Book Title: Pacchakhan
Author(s): Ajaysagar
Publisher: Z_Aradhana_Ganga_009725.pdf
Catalog link: https://jainqq.org/explore/229257/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ paccakkhANa prabhAta ke paccakkhANa 1. navakArasI uggae sUre namukkAra-sahiaM, muTThi-sahi paccakkhAi cauvihaMpi AhAraMasaNaM, pANaM, khAima, sAimaM annatthaNA-bhogeNaM, sahasA-gAreNaM, mahattarAgAreNaM, sava-samAhi-vattiyA-gAreNaM vosirai. 2. porisI / sADDha-porisI / purimaDDha | avaDDha uggae sUre porisiM | sADDha-porisiM / sUre uggae purimaDDha | avaDDha muTThi-sahiaM paccakkhAi, uggae sUre cauvihaMpi AhAraM- asaNaM, pANaM, khAima, sAimaM annatthaNA-bhogeNaM, sahasA-gAreNaM, pacchanna-kAleNaM, disAmoheNaM, sAhu-vayaNeNaM, mahattarA-gAreNaM, savva-samAhi-vattiyA-gAreNaM vosirai. 3. AyaMbila / nIvI / ekAsaNA / biyAsaNA uggae sUre namukkAra-sahiaM / porisiM | sADDha-porisiM / sUre uggae purimaDDha / avaDDha muTThi-sahiaM paccakkhAi uggae sUre cauvihaMpi AhAraM- asaNaM, pANaM, khAimaM, sAimaM, annatthaNA-bhogeNaM, sahasA gAreNaM, pacchanna-kAleNaM, disA-moheNaM, sAhu-vayaNeNaM, mahattarA-gAreNaM, sava-samAhivattiyA-gAreNaM, AyaMbilaM / nivi vigaIo paccakkhAi annatthaNA-bhogeNaM, sahasA-gAreNaM, levA-leveNaM, gihattha-saMsaTheNaM, ukkhitta-vivegeNaM, pAriTThAvaNiyA-gAreNaM, mahattarA-gAreNaM, savva-samAhi-vattiyA-gAreNaM, egAsaNaM biyAsaNaM paccakkhAi tivihaMpi AhAraM- asaNaM, khAima, sAimaM annatthaNAbhogeNaM, sahasA-gAreNaM, sAgariyA-gAreNaM, AuMTaNa-pasAreNaM, guru-abbhuTThANeNaM, pAriTaThAvaNiyA-gAreNaM, mahattarA-gAreNaM, sava-samAhi-vattiyA-gAreNaM, pANassa leveNa vA, aleveNa vA, accheNa vA, bahaleNa vA, sasittheNa vA, asittheNa vA vosirai. * bhUtakAla ke bhAra ke sAtha bhaviSya kI gati mukhyada nahIM hotI. Page #2 -------------------------------------------------------------------------- ________________ 78 4. tivihAra upavAsa / pANahAra sUre uggae abbhattaThaM paccakkhAi tivihaMpi AhAraM-- asaNaM, khAima, sAimaM annatthaNA-bhogeNaM, sahasA-gAreNaM, pAriTThAvaNiyA-gAreNaM, mahattarA-gAreNaM, savva-samAhi-vattiyA-gAreNaM, pANahAra porisiM / sADDha-porisiM sUre uggae purimaDDha / avaDDha muTThi-sahi paccakkhAi, annatthaNA-bhogeNaM, sahasAgAreNaM, pacchanna-kAleNaM, disA-moheNaM, sAhu-vayaNeNaM, mahattarA-gAreNaM, savvasamAhi-vattiyA-gAreNaM, pANassa leveNa vA, aleveNa vA, accheNa vA, bahaleNa vA, sasittheNa vA, asittheNa vA vosirai. 5. cauvihAra upavAsa sUre uggae abbhattaThaM paccakkhAi caubvihaMpi AhAraM-- asaNaM, pANaM, khAima, sAimaM, annatthaNA-bhogeNaM, sahasA-gAreNaM, pAriTThAvaNiyA-gAreNaM, mahattarAgAreNaM, sava-samAhi-vattiyA-gAreNaM vosirai. zAma ke paccakkhANa 1. pANahAra pANahAra divasa-carimaM paccakkhAi annatthaNA-bhogeNaM, sahasA-gAreNaM, mahattarAgAreNaM, savva-samAhi-vattiyA-gAreNaM vosirai. 2. cauvihAra upavAsa sUre uggae abbhattaDhaM paccakkhAi cauvihaMpi AhAraM-- asaNaM, pANaM, khAimaM, sAimaM, annatthaNA-bhogeNaM, sahasA-gAreNaM, mahattarA-gAreNaM, sava-samAhi-vattiyAgAreNaM vosirai. 3. caubihAra divasa-carimaM paccakkhAi cauvihaMpi AhAraM-- asaNaM, pANaM, khAima, sAimaM annatthaNA- bhogeNaM, sahasA-gAreNaM, mahattarA-gAreNaM, sava-samAhi-vattiyAgAreNaM vosirai. bahota me acche kArya pahale bhasaMbhava lagate hai. Page #3 -------------------------------------------------------------------------- ________________ 79 4.tivihAra divasa-carimaM paccakkhAi tivihaMpi AhAraM-asaNaM, khAima, sAimaM annatthaNAbhogeNaM, sahasA-gAreNaM, mahattarA-gAreNaM, savva-samAhi-vattiyA-gAreNaM vosirai. 5. duvihAra divasa-carimaM paccakkhAi duvihaMpi AhAraM-asaNaM, khAimaM annatthaNA-bhogeNaM, sahasA-gAreNaM, mahattarA-gAreNaM, sava-samAhi-vattiyA-gAreNaM vosirai. 6. desAvagAsika desAvagAsika desAvagAsiaM uvabhogaM paribhogaM paccakkhAi annatthaNA-bhogeNaM, sahasA-gAreNaM, mahattarA-gAreNaM, sava-samAhi-vattiyA-gAreNaM vosirai. 6996699069paccakkhANeNaM bhaMte! jIve kiM jaNayai? paccakhANeNaM AsavadAraM nirUMbhaI bhagavan! paccakkhANa se jIva ko kyA prApta hotA hai? gautama! paccakkhANa se jIva (duHkha ke kAraNarUpa aise karmoM ke AgamanarUpa) Azrava ke dvAroM ko avarUddha kara detA hai. taveNa bhaMte! kiM jaNayai? taveNaM vodANaM jaNayai bhagavan! tapa se jIva kyA prApta karatA hai? gautama! tapa se jIva (pUrva ke upArjita karmoM kA nAza kara ke) vyavadAna (Atmavizuddhi kevalI avasthA) ko prApta karatA hai. vodANeNaM bhaMte! kiM jaNayai? vodANeNaM akiriyaM jaNayai. akiriyAe bhavittA tao pacchA sijjhai, bujjhai, muccai, parinivvAei, savvadukkhANamaMtaM karei. bhagavan! vyavadAna se jIva kyA prApta karatA hai? gautama! vyavadAna se jIva (mana-vacana-kAyA ke yogoM kI) akriyatA ko prApta karatA hai. akriyatA vAlA ho jAne ke bAda vaha siddha hotA hai, buddha hotA hai, mukta hotA hai, parinirvANa ko prApta hotA hai aura sarva duHkhoM kA aMta kara detA hai.. ko phekTarI kabhI baMda na kho| mana kI AIsa phekTarI aura jabAna kI mugaTa phekTasI.X