Book Title: Sanskrit Text Of Saddantavadana
Author(s): J W De Jong
Publisher: J W De Jong
Catalog link: https://jainqq.org/explore/269710/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ J. W. DE JONG THE SANSKRIT TEXT OF THE SADDANTAVADANA * The story of the six-tusked elephant is found in Pali, Sanskrit, and Chinese sources. It has been studied by Leon Feer and Alfred Foucher'. A Sanskrit version is found in the Kalpadrumavadanamala (K) and in two manuscripts of the Bodhisattvavadanakalpalata (AK) in the Univer Isity Library in Cambridge. However, in these two manuscripts this story is a later addition. The Paris and Cambridge manuscripts of K contain 29 stories. The 25th is the Saddantavadana. Another manuscript of K, belonging to the Asiatic Society of Bengal, goes back to a different recension and does not include the Saddantavadana3. In the Paris and Cambridge manuscripts of K the Saddantavadana consists of 224 verses. The AK version of the story is made up out of the following 110 verses of these 224 verses: 5, 59-123, 144-161, 166-184, 190 and 193-198. Eight verses (A-G in the following edition) have been added but most of them are base upon corresponding verses in the K version: A see 7ab and 10ab, B see 10cd and 11cd, D see 55a and 57cd, E see 58, G see 165, H see 191. Verses A-G are added between the following verses: A-E Between 5 and 59, F between 123 and 144, G between 161 and 166 and H between 190 and 193. The Paris manuscript of K is much more carefully written than the Cambridge manuscript, which, for instance, often omits visargas and I am much obliged to F. B. J. Kuiper for his helpful criticism of the first draft of this article. 1. For a bibliography see ET. LAMOTTE, Le traite de la grande vertu de sagesse, Tome II, Louvain, 1949, pp. 716-17. 2. Cf. The Bodhisattvavadanakalpalatd and the Saddantavadana, Buddhist Thought and Asian Civilization. Essays in Honor of Herbert V. Guenther on his Sixtieth Birthday, Emeryville 1977, pp. 27-38. 3. Cf. RAJENDRALALA MITRA, The Sanskrit Buddhist Literature of Nepal, Calcutta, 1882, pp. 290-301; YUTAKA IWAMOTO, Bukkyo setsuwa kenkyu josetsu, Kyoto, 1967, pp. 169-170. Page #2 -------------------------------------------------------------------------- ________________ 282 other final letters. In the critical apparatus these and other unimportant misspellings in the Cambridge manuscript have not been noted. Of the two Cambridge manuscripts of AK the first (A) is an old manuscript, written in 1302, but corrected by another hand. The second (B) is a modern manuscript of secondary importance. Speyer, who edited the Avadana of Subhuti (the 10th story of K) on the basis of the Paris and Calcutta manuscripts, remarked that the two manuscripts appear to be independent from each other, though they go back to a common source. Different readings in several verses (59d, 69a, 111b, 156a, 167c and 194a) show that the AK version of the story is based upon a slightly different recension. J. W. de Jong In the following edition of the Saddantavadana several problems remain unsolved. It is perhaps useful to list the verses which are unsatisfactory from the point of view of either the text itself, or its meaning, or, finally, the metre: 13b, 29a, 52c (pradattva), 74, 78c, 83b, 112c (read panditakhyasya?), 120cd, 133a (rasavarni), 144c (read -laksyo?), 181c, 185cd, Cd (saksanaih), 200c (metre), 200d (samsaragramanu-), 210b (moho?), 216d (read nar(a)kac?), 224d (read (a)mita-?), 224d (pramodah). The numbers of the verses found also in the AK version are printed in italics. A atha raja nrpo 'sokah punar evam pramoditah / upaguptam gurum natva krtanjaliputo 'bravit // 1 bhadanta srotum icchami punar anyat subhasitam / sarvasattvahitarthaya tat pravaktum samarhasi // 2 iti vijnapite tena rajnasokena bhabhuja / upagupto yatindro 'sau punar evam abha (P 233a) sata // 3 B C P srnu rajan mahabaho yatha me gurunoditam / tava pritya tathedanim vaksye 'ham tat samasatah // 4 4. Cf. Textcritical Remarks on the Bodhisattvavadanakalpalata, Tokyo, 1979, pp. 4-5. 5. J.S. SPEYER, Avadanasataka, St-Petersburg, 1902-09, p. XXXVII. svasayasair jvalati sujanavarjane durjanagnis tenaivasau kanakakalaya suddhim avati sadhuh / ratnam bhati prakharamukha (A 199+a) rakrurasanavagharsaih kantir vyaktim vrajati ca rajomarjanair darpanasya || 5 Abbreviations AK Cambridge MS Add. 1306. Cf. C. BENDALL, Catalogue of the Buddhist Sanskrit Manuscripts in the University Library, Cambridge, Cambridge, 1883, pp. 41-43. AK Cambridge MS Add. 913. Cf. BENDALL, op. cit., pp. 18-20. K Cambridge MS Add. 1590. Cf. BENDALL, op. cit., p. 131. K Paris, Bibliotheque Nationale, fonds sanscrit nos. 26-27. Cf. JEAN FILLIOZAT, Catalogue du fonds sanscrit, Fascicule 1, Paris, 1941, pp. 14-15. The Sanskrit text of the Saddantavadana tadyatha ca puraikaismin samaye 'sau tathagatah / sambuddho bhagavam lokahitam kartum upacarat // 6 campapurya uparanye gargakhatabjinitate / jinasrame mahodyane vijahara sasamghikah // 7 tatrapi sarvalokais ca sadevasuramanusail / lokapalaganais capi parivaraganaih saha // 8 sa rajamatvapaurais ca parivrtah puraskrtah/ satkrto manito nityam pujitah sampravaritah // 9 Sakrapramukhadevendrais caturbhis capi rajabhih / maharsibhis ca justayam sabhayam samupasthitah // 10 ratnasimhasanasinah sambuddho bhagavan jinah / adimadhyantakalyanam didesa dharmam uttamam // 11 atrantare sa papistho devadatto 'timatsari / bhiksucaryam samasritya tatrapi samupayayau // 12 gatva sa sahasa tatra ksapanakasramam asritah / atha ksapanakan sarvan samupetyabravit tatha // 13 bhavantah sruyatam vakyam yan maya hitam bhasitam / hitam vapy ahitam va no (C 236a) bhavadbhis tad vicaryatam // 14. yo hy asau sramano buddhah sarvajnah sugato yatih / sambuddho bhagavan chasta dharmarajas tathagatah // 15 sadabhijno mahayogi sarvalokavinayakah / dese dese ca sarvatra sarvan jitvabhimanikah // 16 mahato 'pi janan chresthan yatims ca brahmacarinah tapasvino maharsims ca tirthikan brahmanan api // 17 rddhya jitva vasi (P 233b) krtya svasasane nivesayan / svadharme sampratisthapya bhiksun kurvams tathacarat // 18 atrapi ca samayato bhavato 'pi jigisaya / tad bhavadbhih samadhanam kartavyam hi samantatah // 19 bhavanto 'py atra sastarah sarvasastrarthakovidah / sarvavidyakalavijna mahabhijna visaradah // 20 nihklesa yogino dhira brahmavido jitendriyah / mayadharmavinirmukta nirlepas ca niranjanah // 21 sarajamatyalokais ca paurikaih samahajanaih / satkrta manita nityam vandyamanas ca pujitah // 22 stuvamanas ca sarvais ca gurukrtah prasamsitah / Sraddhayopasthita nitvam sarvopakaranair api // 23 evam sarve mahantah stha mahesakhya yatisvarah / arhanto viditatmanah svadharme sampratisthitah / 24 tat katham saranam gatva sramanasya vase sthitah / svadharmapatita bhrastah prasobhedhvam hi nighnitah // 25 avasyam bhavatah sarvan jitva 'sau sarvatha jinah / svasasane vasikrtya kuryad bhiksun balad api // 26 yadi yayam hathat tasya saranam na gamisyatha / nigrahitva balenasau narake vo nipatayet // 27 tatah sarve 'pi yuyam tu parikhinnas tapasvinah / ihamutra paribhrasta vicaredhvam mahitale // 28 283 Page #3 -------------------------------------------------------------------------- ________________ 284 J. W. de Jong kim tesam balair viryair gunair mantraih samrddhibhih / rddhi (C 236b) siddhiprabhavais ca ye caranti ripor vase // 29 iti maya hitam proktam bhavatam hitakarane / tat suguptam samadhava samcaradhvam samahitah // 30 ity asau pratibhasvaitan sarvan ksapanakams tatha / devadatto yati bhiksuh svam asramam upasrayat // 31 iti tenoditam srutva sarve ksapanaka api/ vismayoddhatacittas te visadita nisedire // 32 tatra ye sadhavo dhirah saddharmagunavanchitah/" sa (P 234a) dhu srosyamahe dharmam iti harsan nisedire // 33 tatra ye madhyamah kecit sambuddhagunakautukat / vismayatrasavisannah samksubhita nisedire // 34 ye capare mahadusta matsarakrantacetasah / madamanabhisangas te sarve tv evam pralepire // 35 kva vasau sramano buddhah kva vayam brahmavedinah / kim tasya vidyate jnanam vayam evatra yoginah // 36 ko va tasya guruh sasta sa agacchatu no 'gratah / kim tena vaditum sakyam asmakam purato hi kah // 37 athatraika upayajnah kascit ksapanako yatih / tan sarvan samupamantrya drstvaivam pratyabhasata // 38 Srnudhvam madvaco yuyam maya yat tat pravaksyate / yenasya sramanasyapi yasodiptir nipatyate // 39 manino hi yasoghate hata iva vibhagnitah / nirutsaha niralamba gaccheyur maranam dhruvam // 40 Sramano 'yam mahadhirah sadabhijno jinesvarah / yena maraganan jitva saddharmam samprakasitam // 41 tathatra sramano bhiksuh sarvalokavinayakah / sarvaml lokan vinirjitya svadharme samnivesayet // 42 asman api tatha jitva vasikartum ihagatah / tad avasyam munindro 'yam sravakan no harisyati // 43 yady atra samsthitas cayam saddharmam samprakasayet / sarvaml lokan vasikrtya kuryat svasravakan khalu // 44 tato 'mibhir janaih sarvaih sanrpatma (C 237a) tyapaurikaih / satkrto manito nityam samuddiptayasa bhavet // 45 tato 'sman sarvatha jitva svavase 'sau nayisyati / kenayam Sakyate jetum gunavirvaparakramaih // 46 naivatra vidyate kascit tridhatubhuvanesv api/ yah saknuyaj jinam jetum gunadharmaparakramaih // 47 tasmad asya yasamsy evam ghatayitva prayatnatah / gunamano vighatavyas tad upayais tu sakyate // 48 anyais tu vividhopayair vije (P 234b) tum na sakyate / jino hi bhagavan dhirah sarvamayavicaksanah // 49 tad upayam karisyami tasya yasovighatane / matra yuyam visannah sta nirasankah prasidata // 50 iti tenoditam srutva sarve te yatayo 'pi tat / anumodya tathastv evam kurusveti babhasire // 51 The Sanskrit text of the Saddantavadana 285 athasau ksapano 'py atra kaminim sundarim rahah / samamantrya suvastrani pradattva samabhasata // 52 vatse 'yam sramano bhiksur asmaddharmavinindakah / asmatkulavinasartham iha samghaih sahagatah // 53 tatah svakularaksartham yasas tasya vighataye / bhavati tatsabhamadhye gatvaivam samprabhasatam // 54 tvatta eva sagarbhasmi tat katham pratipadyate / tvam evam karunavadi satyam cara dayanidhe // 55 kvacic capi janaih prste sarvatra ca samantatah / jinabijat prajato me garbho 'yam iti kathyatam // 56 iti vakyair jinendro 'sau paribhasya sada tvaya / pataniyo yaso hatva diptir yenasya samyati // 57 ity anartharthina tena prarthita taruni rahah / vastrantar darupatrena garbham krtva krsodari // 58 khalamaitriva capala krura durjanadhir iva / cancamanavika nama sanais tatheti sa yayau // 59 bibhrana prakatam vyajaragavrttam ivamsukam / abhicarahutasyagneh Sikhakhandam ivarunam // 60 (C 237b) vadanti vakratvam lalitavalitabhravilasitair dadhana tiksnatvam taralanayanapangayugale / vahanti sam (A 199+b) gharsoddhatakucayugaksmakathinatam svabhavam lolatvan nijam iva ninaya prakatatam // 61 iyam papiyasi yati Sastuh satayitum yasah / karnasparsam itivasyas cakratur locane muhuh // 62 nirlajja lajjamaneva sa vyajavi (P 235a) natanana / upasrtya Sanair vataloleva visavallari // 63 tasthau bhagavatah parsve pasyantinam savismayam / tapovanakuranginam haranti netracapalam // 64 sarvajnas tam samalokya mayam mohamayim iva / adyapy asyah paridvesaseso 'sav ity acintayat // 65 pragalbhapy apragalbheva sa sanair mrduvadini / uce dantamsukacchannamukhi lineva lajjaya // 66 silaviplavasapo 'yan tapo va strijanocitah / agre yad atyanucitam sucyate mahatum api // 67 pranayaprarthitah purvam pascat parihrtadarah / striyo rahasyabhedinyo bhavanti vigatatrapah // 68 anena guruna sastra satam dharmopadesina / aham vratavati svairam ukte (A 200+a) na kim atah param || 69 anyadarsanayuktaya vidvesad yadi viplavah / krtah satam amanena tat kim asya gunocitam // 70 (B 87b) tarunye vratasamyukta vrate silavinakrta / Silabhramse sagarbhaham aho dhig mam adhascyutam // 71 sarvopadesta bhagavan esa eva bravitu me asannaprasava bala kim karomy aniketand // 72 prasavayaiva me tavat samvidhanam vidhiyatam / jatah sisus cet ko dosah so 'pi sasta bhavisyati // 73 Page #4 -------------------------------------------------------------------------- ________________ 286 J. W. de Jong samvade yadi me khedam sprsaty esa mahayasah / tat kim sangamavamaya kamaya na prakupyati // 74 maunakopad bhagavatas tanutyagam karomy a (C 238a) ham/ aradhyah kim virodhyante pranadharanacintaya // 75 svarthakale prasannaya pararthe kupitaya ca / namah karunyapurnaya jinaya jitamanyave // 76 vratatyagodvegah svajanaviditah Silavirahah samasanno garbhaprasavasamayah samsayamayah 1 iti klesasrenim katham iva sahante paravipadvisoke loke 'smin kusumasukumara yuvatayah // 77 iti (P 235b) tasya bruvanayah prasrta dantacandrika / (A 200+b) cakre satyamukhambhojamandalakaramilanam // 78 jinopavijane sakrah ksanam niscalacamarah / tammayavismayenaiva prayayau nirnimesatam // 79 cakara varunah prodyatkapolasvedabindubhih/ vyajavakyam ivakarnya karnapraksalanam muhuh // 80 vahner manyuvaseneva taptasyasatyabhasanat / syamala dhumamaleva babhrama bhrkutimukhe // 81 tasyah kruranikare 'pi nirvikaram jinananam / drstva kuverapramukha mukhani dadrsur mithah // 82 candakopollasatkampagandatandavikundalah / ksiti (B 88a) palah ksanam cakruh ksapanaksapane matim // 83 mukhendumandale sastur bhiksunam nyastacaksusam / purah prakopatimiram jatam jatam asiryata // 84 tatah surapatih kopan nirmame musakadvayam / yabhyam krttam papatasya darupatram nibandhanat // 85 pracyutam dadrsuh sarve darupatram mahitale / manoratham tirthikanam iva cchinnavalambanam // 86 sahasa patite tasmin hahakare samutthite / nimimila tusarena mlana pankajiniva sa || 87 aho dagdhasmi daghasmity uktva prajvaliteva sa ksanat tenaiva dehena papata narakanale // 88 tato jagada sarvajna (A 201+a)s tatpapasravanodbhavam / samayann iva samtapam dantendukiranair disam // 89 patakena duruktena patitaisa tapasvini / kim kurma (C 238b) karma nabhuktam ksiyate kila kalavat | 90 abhuj janmantare 'py esa sadvesa sutaram mayi/ adyapi dosasesena tenaiva paritapita // 91 kriyate kim sadaivaste ragadvesadivasana / antah suteva jantunam pragjanmantarasamtata // 92 taptasya ka (P 236a) rmakalitasya vikhanditasya rupantaresv api punah punar ahatasya / sisopamasya hi malam malinasya jantor naiva ksayam ksapanayuktisataih prayati // 93 visosma nirvanam vrajati manimantrausadhibalaih prasantim niyante jvaladanalamalas ca salilaih / The Sanskrit text of the Saddantavadana na yatnair apy esa prasamam akrsadvesadahanah prayaty antahsayi janavanamanahkotaragatah // 94 pura himagireh parsve daksine tuhinadyutih / (B 88b) suvarnatilakakirnah saddanto 'bhud dvipadhipah // 95 tasya bhadra subhadra ca karinyau pritisalinah / visrambhasubhage bhogasambhogarhe babhuvatuh // 96 (A 201+b) kadacit kelisamsaktah sa subhadraya / mandakinyam sarojinyam vilalasa vilasavan / 97 tatkarakrstahemabjasamuddhutalimandalah / 287 abhun nabhahsriyah spharamayuracchatravibhramah // 98 samtrasavidrutas tasya hamsas taralaviplavaih / asakrc cakrire valgukarnacamaracarutam // 99 tasya jaya karakirnavarisikarapurita. bhusiteva babhau kumbhasthalinaksatramalaya // 100 priyasparsan milanmukulitadrsah srastasaralan karagran muncantyah sarasavyasanikundadhavalam / priyayah premardram pranayam iva saubhagyapisunam sa cakre lilankam kanakakamalam kumbhayugale // 101 pranesahastavinyastahemambhojavibhasitam / drstva sapatnikam bhadra mudriteversyayabhavat // 102 sacintayad aho kantakaranyastavatamsaka / vi (C 239a) bhati lilabharana subhadra bhagyabhagini // 103 vilasalasagaminya bhartrmanena bhuyasa / na (A 202+a) syah karoti kamalam kam alamkaravibhraman // 104 abharam gauravopetam nirgranthadrdhaba (P 236b) ndhanam / patiprasadasadrsam yositam nasti bhusanam // 105 manonnatiyutam etam kunjarendrena kurvata / asaubhagyamayah pamsupurah sirasi me 'rpitahh // 106 parityajya ta (B 89a) num tasmad avamanahatam imam / janmantare bhavisyami patyur jivitaharini // 107 itirsyavisasampurna nagi munitapovanam | gatvantike vrddhamuner aryastangasamanvitam // 108 upavasam samadaya pranidhanaya sa vyadhat / praptaya rajapatnitvam saddantasya vipatitaih // 109 dantaih kridasanam caru bhuyaj jatismrtis ca me / babhuvur manusalapas tasmin kale hi kunjarah // 110 ity uktva parvatotsangat krura tatyaja sa vapuh / svasarire 'pi kalusyad yositam parusah kramah // 111 tatah sa kasinagare brahmadattasya bhupateh / mantrinah khanditakhyasya kalena (A 202+b) tanayabhavat // 112 mahamatyasuta satha bhadra nama varanana / bhubhuja brahmadattena drsta yauvanasalini // 113 pariniya smarakrstah sa tam lalitalocanam / antahpurahsahasranam premna murdhni nyavesayat / 114 gadhaprarudhavisrambha sa kadacin mahipatim / babhase pranayarambhasambhavitamanobhava // 115 Page #5 -------------------------------------------------------------------------- ________________ 289 288 J. W. de Jong The Sanskrit text of the Saddantavadana parsve tuhinasailasya saddantah kunjarah sthitah / vytah svapne maya drstah karinam pancabhi Saraih // 116 tasya taih patitair dantair asanamt Silpibhih krtam / icchami tvatprasddena pranayurhasmi te yadi // 117 Ivadandmatralabhyo 'yam vandhyas cent me manorathah / tadbhagnasaubhagyarucd kim mithydjivitera me // 118 iti tasyd gird rd(C239b)jd svapnam salyam amanyata / satydsatyavibhagesu nirviveka hi ragina // 119 khe puspam kusume me{P 237a)rur merumurdhni ra(B 89b)sdtalam/ vadantyah sneharohena pratyayaya urnat striyah // 120 vyddhalubdhaka( A 203+a)m ahuya tatah pritivasikrtah/ raja svapnam nivedyasmai cakre gajavadharthanam // 121 so 'bravid asti nopate maitrydh keligrhopamah / karunamuditopeksavihari gajayathapah // 122 sa bhadrakalpiko bodhisattvah saltvavatam varah/ vivikte vasati Sriman alam tadvadhacintaya // 123 avadhyo nrpate rajan rajendro hi visesatah / tasman naiva nihantavyo raksitavyo nrpena sah // 124 katham vd sakyate hantum mattanagaganair vytah / mahakdyo mahojasko mahaviryaparakrami // 125 tato 'pasarpaniyas te sarvasainyaganair api/ kenapi Sakyate naiva trasayitum sa dhiradhih // 126 yadi kopar prarustah syat sa saddantah pramddatah / sarvasainyaganan ekah ksanac chaknoti marditun // 127 tasmad ajeya evasau sarvathapi kathamcana/ ajitvd ca katham tasya dantan utpatayisyate // 128 tasmad etad akaryam te kartum naiva samutsahe / asakyesu hi mam rajan yojayitum na carhasi // 129 dantair eva maharaja karyam sarvatha yadi / tad anyadantinam dantan bhavate samupahare // 130 bahavas te grhe santi dantino dantura nrpa / tesam dantan samuikrtya karyam yat taih prakaraya // 131 iti tenoditam srutva mantribhis canumoditam / rajapy evam pratisrutya tatha kartum santhala // 132 atha bhadrd rasavarni marva rajnias tad thitam sahasa samupetyaivam tam patim punar abravit // 133 prabho yatha pratinatam kartavyam sarvatha khalu/ anyatha cen na soberha nrpa hi salyaradinal // 134 necchami svasanant canyadantida/C 240amtaprakai pitam: tasyaiva dantino da(P 237b)ntain kalpitan i samarthaye // 135 tad yadi te mayi pritis taddantair eva karitam / asana me pradatavam anyaih krtant na rocave // 136 iti proktan fava srutva raja kantavace sthitah / aparam lubdhakan caivan samaldbravid rahah // 137 lubdhaka tvam mahaviras tan maya prarthite tvayi / yadi te 'sti mayi pritis tan me karyam prasadhaya// 138 ity evam prarthite rajna lubdhako 'sau pramoditah / krtanjaliputo natud nrparim tam samabravit // 139 sevako 'smi prabhoh svamims fat kartavyam vadasva me / sarvatha fat karisyami matra sankam krtha hrdi // 140 iti tena pratijnatam srutvd raja praharsitah/.. upahrtya suvarnani puras cainam samabravit // 141 himddrer daksine parsve saddanto 'sti mahadvipah / tasya dantan samutpatya mahyam darum samarhasi // 142 ity ukte prabhund tena lubdhako 'tha prasaditah/ fatheti ca pratijnaya tata utthaya pragamat // 143 sa tatah prayayau rajaprasadavipulod yamah/ kasdyavasanalaksyabhiksucchadma himdalam // 144 atrantare sa nagendrah kale meghamahiyasi / vilalasa sukhodagro nyagrodhasya taror adhah // 145 galagarjitasamvadi tasya paryanyanisvanah/ priyasakhasya prayayau Sravandnandabandhutdm // 146 samsarpinam sikaramdrutana sparsena nirmuktanidaghadaghah / dhararavakarnanalinakarnam sa parsvasaktam avadat subhadram // 147 labdhodayah snigdhatayeva kamam tapam harantah sahasa paresam / ete dayardra iva puritasah payomucah pasya samullasanti // 148 (A 203+b) samudbhuto nayam pathikaramanimohasamayah samiho meghanam kuvalayavanasyamalarucih / tad utpreksya tryaksekanadahanasamtapapi(P 238a)sunair anangasyangarair (C 2405) nabhasi vihito dhumanivahan // 149 iti bruvanam dayitam sanandam jaladodayat/ subhadra parsvam alokya sankiteva tam abhyadhat // 150 esa kruratarakarah purusah parisa(B 90a)r pati/ mama samdarsanendsya kampate cakitam manah // 151 meghasamgha ivanaryah karoti kalusam ksanat/ Sarat kala ivdryas tu prasadayati manasam // 152 iti jayavacah srutva dhirah kunjarayuthapah/ tam drstva drgvibhagena pratyabhasata vallabham // 153 abalasulabham bhiru na bhayam kartum arhasi/ kasuravasano hy esa bhayasthanan na kasyacit // 154 ity uktamatre nagena sahasaivo pastya sa / tani jaghanestend ghoravisadigdhena lubdhakah // 155 marmalate kharatarena sarena patyau samkrantadulsalaisdavrsavyatharta samohanami nipapata nimilitaksi ghorandhakarini mahakhare karenuh // 156 dultsakam aiha samstabhya vyatham kunjarayuthapah/ sokuhatam sarasvasya subhadram avadac chanaih // 157 Page #6 -------------------------------------------------------------------------- ________________ 290 J. W. de Jong esa kasayavasanah sankasthanam (A 204+a) na me 'bhavat / nasya jnatam maya cihnam anyad anyac ca cestitam // 158 Sucikalpo 'yam akalpah kriya krurasya cedrsi / aho kalusacittanam yad antar naiva tad bahih // 159 samasvasahi nayam me jivitantaya sayakah / karmayogopapanneva ksanam esa visavyatha // 160. ity uktva karinim nagah kopakalusyavikriyah / papraccha lubdhakam digdhasaraghatasya karanam // 161 kim artham isunanena tvayaham ghatito nara tad vadasva mamagre yad abhipsitam sarirake // 162 iti proktam gajendrena srutvasau lubdhakah kharah / lajjavanamito bhutva ksanam tasthau prakampitah // 163 punah punar (P 238b) gajendrena pariprstah sa lubdhakah / Sanair (C 241a) gadgadavakyena tam gajendram abhasata // 164 nrpater brahmadattasya bhadrakhya ramani priya / tvaddantaghatitam bhadra saubhagyasanam thate // 165 prasadapanalubdhasya prthivipatisasanat / nisitam mama karmedam pramanam adhuna bhavan // 166 iti tasya vacah srutva jnatva bhadravicestitam / acintayad dvipapatis tadasapuranodyatah // 167 samdhaya vipulam asam mam uddisyayam a(B 90b)gatah / na hy asyanalpasamkalpavaiphalyam kartum utsahe // 168 dantatyage tanutyagah pararthe 'bhimato mama / na tv asagatavaiphalyajanma hrtkotaranalah // 169 kim tenavanibharabhu(A 204+b) tavapusa sosabhibhutadrumaprayena pranayiprayatnaghatanavaiphalyasalyayusa / pratyakhyanavikhanditakhilasukhah khedosmanisvasavan yasyarthitvam anartham ety anusayaklesartham arthi janah // 170 tasmad asya karomy adya dantaih samkalpapuranam / asabhangaparimlanam vadanam narthinam sahe // 171 daridryanalasamtapah santah samtosavarina / yacakasavighatottho daghah kenopasamyati // 172 smarami yad asamkhyeyakalpe dipamkarah pura / sasta babhuva bhagavan jagatkalyanabandhavah // 173 sa bhiksukotiniyutais caturdasabhir asritah / purim padmavatim nama vivesa tridasarcitah // 174 meghamanavakakhyasya tatra namrasya tena me / caranena jatah sprstah prayayuh svarnavarnatam // 175 bhavini sakyamunita mama tena prasadina / nirdista drstatattvena sarvasattvahitesina // 176 janmantaresv atharthibhyah svangadanarasad aham/ tyagino (P 239a) bodhisattvasya maitreyasyagratam gatah // 177 tasya me 'rthijanaprityai jivitatyagam icchatah / a(A 205+a)bhyastadehadanasya dantatyage katham vyatha // 178 (C 241b) iti samcintya saddantah sarvasattvavimuktaye | pranidhanam samadhaya Sailabhittisamahatam // 179 The Sanskrit text of the Saddantavadana bhanktva dantacayam mulal lubdhakaya svayam dadau / yadbhange bhuvanakampadolalilabhavad bhuvah // 180 sphurati sukrte viryotsahah sa ko 'pi mahatmanam gurutarabharam yasyascaryam suduhsaham udvahat / calajalakanakarodanvatsthalam pavanavali. tulitanalinipattraprayam jagat parighurnate // 181 bhuvanakampavijnatativrakananaviplavat / tatas tam ayayau desam gajanam satapancakam // 182 tesam viditavrttanam patitam vadhagocare / raraksa vaksasacchadya lubdhakam gajayuthapah // 183 tan visrjya nijam desam sravadrudhiranirjharah / dantabharanatatanum vyasrjat so 'tha lubdhakam // 184 tatah sa lubdhakas caitan dantan adaya satvarah / nrpater nivedya tad vrttam sarvanupaduthokatan // 185 tatah sa nrpatir drstva dantams tena samahrtan/ pratimanya suvarnais tam praty abhinandito 'vadat // 186 dhanyas tvam sevako me 'si yathabhiprayapurakah / tatha hi sevakair bhartuh kartavyam kamasadhanam // 187 adyaprabhrti nityam tvam yathakamam samacara / ity uktva presito rajna lubdhakah svam grham yayau // 188 tatas tasya pradustasya lubdhakasya supapinah / samucchinnav ubhau pani petatuh sahasa bhuvi // 189 tatas tair lubdhakanitair dantair vihitam asanam / tam bhadraruhya dagdhasmity uktvaiva narake 'patat // 190 brahmadattasya bhubhartu rastram caivam samantatah / itibhih samparakramya vinanasatyu(P 239b) padravaih // 191 atyutkataih papapunyair ihaiva phalam asnuyat / tasmat pape matis tyajya kartavya ca sada subhe // 192 kunjarendrah sa evaham bhadraisa tirthikanga(C 242a)nd/ asya janmantaradvesaseso 'dyapi na samyati // 193 darunacaradusto 'yam devadattah sa lubdhakah / bhiksavas ca ta evaite mama yuthacara gajah // 194 ity evam atidurgahagahanam strivicestitam/ yadvicaresu sidanti mahatam api buddhayah // 195 dvandvasrayani kutilani visrnkhalani tiksnani cancalatarani malimasani / sammohanani nayananukrtivratani striham vicitracaritani durantarani // 196 kathayitveti sarvajnas trailokyakusalotsukah / didesa dharmamaryadam aryavaryabhinanditam // 197 satyam vadet parahitapranayopayuktam himsaviraktam ucitam caritam bhajeta / kuryan matin viratavairavisativamam samcintayen niyatam antahitaya santim // 198 campavihart saddharmam gargakhatabjinitate / 291 Page #7 -------------------------------------------------------------------------- ________________ J. W. de Jong The Sanskrit text of the Saddantavadana 293 Sakrapradhanais tridafais cakratulyais ca rajabhih // A maharsibhis ca justayd sabhayam bhagavdn purd / adimadhyantakalyanam didesa visadam jinah // B atruntare gunodvignair marsaryamalindsayaih/ sammantrya punyaksapanaih saksanaih ksapanddibhih // C tvatta eva sagarbhasmity uktva lajidjale tvayd / sugatah pdtaniyo 'dya diprir yenasya samyati // D ity anartharthibhis firthyair arthita tarunl rahah / (B 87a) vastrantar darupatrena kytvd garbham krsodari // E ity ukte dhimata tena dvitiyo 'bhyetya lubdhakah/ icche "ham deva tam hantum ity uvdcatha lubdhakah // F so 'bravid brahmadattasya bhadrakhya bhupateh priya/ tvaddantadandaghasitam saubhagyasanam thate // G lubdhakasya tatah pani petatuh sahasa bhuvi / brahmadattasya raspram ca vinanasa (A 205+ b)rivestibhih // H satyam hi sarvadharmanam malam jagur munisvardh Tasmat satyam samasritya danddidharmum dcaret // 199 manusyam samavapya duskarasatair labdhvd durdpam ksanam mrtyau nispratikaradarunatare nityam purahsthayini / satyam dharmapradanasamyamacarair yair na manusyaih ketam samsaragramanuprapatapatitah prapsyanti duhkhani te // 200 manusyam durlabham prapya vidyut sampatacancalam/ bhavaksaye matih karya bhavopakaranesu vd // 201 yasyanubhavan manusyam praptam yusmabhir adart / punyam tad vardhayadhvan ca yasmad dhetuh sukhasya vah // 202 yusmabhir yadapasrayat ksanagatir labdha punah sampratam rapaudaryakulonnati prabhstibhih (P 240a) sdrdham vicitrair gunaih/ tat purtyam suhd eka eva jagatam bandhus ca janmantare Tasmat turnam idam kurudhvam asakyt sarvarthasamparpadam // 203 viramata papatah kuruta punyam udarataram damayata durdamam visayalolamanasturagam / bhavata muC 242b)nindravat parahitabhiratah satatam dasati na yavad eva maranahir asatyavisah // 204 pallavagrajalabinducancale klesajalaparivestite bhave/ vo na cintayati karmasat patham tasya janma bhavatiha nisphalam // 205 tasmat kukaryam vyavahaya sarvam sativesu karyam paramaryadharmam / srotavya eva prayatena dharmo Fasmad atah sarvaguna bhavanti // 206 yar prapya dukhajalanidher api yanti param uropayanti sivam uuttamabodhibijam / cintamener api samabhyadhikam gunoghair marusyakam ka iha tat viphalikaroti // 207 yo manusyam kusalavibhavaih prdpya kalpair analpair mohat punyadravinam iha na svalpam apy dcinoti so 'smal lokal paramt upagatas tivram abhyeti sokam ratnabhrasto vanig iva gatah svam grham sunyahastah // 208 nakusalaih karmapathair manusyam labhyate punah / manusye "labhyamane hi duhkham eva kutah sukham // 209 ndtah parah vancano 'sti na ca moho 'sty atah parah yad Idssam ksanam prapya na kurydt kusalam bahu // 210: ekaksarakstat papad avicau kalpam asyate / naikajanmaktat papat ka punah sugatau katha // 211 sarvair evocyate buddhair manusyam atidurlabham/ maharnavayugacchidrakurmagrivarpanopamam // 212 iti matvatra yusmabhir bodhipranidhimanasaih/ punyam danddikam krivd caritavya sada subhe // 213 punyam naranam tamasi pradipo bhayesu raksa vyasanesu bandhuh / rogesu bhaisajyam anutttaram ca plavam ca samsara(P 240b)mahasamudre // 214 danena bhogyam na paropatapat Silena svargam na giriprapatat / satyena Saucyam na jalapravesat janena moksam na sarirasosat // 215 adattadanena daridrabhavam (C 243a) daridrabhavac ca karoti papam / papam ca kytva narakam prayati marakac ca muktah punar eva duhkhi // 216 daridrandsanam danam silam durgatindsanam/ dustarindsanam ksantir viryam duhkhavindsanam/ klesavinasanam dhyanam prajna durbuddhindsanam // 217 iti malvd sada yayan satsu paramitasu ca/ carita saratam punyam samcinudhvar samdhitah // 218 iti dharmamstam pitva jinavaktrambujodbhavam/ sarve te bhiksavo loka mumuduh samare varah // 219 ity etat prthivipdla gurund me yarhoditam / tathocyate tava prityd saddharmacittalabdhaye // 220 Srutva saitat parijnaya bodhipranidhicetasa/ sarvathapi prajah sarvah preranivah sada subhe // 221 tatas te dharmaveddhin sydt faddharmain parivardhitah / bodhicarydr kramat purya sukhavarim sarapnayah // 222 iti srutva nypo 'Bokah samantrijanapaurikah/ satyam etad iti atva pratyanandat praharsirah // 223 tat saddantavadanam nijagunacaritam sakyasimhena proktam Srutva ye sravayanti pramuditamanaso bodhicaryanurakrah/ te jitva klesaveiram madanabalajito dharmacarvanuragah sambodhipraptukama amitarucibhuvane samvasanti pramodah // 224 iti kalpadrumavadane saddantavadanam // Page #8 -------------------------------------------------------------------------- ________________ 294 J. W. de Jong 1. a) Patha. d) C' vavrit. 3. b) C bhubhuja, c) C yatimdro, 4. b) P gurunaditam. c) C tathradoni. d) C samahitah 5. a) P sujandvarijanair. b) ABCP tenevasau. c) CP -kruranavavagharsaih, di A kantir vyaktam but originally kantim vyaktim, B kutim vyaktim, CP kantin vyaktim. 6. c) C loke. d) CP upacaran. 7. b) P-khatajani, C khataksani. 8. b) P -manukaih. 10. c) CP yustayam. 11. a) CP -nasino. 12. a) CP papistho. b) P dutimatsari. 13. b) P-kosramam. Read -kasramasritah? 14. a) CP sruyalam. c) C va noh, P vacu. 15. b) C sugata. 17. b) CP yaris. d) C maharsis, P maharsis. 18. c) CP svadharma. d) CP kurvant. 19. a) C atrapi tva. 21. a) C niklesa. d) C nirijanah. 22. c) C satkrto manito. d) C vadya. 23. b) P gurukrtah. 25. a) CP sarane. c) P trastah. d) nighnita is found also in the Rainamalava dana, ed. K. Takahata, Tokyo, 1954, pp. 130.9, 421.10, 470.7. 26. a) CP sarvam. d) C bhiksum, P bhiksum. 27. b) CP sarane, c) CP nigrahitva, P balenasau. d) P nipatayat. 28. b) CP -khinnah. 29. a) Read kim nu? CP balai. b) C gunai mantrai. d) C ripo. 31. a) CP syaitan. b) CP sarvam. c) P 'yati. 32. d) C nisedite. 33. d) CP harsam. 34. a) C kecin. b) C sabuddha, C -kautuka. c) CP -vaisanna. d) C sambhiksuta, P saksubhita. 37. a) P kva va. c) CP vaditum. 39. a) CP madvaca. b) yat tat ex conject., CP yatnam, P pracaksate. d) C niyatyate, P niyabhyate. 40. d) C gaccheyu. 41. c) CP ganam. 42. c) C sarva, P sarval, C loka. d) CP samnivesayan. 43. d) C na. 44. b) CP samprakasayan. c) CP sarvan, d) CP -kam. 45. a) C mibhir, P mibhiksa. 47. c) C ya saknuya. d) P-parakramah. 48. b) P mana. 49. a) C vividhopayai, P vividhayayai. c) C jeno. 50. c) CP ste. 51. d) P kurusvata. 52. b) C kamini sundari, P kamini sundarim. 53. a) CP vatsa. 54. b) CP vighatane. d) C tatvaivam. 55. c) C vahi, 56. a) C kvaci, P prsthe. c) C-bijat. 58. b) C taruni. c) C vastrastra, P vastranta. d) C krsodari, P krsyodari. 59. b) C durjanadhar. d) A tan desam dyayau, B tam desam ayayau. 60. a) CP prakata. 61. a) C vadanti, CP cakratvam. b) P tarana-. c) C vahanti, P vadanti, B vadamti. 62. b) C santayitum. 63. a) C nilamja. c) P sarair, A sanair.. The Sanskrit text of the Saddantavadana 64. c) AC -kuranginam, P -kurumnginam. d) C haranti. 65. c) C paridveseseso. 66. a) CP -bhaiva. 67. a) CP silavighnavasapo. c) C agrayadatpranauvityam, B agreyadamyanu citam, P agneyadat panaupitvam.. 68. ab) C purvam scat. d) C vitagatrapa, P vitagatrapah. 69. a) AB anena lokaguruna, P sasta. 70. c) AP krtas, C krta. 71. a) CP tarune. b) C silavinasita. c) A sagarvvaham, B sagarvaham, C sagar. bhahem, P sagarbhvaham. d) P adharaputam. 74. a) A khedam, B kheda. b) A prsaty. d) A na (in margine) kamaya prakupyati. 75. b) C-tyagam. c) C virodhyate. 77. a) CP vratatyagodvegasvajanavidita. parivipad-. b) ABC garbhah, P garbhvah. c) ACP 78. a) A iti tasyah, C iti tasmi. b) CP prasrta. c) satya-?, B samya 81. d) ACP bhrkutir, C bhrkuti. 83. b) Read ganda-tandava-kundalah? d) P-ksamane. 84. d) AB asiryata, C asiryate. 85. b) ABCP nirmime. 86. c) BC tirthikanam, P tithikanam. 87. d) A pankajaniva. 90. a) A kurma nabhuktam, BC kurma karmayabhuktam. 91. d) ABCP teneva. 92. c) C antasutaiva, P antah sute ca. 93. c) ABCP siso-, C jonto, P janton. d) CP naivi, Anneva. 94. a) P nivanim vrajati, C nivanim vrajanti, ABP -mantrosadhi, C matrosadhi-. b) A jvaladanamalas. 95. d) A bhuta. 96. b) P priti. c) A visrambhasubhaga, B visramamumaga, CP visrambhasu. bhaga. 98. c) A nabhasriyah. 101. a) ABCP priyasparsa; ABCP srastasaralat. b) AB mucantyd, CP muncantyd. d) P lilangam, C lilakam. 102. c) A sapatnitam. 107. a) C tanin. 109. c) P prapnuyam. d) AB vipatitai, C vighatite, P vipatita. 295 111. b) A kruras, AB jivitam, A in margine: sa vapuh. 114. a) A pariniyah. c) ACP premna. 115. b) A kadacit, B kadan. 116. b) P kunjara. 118. b) B manmanorathah. 119. a) A tasyah. d) AC nirvivega, B nirvivesa, 120. d) P pratyayd, A nrua sriyah, B nrudm srival, Carpa sriya, P rpasriyah 121. b) A vasikrtah.. 122. a) A nrpater. b) BCP maitryd. 123. a) AC bhadrakalpito.. 124. c) P nihantavya. 126. a) P 'praparsanivas, C pravarsantiyas. 127. a) C kopa, P kopan. b) C pramantata, P pramattitah. 130. d) C bhavatye, P bhavatel: C samupaharet. 131. b) CP dantuld. d) CP tais. 133. a) C vasacandi, P rasavarui. c) CP samupetyevant. 134. c) C vai, P cain. 135. a) CP vanya-. d) C samacchaye, P samacchaye. 136. d) CP anyais. 138. c) C te sti mayi, P te mayi. 140. d) P kyta. Page #9 -------------------------------------------------------------------------- ________________ J. W. de Jong -296 297 The Sanskrit text of the Saddantavadana 210. a) C para vamcanasti, P parah vamcanosti. b) C na ca mohyasy, P na ca mot pasty. 211. b) CP avacau. 212. d) CP -karma-. 214. c) CP rogyesu. 215. a) P parapatapai. 217. c) CP ksanti. 219. c) P sarve se. 221. c) CP praja. 222. c) C bodhicarya, P bodhicaryvah. 223. d) C protvanandat, P prabhyanandat. 224. a) C tatvadanta., P taivaddanta.. c) C klesavairim, P klesavairim. 142. a) CP himadre. 143. a) CP prabhuna. 144. c) CP laksmibhiksu.. 145. b) ABCP -mahiyase. 147. a) AB sikara.. b) CP sainspurse . A sparsena, B sparspcna; C -duya. P -dad yah. c) A -karnnah, B-karnal, P faroravakarnanalinakarnari, C sarala rakarnnanalinakarna. 149. c) A utpreksyo, B utpreksye, C utpraksa, P unpraksya. 151. C) AB mamedan darsanenasya. d) ACP sankiteva. 152. d) AB prasadayari. 153. c) CP dyktibhagena. 155. b) A sahasevopasrtya, CP sahasopasstya. 156. a) CP sammohite kharatarena. 157. a) AP sairtambhya, B saristammnya, C sambhantya. 158. a) A sarka., C samka. cd) CP cihnam anyam. 159. a) akalpah. A has a marginal gloss: vesaracana. 160. b) P sayakan. 164. a) CP punah puna, c) CP gargada. 165. c) Prvaddantapatitam. 167. c) CP dvipedro sau. 168. a) A asam. 169. c) A naisphalya-, B nailphalya-. 170. a) A bharanutavapusa; A drumah. c) ABCP -visandita-, d) P athi. 171. a) A adyah. cd) ABCP -parimlanavadanam. d) ABCP arthinam. 172. ab) A -santapasantih, C -samtapasanti, P-samtapa santih. C) A torthah, B tamto, P.torttha. 175. c) C sprsta, P sprstha. 176. b) A prasadina, C prasadita. 178. c) CP svatpastadehadanasya, 184. b) ABP Sravad., C travad. c) A daniasaranata., B dantamaranaia-, d) A visajata, C visrja, P vissjat. 185. c) C nypate, P 1rpateh. d) sarvanupaduthokatan?, C sarvanupad (?)utokatan. 186. c) P pratimasya, C pratimalpa. 187. a) P dhanves. 188. d) P lubdhakoh. 190. d) ABCP uktveva. 193. c) A asyah. 194. a) A darunacaravasatir, B-vasan. 195. c) A sidanti. 197, b) BP trilokva-, Cirilaukva.. 198. d) A sancitave, B samcintaye. C sa cintave, P sancintaver. Colophon. Biti ksemendrariracitavaru hodhisattiaradanakalpalatavam saddan tavadanan. A adds: pacaranah pallavali. B. d) A visadain. C. d) saksanair. Meaning? E. c). A l'astrantara, B vastramur. F. a) A (in margine), icche han leva ta hantu. G. c) B (vaddamiadamtaghatitam. H. a) A lubdakah sa, c) AB raspras ca. 200. a) P vuruyai ksanain. c) C-padine-: C-cure vai, P -carair yai. d) sari sari gramaku? 201. c) P bhaksyave. 203. a) P vadanasrazon, cyedaparejui. b! CP rupodarya. c) CP ckam. 204. b) P damaya. 206. a) P pavahira. 207. c) CP gunod yair. 208. c) P atvebhi, Palvoti.