Book Title: Swadhyaya Kala 05
Author(s): Muktichandravijay, Munichandravijay
Publisher: Shanti Jina Aradhana Mandal Bhachau
Catalog link: https://jainqq.org/explore/008974/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Rong Rong Rong Rong Rong Rong Rong Rong Rong Rong Rong Rong Rong Kong Kong Li Rong Nan 5 * pustaka : - स्वाध्याय कला : 5. विआध्याय कला : 5 * संपादन : पं. मुक्तियद्रविजय गणि मुनिन्द्रविजय * प्रेरणा : pU.A.zrIvijayaklapabhasUrIzvarajI म.सा. पू.पं.श्री कल्पतरुविजयजी ma.sA. Fa Le Fa Ming Ming Jiu Ming Ming Fa Ming Fa Ming Fa Le Fa Ming Ming Jiu Ming Ming Fa Ming Fa * आशीर्वाद अध्यात्मयोगी पूज्य आचार्यश्री विजयकलापूर्णसूरीश्वरजी म.सा. * प्रेरणा * pU.A. श्री विजयकलाप्रभसूरीश्वरजी म.सा. पू.पं.श्री कल्पतरुविजयजी म.सा. * संपादन * 5. मुक्तियन्द्रविजय गणि मुनिचन्द्रविजय * प्रकाशन छे शाति जिन आराधक मंडल c/o. भोगीलाल गांधी शान्ति निकेतन, Po. मनफरा, जी. कच्छ, ता. भचाउं, पीन : 370 14छे. फोन : (02837) 286638 द्रव्य सहायक : नवजीवन श्वेताम्बर मूर्तिपूजक जैन संघ ज्ञानखातुं लेमिंग्टन रोड, मुंबई - 400 008. $ $ $ $$$ Li Jing Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Xiao Kong Kong Kong Kong Kong Kong Kong Kong Kong Kong Kong Kong Kong Kong Le Tou Dan Dan Zan Ming Dui Ming Ming Ming Ming Ming Ming Fen Dan Zan Ming Ming Tou Ming * प्राप्तिस्थान : शानि जिन आराधक मंडल C/o. भोगीलाल गांधी शान्ति निकेतन, P. मनफरा, जी. कच्छ, ता. भचाउ, पीन : 370 140. phona : (02837) 286638 * mudraka : Tejas Printers 403, VimalVihar Apartment, 22, Saraswati Society, Nr. Jain Merchant Society, Paldi, AHMEDABAD - 7. * Ph. : (079) 6601045 Kong Nan Wu Nan Wu Nan Wu Nan Wu Nan Wu $ Kong Page #2 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यरचितम् * योगशास्त्रम् प्रथमः प्रकाशः * आघाक्षरो : नकुन्नुयो (5), भूमिकचाऽअहीं' (10), पूव्रततच (15), yarusa'ahiMna (20), प्रिअनादिसभा (25), महाआसी (30), strIspae'atha'i (35), लो ava'dviAka (40), विसंउशए (45), sanyApA'ana'kR (50), vya'ajI'ya'ade'dI'anna' (59) नमो दुर्वाररागादि,-वैरिवारनिवारिणे अर्हते योगिनाथाय, महावीराय तायिने पन्नगे च सुरेन्द्रे च, कौशिके पादसंस्कृशि । निर्विशेषमनस्काय, श्रीवीरस्वामिने नमः कृतापराधेऽपि जने, कृपामन्थरतारयोः । ईषद्बाष्पार्नयोर्भद्र, श्रीवीरजिननेत्रयोः श्रुतामाओधेरधिगम्य, सम्प्रदायाच्च सद्गुरोः । स्वसंवेदनतद्यापि, योगशास्त्र विच्यते योगः सर्वविपद्मल्ली-विताने परशुः शितः । अमूलमन्त्रतत्रं च, कार्मर्ण निवृतिश्रियः भूयांसोडपि हि पाम्मानः, प्रलयं यान्ति योगतः । चण्डवाताद् घनघना, घनाघनघटा ईव क्षिणोति योगः पापानि, चिरकालाज्जितान्यपि । प्रचितानि यथैधांसि, क्षणादेवाशुशुक्षणिः ॥ 4 ॥ ॥ 5 ॥ || 6 || 3 || 1 || || 2 || || 3 || OM || 7 || || 11 || || 12 || कफविपुण्यलामर्श-सर्वोषधिमहद्धेयः । सम्मिज्ञस्रोतोलब्धिश्र, यौगं ताण्डवडम्बरम् चारणाशीविषावधि-, मन:पर्यायसम्मदः । योगकल्पद्रुमाइता, विकासिकुसुमश्रियः ॥ 9 ॥ अहो योगस्य माहात्म्य, प्राज्य साम्राज्यमुद्धहन् । अवाप केवलज्ञानं, भरतो भरताधिपः ॥ 10 ॥ पूर्वमप्राप्तधर्माऽपि परमानन्दनन्दिता । योगप्रभावतः प्राप, मरुदेवा परं पदम् ब्रह्मस्त्रीभ्रूणगोघात-,पातकान्नरकातिर्थः । दृढप्रहारिप्रभृते-योगो हस्तावलम्बनम् तत्कालकृतदुष्कर्म-कर्मठस्य दुरात्मनः । गोत्रे चिलातिपुत्रस्य, योगाय स्पृहयेन्न कः ? तस्याजननिरेवास्तु,नृपशोर्मोघजन्मनः । अविद्धकर्णो यो योग, इत्यक्षरशलाकया चतुर्वर्गेडग्रणीओक्षो, योगस्तस्य च कारणम् । ज्ञानश्रद्धानचारित्र-, रूपं रत्नत्रयं च सः यथावस्थिततत्त्वानां, संक्षेपातिस्तरेण वा । योडवबोधस्तमत्राणुं:, सम्यग्गानुं मनीषिणः ॥ 16 | रुचिर्जिनोक्ततत्त्वेषु, सम्यक्श्रद्धानमुच्यते । जायते तन्निसर्गेण, गुरोरधिगमेन वा सर्वसावघयोगानां, त्यागश्चारित्रमिष्यते । कीर्तितं तदहिंसादि-, व्रतभेदेन पश्चधा ॥ 13 ॥ ॥ 14 || || 15 || || 18 || || 8 || || 17 || Page #3 -------------------------------------------------------------------------- ________________ अहिंसासूनृतातेय, ब्रह्मचर्यापरिग्रहाः । पच्चभिः पच्चभिर्युकता, भावनाभिविमुक्तये ॥ 19 / न थतुं प्रमादयोगेन, जीवितव्यपरोपणम् । त्रसानां स्थावराणां च, तदहिंसाव्रत मतम् । 20 ॥ प्रियं पथ्य वचस्तथ्य, सूनुतव्रतमुच्यते । तत्तथ्यमपि नो तथ्य-मप्रियं चाहितं च यतु । 21 . अनादानमदत्तस्या, - तेयव्रतमुदीरितम् । ब्राह्याः प्राणा खूणामर्थो, हरता ते हता हि ते । 22 . दिव्यदारिककामानां, कृतानुमतिकारितैः । मनोवाकायतस्यागो, ब्रह्माष्टादशधा मतम् । 23 / सर्वभावेषु मूच्छया-स्वागः स्वादपरिग्रह: thadasaQpi जायेत, मूर्छाया चित्तविप्लवः । 24 .. भावनाभिईवितानि, पच्चभिः पच्चभिः क्रमात्ट् महाव्रतानि नो कस्य, साधयज्यव्ययं पदम् ॥ 25 /. मनोनुषणादाने-चभिः समितिभिः सदा । देष्टान्नपानग्रहणे-नाहिंसां भावयेत् सुधीः ॥ 26 ॥ हास्यलोभभयक्रोध-प्रत्याख्यानैर्निरन्तरम्' आलोच्च भाषणेनापि, भावयेत् सूतृतव्रतम् । 27 ल्ल् आलोच्यावग्रहयाम्मा-भीष्णावग्रहयाचनम् । एतावन्मात्रमेवैत-दित्यवग्रहधारणम् ॥ 28 ॥ समानधामिकेभ्यश्न, तथावग्रहयाचनमुन अनुज्ञापितपानान्ना-शनमस्तेयभावनाः । 29 / युग्यम् स्त्रीषढपशुमद्रेश्मा-सनकुयान्तरोझना सरागस्त्रीकथात्यागातु, प्राग्रतस्मृतिवर्जनातु ॥ 30 ॥ स्त्रीरम्यागएण्क्षणस्वाग-संस्कारपरिवर्जनातु. प्रणीतात्यशनत्यागा, ब्रह्मचर्य तु भावयेतु । 31 ॥ युम.... स्पर्शे रसे च गळे च, रूपे शब्द च हारिणि । पच्चस्वितीन्द्रियार्थेष, गाढ गार्बच वर्जनम् ॥ 30 ॥ एतेअवामनोशेष, सर्वथा षवर्जनम्. आकिग्नन्यव्रतस्यवे, भावनाःपच्च कीर्तिता । 33/युग्यम् अथवा पच्चसमिति-गुणित्रयपवित्रितम्' चरित्र सम्मचारित्र-मियाहुमुनिपुगवाः ॥ 34 / ईर्याभारैषणादान-निक्षेपोत्सर्गसंक्षिका पच्चाहुः समितीस्तिस्रो, गुप्तीस्त्रियोगनिग्रहातु । 35 | लोकातिवाहित मार्गे, चुम्बिते भास्वदंशुभिः । जन्सुरक्षार्थमालोय, गतिरीय मता सताम् ॥ 36 II अवद्यत्यागतः सर्व-जनी मितभाषणमां प्रिया वाचंयमानां सा, भाषासमितिरुच्यते । 37 /. द्विवारिंशता भिक्षा-दोर्षर्नियमदूषितम् । मुनिर्यदक्समादरे, सैषणासमितिर्मता ॥ 38 / आसनादीनि संवत्स्य, प्रतिलिख्य च यत्वतः । गृष्णीयाज्ञिक्षिपेवा यतु, सादानसमितिः स्मृता39 II कफमूत्रमलखायुं, निर्जन्तजगतीता. यनाघदुत्सुकेतु साधु, सोत्सर्गसमितिर्भवेत् ॥ 40 ॥ Page #4 -------------------------------------------------------------------------- ________________ विमुक्तकल्पनाजाल, समत्वे सुप्रतिष्ठितम् । आत्माराम मनस्तमै-र्मनोगुप्तिरुदाढता ॥ 41 . संज्ञादिपरिहारेण, यन्मौनस्वावलम्बनम् वाग्वः संवृतिर्वा था, सा वागुप्तिरिहोच्यते । 42 / उपसर्ग-प्रसगेंडपि, कायोत्सर्गजुषो मुनेःट् स्थिरीभावः शरीरस्य, कायगुप्तिर्निगद्यते ॥ 43 . शयनासननिक्षेपा-दानचक्रमणेषु यः स्थानेषु चेष्टानियम:, कायगुप्तिस्तु सापरा । 44 /. एताश्चारित्रगात्रस्य, जनना, परिपालना संशोधना साधूनां, मातरोड प्रकीर्तिताः ॥ 45 | सर्वात्मना यतीन्द्राणा-मेच्चारित्रमीरितम् यतिधर्मानुरक्तानां, देशतः चादगारिणामु ॥ 46 ॥ न्यायसम्पन्नविभवः, शिष्टाचारप्रशंसकः । कुलशीलसमैः साद्ध, कृतोद्दाहोडज्यगोत्रजैः । 47 / पापभीरु: प्रसिद्ध च, देशाचार समाचारनुं ! अवर्णवादी न कवापि, राजादिष विशेषतः ॥ 48 | अनतिव्यक्तगुप्त च, स्थाने सुप्रातिर्मिक 1 अनेकनिर्गमद्वार-विवर्जितनिकेतनः ॥ 49 ॥ कृतज्ञः सदाचारे-र्मातापित्रोथ पूजकः । त्यजगुपडुत स्थान-मप्रवृत्त% गहिते । 10 ॥ व्ययमायोचित कुर्वनुं, वेष विज्ञानुसारतः । अष्टबिन्धगुर्णर्युक्तः, शूवानो धर्ममन्वहम् । pa1 ॥ अजीर्षे भोजनत्यागी, काले भोक्ता च साभ्यतः । अन्योन्याप्रतिबन्धन, त्रिवर्गमपि साधयनुं । पर II यथावदतिथौ साधौ, दीने च प्रतिपत्तिकृत्. सदानभिनिविष्टश्च, पक्षपाती गुणेषु च ॥ 53 / अदेशकालयोश्चर्या, त्यजनुं जाननुं बलाबलम् । वृत्तस्थज्ञानवृद्धानां, पूजक: पोणपोषक: ॥ 54 II दीर्घदर्शी विशेषज्ञः कृतज्ञो लोकवल्लभः । सलज्ज: सदय: सौम्यः, परोपकृतिकर्मठः । पप ॥ अत्तरगारिषवर्ग-परिहारपरायणः । वशीकृतेन्द्रियग्रामो, गृहिधर्माय कल्पते । pa6 ॥ | (दशभिःकुलकम्) द्वितीयः प्रकाशः * आधाक्षरो , सयाऽदेऽसध्या (प), येनामसप(10) duapa'misaza (15), स्पेशविपआ (20), निमावदीनि (25), mikrUkuhi'api" (30), दवियउम (35), येवदेश (40), हतिद्दोषद (45), संईयोकोमां (50), 'ahiM'dImakasa (55), "अस""अस""asa"niz2a (60), अल्पा*jJA"alI'dI (65), 5"ayaM'ecaudi (90), siMdUpa'ana' (75), फरकयोर (20), स्त्रीवसवा (85), nilamamAM"api" (90), नकुना स्वभी (95), प्रासस्वविला (100), 'eka'ainaprAci (15), asa"patrasaMsaM (110), मुतृत "संस (115). Page #5 -------------------------------------------------------------------------- ________________ सम्यक्त्वमूलानि पच्चा-णुव्रतानि गुणास्त्रयः । शिक्षापदानि चत्वारि, व्रतानि गृहमेधिनाम् या देवे देवताबुद्धि-गुरौ च गुरुतामतिः । धर्मो च धर्मांधीः शुद्धा, सम्यक्त्वमिदमुच्यते अदेवे देवबुद्धिर्या, गुरुधीरगुरौ च या । अधर्मो धर्मबुद्धिश्च, मिथ्यात्व तद्विपर्ययात् सर्वज्ञो जितरागादि-दोषाइलोक्यपूजितः । यथास्थितार्थवादी च, देवोडर्हन परमेश्वरः ध्यातव्योयमुपास्योऽय-मयं शरणमिष्यताम् । अचैव प्रतिपत्तव्य, शासनुं चेतनाऽस्ति चेत् ये स्त्रीशस्राक्षसूत्रादि-, रागाघऊकलकताः । निग्रहानुग्रहपरा-स्ते देवाः सुर्न मुक्तये नाट्याळ्हासस गीता-घुपप्लवविसंस्थुलाः । लयेयुः पदं शान्त, प्रपन्नान् प्राणिनः कथम् महाव्रतधरा धीरा, भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोप-देशका गुरवो मताः सर्वाभिलाषिणः सर्व-भोजिनः सपरिग्रहाः । अब्रह्मचारिणो मिथ्यो-पदेशा गुरवो न तु परिग्रहारम्भमना-स्तारयेयुः कथं परान् । स्वयं दरिद्रो न पर-मीश्वरीकर्तुमीश्वरः दुर्गतिप्रपतप्राणि-धारणाद्धर्म उच्यते । संयमादीशविधः, सर्वज्ञोक्तो विमुक्तये 9 ॥ 1 ॥ ॥ 2 || || OM || // 4 // | | || || 6 || || 7 || || 8 || // || 9 || || 10 || || 11 || || 12 || || 13 || || 16 || अपौरुषेयं वचन-मसवि भवेद । न प्रमाणे भवेदाचां, ह्याताधीना प्रमाणता मिथ्यार्दष्टिभिराम्नातो, हिंसाथैः कलुषीकृतः । स धर्म ईति वित्तोडपि, भवभ्रमणकारणम् सरागोडपि हि देवश्वेद्, गुरुरब्रह्मचार्यपि । कृपाहीनोऽपि धर्मः स्यात्, कष्ट नष्ट हहा जगत् ॥ 14 ॥ शमसंवेगनिर्वेदा-नुकम्पास्तिक्षलक्षणैः । लक्षणेः पश्चभिः सम्यक्, सम्यक्त्वमुपलक्ष्य । 15 ॥ स्वैर्य प्रभावना भक्तिः, कौशल जिनशासने तीर्थसेवा च पच्चास्य, भूषणानि प्रचक्षते शका काड्ता विचिकित्सा, मिथ्यार्दष्टिप्रशंसनम् । तत्संस्तवश्व पश्चापि, सम्यक्त्व दूषयत्त्तलम् । 17 ॥ विरति स्थूलहिंसादे-द्विविधत्रिविधादिना । अहिंसादीनि पच्चाणु-व्रतानि जगदुर्जिनाः पङ्गकुष्ठिकुणित्वादि, दृष्टवा हिंसाफलं सुधीः । निरागस्त्रसजन्नूनां, हिंसां सकल्पतस्त्यजेत् आत्मवत् सर्वभूतेषु, सुखदुःखे प्रियाप्रिये । चिन्तयज्ञात्मनोऽनिष्टां, हिंसामन्यस्य नाचरेत् ॥ 20 ॥ निरर्थिकां न कुव्वत, जीवेषु स्थावरेष्डपि । हिंसामहिंसाधर्मज्ञः, काक्षन्मोक्षमुपासकः प्राणी प्राणितलोभेन, यो राज्यमपि मुख्यति । तद्दधोत्थमथुं सर्वा-वींदानेऽपि न शाम्यति ॥ 18 ॥ ॥ 19 || // 21 // || 22 || 10 Page #6 -------------------------------------------------------------------------- ________________ वने निरपराधानां, वायुतोयतृणाशिनाम् । निदननुं मृगाणां मांसार्थी,विशिष्यत कर्थ शुनः ॥ 23 ॥. दीर्यमाणः कुशेनापि, यः स्वाल्ग हन्त दूयते । निर्मसूनुं स कर्थ जनू-नन्तयेग्निशितायुधः । 24 II. निर्मातुं कुकर्माणः, क्षणिकामात्मनो धृतिमू । समापयन्ति सकल, जन्मावस्य शरीरिणः ॥ 25 / प्रियस्वयुच्यमानोडपि, देही भवति दुःखितः । मार्यमाणः प्रहरणे-क्रुरुर्णः स कर्थ भवेतु । ra6 ॥ शूयते प्राणिघातन, रौद्रध्यानपरायणौ । सुबूमो ब्रह्मदत्तथ्य, सप्तम नरकं गत कुणिर्वरं वरं पडगु-शरीरी वरं पुमान् । अपि सपूर्णसर्वाड्यो, न तु हिंसापरायणः । 28 / हिंसा विनाय जायेत, विज्ञशात्ये कृताडपि हि । कुलाचारधियाडखेषा, कृता कुलविनाशिनी । 29 . अपि वंशक्रमायातां, यस्तु हिंसा परित्यजे. स श्रेष्ठः सुलस इव, कालसौकरिकात्मज: । 30 ॥ दमो देवगुरूपस्ति-र्दानमध्ययन तपः । सर्वमवेतदफल, हिंसां चेन्न परित्यजेतु ॥ 31 ॥ विश्वस्तो मुग्धधीओंक , पायते नरकावनौ अहो नृशंसैलभाश्वे-हिंन्नशास्त्रोपदेशकैः ॥ 32 II "यज्ञार्थ पशवः सृष्टाः, स्वयमेव स्वयंभुवा । यज्ञोस्य भूत्ये सर्वस्य, तस्माधशे वधोडवधः । 33 II औषध्यः पशवो वृक्षा-स्तियंग्यः पक्षिणस्तथा । यज्ञार्थ निधन प्रातः, प्राववुश्थिति पुनः ॥ 34 II मधुपर्के च य च, पितृदैवतकर्मणि । अत्रेव पशवो हिंस्या, नान्यत्रेयब्रवीन्मनुः । 35 / एड्वर्येषु पशूनु हिंसन, वेदतत्त्वार्थवि द्विजः । आत्मान च पश्व, गमयत्युत्तमां गतिम्" ॥ 36 . ये चक्रः शूरकर्माणः शास्त्र हिंसोपदेशकमां कुव ते हास्यन्ति नरके, नास्तिकेभ्योपि नास्तिकाः । 30 ॥ वरं वराकश्रावको,योडसौ प्रकटनास्तिकः । वेदोक्तितापसच्छम-च्छन्न रक्षो न जैमिनिः + 38 / देवोपहारव्याजेन, यज्ञव्याजेन वेडथवा । दनत्ति जजूनुं गतधृणा, घोरां ते यान्ति दुर्गतिम् II 39 ॥ शमशीलदयामूल, हिवा धम जगद्वितमू । अहो हिसाडपि धर्माय, जगदे मन्दबुद्धिभिः ॥ 10 ॥ हविर्यच्चिरात्राय, यानन्याय कल्पते. पितृभ्यो विधिवत्त, तत्यवक्ष्याभ्यशेषतः ॥ 41 ॥ "तिलव्रीहियर्लएण्मर्ष-रभियूलफलेन ची दत्तेन मास प्रयन्त, विधिवत्मितरो नृणाम् ॥ 42 ॥ "ढी मासौ मत्स्यमांसेन, त्रीनुं मासानुं हारिणेन तु औरश्रेणाथ चतुरः, शाकुनेह पच्च तु ॥ 43 ॥ षमासांच्छागमांसन, पार्षतनेह सप्त वै । अष्टावेणस्य मांसन, रौरवेण नवैव तु ॥ 44 / 12 Page #7 -------------------------------------------------------------------------- ________________ "दश मासांस्तु तुण्यत्ति, वराहमिहिषामिर्धः । शशकूर्मयोमसेन, मासानेकादशैव तु ॥ 45 ॥ "संवत्सर तु गबेन, पयसा पायसेन तु. वार्षीणसभ्य मांसेन, तृमिदशवार्षिकी" ॥ 46 ॥ इति मृत्युनुसारण, पितृणां तर्पणाय या । मूढविंधीयते हिंसा, साडपि दुर्गतिएतवे ॥ 47 ॥ यो भूतेश्र्वभय दधा, भूतेभ्यस्तस्य नो भयम् । यादेग्वितीयत दान, तादेगासाद्यते फलम् ॥ 48 / कोदडदडचक्रासि-शुलशक्तिधराः सुराः । हिंसका अपि हा कष्ट, पूज्यन्त देवताधिया ॥ 49 . मातेव सर्वभूताना-महिंसा हितकारिणी ! अहिंसैव हि संसार-मरावमृतसारणिः अहिंसा दुःखदावाग्नि-प्राकृषश्यघनावली । भवभ्रमिरुगार्नाना-महिंसा परमौषधी । 51 ॥ दीर्घमायु: परं रूप-मारोग्ये श्लाघनीयता अहिंसायाः फल सर्व, किमचत्कामदैव सा । pa2 ल्ल् मन्मनतं कोहलवुं, मूर्व mukharogitA"I वीस्यासत्यफल कन्या-लीकाद्यसत्यमुत्सुकेतु ॥ pa3 ॥ कन्यागोभूम्पलीकानि, न्यासापहरणं तथाट्. मूसाक्ष्य च पड्येति, स्थूलासत्यान्यकीयनुं ॥ 54 ॥ सर्वलोकविरुद्ध यदुं, यदिश्वसितघातकम् । यद्विपक्षश्व पुण्यस्य, न वदत्तदसूनुतम् । 55 ॥ असत्यतो लघीयस्व-मसत्याद्वचनीयता । अधोगतिरसत्या, तदसत्य परित्यजेतु ॥ 56 ॥ असत्यवचनं प्राज्ञा, प्रमादेनापि नो वजेता श्रेयांसि येन भज्यने, वात्यमेव महादुमाः ॥ 17 ॥ असत्यवचनाअर-विषादाप्रत्ययादयः । प्रादुःषत्ति न के दोषा, कुपच्या व्याधयो यथा ॥ 58 ॥ निगोदेडूथ तिर्यक्षु, तथा नर कवासिष उत्पद्यन्त मृषावाद-प्रसादेन शरीरिणः ब्रूया मियोपरोधाता, नासत्य कालिकार्यवतुं वस्तु ब्रुते स नरक, प्रयाति वसुराजवतु ॥ 60 ॥. न सत्यमपि भाषेत, परपीडाकरे वचः । लोकेडपि फ्यूयते यस्मातुं, कौशिको नरकं गतः ॥ 61 / अल्पादपि मृषावादा, रौरवादिषु संभवः । अन्यथा वदतां जैनी, वाचं वहह का गतिः ॥ 62 ॥. ज्ञानचारित्रयोमूल, सत्यमेव वदन्ति येट् धात्री पवित्रीक्रियते, तेषां चरणरेणुभिः ॥ 63 II. अलीकं ये न भाषत्ते, सत्यव्रतमहाधनाः । नापराधुमल तेभ्यो, भूतप्रेतोरगादयः ॥ 64 ॥ दौर्भाग्ये प्रेणतां दास्य-मगच्छेदे दरिद्रताम् अदत्तात्तफल ज्ञात्वा, स्थूलस्तेय विवर्जयेत् । 65 ॥ पतितं विस्मृत नष्ट, स्थित स्थापितमाहितम् अदत्त नाददीत रूं, परकीय कवचिसुधीः ॥ 66 ॥ 13 14 Page #8 -------------------------------------------------------------------------- ________________ अयं लोकः परलोको, धर्मो धैर्य धृतिर्मतिः । मुष्णता परकीय रूं, मुषित सर्वमर्यादः ॥ 67 | एकचै क्षणे दुःख, मार्यमाणय जायतेट् सपुत्रपौत्रस्य पुन, र्यावजीवं हते धने । 68 IL चौर्यपापद्रुमयेह, वधबत्पादिर्क फलम् । जायते परलोके तु, फलं नरकवेदना दिवसे वा रजन्यां वा, स्वप्रे वा जागरेडपि वाट् सशल्य ईव चौर्येण, नैति स्वार्थ्य नरः कवचित् । 70 | मित्रपुत्रकलत्राणि, भ्रातरः पितरोडपि हि । संसृजत्ति क्षणमपि, न स्वेच्छेरिव तस्करैः ॥ 71 ॥ संबध्धपि निवृध्येत, चौर्यान्मर्डिकवन्नुप । चौरोडपि त्यक्तचौर्य चातुं, स्वर्गभाग्रौहिणेयवत् । 72 II दूरे परस्य सर्वस्व-अपहर्तुमुपक्रमः । उपादीत नादत्त, तृणमात्रमपि कवचित् ॥ 73 / परार्थग्रहणे येषां, नियमः शुद्धचेतसाम्ट् अभ्यायान्ति श्रियस्तेषां, स्वयमेव स्वयंवराः ॥ 74 ॥ अनथो दूरतो यान्ति, साधुवाद: प्रवर्तती स्वर्गसौख्यानि ढौकन्त, स्फटमस्तेयचारिणाम् । 75 / पढत्वमिन्द्रियच्छेदे, वीस्याब्रह्मफल सुधीः । भवेत् स्वदारसंतुष्टो-डजदारानुं वा विवर्जयेतु ॥ 76 ॥ रम्यमापातमागे यतुं, परिणामेतिदारुणमु, किम्पाकफलसकाशे, तत्कः सेवेत मैथुनम ॥ 77 II कम्पः स्वेदः श्रमो मूर्छा, भ्रमिश्लनिर्बलक्षयःट् राजयह्मादिरोगाश्च, भवेयुमैथुनोचैइताः ॥ 78 ॥ योनियत्रसमुत्पन्नाः, सुसूक्ष्म जन्तुराशयः । पीयमाना विपद्यन्त, यत्र तमैथुन त्यजेतु ॥ 79 ॥ "रक्तजाः कुमयः सूक्ष्मा,मृदुमध्याधिशतयः । जन्मवत्मसु कहूति, जनयत्ति तथाविधामुं ॥ 80 ॥ स्त्रीसमोनेन यः काम-ज्वरं प्रतिचिकीति । स हुताश वृताहुल्या, विध्यापयितुमिच्छति ॥ 81 | वर ज्वलदय स्तर्म-परिरश्नो विधीयते । न पुनर्नरकद्वार-, रामाजघनसेवनम् ॥ 82 ॥ सतामपि हि वाम भू-दाना हृदये पदमु. अभिरामं गुणग्राम, निर्वासयति निश्चितम् ॥ 83 ॥ वच्चकत्व नृशंसत्व, चंख्यत्वे कुशीलता ईति नैसर्गिका दोषा, यासां तासु रमेत कः ॥ 84 / प्राप्त परमपारस्य, पारावारस्य पायते । स्त्रीणां प्रकृतिवक्राणां, दुरित्रस्य नो पुनः ॥ 85 | नितम्बिन्यः पति पुत्र, पितरं ब्रातरुं क्षणात् । आरोपयज्यकायएण्डपि, दुवृत्ता प्राणसंशये ! 86 / भवस्य बीजे नरक-द्वारमार्गस्थ दीपिका शुचां कन्दः कलेक्ल, दुःखानां खनिरज्ञना ॥ 87 ॥ मनस्य द्वचर्चान्यतुं, क्रियायाम देव हि । यासां साधारणझीणां, ताः कथं सुखहेतवः ॥ 88 ॥ 15 Page #9 -------------------------------------------------------------------------- ________________ मांसमिश्र सुरामिश्र-मनेकविटचुम्बितम्ट् को वेश्यावदन चुखे-च्छिमिव भोजनम् ॥ 89 I अपि प्रदत्तसर्वस्वातु, कामुकातु क्षीणसम्मदः । वासोप्याछेजुमिच्छत्ति, गच्छतः पथ्ययोषितः II 90 ॥ न देवान गुरूग्रापि, सुद्धो न च बान्धवानुं ! असत्सल्गरतिनित्य, वेश्यावश्यो हि मन्यते ॥ 91 ॥ कुष्ठिनोडपि स्मरसमान, पश्यन्ती धनकाक्षया । तन्वन्ती कृत्रिम स्नेहं, निःस्नेहां गणिकां त्यजेतु । 92 ॥ नासत्या सेवनीया हि, स्वदारा अप्सपासकैः । आकरः सर्वपापानां, किं पुनः परपोषितः ॥ 93 ॥ स्वपति या परित्यज्य, निस्त्रपोडपति भजेतु. तस्यां क्षणिकचित्तायां, विश्रमः कोडजयोषिति ॥ 94 ॥ भीरोराकुलचित्तस्य, दुःस्थितस्य परस्त्रियाम् । रतिर्न युज्यते कर्तु-, मुपशुने पशोरिव ॥ 5 | प्राणसहजननं, परम वैरकारणम् । लोकयविरुद्ध च, परस्त्रीगमन त्यजे ॥ 96 ॥ सर्वस्वहरणुं बधुं, शरीरवयवच्छिदाम् । मृतश्च नरके घोर, लभते पारदारिकः । 97IL स्वदाररक्षणे यत्न, विदधानो निरन्तरमां जानन्नपि जनो दु:खं, परदारानुं कर्थ व्रजेतु ॥ 98 II. विक्रमाक्रान्तविश्वोडपि, परस्त्रीष रिरंसया । कृत्वा कुलक्षय प्राप, नरकं दशकन्वरः ॥ 99 ॥ लावण्यपुण्यावयवो, पदं सौन्दर्यसम्मदः । कलाकलापकुशला-मपि जधात्परस्त्रियम् ॥ 100 ॥ अकलर्कमनोवृत्तः परस्त्रीसन्निधवपि.. सुदर्शनस्य किं भ्रमः, सुदर्शनसमुन्नतेः ? ॥ 101 / ऐश्वर्यराजराजोडपि, रूपमीनध्वजोडपि च । सीतया रावण इव, त्याज्यो नार्या नर: परः ॥ 102 / नपुंसकत्व तिर्यकत्व, दौर्भाग्य च भवे भवे ! भवेन्नराणां स्त्रीणां चा-न्यकान्तासतचेतसाम् । 103 ॥ प्राणभूत चरित्रस्य, परब्रककारणम् समाचरनुं ब्रह्मचर्य, पूजितैरपि पूज्यते ॥ 104 / चिरायुषः सुसंस्थाना, देढसंहनना नराः । तेजस्विनो महावीर्या, भवेयुब्रह्मचर्यतः ॥ 105 ॥ असन्तोषमविश्वास-मारभं दुःखकारणम् । मत्वा मूच्छफल कुर्यात, परिग्रहनियत्रणम् ॥ 106 ॥ परिग्रहमहत्त्वाद्धि, मज्जत्येव भवाखुधीमां महापोह ईव प्राणी, त्यजेरूस्मातु परिग्रहम । 107 | त्रसरेणु मोडुणत्र, न गुणः कोडपि विद्या दोषास्तु पर्वतणूलाः, प्रादुष्पत्ति परिग्रहे । 108 ॥ संज्ञाद् भवन्यसत्तोडपि, रागद्वेषादयो द्विषः । मुनेरपि चलेएतो, यत्तनादोलितात्मनः ॥ 109 / संसारमूलमारम्भा-स्तेषां हेतुः परिग्रहः । तस्मादुपासकः कुर्यादल्ममा~ परिग्रहम ॥ 110 ॥ 18 Page #10 -------------------------------------------------------------------------- ________________ मुष्पत्ति विषयस्तना, दहति स्मरपावकः । रुन्धत्ति वनिताव्याधाः, सद्गरगीकृतं नरम् । 111 ॥ तृमो न पुसैः सगर:, कुचिकर्णो न गोधनैः । न धान्वेस्तिलकश्रेष्ठी, न नन्द: कनकोत्करः ॥ 112 . तप:श्रुतपरीवार, शमसाम्राज्यसम्मद परिग्रहग्रहग्रस्ता-स्वजयगिनोडपि हि ॥ 113 ॥ असंतोषवतः सौनुं, न शक्रस्य न चक्रिणः । जन्तोः सन्तोषभाजो य-दभयस्थव जायते ॥ 114 II. सन्निधौ निधयस्तस्य, कामगव्यनुगामिनी अमराः किक्रायत्ते, सन्तोषो यस्य भूषणम् ॥ 115 II. (130), नियबस्त्रीस (135), यदुसंजिजि (140), त्यत्यमवश (145), 'adhi'Isojatya (15o), ईयप्रायुइ (155) दशस्वपि कृता दिल्स, यत्र सीमा न लध्यते । ख्यात दिग्विरति रिति, प्रथम तद् गुणव्रतम् ॥ 1 ॥ चराचराणां जीवानां, विमर्दननिवर्तनात् । तमायोगोलकल्पस्य, सद्गत गृहिणोडंदः जगदाक्रममाणस्य, प्रसरलोभवारिधः । अलन विदधे तेन, येन दिग्विरतिः कृता ॥ 3 ॥ भोगोपभोगयोः संख्या, शत्या यत्र विधीयता भोगोपभोगमानं तद्, द्वतीयीकं गुणव्रतम् ॥ 4 ॥. सकुदेव भज्यते यः, स भोगोडग्नग्नगादिकः । पुनः पुनः पुनर्भोग्य, उपभोगोगनादिकः । | मधुं मांस नवनीत, मधूदुम्बरपच्चकम् । अनन्तकायमज्ञात-फल रात्रौ च भोजनम् आमगोरससंपूक्त, द्विदल पुखितौदनम् दळहर्तितयातीत, कुथितत्रं च वर्जयेत् मदिरापानमाअण, बुद्धिर्नश्यति दूरतः । वैदग्धीबधुरस्यापि, दौर्भाग्येणेव कामिनी ॥ 8 |. पापाः कादम्बरीपान-विवशीकृतचेतसः । जननी हा प्रियीयत्ति, जननीयन्ति च प्रियामू ॥ 9 ॥ न जानाति पर स्व वा, मद्यालितचेतनः ॥ स्वामीयति वराक: स्व, स्वामिन किकरीयति ॥ 10 ॥ तृतीयः प्रकाशः * आधाक्षरो छे दचजभोस (5), आमपान (10), ममवाभूवि (15), vidoci"azaha (20), "anu'nAyemimAM (25), मांमांयेनके (30), क्रीमस 'अत्त' (35), "अने भए ऽअप्पम (40), मौ 'aprA"Aza (45), "anaHsva'asaMghome (50), कविनायत्र (55), नैदिसह (60), संवाऽअह्नोऽअकूपे (65), वाउझूकर (90), आजआशर्वे (75), वृयकुंजरो (80), वित्यसादिच (85), गुदापत्रको (0), मिस्तईब (5), स्मस 'amI"aMgAtha(100), 'अंगाऽछिशशस (15), दलानविति (110), नासाव्यसंका (115), BusaeyaH (12), ब्राशुपत 'अभ्य' (125), आतततन्या 19 20 Page #11 -------------------------------------------------------------------------- ________________ मधपस्य शवच्चेव, लुठितस्य चतुष्पथे । मूत्रान्ति मुखे श्वानो, व्यारे विवरशकया 11 . मद्यपानरसे मग्नो, नग्नः स्वपिति चत्वरे . गूढ च स्वमभिप्राय, प्रकाशयति लीलया ॥ 12 .. वारुणीपानतो यान्ति, कान्तिकीर्तिमतिश्रियः । विचित्राश्चित्ररचना, विलुठन्कज्जलादिव । | 13 II भूतारवन्नरीनर्ति, रारटीति सशोकवत् । दाहज्वराव भूमी, सुरापो लोलुडीति च ॥ 14 . विदधत्यगशैथिल्य, ग्लपयन्तीन्द्रियाणि चट् मूच्छमतुच्छ कच्छन्ती, हाला हालाहलोपमा ॥ 15 II विवेकः संयमो ज्ञान, सत्यं शौचं दया क्षमा । मधात्मलीयते सर्व, तृण्या वह्निकादिव ॥ 16 . दोषाणां कारणे मां, मद्य कारणमापदाम् । रोगातुर ईवापथ्य, तस्मान्मदं विवर्जयेत् ॥ 17 ॥ चिखादिषति यो मांस, प्राणि-प्राणापहारतः । उमूलयत्यसौ मूल, दयाडडख्य धर्मशाखिनः ॥ 18 IL अशनीयनुं सदा मांस, दयां यो हि चिकीषति जवलति जवलने वल्ली, स रोपयितुमिच्छति ॥ 19 I हत्ता पलभ्य विक्रेता, संस्कर्ता भक्षकस्तथा । क्रताडनुमन्ना दाता च, घातका एव यन्मनु: ॥ 20 ॥ "अनुमन्ता विशसिता, निहन्ता क्रयविक्रयी संस्कर्ता चोपहर्ता च, खादक्षेति घातकाः" ॥ 21 ॥ "नाकृत्वा प्राणिनां हिंसा, मांसमुत्यघते कवचित् । न च प्राणिवधः स्वगृ-स्तस्मान्मांस विवर्जयेतु । 22 / ये भक्षयज्यचपल, स्वकीयपलपुष्टये । त एव घातका यज्ञ, वधको भक्षक विना । 23 मिष्टान्ना पि विष्ठासा-दमृता पि मूत्रसातु सुर्यस्मिन्नक्झकस्यास्य, कृते कः पापमाचरेत् ॥ 24 .. मांसाशने न दोषोडस्ती-न्युच्यते वैद्रात्मभिः । व्याधगृधवृकव्याघ-शुगालालैगुरूकृताः ॥ 25 ॥ "मां स भक्षयिताडपुत्र", यस्य मांसमिहाम्यहम् । एतन्मांस0 मांसत्वे, निरुकत मनुरब्रवीतु ॥ 26 ॥ मांसास्वादनलुब्धस्य, देहिन देहिन प्रति । हनुं प्रवर्तते बुद्धिः, शाकिन्या ईव दुर्धियः ॥ 27 | थे भक्षयत्ति पिशित, दिव्यभोयेषु सरूपिई सुधारस परित्यज्य, मुन्जते ते हलाहलम् ॥ 28 ॥ न धर्मो निर्दयस्यास्ति, पलादस्य कुतो दया । पललुब्धो न तद्धत्ति, विद्याद्रोपदिशेन्न हि । 29 . चिन्मांस महामोहा-दश्नत्ति न परे स्वयम्ट् देवपित्रतिथिभ्योडपि, कल्पत्ति यदुचिरे । 30 ॥ "कीत्वा स्वयं वाडयुत्पाद्य, परोपतमेव वा. देवानुं पितृनुं समभ्यर्थ्य, खादनुं मांस न दुष्यति" I 31 ॥ मन्नसंस्कृतमप्यद्या, यवाल्पमपि नो पलमु. भवेजीवितनाशाय, हालाहललवोडपि हि ॥ 32 ॥ 22 Page #12 -------------------------------------------------------------------------- ________________ सघः सम्मछितानन्त-जम्नसत्तानदूषित नरकाध्वनि पाथेय, कोडश्रीयातु पिशितं सुधीः । 33 .. अन्तर्मुहूर्ता, परतः, सुसूक्ष्मा जजुराशयः । यत्र मूच्छत्ति तन्नाद्य, नवनीत विकिभिः । 34 | एकस्याडपि हि जीवस्य हिंसने किमघ भवेत् । जन्तजातमये तत्को, नवनीत निषेवटे ? | 35 / अनेकजनुसघात-निघातनसमुभवम् गुणनीय लालावतुं, कः स्वादयति माक्षिकम् ॥ 36 ॥ भक्षयन्मालिकं क्षुद्र-जन्तुलक्षक्षयोद्भवम् स्तोजन्फनिहनूभ्य:, शौनिकेभ्योतिरिच्यते ॥ 37 . एकैककुसुमकोडाद्, रसमापीय मक्षिकाः । यद्रमनि मधूच्छिष्ट, तदाइत्ति न धार्मिकाः ॥ 38 II अप्यौषधकृते जग्ध, मधु श्वभ्रनिबन्धनम् । भक्षितः प्राणनाशाय, कालकूटकणोडपि हि ॥ 39 ॥ मधुनोडपि हि माधुर्य-मबोधरहहोच्यते । आसाघने यदास्वादा-च्चिर नरकवेदनाः ॥ 40 ॥ मक्षिकामुखनिधूर्त, जन्तुघातोद्भवं मधु अहो पवित्र मन्वाना, देवज्ञाने प्रयुन्जत ॥ 41 ॥ उदुम्बरवटप्लेक्ष-काकोदुम्बरशाखिनाम् । पिप्पलस्य च नाश्रीयातुं, फलं कृमिनुलाकुलम् II 42 ॥ अप्रापुव भक्ष्य-मपि क्षामां बुमुक्षया. न भक्षयति पुण्यात्मा, पच्चोदुम्बरजं फलम् । 43 / AA: कन्दः समग्रोडपि, सर्वः किशलयोडपि चट् जुही लवणवृक्षत्वक, कुमारी गिरिकर्णिका ॥ 44 | शतावरी विरूढानि, गडूची कोमलास्लिका । पल्यक्कोडमृतवल्ली च, वल्लः शूकरसंज्ञितः |45 ॥ अनन्तकायाः सूत्रोक्ता,अपरेडपि कृपापरैः । मिथ्यादेशामविज्ञाता, वर्जीनीयाः प्रयत्नतः ॥ 46 / स्वयं पण वा ज्ञात, फलमद्याद्धिशारद: | निषिद्ध विषफले वा, मा भूदस्य प्रवर्तनम् । 47 II अन्न प्रेतपिशाचायएं, सच्चरभिर्विरकुशैः । उच्छिष्ट क्रियते यत्र, तत्र नाद्यादिनात्य । | 48 ॥ घोरान्धकाररुद्धाक्षेः, पतन्नो यत्र जन्तवः । नैइव भोये निरीक्ष्यन्त, तत्र भुजीत को निशि? II 49 ॥ मेधां पिपीलिका हन्ति, यूका कुर्मान्जलोदरम् कुरुते मक्षिका वान्ति, कुष्ठरोग च कोलिकः ॥ 10 ॥ कटको दारुखडुं च, वितनोति गलव्यथाम् । व्यस्जनान्तर्निपतित-स्तालु विध्यति वृश्चिकः ॥ 11 ॥ विलग्नस्थ गले वालः, स्वरभक्झाय जायतेट् इत्यादयो देदोषा, सर्वेषां निशि भोजने ॥ pa2 ॥ नाप्रेक्ष्य सूक्ष्मजनूनि, निश्यधातु प्रासुकात्यपि । अय्यद्यत्वेवलज्ञानैन, नंदुतं यत्रिशाशनम् ॥ pa3 ॥ धर्मविचैव भुजीत, कदाचन दिनात्ययेट्. बाह्या अपि निशाभोये, यदभोजां प्रचक्षते ॥ pa4 ॥ 24 Page #13 -------------------------------------------------------------------------- ________________ "त्रयीतेजोमयो भानु-रिति वेदविदो विदुः । तत्करः पूतमखिल, शुभ कर्म समाचरेत् । 55 / "नैवाहुतिनुं च स्नान, न श्राद्ध देवतार्चनम् । दान वा विहित रात्री, भोजन तु विशेषतः" ॥ pa6 . दिवसम्याष्टमे भागे, मन्दीभूते दिवाकरे ! नफक्त तद्धि विजानीयानु-न नर्त निशिभोजनम्" | pa7/. "देवैस्तु मुक्त पूर्वार्ण, मध्याहुने ऋषिभिस्तथा अपराणे च पितृभिः, साया दैत्यदानवैः ॥ 18 II "सच्चायां यक्षरक्षोभिः, सदा भक्त कुलोद्रह ! I सर्ववेलां व्यतिक्रम्य, रात्रौ भक्तमभोजनम् ॥ 59 / "हन्नाभिपद्मसकोच-श्चर्डरोचिरपायतः । अतो नकां न भोकतव्युं, सूक्ष्मजीवादनादपि ॥ 60 ॥ संसृजजीवसघात, मुज्जाना निशि भोजनम् । राक्षसभ्यो विशिष्यन्त, मूढात्मानः कथंतु ते । 61 ॥ वासरे च रजन्यां च, यः खादन्नेव तिष्ठति । शुगपुच्छपरिभ्रष्ट:, स्पष्ट स पशुरव हि । 62 ॥ अह्नो मुखेडवसाने च, यो के ते घटिके त्यजी निशाभोजनदोषज्ञो-डश्नात्यसौ पुण्यभाजनम् ॥ 63 ॥ अकृत्वा नियम दोषा-भोजनादिनोज्यपि ! फल भजेन्न निव्यजं, न वृद्धिभषित विना ॥ 64 ॥ ये वासरे परित्यज्य, रजन्यामेव भुजतेट् ते परित्यज्य माणिक्य, काचमाददते जडाः ॥ 65 II. वासरे सति ये श्रेय-स्काम्यया निशि मुन्जते आ ते वपयूष क्षेत्रे, शालीनुं सत्यपि पल्वले ॥ 66 ॥ उलूककाकमार्कार-गृधशम्बरशुकराः । अतिवृश्चिकगोधाश्च, जायन्त रात्रिभोजनात् ॥ 67 II शूयते घन्यशपथा-ननादेलैव लक्ष्मणः । निशाभोजनशपथं, कारितो वनमालया ॥ 68 / करोति विरति धन्यो, यः सदा निशिभोजनात् । सोडद्ध पुरुषायुष्कस्य, स्यादवश्वमुपोषितः । 69 / रजनीभोजनत्यागे, ये गुणाः परितोडपि ताना न सर्वज्ञात कश्चि-दपरो वामीश्वरः ॥ 70 ॥ आमगोरससंपूत-द्विदलादिषु जन्तवः । देष्टाः केवलिभिः सूक्ष्मा-स्तस्मातानि विवर्जयेतु । 71 ॥ जन्तुमिश्न फलं पुष्प, पत्र चान्यदपि त्यजेतुने सन्धानमपि संसक्त, जिनधर्मपरायणः ॥ 72 ॥ आ रौद्रमपध्यान, पापकर्मोपदेशिता । हिंसोपकारिदान च, प्रमादाचरणं तथा ॥ 73 /. शरीराद्यर्थदम्हस्य, प्रतिपक्षतया स्थितः । योडनर्थदण्डतज्याग-स्तृतीयं तु गुणव्रतम् ॥ 74 ॥. वैरिघातो नरेन्द्रा, पुरघाताग्निदीपने ! खेचरवाद्यपध्यान, मुहूर्तात्परतत्त्वजेतु । 75 ॥ वृषभानुं दमय क्षेत्र, कृष षढय वाजिनः । दाक्षिण्याविषये पापो-पदेशोडयुं न कल्पते ॥ 76 ॥ 26 Page #14 -------------------------------------------------------------------------- ________________ यन्त्रलागलशस्त्राग्नि-मुशलोद्दखलादिकम् । दाक्षिण्याविषये हिंस, नार्पयेत् करुणापरः कुतूहलागीतनृत्त-नाटकादि - निरीक्षणम् । कामशास्त्रप्रसक्तिश्र, द्यूतमद्यादिसेवनम् जलक्रीडाऽन्दोलनादि-विनोदो जन्तुयोधनम् । रिपोः सुतादिना वैर, भक्तस्त्रीदेशराकथाः रोगमार्गश्रमो मुक्त्वा, स्वापश्च सकलां निशाम् । एवमादि परिहरेतु, प्रमादाचरणं सुधीः विलासहासनिद्भूत-निद्राकलहदुष्कथाः । जिनेन्द्रभवनस्यान्त-राहारं च चतुर्विधम् त्यक्तार्रारौद्रध्यानस्य, त्यक्तसावधकर्मणः । मुहूर्त समता या तां, विदुः सामायिकव्रतम् सामायिकव्रतस्थस्य, गृहिणोऽपि स्थिरात्मनः । चन्द्रावतंसकस्चेव, क्षीयते कर्म सच्चितम् दिव्रते परिमाणुं यत्तस्य संक्षेपणुं पुनः । दिने रात्रौ च देशाव-काशिकव्रतमुच्यते चतुष्पां चतुर्थादि-व्यापारनिषेदनम् । ब्रह्मचर्यक्रिया स्नाना-दित्यागः पौषधव्रतम् गृहिणोऽपि हि धन्यास्ते, पुछ्युं ये पौषधव्रतम् । दुष्पालं पालयज्येव, यथा स चुलनीपिता दानुं चतुर्विधाहार-पात्राच्छादनसानाम् । अतिथिभ्योऽतिथिसंवि-भागव्रतमुदीरितम् 27 ॥ 77 ॥ ॥ 78 || || 79 // || 80 || || 81 || || 82 || || 83 || 1128 11 || 85 || || 86 || || 87 || पश्य सगमको नाम, सम्पदं वत्सपालकः । चमत्कारकरी प्राप, मुनिदानप्रभावतः व्रतानि सातिचाराणि,सुकृताय भवन्ति न । अतिचारास्ततो हेयाः, पश्च पश्च व्रते व्रते ॥ 89 ॥ क्रोधाद् बन्धच्छविच्छेदो-'धिकभाराधिरोपणम् । ॥ 90 ॥ ॥ 91 || प्रहारोडज्ञादिरोधथ्था-हिंसायां परिकीर्तिताः मिथ्योपदेशः सहसा-डब्याख्यानुं गुह्यभाषणम् । विश्वस्तमन्त्रभेदथ, कूटलेखश्व सत्तुते स्टेनानुज्ञा तदानीता-दानं द्विड्राज्यलघुनम् । प्रतिरूपक्रिया माना-न्यत्वे चास्तेयसंश्रिताः ॥ 92 ॥ इत्वरात्तागमोडनात्ता-गतिरत्यविवाहनम् । मदनात्याग्रहोडनग-क्रीडा च ब्रह्मणि म्रूता । 93 ॥ धनधान्यस्य कुष्यस्य, गवादेः क्षेत्रवास्तुनः । हिरण्यहेम्नश्र संख्या-'तिक्रमोऽत्र परिग्रहे बन्धनाद् भावतो गर्भाद्, योजनादानतस्तथा । प्रतिपत्रव्रतस्मैष, पच्चधाऽपि न युज्यते मृत्यन्तर्धानमूर्वाध-स्तियंगभागव्यतिक्रमः । क्षेत्रवृद्धिथ पचेति, स्मृता दिग्विरतिव्रते सचित्तस्तेन संबद्धः, संमिश्रोडभिषवस्तथा । दुष्पाहार इत्येते, भोगोपभोगमानगाः अमी भोजनतस्त्याज्याः, कर्मतः खरकर्म तु । तस्मिन् पश्चदश मलान्, कर्मादानानि संत्यजेत् । / 98 ॥ ॥ 94 || || 95 || || 96 || || 97 || 28 || 88 || Page #15 -------------------------------------------------------------------------- ________________ अज्ञारवनशकट-भाटकस्फोटजीविका दत्तलाक्षारसकेश-विषवाणिज्यकानि च 99 II यत्रपीडा निर्वाच्छन-मसतीपोषणं तथा दवदान सर:शोष, इति पच्चदश त्यजेतु । 100 ल्ल् अज्ञारबाष्ट्रकरण, कुम्भायःस्वर्णकारिता . ठठारत्वेष्टकापाका-विति घग्गारजीविका । 101 ॥ छिन्नच्छिन्ननपत्र-प्रसूनफलविक्रयः । कणानां दलनातु पेषा, वृत्तिथ्य वनजीविका ॥ 102 ॥ शकटानां तदग्गानां, घटन खेटन तथा विक्रयस्थेति शकट-जीविका परिकीर्तिता ॥ 103 / शकटोक्षलुलायोष्ट्र-खराश्वतरवाजिनाम् । भारस्य वहनाद् वृत्ति-भैवेद् भाटजीविका । 104 ॥ सरः कृपादिखनन-शिलाकुट्टाकर्मभिः । पृथिव्यात्मिसमूर्त-जीवन स्फोटजीविका । 105 ॥ दिजोकेशनखास्थित्व-ग्रोख्खो ग्रहणमाकरे . त्रसागट्य वणियार्थ, दत्तवाणिज्यमुच्यते ॥ 106 ॥ लाक्षामनःशिलानीली-घातकीटर्कणादिनः । विक्रयः पापसदन, लाक्षावाणिज्यमुच्यते ॥ 107 II नवनीतलसाक्षौद्र-मद्यप्रभूतिविक्रयः । द्विपाश्चतुष्पाद्रियो, वाणिज्य रसकेशयो ॥ 108 / विषास्त्रहलयस्नायो-हरितालादिवस्तुनः ॥ विक्रयो जीवितनस्य, विषवाणिज्यमुच्यते ॥ 109 ॥ 29 तिलेक्षसर्षपैरडु-जलयत्रादिपीडनमूट् दलतैलस्य च कृत्ति-चैन्नपीडा प्रकीर्तिता ॥ 110 ॥ नासावेधोडक्कन मुष्क-छेदन पृष्ठगालनम् । कर्णकम्बलविच्छेदो, निर्वाच्छनमुदीरितम् ॥ 111 ॥ सारिकाशमार्नार-श्वकर्कटकलापिना पोषो दास्याथ विज्ञार्थ-मसतीपोषणं विदुः ॥ 112 ॥ व्यसनातुं पुण्यबुध्धा वा, देवदानं भवेत् द्विधा । सर:शोषः सरःसिन्दु-हूंदादेरखुसंप्लवः ॥ 113 / संयुक्ताधिकरणत्व-अपभोगातिरिक्तता! मौखर्यमथ कौल्क, कन्दर्पोडनर्थदडुगाः । 114 / कायवाल्मनसां दुष्ट-प्रणिधानमनादरः । ऋत्यनुपस्थापन च, स्मृताः सामायिकव्रते ॥ 115 II प्रेध्यप्रयोगानयने, पुद्गलपणुं तथाट् शब्दरूपानुपात च, व्रते देशावकाशिके ॥ 116 ॥ उत्सर्गादानसंतारा-नरवेश्याप्रसृज्य च । अनादर: ऋत्यनुप-स्थापन चेति पौषधे ॥ 117 ॥ सचिने क्षेपणे तेन, पिधान काललब्धनम् । मत्सरोडन्यापदेशश्च, तुर्यशिक्षाव्रत स्मृताः ॥ 118 | एवं व्रतस्थितो भकृत्या, सप्तक्षेत्यां धन वपनुं! दयया चातिदीनेष, महाश्रावक उच्यते ॥ 119 / यः सद् बाह्यमनित्यं च, क्षेत्रेवु न धन वयेत् । कर्थ वराश्चारित्र, दुश्चर स समाचरेत् ॥ 120 ॥ 30 Page #16 -------------------------------------------------------------------------- ________________ ब्राह्म मुहूर्त उरिष्ठतुं, परमेष्ठिस्तुति पठनुं । किंधमां किंकुलश्यास्मि, किंव्रतोडस्मीति च स्मरनुं आ 121 | शुचिः पुष्पामिषस्तोत्र-दैवमभ्यर्थ्य वेर्मनि. प्रत्याख्यान यथाशक्ति, कृत्वा देवगृहे व्रजेन् 122 ॥ प्रविण्य विधिना तत्र, त्रिः प्रदक्षिणज्जिनम् । पुष्पादिभिस्तमभ्यर्थ्य, स्तवनैरुत्तमैः सुयातु ॥ 123 ॥ ततो गुरूणामभ्यर्षे, प्रतिपत्तिपुरःसरम् । विदधीत विशुद्धात्मा, प्रत्याख्यानप्रकाशनम् ॥ 124 .. अभ्यत्थानं तदालोके-डभियान च तदागमे ! शिरस्यन्जलिसंश्लेषः, स्वयमासनढीकनम् । 125 II. आसनाभिग्रहो भत्या, वन्दना पगृपासनम्. तद्यानेडनुगमशेति, प्रतिपत्तिरियुं गुरोः ॥ 126 ततः प्रतिनिवृत्तः सनुं, स्थान गत्वा यथोचितम् सुधी धर्माविरोधन, विदधीतार्थचिन्तनम् ॥ 127 II ततो माध्याद्विक पूजां, कुर्यात कृत्वा च भोजनम् । तद्विभिः सह शास्त्रार्थ-रहस्यानि विचारतुं । 128 ॥ ततश्च सस्थासमये, कृत्वा देवार्चन पुनः. कृतावश्यककम च, कुर्यात् स्वाध्यायमुत्तमम् ॥ 129 / न्याये काले ततो देव-गुरुस्मृतिपवित्रितः । निद्रामल्हामुपासीत, प्राणाब्रह्मवर्जकः ॥ 130 ॥ निद्राच्छेदे योषिदल्ग-सतवं परिचिन्तयेत् । स्थूलभद्रादिसाधूनां, तत्रिवृत्ति परामूशनुं ॥ 131 ॥ यकृच्छकृन्मश्लेष्म-मज्जास्थिपरिपूरिताः । स्नायुत्स्यता बहीरम्याः, स्त्रियश्चर्मरसेविकाः ॥ 132 / बहिरन्तविपर्यासः, स्त्रीशरीरस्य चेद् भवेत् । तचैव कामुकः कुर्या, वृद्धगोमायुगोपनम् । 133 / स्त्रीशाइणापि चेतु कामो, जगदेतजिगीषति । तुच्छपिच्छमय शर्स, किं नाद स मूढधीः ? | 134 . सर्कल्पयोनिनानेन, हहा ! विश्व विडम्बितम् । तदुबनामि संकल्प, मूलमस्यति चिन्तयेतु ॥ 135 ]. यो यः स्या बाधको दोष-स्तस्य तस्य प्रतिक्रियामां चिन्तयेद् दोषमुक्तष, प्रमोद यतिष व्रजनुं ! 136 ॥ दुःस्थां भवस्थिति स्थज्ञा, सर्वजीवेष चिन्तयन्ट् निसर्गसुखसर्ग ते-डूपवर्ग विमार्गयेतु ॥ 137 ॥ संसर्गोडणगणां, दृढव्रतपरायणाः । धन्यास्त कामदेवाद्याः, ग्लाधास्तीर्थकृतामपि । 138 II जिनो देवः कृपा धर्मो, गुरवो यत्र साधवः ॥ श्रावकवाय कस्तमै, न श्लाघेताविमूढधीः ? । 139 ॥ जिनधर्मविनिर्मफतो, मा भूर्व चक्रवर्यपिई चां चेटोडपि दरिद्रोडपि, जिनधर्माधिवासित । 140 ॥ त्यक्तसग्गो जीर्णवासा, मलक्लिक्सक्लेवरः । भजनुं माधुकरी वृत्ति, मुनिचर्या कदा श्रेये ? ॥ 141 ॥ त्यजनुं दुःशीलसंसर्ग, गुरुपादरज: स्पृशनी कदाह योगमभ्यस्यनुं, प्रभवेय भवच्छिदे ? ॥ 142 ॥. 32 Page #17 -------------------------------------------------------------------------- ________________ व्युत्वोत्यां मनुष्यष, भूत्वा भोगानुं सुदुर्लभानुं ! विरक्तो मुक्तिमामोति, शुद्धात्मान्तर्भवाष्टकम् । 154 ॥ इति संक्षेपतः सम्यगु, रत्नत्रयमुदीरितम् । सर्वोडपि यदनासाद्य, नासादयति निवृतिम् ॥ 155 | महानिशामां प्रकृत, कायोत्सर्गे पुरा बहिः । स्तममवतुं स्कन्धकषर्ण, वृषाः कर्युंः कदा मयि ? ॥ 143 II वने पासनासीन, क्रोडस्थितमृगार्बकम् । कदाडडग्रास्यन्ति वकत्रे मां, जरन्तो मृगयूथपाः? I 144 / शत्रौ मित्रे तृणे ऐणे, स्वर्टेडर्मनि मणी मृदि! मोक्षे भवे भविष्यामि, निर्विशेषमतिः कदा ? / 145 / अधिरोटुं गुणश्रेणि, निःश्रेणी मुक्तिवेश्मनः । परानन्दलतान्दानुं कुर्यादिति मनोरथानुं ॥ 146 / इत्याहोरात्रिनी चर्यानमप्रमाः समाचरनुं यथावदुक्तवृत्तस्थो, गृहस्थोडपि विशुध्धति । 147 ल्ल् सोडथावश्यकयोगानां, भगे मृत्योरथागमेट् कृत्वा संलेखनामाद, प्रतिपद्य च संयममु ॥ 148 / जन्मदीक्षाज्ञानमोक्ष-स्थानेषु श्रीमदहंतामु तदभावे गृहेडरण्य, स्थप्टेइले जजुवर्जित ॥ 149 ॥ त्यत्वा चतुर्विधाहार, नमस्कारपरायणः । आराधनां विधायो-तु:शरणमाश्रितः ॥ 150 ॥ ईहलोके परलोके, जीविते मरणे तथा त्यकृत्वाशंसां निदान च, समाधिसुधयोक्षितः ॥ 151 ॥ परीषहोपसर्गेभ्यो, निर्भीको जिनभक्तिभा प्रतिपद्यत मरण-मानन्दः श्रावको यथा ॥ 152 ॥ प्राप्तः स कल्पेग्विन्द्रत-मजद्वा स्थानमुत्तमम् मोदआडनुत्तरप्राज्य-पुण्यसंभारभाक ततः ॥ 153 II चतुर्थः प्रकाशः * आधाक्षरो छे. AAA 'अय""अय' (5), यु.पवीतौ (10), कोविजौ "असू' (15), कौतआधको (20), IlobhAvi'adA' (25), इकुवानि (30), कहएतम (35), ta'animamadI (40), समततम (45), ArarA'a"ama" (50), मकराग्निसा (55), 'अशौयशकै (60), ईपिशासंश्नो (65), नसए*अन्यय (80), योरनमर्म (75), शुशकयः (20), yekSa'atisa (85), संजोस "अन प्रा (0), dIsvAsaMdha'apA' (95), Ananisu"aba' (100), rakalove (15), ni'akA'mAmAbhA (110), visamonamu (115), mumaimA'apA'dI (12), फूआतीपस्या (125), वापूसिंजस (130), स्लिपूजासुम (13). आत्मव दर्शनज्ञान-चारित्राण्यथवा यते ॥ यज्ञदात्मक एवैष, शरीरमयितिष्ठति ॥ 1 ॥ आत्मानमात्मना वेत्ति, मोहत्यागाद्य आत्मनिआ तदेव तस्य चारित्र, तज्ज्ञान तथ्य दर्शनम् । 2 ॥ u4 33 Page #18 -------------------------------------------------------------------------- ________________ आत्माज्ञानभव दुःख-मात्मज्ञानेन हन्यते । तपसाडयात्मविज्ञान-हीनैच्छनुं न शक्यते । 3 . अयमात्मव चितूपः, शरीरी कर्मयोगतः । ध्यानाग्निदग्धकर्मा तु, सिद्धात्मा स्थान्निरज्जनः ॥ 8 ॥ अयमात्मव संसार:, कषायेन्द्रियनिर्जितः । तमेव तद्विजेता, मोक्षमाहुर्मनीषिणः म्युः कषायाः क्रोधमान-मायालोभाः शरीरिणाम् चतुर्विधास्त प्रत्येकं, भेद: संज्वलनादिभिः ॥ 6 | पक्ष संज्वलनः प्रत्याख्यानो मासचतुष्टयम् । अप्रत्याख्यानको वर्ष, जन्मानन्तानुबन्धक वीतरागतिश्राद्ध-सम्यग्दष्टिवघातकाः । ते देवत्वमनुष्यत्वतिर्यकत्वनरकमदाः I & III तत्रोपतापकः क्रोध, क्रोधो वैरस्य कारणम् । दुर्गतर्वतनी क्रोधः, क्रोधः शमसुखार्गला ॥ 9 ॥ उद्यमानः प्रथम, दहत्येव स्वमाश्रयम् । क्रोधः कुशानवत्पश्चा-दचं दहति वा न वा ॥ 10 ॥ क्रोधवर्तस्तदेह्नाय, शमनाय शुभत्मिभिः । श्रयणीया क्षमैकैव, संयमारामसारणिः विनयश्रुतशीलानां, त्रिवर्गस्थ च घातक: | विवेकलोचन लुम्पनुं, मानोडल्पकरणो नृणाम् । 12 / जातिलाभकुलैश्वर्य-बलरूपतप:श्रुतः । कुर्वनुं मर्द पुनस्तानि, हीनानि लभते जनः ॥ 13 II उत्सर्पयनु दोषशाखा, गुणमूलाधो नयनुं उमूलनीयो मानच्-स्तन्मार्दवसरितुण्डः । 14 ॥ असूनृतस्य जननी, परशुः शीलशाखिनः । जन्मभूमिरविद्यानां, माया दुर्गतिकारणम् । 15 ॥ कौटिल्यपटवः पापा, मायया बकवृत्तयः । भुवन वच्चयमाना, वच्चयने स्वमेव हि । 16 ॥ तदार्जवमहौषध्या, जगदानन्दहेतुना ! जयेन्जगदुद्रोहकरी, मायां विषधरीमिय 17 आकरः सर्वदोषाणां, गुणग्रसनराक्षसः । कन्दो व्यसनवल्लीनां, लोभः सर्वार्थबाधकः ॥ 18 ॥ धनहीनः शतमेके, सहस्र शतवानपिप सहस्राधिपतिर्लक्ष, कोटिं लक्षश्वरोडपि च । ॥ 19 ॥ कोटीश्वरो नरेन्द्रवं, नरेन्द्रश्चक्रवर्तितामां चक्रवर्ती च देवत्व, देवोडपीन्द्र-मिच्छति ॥ 20 | इन्द्रवेडपि हि संप्राप्त, यदिच्छा न निवर्तता मूले लघीयास्तलोभः, शराव इव वधत ॥ 21 ॥ लोभसागर मुकेल-मतिवेल महामतिः । संतोषसेतुबन्धन, प्रसन्त निवारयेत् । 22 ॥ क्षात्या क्रोधो मृदुत्वेन, मानो मायाजेवेन ची लोभथ्थानीहया जेयाः, कषाया इति संग्रहः ॥ 23 ॥. विनेन्द्रियजय नैव, कषायाजेतुनीश्वरः । हन्यते हैमन जायं, न विना ज्वलितानलमु ॥ 24 ॥ 35 Page #19 -------------------------------------------------------------------------- ________________ अदानैरिन्द्रियहर्य-श्चर्लरपथगामिभिः । आकृध्य नरकारश्य, जन्तुः सपदि नीयते । 25 . इन्द्रिमैर्विजितो जन्तु, कषार्यरभिभूयते । वीरः कृष्टष्टकः पूर्व, वप्रः कै: कैर्न खयते ? | 26 . कुलघाताय पाताय, बन्धाय च वधाय चां अनिर्जितानि जायन्त, करणानि शरीरिणाम । 27 | वशास्पर्श-सुखास्वाद-प्रसारितकरः करी आलानबन्धनलेश-मासादयति तत्सणातुं ॥ 28 ॥. पयचगाधे विचरनुं, गिलनुं गलगतामिषम् । मैनिकस्य करे दीनो, मीनः पतति निश्चितम् ॥ 29 ॥ निपातनुं मत्तमातग-कपोले गधेलोलुपः । कर्णतालतलाघाता, मृत्युमाप्नोति पदः ॥ 30 ॥ कनकच्छेदसंकाश-शिखालोकविमोहितः । रभसेन पतनुं दीपे, शलभो लभते मृतिम् ॥ 31 ॥ हरिणो हारिणी गीति-माकर्णयितुमुद्रधुरः आकर्षाकृष्टचापस्य, याति व्याधिस्य वध्यताम् ॥ 32 ॥ एवं विषय एकेक, पच्चत्वाय निषेवितः । कर्थ हि युगपतुं पच, पच्चत्वाय भवन्ति न? ॥ 33 / तदिन्द्रियजयं कुर्या, मनःशुद्धया महामतिः । यां विना यमनियमैः, कायलेशो वृथा नृणाम् । 34 II मनःक्षपाचरो ब्राम्य-nnapazaE निरकुशः । प्रपातयति संसारा-डवर्तगत्ते जगत्रयीम् ॥ 3प ॥ तप्यमानास्तो मुफत, गजुकामानुं शरीरिणः । वायेव तरल चेतः, क्षिपत्यन्यत्र कुत्रचित् ॥ 36 ॥ अनिरुद्धमनस्कः सनुं, योगश्रधां ददाति यः पदुभ्यां जिगमिथुर्गामं, स पगुरिव हस्यते । 37 / मनोरोधे निरुध्यन्त, कर्माण्यपि समन्वतः । अनिरुद्धमनस्कस्य, प्रसरन्ति हि तान्यपि ॥ 30 ॥ मनःकपिरय विश्व-परिभ्रमणलम्पटः ॥ नियत्रंणीयो नेन, मुक्तिमिच्छभिरात्मनः ॥ 39 ॥ दीपिका खध्वनिर्वाणा, निर्वाणपथदर्शिनी ! एकैव मनसः शुद्धि, समास्नाता मनीषिभिः ॥ 10 ॥ सत्यां हि मनसः शुद्धो, सज्यसत्तोडपि सगुणाः । सन्तोडप्यसत्या नो सन्ति, सैव कार्या बुधस्ततः । 41 / मनःशुद्धिमबिभ्राणा, ये तपस्यन्ति मुक्तये । त्यकत्वा नाव भुजाभ्यां ते, तितीर्षत्ति महावर्णवम् II 42 ॥ तपस्विनो मनःशुद्धि-विनाभूतस्य सर्वथा । ध्यान खलु मुधा चक्षु-र्विकलचेव दर्पणः ॥ 43 / तदेवश्य मनःशुद्धिः, कर्तव्या सिद्धिमिच्छता । तप:श्रुतयमप्रार्यः, किमन्थः, कायदण्डः ॥ 44 मनशुद्धहै च कर्तव्यो, रागद्वेषविनिर्जयः । कालुष्य येन हिल्वात्मा, स्वस्वरूपेडवतिष्ठत ॥ 45 ॥ आत्मायत्तमपि स्वान्त, कुर्वतामपि योगिनामुई रागादिभिः समाक्रय, परायत्त विधीयते ॥ 46 / 37 38 Page #20 -------------------------------------------------------------------------- ________________ || 47 || // 49 || || 50 || || 11 || रक्षमाणमपि स्वान्त, समादाय मना++ मिषम् । पिशाचा ईव रागाघा-छलयन्ति मुहुर्मुहुः रागादितिमिरध्वस्त-ज्ञानेन मनसा जनः । अन्येनान्य इवाकुष्टः, पात्यते नरकावटे अस्तताइरतः पुंल्मि-र्निर्वाणपदकाक्षिभिः । विधातव्यः समत्वेन, रागद्वेषद्विषज्जयः अमन्दानन्दजनने, साम्यवारिणि मज्जताम् । जायते सहसा पुंसां, रागद्वेषमलक्षयः प्रणिहन्ति क्षणार्धन, साम्यमालख्य कर्म तत् । यन्न हन्यान्नरस्तीव्र-तपसा जन्मकोटिभिः कर्म जीवं च संश्लिष्ट, परिज्ञातात्मनिश्चयः । विभिन्नीकुरुते साधुः, सामायिकशलाकया रागादिध्वानविध्वंसे, कृते सामायिकांशुना । स्वस्मिन् स्वरूपे पश्यन्ति, योगिनः परमात्मनः ॥ 13 ॥ स्निघन्ति जन्तवो नित्य, वैरिणोऽपि परस्परम् । अपि स्वार्थकृते साम्य-भाजः साधो प्रभावतः ॥ 54 ॥ सामां याज्ञिर्ममत्वेन, तत्कृते भावनाः श्रयेत् । अनित्यतामशरणे, भवमेकत्वमन्यताम् अशौचमाश्रवविधि, संवर कर्मनिर्जराम् । धर्मस्वाख्याततां लोक, द्वादशी बोधिभावनाम् यद्घातस्तत्र मध्याह्न, यन्मध्याह्ने न तन्निशि । निरीक्षते भवेऽस्मिन् ही !, पदार्थानामनित्यता । 57 ॥ 12 ॥ ॥ 55 || // 56 // 39 1182 11 || 60 || || 62 || शरीरं देहिनां सर्व-पुरुषार्थनिबन्धनम् । प्रचण्डपवनोद्वैत-घनाघनविनश्वरम् ॥ 58 ॥ कल्लोलचपला लक्ष्मीः, सङ्गमाः स्वप्नसंनिभाः । वात्याव्यतिकरोत्सित-तूलतुल्य च यौवनम् ॥ 59 ॥ इत्यनित्यं जगवृत्त, स्थिरचित्तः प्रतिक्षणम् । तृष्णाकृष्णाहिमन्नाय-निर्ममत्वाय चिन्तयेत् इन्द्रोपेन्द्रादयोडप्युंते, यमृत्योर्यान्ति गोचरम् । अहो ! तदन्तकात के, कः शरण्यः शरीरिणाम् ॥ 61 ॥ पितुमांतुः स्वसुर्धातु-स्तनयानां च पश्यताम् । अत्राणो नीयते जन्तुः, कर्मभिर्यमसद्मनि शोचो स्वजनानां, नीयमानानु स्वकर्ममिः । नेष्यमाणुं तु शोचन्ति, नात्मानं मूढबुद्धयः . संसारे दुःखदावाग्नि-ज्वलवालाकरालिते । वने मृगार्भकस्चेव, शरणं नास्ति देहिनः श्रोत्रियः श्वपचः स्वामी, पत्तिब्रह्मा कृमिश्च सः । संसारनाट्य नटवत्, संसारी हन्त ! चेष्टते न याति कतमां योनिं, कतमां वा न मुख्यति । संसारी कर्मसम्बन्धा-दवक्रयकुटीमिव समस्तलोकाकाशेडपि, नानारूपः स्वकर्मतः । वालाग्रमपि तन्नास्ति, यज्ञ स्पष्ट शरीरिभिः एक उत्पद्यते जन्तु-रेक एव विपद्यते । कर्माष्यनुभवत्येकः, प्रचितानि भवान्तरे ॥ 63 ॥ ॥ 64 || || 5 || na || 66 || 40 || 67 || || 68 || Page #21 -------------------------------------------------------------------------- ________________ arnestanArjita vitta, भूयः संभूय भज्यते । स वेको नरकक्रोडे, क्लिश्यते निज कर्ममिः ॥ 69 . यात्रा - शरीरस्य, वैसदेश्याच्छरीरिणः । धनबन्धसहायानां, तत्राजवं न दुर्वचम् । 70 / यो देहधनबन्धभ्यो, भिन्नमात्मानमीक्षने न कव शोकशकुना तस्य, हत्तातर्कः प्रतन्यते ॥ 71 ॥ रसासुष्मांसदोडस्थिमज्जाशुक्रान्तवर्चसाम्ल् अशुचीनां पदं कायः, शुचितं तस्य ततः ? ॥ 72 ॥ नवस्रोतःस्रवद्विग्न-रसनिःस्यपिश्किले ! देहेडपि शौचसकल्पो, महत्नोविजून्मितम् । 73 II मनोवाकायकर्माणि, योगाः कर्म शुभाशुभम् । यदाश्रवत्ति जजूना-माश्रवास्तेन कीर्तिताः । 74 II मैत्रादिवासित चेतः, कर्म सूते शुभात्मकम् । कषायविषयाक्रान्त, वितनोत्यशुभं पुनः ॥ 75 / शुभार्जनाय निमिथ्य, श्रुतज्ञानाश्रित वचः । विपरीत पुनर्जेय-मशुभार्जनहेतवे शरीरेण सुगुप्तन, शरीरी चिनुते शुभम् । सततारश्मिणा जतु-घातकेनागुर्भ पुनः ॥ 77 II कषाया विषया योगा, प्रमादाविरती तथा ॥ मिथ्यात्वमार्तरौद्र चे-त्यशुभ प्रति हेतवः ॥ 78 / सर्वेषामाश्रवाणां तु, निरोधः संवरः मृतः । स पुनर्भिधते धा, द्रव्यभावविभेदतः ॥ 79 / यः कर्मपुद्गलादान-श्केदः स द्रव्यसंवरः । भवहेतुक्रियात्याग, सपुनर्भावसंवरः ॥ 80 ॥ येन केन ह्युपायेन, अध्यते यो य आश्रवः । तस्य तस्य निरोधाय, स स योज्यो मनीषिभिः ॥ 81 | क्षमया मृदुभावेन, ऋजुत्वेनाडणनीहया छे क्रोध मान तथा माया, लोभे रुध्धाद्यथाक्रममु ॥ 82 ॥ असंयमकृतोत्सकानु, विषयानुं विषसंनिभानुं निराकुर्यादखडेन, संयमेन महामतिः ॥ 83 तिसृभिगृतिभिर्योगानुं, प्रमाद चाप्रमादतःट् सावधयोगहानेना-विरति चापि साधयेत सद्दर्शनेन मिथ्यात्व, शुभधैर्थेण चेतसः । विजयेतारोद्र च, संवरार्थ कृतोद्यमः दाल रूआथमः । 85 | संसारबीजभूतानां, कर्मणां जरणादिह । निर्जरा सा स्मृता आधा, सकामां कामवजिता ॥ 86 ॥ शेया सकामां मिना-मकामां - देहिनामां कर्मणां फलवपाको, यदुपायात् स्वतोडपि हि ॥ 87 ॥ सदोषमपि दीसेन, सुवर्ण वद्विना यथा तपोडग्निना तप्यमान-स्तथा जीवो विशुध्यति ॥ 88 ॥ अनशनमौनोदर्य, व्रः संक्षेपणुं तथा रसत्यागस्तनुकुलेशो,लीनतेति बहिस्तपः ॥ 89 ॥ प्रायश्चित्त vaiyAvRAM, स्वाध्यायो विनयोडपि चट् व्युत्सर्गोडथ शुभे ध्यान, पोढंत्याभ्यत्तर तपः ॥ 90 ॥ 41 42 Page #22 -------------------------------------------------------------------------- ________________ दीप्यमाने तपोवर्धाबाह्य चाभ्यन्तरेडपि चट्. यमी जरति कमणि, दुर्जराध्यपि तत्क्षणातु ॥ 91 .. स्वाख्यातः खलु धर्मोडयुं, भगवभिजिनोत्तमैः । यं समालम्बमानो हि, न मजेद् भवसागरे ॥ 92 ॥ संयमः सूनृतं शौच, ब्रह्मान्शिनता तपः । सात्तिमदेवप्रुजुता, मुक्तिध्ध देशधा स तु ॥ 93 ॥ धर्मप्रभावतः कल्पद्रुमाद्या ददतीसितम् । गोचरेडपि न ते यम्मु-रधर्माधिष्ठितात्मनाम् । 94 II अपारे व्यसनाडभोधी, पतन्त पाति देहिनम् सदा सविधवत्येक-बन्दुधर्मोडतिवत्सलः । 95 / आप्लावयति नाझ्मोधि-राश्वासयति चाबुदः । ya"hIM स प्रभावोथुं, ध्रुवं धर्मस्य केवलः । 96 .. न ज्वलत्यनलस्तियंगु, यहूद्ध वाति नानिलः । अचिज्यमहिमा तत्र, धर्म एव निबन्धनम् ॥ 97 ल्ल् निरालम्ब निराधारा, विश्वाधारा वसुंधरा यावतिष्ठते तत्र, धर्मादचन्न कारणम् ॥ 98 II सूर्याचन्द्रमसावेत, विश्वोपकृतिहेत ! उदयेते जगत्यस्मिनुं, नून धर्मस्य शासनादुं ॥ 99 ॥ अबधूनामसौ ब-रसखीनामसौ सखा । अनाथानामसौ नाथो, धर्मो वियएण्कवत्सलः ॥ 100 | रक्षोयफोरगव्याघ-व्यालानलगरादयः । नापकर्तमले तेषां, वैधर्मः शरणं श्रितः ॥ 101 / धर्मो नरकपाताल-पातादवति देहिनः । धर्मो निरुपम कच्छ-त्यपि सर्वज्ञवैभवम् ॥ 102 ॥ कटिस्थकरवैशाख-स्थानक0नराकृतिम् . द्रव्येः पूर्ण स्मरेल्वोके, स्थित्युत्पत्तिव्ययात्मकैः ॥ 103 / लोको जगत्रयाकर्णो, भुवः सप्तात्र वेष्टिताः । घनाझ्मोधिमहावातु-त्तनुवार्तमहाबलः ॥ 104 ॥ वेत्रासनसमोडधस्तान, मध्यतो झल्लरीनिभःट्. अग्रे मुरजसकाशो, लोक: स्वादेवमाकृतिः ॥ 105 | निष्पादितो न केनाडपि, न धृतः केनचिच्च सः । स्वयंसिद्धो निराधारो, गगने किन्तवस्थितः ॥ 106 / अकामनिर्जरारूपातु, पुण्याजस्जन्तोः प्रजायते । स्थावरत्नात्रसवं वा, तिर्यत्वे वा कथच्चन । 107 II. मानुष्यमार्यदेशश्च, जातिः सर्वोक्षपाटवम्ट् आयुश्च प्राप्यते तत्र, कश्चित्कर्मलाघवातुं । 108 ॥. प्राप्तष पुण्यतः श्रद्धा-कथकश्रवणेस्वषिआ तत्त्वनिश्चयरूप ta6, बोधिरत्न सुदुर्लभम् । 109 / भावनाभिरविश्रान्समिति भावितमानसः । निर्ममः सर्वभावेष,समत्वमवलम्बते । 110 ॥ विषयेभ्यो विरक्तानां, साम्यवासितचेतसाम् । उपशामेत कषायाग्नि-बेंधिदीप: समुल्पिषेतु ॥ 111 | समत्वमवलभ्याथ, ध्यान योगी समाश्रयेत् । विना समत्वमारब्ध, ध्याने स्वात्मा विडख्यते ॥ 112 / 44 43 Page #23 -------------------------------------------------------------------------- ________________ मोक्षः कर्मक्षयादेव, स चात्मज्ञानतो भवेत् ध्यान साध्युं मत तथ्य, तयान हितमात्मनः ॥ 113 | न सामेन विना ध्यान, न ध्यानेन विना च तत् । निष्कर्प जायते तस्मायमन्योन्यकारणम् । 114 ॥ मुहूर्तान्तर्मनःस्वैर्य, ध्यान छद्मस्थयोगिनामुं धर्मे शुकुल च तद् द्वधा, योगरोधस्वयोगिनामुं । 115 | मुहूर्तात् परतश्चिन्ता, यद्दा ध्यानान्तर भवेत् । बहुवर्थसंक्रमे तु स्याद्, दीर्धाडपि ध्यानसंततिः ॥ 116 ॥ मैत्री-प्रमोद-कारुण्य-माध्यस्थानि नियोजयेत् धर्मेध्यानमुपस्कतुं, तद्धि तस्य रसायनम् । 117 II मा कार्षीतु कोडपि पापानि, मा च भूतु कोडपि दुःखितः । मुच्यतां जगदखेषा, मतिर्मंत्री निगद्यते ॥ 118 ॥ अपास्ताशेषदोषाणां, वस्तुतत्त्वावलोकिनामुं गुणेषु पक्षपातो य, स प्रमोद: प्रकीर्तितः ॥ 119 ॥ दीनव्वान्तपु भीतेषु, याचमानेषु जीवितम्' प्रतीकारपरा बुद्धिः, कारुण्यमभिधीयते ॥ 120 ॥ कूरकर्मसु निःशर्क, देवतागुरुनिर्दिष आत्मशसिषु योपेक्षा, तन्माध्यक्ष्यमुदीरितम् । 121 .. आत्मानं भावयन्नाभि-भंवनाभिमहामतिः । त्रुटितामपि संधरे, विशुद्धध्यानसंततिम् ॥ 122 ॥ तीर्थ वा स्वस्थताहेतु, यद्दा ध्यानसिद्धये । कृतासनजयो योगी, विविक्त स्थानमाश्रयेत् । 123 ॥. पर्यकवीरवजान्ज-भद्रदडासनानि च । उत्कटिका गोदोहिका, कायोत्सर्गस्तथासनम् । 124 / चार्जघयोरधोभागे, पादोपरि करे सति पर्यको नाभिगोरान-दक्षिणोत्तरपाणिकः ॥ 125 / वामांगहिन्दक्षिणोरूध्ध, वामोरूपरि दक्षिणः । क्रियते यत्र तद्दीरो-चित वीरासन स्मृतम् ॥ 126 II पृष्ठ वजातीभूत, दोभ्य वीरासने सति गृष्णीयातु पादयोर्यत्रा, गुष्ठौ वजासतं तु तत्व ॥ 127 / सिंहासनाधिरूढस्या-समापनयने सति . तवैवावस्थितिर्या ता-मजे वीरासन विदुः ॥ 128 ॥ जह्वाया मध्यभागे तु, संश्लेषो यत्र जघया । पद्मासनमिति प्रोक्त, तदासनविचक्षणेः ॥ 129 ॥ संपुटीकृत्य मुष्काझे, तलपादौ तथोपरि ! पाणिकच्छपिकां कुर्या, यत्र भद्रासन तु तत् । 130 ल्ल् श्लिष्टान्नुली श्लिष्टगुल्फी, भूश्लिष्टोरू प्रसारयेत् यत्रोपविश्य पाद त, दडासनमुदीरितम् ॥ 131 ॥ पूतपाणि-समायोगे, प्रादुरुत्कटिकासनी पाष्पिभ्यांतु भुवयागे, तस्याद्गोदोहिदासनमू। 132/ प्रलम्बितभुजदुन्दु-मूर्ध्वस्थस्यासितस्य वा. स्थान कायानपेक्ष यतुं, -कायोत्सर्गः स कीर्तितः ॥ 133 / जायते येन युनेह, विहितेन स्थिरुं मनः । तत्तदेव विधातव्य-मासनुं ध्यानसाधनम् ॥ 134 ॥ 45 Page #24 -------------------------------------------------------------------------- ________________ सुखासनसमासीनः, सुश्लिष्टाधरपल्लवः । नासाग्रन्यस्तदेव्रुन्द्रो, दनैईन्सानसंग्झशनुं ॥ 135 . प्रसन्नवदनः पूर्वाभिमुखो वायुदभुखः । अप्रमत्तः सुसंस्थानो, ध्याता ध्यानोघतो भवेत् । 136 /