Book Title: Yatidincharya Vruttini Gaveshana
Author(s): Pradyumnasuri
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229638/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ यतिदिनचर्या : वृत्तिनी गवेषणा. 'यतिदिनचर्यां नामनी बे कृति प्रसिद्ध छे. एक श्री देवसूरिकृत अने एक श्री भावदेवसूरिकृत. तेमां श्री भावदेवसूरि कृत 'यतिदिनचर्या - तेना उपरनी श्री मतिसागरसूरिकृत वृत्ति सहित - पूज्यपाद सागरजी महाराजे संपादित करीने प्रकाशित करी छे. अनं बीजी श्री देवसूरिकृत 'यतिदिनचर्या हजी अप्रकाशित छे. जो के ते मूलमात्र मुनि जिनविजय द्वारा संपादित थई प्रकाशित थनार हती पण तेना फर्मा छपाई गया अने पछी प्रस्तावना न लखवाना कारणे ए ए रीते अप्रकाशित ज रही गई. तेना उपर पण श्री मतिसागरसूरिकृत वृत्ति मळे छे. आ मतिसागरसूरिजी कोनी परंपरामां आवे तेओनो गुरुपूर्वक्रम शुं छे, ते ओनो सत्तासमय कयो, तेओनी आ वे सिवाय कई कई रचना che, vagere बाबतो जाणी शकाई नथी. अमारे अत्यारे आ श्री देवसूरिकृत 'यतिदिनचर्या नुं संपादन चाले छे. आना माटेनी सामग्री भंडारोमाथी सारा प्रमाणमां मळी छे. प्राचीनमां प्राचीन एक पोथी छाणीना श्री वीरविजयशास्त्री संग्रहनी ताडपत्रनी मळी छे. लेखनसंवत वि. सं. 1309 छं. प्रति शुद्ध छे. आमां गाथा 389 छे. श्री जिनविजय- संपादित कृतिमा 336 गाथा ज मळे छे. तेमने पण घणी घणी प्रत्तोमा अन्यान्य गाथाओ तो मळी हे पण तेओए एक वाचना स्वीकारीने अन्य प्रतोनी गाथाने पादनोंधमां मूकी che. ame to A छाणीनी ताडपत्रपोथीने ज आधारे संपादन कर्तुं छे. बीजी कागळनी सत्तरमा सैकानी घणी तो अलग अलग भंडारोमांथी मळी छे. एक संवेगीना उपाश्रयना भंडारनी पोथी तो "वि.सं. 1644 वर्षे जगद्गुरु श्रीहीरविजयसूरिवाचनकृते मुनिमानविजयेन लिखिता एवी पुष्पिकावाळी मळी छे. जो के अमने मळेली. पोथी ओमां पण गाथानी संख्या तो ओछी- वधारे मळी ज छे. - पं. प्रद्युम्नविजयगणी - श्री भावदेवसूरिकृत 'यतिदिनचर्यां नी गाथा तो मात्र 154 ज छे. एटले पू. सागरजी महाराजे तेनो मिताक्षरी प्रस्तावनामा नोध्यं जछे के "एक श्री देवसूरिकृत य. दि.च. मळे छे पण ते मोटी छे माटे संक्षिप्तरुचि जीवो माटे आ नानी प्रकाशित करीए छोए. श्री भावदेवसूरि करतां श्री देवसूरिजी प्राचीन छे. देवसूरिकृत य. दि.च. नी आदि - अन्तिम गाथा आ प्रमाणे छे. आदि गाथा 1 तं जयै सुहं कम्मं निम्भिअसम्मं जयम्मि जं सूरो, अविरामं पिच्छं तो अज्जवि न करेइ वीसामं ॥ 1 ॥ [ 58 ] - Page #2 -------------------------------------------------------------------------- ________________ अन्तिमगाथा - संविग्ग-वग्ग -सायर-पणिय -सिरिदे वसूरि-उद्धवरिया । जाव रवि-दिवस-चरिया ता जयौ जईण दिणचरिया ॥ 689 / / आना उपर मतिसागरसरिनी बत्ति छे. तेओनो सत्तासमय अढारमा सैकानो लागे छे. वधीने सत्तरमो सैको-एथी जूना होय तेम जणातुं नथी. भावदेवसूरिकृत य.दि.च. उपरनी वृत्तिमा तो तेओए प्रारंभमा ज कयुं छे केदिनचर्या श्रुतधुर्या कृतवान् श्री भावदे वसूरिवरः । सुकरां तनु ते रम्यां मति सागर एष तद् वृत्तिम् ॥ आ रोते श्रीदेवसूरिकृत य.दि.च.ना आदि भाग के अन्त भागमा तेओनो नामोल्लेख मळतो नथी. भंडारनी नामावलिमा 'टीकाकार मतिसागरसूरि ए रीतनो उल्लेख छ- 4144 ग्रन्थाग्रनी वृत्तिनी रचना धणी ज शिथिल बंधवाळी अने कोई शिखाउ व्यक्तिए आ प्रथम प्रयत्न कर्यो होय तेवं प्रतीत थाय छे. वळी आ टीकानी जेटली पोथी मळी ते बधामा गाथा-64 थी 69 उपर वृत्ति नथी. क्यांक क्यांक वृत्ति अधूरी पण मूकी che ane Azcarya to e che ke जेटली पोथीओ मळे छे ते बधी जाणे एक ज लहियाना हाथे लखायेली होय तेम लागे. पत्रसंख्या, कागळनी साइज, जात, अक्षर-मरोड बधं ज एकसरखं. अने जे पानानी जेटली लीटीथी, जे अक्षरथी वृत्ति अधूरी छे ते ज रोते भावनगर, लींबडी, अम. डेला.नी एम बधी पोथीओमा छे. आवी परिस्थितिमा एक आशानं किरण छे. डेलाना उपाश्रयनी य. दि. च.नी मतिसागरसूरि कृत टीकानो जे पोथी छे तेनी पहेली पूंठीमां झीणा अक्षरे आखं पातुं भरीने लखाण छे. सूक्ष्म नजरे ज्यारे ए लखाण वांच्यं -उकेल्यं त्यारे ख्याल आव्यो के आ तो श्री देवसूरिकृत. य. दि. च. नी पहेली गाथानी वृत्तिनी काची नकल छे. ए वृत्तिनी शैली जोईन थयं के श्री देवसूरिकृत य.दि.च. नी गरिमाने न्याय आपे तेवी आ टीका छे. पण आज दिन सधी घणां भंडारोमां आ दृष्टिए तपास करी पण हजी नजरे चढी नथी. कोई पण विद्वान मित्रने ए जोवामां आवे तो जरूर जाण करे, अत्यारे मूळ अने वृत्तिन संपादन थई गयं छे, पण कदाच आ विद्वत्तापूर्ण वृत्तिमळी आवे तो तेनं ज संपादन करवं ए आशाए आनं प्रकाशन रोकी राख्यं छे. विद्याप्रेमी सहृदय विद्वानोने ख्याल आवे ते माटे बन्ने वृत्तिनो प्रारंभ भाग आ साथे आप्यो छे-ते जोवाथी बन्नेनी शैलीनो पण परिचय मळी जशे. Page #3 -------------------------------------------------------------------------- ________________ अज्ञातकृत वृत्ति 'यतिदिनचर्यांनी टीकावाळी प्रतना पहेला पानानी पहेली पूंठी उपरना पाठनो आ उतारो छे. प्रत नं. 11254. आ पाठ डेलानी प्रतमा पहेला पानानी आगळ छे. पोर्णु पानुं लखेलुं छे. श्रेयांसि बहुविधानि महतामपीति कृतमगलोपचारैरेव शास्त्रादौ प्रवर्तितव्यम् । तन्मङ्गलं नामादिभेदतश्चतुर्विधम् । तद्यथा - नाममङ्गलं स्थापनामङ्गलं दव्यमङ्गलं भावमङ्गलं चेति । यन्मङ्गलार्थशून्यानां जीवाजीवोभयानां ज्वलनादीनां देशीभाषया मङ्गलमिति नाम रूढम् । तत्र जीवस्याग्रेर्मङ्गलमिति नाम रूढं सिन्धुविषये, अजीवस्य दवरकचलनकस्य मङ्गलमिति नाम रूढं लाटदेशे, जीवाजीवोभयस्य सु-मङ्गलमिति नाम रूढं चन्दनमालाया दवरिकादीनामचेनत्वात् पत्रादीनां सचेतनत्वाज्जीवाजीवोभयत्वं नवं वा क्रियते तद् वस्तु = नाम्ना नाममात्रेण मङ्गलमिति कृत्वा = नाममङ्गलं स्वस्तिकादीनां तु या स्थापना लोके सा स्थापना मङ्गलं चित्रकर्मादि गतः परममुन्यामपि स्थाप्नाम्न्ग्ग्ल्म्। द्रव्यमङ्गलं द्विधा आगमतो नोआगमतश् चात्रागमो मङ्गलशब्दार्थज्ञानरूपोऽभिप्रेतस्तदावरणक्षयोपशमवानपि यो मङ्गलशब्दार्थेऽनुपयुक्तः स आगमतो दव्यमङ्गलमनुपयोगो द्रव्यमिति वचनात् नो आगमतस्तु तद् ज्ञशरीर भव्यशरीर-तद्वयतिरिक्तभेदात् त्रिविधं तत्राद्ये निगदसिद्धे तया जिनप्रणीता मङ्गल्या प्रत्युपेक्षणादि क्रिया अनुपयुक्तेन क्रियते सा अथवा शोभनवर्णादिगुणविशिष्ट सुवर्णरत्नदध्यक्षतकुसुममङ्गलकलशादिकं तत्सर्वं तद्वयतिरिक्तं नो आगमतो द्रव्यमङ्गलम् भावमङ्गलमपि द्विविधं आगमतो नोआगमतश्च । तत्रागमतस्तावन्मङ्गलपदार्थज्ञ उपयुक्तश्च । नोआगमतस्तु आगमवर्जज्ञानचतुष्टयं दर्शनचरित्रणि चाथवा प्रतिक्रमणप्रत्युपेक्षणादिक्रियां कुर्वाणस्य यो ज्ञानदर्शनचारित्रोपयोगपरिनणामः सतो आगमतो भावमङगलमुच्यते । तदत्रचतुर्विधेषु मङ्गलेष्वाधत्रयमनुपयोगित्वात् अनादृत्य शास्त्रारम्भे शास्त्रकारः विघ्नविघातकं द्वितीयं तु भावमङ्गलरूपं शुभं कर्म - साध्वादेः स्तुतिद्वारेणोपन्यसन्नाह-तं जयै ति तत् शुभं प्रशस्तं निरवद्यत्वात् कर्मचरणाद्यासेवनं जयति प्रकर्षवत्तया व्याप्नोति यत्तदोर्नित्यसम्बन्धात् यत् शब्दघटनामाह-यत् कर्म निम्मिअसम्म जयम्मि त्ति पूर्वगुणस्थानकापेक्षया जयो रागादेर्येन सः निर्मितसम्यक्जयस्तस्मिन्नथवा सम्यक् चासौ जयश्च सम्यग्जयः स तु बाह्यारिजयापेक्षया आन्तरारिजय एव निर्मितः सम्यग्जयोपेतः स ni0 तस्मिन् साधौ अविरामं ति विलम्वरहितमप्रमादेन यथासमयं यथाकालं साधुभिरासेव्यमानत्वात् प्रेक्षमाणो विलोकयन् अद्यापि सूरो विश्रामं न करोति साधुवदहमपि सर्वजन्तुहितदायि कर्म समाचरेयमित्यभिप्रायेण सूरोऽविलम्बेन क्षेत्र प्रकाशयन चरतीतिशास्त्रकर्त्रेत्प्रेक्षितोऽर्थः । ननु शुभकर्मानुष्ठानं कथं नोआगमतो भावमङ्गलम् । को नाम मङ्गलपदार्थः । उच्यते भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः । सोडत्र प्रत्युपेक्षणादिकर्मोपयोगरूपो भावो विवक्षितोऽस्ति नोशब्दोऽस्यात्र देशवाची kriyaamishrtvaat| [60] Page #4 -------------------------------------------------------------------------- ________________ magyate'dhigamyate hitamaneneti मङ्गलम । अथवा मङगो धर्मस्तं लाति समादत्ते इति मङ्गलं धर्मोपादानहेतुरिति शुभानुष्ठानं एतादृशं वर्तते एवेति । अन्ये तु द्रव्यमङ्गलमपि भावमङ्गलं तदङ्गत्वात् । यद्यस्य कारणं तत्तद्व्यपदेशं लभत एव यथा आयुर्धृतं रूपको भोजनमित्यादि । एवं वा त्रयप्रकारण भावमङ्गलस्य प्रायेण पुण्यप्रकृतिनिमित्तकत्वात् कारणे कार्योपचारं विधाय तदेव स्तुतिद्वारेणोपन्यसन्नाह तं जयैति तत् शुभं कर्म सान्तवेदनीयादि तीर्थकृनामप्रभृतिकं जयति यत् शुभं कर्म जगति निर्मितं प्राणिभिरित्याध्याहारः विश्वे अविरामं न विद्यते विरामोऽवसानमस्य तदविरामं अनन्तं अनेकजीवापेक्षया प्रेक्षमाणोऽद्यापि विश्रामं न करोति । किमुक्तं भवति । नाना के ते नानाजीवानां पुण्यावलोकनार्थमेव अविश्रामं भ्रमतीति पक्षिकोऽर्थः । मूल = तं जयै सुहं कम्मं, निम्मियसम्मं जयंमि जं सूरो । अविरामं पिच्छंतो, अज्जवि न करेइ वीसामं ॥ 1 ॥ श्री मतिसागरकृत टीकानो प्रारंभभाग 6 ॥ ओं नमो विश्वविख्यातकीर्त्तये कान्तमूर्त्तये । विश्वालङ्कारभूताय पूताय श्रीमदर्हते । / 1 / / अष्टकर्मक्षयात् सिद्धिं प्राप्ता ये परमेष्टिनः I ते सिद्धाः सिद्धिसौख्यानि दिशन्तु वरदेहिनाम् ॥ 2 ॥ स्वयं पञ्चविधाचारमाचरन्तस्तथाऽपरान् । आचारे योजयन्तस्ते जयन्त्वाचार्य कुञ्जरां ॥ 3 ॥ ये चाङ्गोपाङ्गपाथोधिपारगाः प्रौदबुद्धयः । / / 4 / / साधूनध्यापयन्तस्ते जीयासुर्वाचकोत्तमाः I ये च सार्द्धद्वयद्वीप मध्यगाः सर्व साधवः विहरन्ति महात्मानो नमस्तेभ्यस्त्रिशुद्धितः ॥5॥ श्रीभारतीं भगवतीं प्रणम्य सम्यक् कवीन्द्रनतचरणाम् । यतिदिनचर्याविवृतिं करोमि सुगुरुप्रसादेन ॥ 6 ॥ [ 61] YW Page #5 -------------------------------------------------------------------------- ________________ इह हि ग्रन्थकारः सकल शुभक्रियाकलापसाध्यभूतं ऐहिकाऽऽमुष्मिकसौख्यदायकं मङ्गलार्थ मङ्गलभूतं शुभं कर्म स्तौति । यथा - तं जयै सुहं कम्म निम्मिअसम्म जयम्मि जं सूरो । अविरामं पिच्छंतो' अज्जवि न करेइ वीसामं । / 1 / / तं जयै त्ति तत् शुभं कर्म जयति । जयत्तीति क्रियापदम् । किं कर्तृ कर्म । किंविशिष्टं कर्म शुभं शुभप्रकृतिरूपम् । पुनः कथम्भूतं ? निम्माअसम्म ति सम्यक् निर्मित सम्यक पुण्यप्रकृत्या निबद्धम् । पुण्यप्रकृतिर्यथा सा उच्चगोअ इत्यादि । सातवेदनीयं कर्म 1 उच्चैर्गोत्रं 2 मनुष्यद्विकं मनुष्यतिः 3 मनुष्यानपूर्वी च । पूर्वी वर्ण्यते द्विसमयादिविग्रहेण भवान्तरं गच्छतो जन्तोवृषभनासिकारज्जकगत्या अनुश्रेणिनयनमित्यर्थः 4 देवगतिः 5 देवानुपूर्वी 6 पञ्चेन्द्रियजाति: 7 औदारिक 8 वैकिय 9 आहारक 10 तैजस 11 कार्मण 12 रूपाणि पञ्च शरीराणि औदारिक 13 वैक्रिय 14 आहारकाणां अङ्गोपाङ्गानि 15 वजऋषभनाराचसंहननं 16 समचतुरस्संस्थानं 17 वज्रचउक्का0 शुभवर्ण 18 शुभगन्ध 19 शभरस 20 शुभस्पर्श 21 अगरुलघनामकर्म अङ्गं न गरु न लहां इत्यादि 22 पराधातनामकर्म यतोऽपरेषां दुर्धर्षा भवति 23 उच्छ्वासनाम कर्म 24 रविविम्बे आतपनामकर्म 25 अनष्णप्रकाशरूपं = अणसिणपयासरख्वं चन्दे उद्योतनामकर्म 26 शुभविहायोगतिर्हसादीनामिव 27 अंगोवंगनिअमणं निम्माणं कुणै सत्तहारसमं 28 / त्रसदशकमाह--तसवायर0 सनाम 29 बादर 30 पर्याप्त 31 प्रत्येक 32 स्थिर 33 शुभ 34 सुभग 35 सुस्वर 36 आदेय 37 जस 38 एतत् त्रसादिदशकं सुरायः 39 नरायः 40 तिर्यगायः 41 तीर्थकरत्वं 42 एवं द्विचत्वारिशत पुण्यप्रकृतयो भवन्ति । प्रस्तुतमेवाह - जं यत् कर्म पुण्यप्रकृत्योपार्जितं तीर्थकर चक्रवर्ति वासुदेव बलदेव अन्येऽपि महाराजादिरूपं निम्भिअसम्म ति सम्यक् निर्मितं जयंमि ति जगति विश्वे सूरो ति सूर्यो दिनकर: अविरामं पिच्छंतो ति विरामरहितं विश्रामरहितं । 1. 'अविरामं : छाणी