SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ सु० १,१,१-२,१-३] रासीजुम्मदंडयउववायाइनिदेसो, अंतिममंगलं च ११८३ 'सेवं भंते ! सेवं भंते !' त्ति भगवं गोयमे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति, तिक्खुत्तो आयाहिणपयाहिणं करेत्ता वंदति नमसति, वंदित्ता नमंसित्ता एवं वयासि-एवमेयं भंते !, तहमेयं भंते!, अवितहमेतं भंते !, असंदिद्धमेयं भंते !, इच्छियमेयं भंते !, पडिच्छियमेतं भंते !, इच्छियपडिच्छियमेयं भंते !, सच्चे णं एसमढे जणं तुम्मे वदह, ति कट्ट 'अपुन्ववयणा खलु ५ अरहंता भगवंतो' समणं भगवं महावीरं वंदति नमसति, वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । ॥४१.१६९-१९६॥ ॥रासीजुम्मसतं समत्तं ॥४१॥ १० [सु. १-२. वियाहपन्नत्तिसुत्तस्स सयग-उद्देस-पयसंखानिरूवणं] १. सव्वाए भगवतीए अट्टत्तीसं सयं सयाणं १३८ । उद्देसगाणं १९२५॥ २. चुलसीतिसयसहस्सा पयाण पवरवरणाण-दंसीहिं । ... भावाभावमणंता पण्णत्ता एत्थमंगम्मि ॥१॥ [सु. ३. अंतिममंगलं-सिरिसंघजयवाओ] ३. तव-नियम-विणयवेलो जयति सया नाणविमलविपुलजलो । हेउसयविउलवेगो संघसमुद्दो गुणविसालो ॥२॥ ॥रासीजुम्मसयं समत्तं ॥ ॥ समत्ता य भगवती॥ [॥ वियाहपण्णत्तिसुत्तं समत्तं॥] [पुत्थयलेहगकया नमोकारा] नमो गोयमादीण गणहराणं । नमो भगवतीए विवाहपन्नत्तीए । १. अपूतिवय जे० विना॥ २. चुलसीयसय जे० ॥ ३. स्सा पवर(?पयाण) वरनाण-दसिपत्नत्ता। भावाभावमणतं एत्थंगे एय परिमाणं ॥१॥ खंभातभण्डारस्थताडपत्रीयप्रती. अतोऽग्रे प्रतेरस्याः खं० संज्ञा ज्ञेया॥ ४. “नमो गोयमाईणं गणहराणमित्यादयः पुस्तकलेखककृता वि.३/८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001020
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1982
Total Pages556
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy