SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ सु० १-६, १, १] सन्निपंचिदियमहाजुम्मेसु उववायादारपरूवणं ११६३ उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं । आहारो तहेब जाव नियमं छद्दिसिं । ठिती जहन्त्रेणं एवं समयं उक्कोसेणं तेत्तीसं सागरोवमाई । छ समुग्धाता आदिलगा | मारणंतियसमुग्धातेणं समोहया वि मरंति, असमोहया वि मरंति । उव्वट्टणा जहेव उववातो, न कत्थइ पडिसेहो जाव अणुत्तरविमाण त्ति । ५. अह भंते ! सव्वपाणा० ? जाव अनंतखुत्तो । ६. एवं सोलससु वि जुम्मेसु भाणियन्त्रं जाव अनंतखुत्तो, नवरं परिमाणं जहा इंदियाणं, सेसं तहेव । सेवं भंते ! सेवं भंते ! ति० । ॥ ४० सते उद्दे० १ ॥ [४०- १.१ ॥ ] [पढमे सन्निपंचिंदियमहाजुम्मसए बिइओ उद्देसओ] [सु. १. पढमुद्देसानुसारेणं विसेसनिरूवणपुव्वं पढमसमयसन्निपंचिंदियमहाजुम्म सयवत्तन्वयानिद्देसो ] १. पढमसमयकड जुम्मकडजुम्मसन्निपंचेंदिया णं भंते ! कतो उववज्जंति १० उववातो, परिमाणं, अंवहारो, जहा एतेसिं चेव पढमे उद्देसए । ओगाहणा, बंधो, वेदो, वेयणा, उदयी, उदीरगा य जहा बेंदियाणं पढमसमइयाणं तहेव । कण्ह- १५ लेस्सा वा जाव सुक्कलेस्सा वा । सेसं जहा बेंदियाणं पढमसमइयाणं जाव अनंतखुत्तो, नवरं इत्थवेदगा वा, पुरिसवेदगा वा, नपुंसगवेदगा वा; सण्णिणो, नो असण्णिणो । सेसं तव । एवं सोलससु वि जुम्मेसु परिमाणं तहेव सव्वं । सेवं भंते ! सेवं भंते ! ति० । Jain Education International ॥ ४०- १.२ ॥ [पढमे सन्निपंचिंदियमहाजुम्मसए तइयाइएक्कारसमपजंता उद्देसगा ] [सु. १. पुन्त्राणुसारेणं सन्निचिदियमहाजुम्मसयत इयाइएक्कारसमउद्देसवतव्यानि सो] १. एवं एत्थ वि एक्कारस उद्देसगा तहेव । पढमो, ततिओ, पंचमो य १. आहारो जे० विना ॥ For Private & Personal Use Only १० २० www.jainelibrary.org
SR No.001020
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1982
Total Pages556
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy