SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ सु० १-७] एगिदियमहाजुम्मेसु उववायाइदारपरूवणं ११४३ दावरजुम्मकडजुम्मे ९। जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपजवसिए, जे णं तस्स रासिस्स अवहारसमया दावरजुम्मा, से तं दावरजुम्मतेयोए १०। जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया दावरजुम्मा, से तं दावरजुम्मदावरजुम्मे ११ । जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया दावर- ५ जुम्मा से तं दांवरजुम्मकलियोए १२। जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए, जे णं तस्स रासिस्स अबहारसमया कलियोगा, से तं कलियोगकडजुम्मे १३। जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कलियोया, से तं कलियोयतेयोए १४ । जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए, जे णं तस्स १० रासिस्स अवहारसमया कलियोगा, से तं कलियोगदावरजुम्मे १५। जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कलियोगा, से तं कलियोयकलियोए १६। सेतेणटेणं जाव कलियोगकलियोगे। [सु. २-२३. सोलससु एगिदियमहाजुम्मेसु उपवायआइबत्तीसइदारपरूवणं] २. कडजुम्मकडजुम्मएगिदिया णं भंते ! कओ उववजंति ? किं १५ नेरइय० जहा उप्पलुद्देसए (स० ११ उ० १ सु० ५) तहा उववातो । ३. ते णं भंते ! जीवा एगसमएणं केवतिया उववजंति ? गोयमा ! सोलस वा, संखेज्जा वा, असंखेजा वा, अणंता वा उववजंति। ४. ते णं भंते ! जीवा समए समए० पुच्छा। गोयमा ! ते णं अणंता समए समए अवहीरमाणा अवहीरमाणा अणंताहिं ओसप्पिणि-उस्सप्पिणीहिं २० अवहीरंति, नो चेव णं अवहिया सिया। ५. उच्चत्तं जहा उप्पलुद्देसए (स० ११ उ० १ सु० ८)। ६. ते णं भंते ! जीवा नाणावरणिजस्स कम्मस्स किं बंधगा, अबंधगा ? गोयमा ! बंधगा, नो अबंधगा। ७. एवं सव्वेसिं आउयवज्जाणं, आउयस्स बंधगा वा, अबंधगा वा। २५ १. बादरजु ला ४॥ २. वायरजु जे०। बादरजु ला ४॥ ३. 'वायरजु जे० ॥ ४. द्वात्रिंशद्द्वारनामावगमार्थ दृश्यतामेकादशशतस्य द्वितीयसूत्रम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001020
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1982
Total Pages556
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy