Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra श्रीमन्मोहन - यशः स्मारक - जैनग्रन्थमालायां ग्रन्थाङ्क: 2 प्रवचनप्रभावक--श्रीखरतरगच्छन भोनभोमणि - सुविहित चक्रचूडामणि - क्रियोद्धारक - श्रीमन्मोहनमुनीश्वर - विनेयविनेयानुयोगाचार्यश्रीमत्केशरमुनिजीगणिवरसङ्कलितस्तच्छिष्य-बुद्धिसागरगणिपरिष्कृतश्च श्रीवर्द्धमानखामिनः www.kobatirth.org बीराब्दाः 2468 कल्याणकपरामर्शः सम्पादक:- बुद्धिसागरो गणिः प्रकाशकः-मुम्बापुरीमहावीर जिनालयस्थ - श्रीजिनदत्तसूरिभाण्डागार कार्यवाहको झवेरी-मूलचंद हीराचंद भगत. निर्णयसागरमुद्रणालये कोलभाटवीभ्यां 26 / 28 तमे गृहे रामचन्द्र येसू शेडगेद्वारा मुद्रापितः । ख्रिस्ताब्दाः 1941 विक्रमाब्दाः 1998 ( पण्यमाणकचतुष्टयम् ) ( प्रतयः 250 ) ***** For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsuri Gyanmandir Printed by Ramachandra Yesu Shedge, at the "Nirnay-sagar" Press, 26-28, Kolbbat Street, Bombay. Published by Mulchand Hirachand Bhagat, Managing Trustee, Mahavira Swami Jain Mandir, Jinadatta Suri Jnana Bhandar, Pydhuni, Bombay 3. For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org namostu कल्याणकष्ट्राय श्रमणाय भगवते महावीराय श्रीमन्मोहन - यशः स्मारक - जैनग्रन्थमालायां Acharya Shri Kailassagarsuri Gyanmandir परमशासनप्रभावक-श्रीखरतरगच्छगगनाङ्गणप्रभासनैकभानु - सुविहितचक्रचूडामणि - क्रियोद्धारक - श्रीमन्मोहनमुनीश्वरविनेयविनेयानुयोगाचार्य - श्रीमत्केशरमुनिजीगणिवर सङ्कलितस्तच्छिष्य-बुद्धिसागरगणिपरिष्कृतश्च श्रीवर्द्धमानखामिनः कल्याणकपरामर्शः प्रणम्य श्रीजिनं वीरं, शासनाधीश्वरं मुदा । कल्याणकपरामर्श: x, क्रियते शास्त्रयुक्तितः ॥ 1 ॥ वन्दे वीरं गर्भरूपं, सदा कल्याणरूपकम् । मन्यन्ते भाग्यवन्तः ! किं, ह्यकल्याणकरूपकम् ? ॥ 2 ॥ जल्पनमेतदकल्याणकवादिनां यदुत - "करोषि श्रीमहावीरे, कथं कल्याणकानि षट् । यत्तेष्वेकमकल्याणं, विप्रनीचकुलत्वतः ॥ 1 ॥ " इति गुरुतत्त्वप्रदीपे । "अकल्याणकभूतस्य गर्भापहारस्य " इति कल्पकिरणावल्यां । "नीचैर्गोत्रविपाकरूपस्य अति निन्द्यस्य x वीरजिनस्य कल्याणकानां पञ्चकं पङ्कं देति परामर्शो विचारः । न च वाच्यं च्यवनादीनां षण्णां कल्याणकत्वेन व्यावर्णनमनागमिकं, "जो भगवता उसभसामिणा सेसतित्थगरेहि अ वद्धमाणसामिणो चवणाईणं छण्हं वत्थूणं कालो दिट्ठो जातो बागरिओ a" इति पर्युषणाकल्प - दशाश्रुतस्कन्धचूण्योर्वाक्यस्थ तथा "हस्त उत्तरो यासां उत्तरफाल्गुनीनां ता हस्तोत्तरास्ताश्च पञ्चसु स्थानेषु - गर्भाधान-संहरण जन्म-दीक्षा-ज्ञानोत्पत्तिलक्षणेषु संवृत्ताः, अतः पञ्चहस्तोत्तरो भगवान भू" दित्याचाराङ्गवृत्तिवाक्यस्य च बाधकत्वादिति यतो न व्यभिचरति कल्याणकत्वं वस्तुस्थाने, यथा शिंशपावं वनस्पतिवृक्षौ, कल्याणकाकल्याणकयोरुभयत्रापि वस्तुस्थानयोर्घटमानत्वात् । For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्याणक-I परामर्शः च्यवनगर्भादिनामान्त राणि, गर्भापहारशब्दार्थः आश्चर्यरूपस्य गर्भापहारस्यापि कल्याणकत्वकथनमनुचितं" इति कल्पसुबोधिकायां । "गर्भापहारोऽशुभः" इति चक0 su0 त्तिप्प्न्न्यां। / praamrshoc-viprniickulaashcry-ग्र्भाफार्कार्न्नैः। गर्भाधानमकल्याणं, गर्भकल्याणकं कथम् ? ॥ 3 ॥ आश्चर्यमपि कल्याणं, श्रीमल्लिवीरयोर्मतम् । नीचनिन्द्याशुभइआक्य-रकल्याणं कथं भवेत् ॥ 4 ॥ कल्याणं च्यवनं प्रोक्तं, गर्भकल्याणकं तथा । अवतरणकल्याण-मकल्याणं कथं भवेत् ? ॥ 5 ॥ यत उक्तं-"गब्भे जम्मे य तहा, णिक्खमणे चेव णाणणिवाणे । भुवणगुरूण जिणाणं, कल्लाणा होति णायचा ॥ 31 ॥ " इति पञ्चाशके । तथा "अवयरणजम्मणिक्खमणणाणणिवाणपंचकल्लाणे । तित्थयराणं नियमा, करंति सेसेसु खित्तेसु ॥ 1 ॥ " इति जिनभद्रीयबृहत्सङ्ग्रहण्यां । नीचकुलेऽवतीर्णश्चे-द्वीरः कल्याणको mtH। उच्चकुलागतो वीरः, किमकल्याणको मतः ? ॥ 6 ॥ चेत्क्षत्रियकुलायातो, गर्भः कल्याणको mtH। विप्रकुलेऽवतीर्णो हि, किमकल्याणको मतः ॥ 7 ॥ देवानन्दोदरे गर्भो, यथा क्ल्यान्न्रूप्क्ः। तथैव त्रिशलाकुक्षौ, गर्भः कल्याणको मतः ॥ 8 ॥ यावद्गर्भतयोत्पत्तिं, च्युत्वा ग्त्य्न्त्राद्य्था। बुधैश्यवनकल्याणं, मतं ग्न्न्ध्रादिभिः॥9॥ तथैव-हरणं वाऽपहारस्तत्-त्रिशलोदरधारणम् । गर्भधारणकल्याणं, तत्त्वकल्याणकं कथम् ? ॥ 10 ॥ तावदपहृतो ग्र्भ्-trishlaakukssisNhRtH| अतो गर्भापहारो हि, श्रेय:कल्याणसूचकः ॥11॥"ग्र्भ्स्योद्र्स्त्त्व्स्य्", इति स्थानान्ग्ग्वृत्तित्ः। हरणमुदरान्तर-सक्रामणं तु श्रेयसे ॥ 12 ॥ उक्तं च कल्पसूत्रे शक्रविचारणायां-"त सेयं खलु मम वि समणं भगवं महावीर" इत्यादि यावत् "तिसलाए khattiyAx"garbhasya-(स्त्रीकुक्षिसमुद्भूतसत्त्वस्य) श्रीवर्द्धमानरूपस्य हरणं-(अन्यस्त्री) निशलाकुक्षौ सङ्कामणं गर्भहरणं" इति (प्रव0 सारो0 vR0) कल्पदीपिकायां ca । ॥ 1 For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir वाणीए वासिट्ठसगुत्ताए कुञ्छिसि गब्भत्ताए साहरा वित्तए" इति । त्रिशलोदरगो गर्भः, पञ्चकल्याणमध्यगः । प्रोक्तः श्रीभद्रबाहुभिः, स्वनैः कल्याणको हि स्ः॥13॥ प्रोक्तः पञ्चाशके गों, यथा क्ल्यान्न्रूप्क्ः। पुनरत्र तथा प्रोक्तः, त्रिशलोदरगो हि सः ॥ 14 ॥ सुष्टु प्रोक्तं हि कल्याणं, जिनवल्लभसूरिभिः । दुष्टमुक्तमकल्याणं, त्वत्पूज्यद्वेष्यता हि सा॥15॥ प्रोक्तः पश्चाशके गर्भः, कल्याणफलसूचकः । कल्पसूत्रेऽपि सः स्वप्नैः, कल्याणफलसूचकः ॥ 16 ॥ सूत्रार्थमपरं नास्ति, येनाकल्याणकं भवेत् । धृष्टा त्रुवन्ति मूढाश्च, कर्मवन्धनहेतवे ॥ 17 ॥ देवानन्दोदराद्गर्भ-स्त्रिशलाकुक्षि(धारणात् )मोचनात् । ज्ञेयो गर्भो यथा पूर्व, तथा कल्याणको हि सः ॥ 18 ॥ हरणं त्रिशलाकुक्षी, विभोर्न मन्यते तदा । कल्याणकानि पञ्च स्या-दन्यथा तु षडेव हि ॥ 19 ॥ हरणं त्रिशलाकुक्षौ, मन्यन्ते श्वेतवाससः । दिगम्बरा न मन्यन्ते, देवानन्दोदराद्विभोः ॥ 20 ॥ मातृकुक्ष्यागतः सार्वः, खप्नैः क्ल्यान्न्सूच्क्ः। त्रिशलाकुक्षिगो गर्भो, नास्त्यकल्याणको हि सः ॥ 21 ॥ "पंच महाकल्लाणा - यत्तु "जो न सेस सूरीणं, लोयणपहे वि वच्चै" इत्यनेन गणधरसार्द्धशतकगाथाशकलेन श्रीमद्धरिभद्रसूर्यभवदेवसूर्यादीनां हीलनाकरणादिरूपासदोषोद्भावनं जिनवालभसूरेस्तत्तु तदुद्भाववितुरेवानाघ्राततदर्थगन्धत्वाभिव्यञ्जकं, यतः "यो न शेषसूरीणां-अज्ञातसिद्धान्तरहस्यानामित्यर्थः, लोचनपथेऽपि-दृष्टि|मार्गेऽपि, आस्तां श्रुतिपथे, बजति-याति" इत्यनेन तद्वृत्तिवाक्येन स्पटं तत्कालवर्तिवैद्यकज्योतिष्कमन्त्राद्यारम्भप्रसक्तचैत्यवासिसूरीगामेव गर्भापहारकल्याणकान मिशत्वं ज्ञाप्यते, न तु हरिभद्रसूर्यादीनां प्रवचनविदां, तेषां तु "वुच्चै पुण जिणमयण्णूहिं-उच्यते पुनर्जिनमत-भगवत्प्रवचनवेदिभिः" इत्येताभ्यां gaNadharaX सार्द्धशतकतवृत्तिवाक्याभ्यां स्फुटतर प्रतिपाद्यते तज्ज्ञातृत्वमुपदेष्टुत्वं च, प्रकारान्तरेण गर्भाधानरूपत्वादेव गर्भापहारस्य "गम्भे जम्मे" इत्यादिना गृहीतत्वात् "कल्लाणफला य जीवाणं" इलेतत्तत्कृतकल्याणकलक्षणस्यानोपलभ्यमानत्वाच, दर्शयन्तु-किमकल्याणफलं सजातं जायते वा गर्भापहारदिनमालम्ब्य तपश्चर्यादिकर्तृणां जगजीवानामिति । / maka For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्याणकपरामर्शः ॥ 2 ॥ मर्शः, FoXX8XOXOXOXOXOXOXOXOX (परमश्रेयांसि ), सबेसि जिणाण हवंति णियमेण । bhuvaNa'ccherayabhUyA, कल्लाणफला य जीवाणं ॥ 30 ॥ गन्भे (गर्भाधाने ) पश्चाशकोजम्मे य तहा, णिक्खमणे चेव णाणणिवाणे । भुवणगुरूण जिणाणं, कल्लाणा होंति णायबा ॥ 31 ॥ " (इदं ) वचः पञ्चाशके I क्तपञ्चशापश्च-महाकल्याणदर्शकम् । त्रिशलाकुक्षिगं गर्भ, नाकल्याणप्रलापकम् ॥ 22 ॥ उक्तगाथाद्विके गर्भो, महा- shvtklyaaklyaannnishcitH| कथं भवत्यकल्याण-स्त्रिशलोदरगो हि सः? ॥ 23 ॥ हरणमपहारश्चे-त्वयाऽकल्याणको णकपरा mtH। धारणं मातृकुक्षौ किं, त्वयाऽकल्याणकं मतम् ? ॥ 24 ॥ भगवद्वीरगर्भश्चे-त्वया कल्याणको mtH। *श्रीवीरो गर्भरूपश्च, किमकल्याणको मतः? ॥ 25 ॥ उक्तं दिन * मनुक्तं tatx, कल्याणकमशाश्वतम् । तेन किं त्रिशलाकुक्षौ, वीरोऽकल्याणको भवेत् ? ॥ 26 ॥ पश्च शाश्वतकल्याणा, एकेनाशाश्वतेन षट् । कल्याणकम ल्याणफलशाश्वतं, केनाकल्याणकं भवेत् ? / / 27 ॥ पञ्चकल्याणतः षष्ठ-मकल्याणं कथं भवेत् ? / पञ्चमहानतात्षष्ठ त्वं राज्यामव्रतमपि किं भवेत् ? ॥ 28 ॥ यथा-पञ्चमहाव्रतात्वष्टं, रात्रावभोजनं व्रतम् । तथा-पञ्चकल्याणतः षष्ठं+, भिषेकेस___ * देवानन्दाकुक्षितत्रिशलाकुक्षिधारणात्मकस्य गर्भापहारस्य दिनमाश्विनकृष्णत्रयोदशीरूपं कल्पसूत्रादौ । 4 उक्तलक्षणमेव गर्भापहाराख्यमशाश्वतं कल्याणकं पञ्चाशके । मावेशश्चापि + ननु सङ्ख्याक्रमेण द्वितीयमपि षष्ठत्वेनोच्यमानं कथं सङ्गच्छते ? इति चेन्न, अभिप्रायापरिज्ञानात् , यतो यानिहि गर्भाधानादीनि पञ्च कल्याणकानि शाश्वतानि भवन्ति । कल्याणकसर्वेषां जिनानां, तेभ्योऽतिरिक्तत्वात् षष्ठत्वेनास्य निरूपणं गणधरसार्द्धशतकवृत्त्यादौ, नतु स्न्ग्ख्याक्र्मापेक्स्स्या। न चैतदसतं, आगमेऽप्येवंविधस्य वस्तुनिरूपणस्य विद्यमानत्वात्, पञ्चकेऽस्य । यथा स्थानाङ्गस्य "उवसग्गगम्भहरणं" इत्यादिगाथाद्विके सङ्ख्याभावित्वेन द्वितीयमप्याश्चर्यमसंयतिपूजाख्यं दशमत्वेन विन्यस्तं, अत एव हि "दसमगमच्छेरमिणं, असाहुणो साहुणुव्व पुजंति । होहिंति तप्पसाया, दुभिक्खदरिद्दडमरगणा ॥ 157 ॥ " इति गाथया सम्बोधप्रकरणे कुगुरुवर्णनाख्ये द्वितीयेऽधिकारे ॥ 2 ॥ श्रीहरिभद्रसूरिभिरपि दशमत्वेन निरूपितं, ततः किं गणधरा हरिभद्रसूरिप्रभृतयश्चाप्य सातभाषिण' इति वक्तुं शक्यते केनापि ?, न केनापि, तथा कल्याणकेऽपीति भावः । For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * *** ****OXOXOXOX कल्याणं गर्भधारणम् ॥ 29 ॥ x जिनराज्याभिषेकस्तु, नास्ति कल्याणपञ्चके । गर्भधारणकल्याण-मस्ति x"usame णं अरहा कोसलिए पंचउत्तरासाढे अभीइछडे होत्था, तं जहा-उत्तरासादाहिं चुए, चैत्ता गर्भ वक्रते, उत्तरासादाहिं जाए, उत्तरासाढाहिं। |रायाभिसेयं पत्तो, उत्तरासादाहिं मुंडे भवित्ता आगाराओ अणगारियं पब्वइए, उत्तरासादाहिं अणंते जाव (केवलवरनाणदसणे)समुप्पण्णे, अभीणा परिनिन्बुए" इति जम्बूद्वीपप्रज्ञप्तिसूत्रं पुरस्कृत्य वीरस्य गर्भापहारद्वारा जातं त्रिशलाकुक्षिगर्भाधानमकल्याणकत्वेन प्रतिपादयन्ति ये, तैर्विचार्यमेतत् पद्यं । यतः-प्रानिर्दिष्टजम्बूद्वीपप्रज्ञप्तिस्त्रे "पंचउत्तरासाढे" इलादिपाठे सत्यपि यथा कल्पसूत्रे "चउउत्तरासाढे" इति पाठः समुपलभ्यते, न तथा वीरचरित्रवर्णने क्वाप्याचाराङ्ग स्थानाप्रभृतिषु । शास्त्रेषु "पंचहत्धुत्तरे" इत्यादिपाठवत् 'चौहत्थुत्तरे" इत्यपि पाठः समुपलभ्यते । | अन्यच्च "तदेव हि कल्याणकं यत्रासनप्रकम्पप्रयुक्तावधयः सकलसुरासुरेन्द्रा जीतमिति विधित्सवो युगपत्ससम्ममा उपतिष्टन्ते" इति शान्तिचन्द्रीयजम्बू प्रवृत्तिगतं कल्याणकलक्षगं नात्यन्तिक, तदेवात्यन्तिक-यत्सर्वदा सर्वत्रावन्ध्यं, भवेदावन्तिकमेतलक्षणं चेत्तदा वीरस्य देवानन्दाकुक्षिगर्भाधाने कथं नोपतस्थुः सुरेन्द्रादयः । / ननु किं प्रमाण ? यौवोपतस्थुः सुरेन्द्रादयो भगवतो देवानन्दाकुक्षिगर्भाधानकाले इति चेत्कल्पसिद्धान्त एवं प्रमाणमत्रार्थे, तथाहि-"ते णं काले णं ते णं समए णं सके देविंदे देवराया" इत्यादितः प्रारभ्य "समणे भगवं महावीरे xxx आसोअबहुलस्स तेरसीपक्खे गं बासीइराइंदिपहिं बीक्कतेहिं तेसीइमस्स राइंदिअस्स अंतरा वट्टमाणे हिआणुकंपएणं देवेणं हरिणेगमेसिणा xxx तिसलाए खत्तिआणीए Ox कुच्छिसि गब्भत्ताए साहरिए" इत्यादिपाठेन स्फुटतर|मवगम्यते; यद् द्वयशीतिदिवसास्यय एव ज्ञातं शक्रेण श्रीमन्महावीरदेवस्य देवानन्दाकुक्ष्यवतरण, नार्वाक् । ज्ञातभवनानन्तरमेव हि ससम्भ्रममभ्युत्थाय सप्ताष्टपदान्यभिमुखं गत्वा भावतः शक्रसवेन वन्दित्वा सिंहासने समुपविश्य विमृश्य चैतादृशे कुलेऽहंदादीनामनागमनादिकमविलम्बेनैव हरिणैगमेषिद्वारा गर्भपरिवर्तनस्य कारितत्वात् । न हीयद्दीर्घकालीनो ब्यशीतिदिवसात्मकः सम्भवति खल्पबुद्धिमनुजस्यापि विमर्षणकालः, कथं नाम शकस्य । अतो नायमकल्याणकवादिनिर्वर्तितं कल्याणकलक्षणमाल्यन्तिकमवन्ध्यमपि च, किन्तु 'तदेव हि कल्याणक-यद्धयने आश्चर्यभूतं कल्याणफलं च भवति जगजीवाना' |मित्येतदेव हि कल्याणकलक्षणमाल्यन्तिकमवन्ध्यमपि च । न चैतदनागमिकं, यदुक्तं श्रीमद्धरिभद्रसूरिभिर्यात्रापञ्चाशके-"bhuvaNa'ccherayabhUA, कल्लाणफला व जीवाणं ॥ 30 ॥ " इति । एवमेवैतगाथाशकलव्याख्यायां श्रीमत्सुविहितग्रामण्यः खरतरगच्छगगनाजणदिनमणयो नवाज्ञवृत्तिविधायकाः परमगुरवः श्रीमदभयदेवसूरयो "भुवनाबर्यभूतानि For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्याणकलक्षणस्यात्यन्तिकत्वानात्यन्तिकत्वपरामर्श कल्याणपञ्चके ॥ 30 ॥ सर्वगुणिजिनेन्द्रेऽस्मिन् , यदकल्याणभाषणम् । अकल्याणं तु तत्वस्य, prabhoravarNakalyANakaparAmazeHXvAdataH / / 21 / / क वादतः ॥ 31 ॥ कल्याणं शुभसमृद्धि-विशेषाणां हि कारणात् । नीरोगत्वमणन्तीति, कल्याणं श्रेयसे मतम् ॥ 32 ॥ मातृपितृदयं सौख्यं, भुक्त्वाऽगात्स्वर्गमोक्षयोः । श्रीवीरस्य हि कल्याण-मकल्याणं कथं निखिलभुवनाद्भुतभूतानि, त्रिभुवनजनानन्दहेतुत्वात् , तथा कल्याणफलानि च-निःश्रेयससाधनानि, चः समुचये, जीवाना-प्राणिनां" इति । न च किमपि भुवनाश्वर्यभूतत्वं कल्याणफलत्वं वा जीवानां सञ्जाघटीति ऋषभराज्याभिषेके, शान्तिनाथादिचक्रित्वाभिषेकस्येतोऽप्यधिकतरत्वादनेकेषां च वधवन्धनादिनिबन्धत्वात् । | श्रीमन्महावीरगर्भापहारे तु गर्भाधानत्वमेव प्रकारान्तरेण, कथमन्यथा "समणे भगवं महावीरे तित्थगरभवग्गहणाओ cha8 पोट्टिलभवग्गहणे एग वासकोडिं सामण्णपरियागं पाउणित्ता" इति समवायाझोक्ता तीर्थकृद्भवात्प्राक् षष्ठं पोटिलभवमिति गणधरोक्तिः सत्या भवेत् । न चैतत्सूत्रकाराभिप्राय सूत्रकारा एव विदन्तीयपि । वाच्यं, "किल भगवान् पोटिलाभिधानो राजपुत्रो बभूव, तत्र वर्षकोटिं प्रवज्या पालितवानित्येको भवः, ततो देवोऽभूदिति द्वितीयः 2, ततो नन्दनाभिधानो राजसूनुः छत्राप्रनगर्या जज्ञे इति तृतीयः 3, तत्र वर्षलक्षं सर्वदा मासक्षपणेन तपस्तत्वा दशमे देवलोके पुष्पोत्तरप्रवरपुण्डरीकाभिधाने विमाने । देवोऽभवदिति चतुर्थः 4, ततो ब्राह्मणकुण्डग्रामे ऋषभदत्तस्य ब्राह्मणस्य भार्याया देवानन्दाभिधानायाः कुक्षावुत्पन्न इति पञ्चमः 5, ततख्यशीतितमे दिवसे क्षत्रियकुण्डग्रामे नगरे सिद्धार्थमहाराजस्य त्रिशलाभिधानभायाः कुक्षाबिन्द्रवचनानुकारिणा हरिणैगमेषिनाम्ना देवेन संहृतसीर्थकरतया जात इति षष्ठः 6 / | उक्तभवग्रहणं विना हि नान्यद्भवग्रहणं षष्ठं श्रूयते भगवत इत्येतदेव षष्ठभवग्रहणतया व्याख्यातं" इत्येतद्व्याख्यापाठेन वृत्तिकारैरेव श्रीमदभयदेवसूरिमित्रैर्देवानन्दात्रिशलागर्भाधानयोः पृथक् पृथग्भवग्रहणतया स्पष्टितत्वात् । अन्यच्च-"एए चौदसमहासुमिणे, सब्वा पासेइ तित्थयरमाया । जं रयणिं वक्कमई, कुञ्छिसि महायसो अरहा ॥ ॥ " इति कल्पसूत्रोक्तनियमेन कथं त्रिशलया । चतुर्दशमहाखप्ना दृष्टाः, किं कारणं ? सूत्रकारैरपि त्रिशलाखप्तानामेव विस्तृतवर्णनमकारि, कथं वा साम्प्रतं वीरजन्मवाचनादि घृतादिजल्पनपूर्वकं तेषामेव स्वप्नानामुत्तारणाधुत्सवो विधीयते ? सङ्घन सर्वत्रेत्यपि विमर्षणीय स्खस्थचित्तनेत्यलं चसूर्या, स्थितं च-नाकल्याणकत्वं वीरगर्भापहारे नापि च कल्याणकत्वमृषभराज्याभिषेके सिद्ध्यति कथमपीति । For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bruve ? // 33 // कल्याणं श्रेय उक्तं हि, श्रेयः कल्याणकं मतम् । मोक्षे वीरवियोगेऽपि *, मोक्षकल्याणकं मतम् ॥ 34 ॥ जन्मादिषु नयेष्वेव, कल्याणकेषु जाय्ते। भुवनत्रय उड्योतःत्, सार्वानां पुण्यशालिनाम् ॥ 35 ॥ निर्वाणे तु तमःस्तोमो, लोके खर्गे च जायते । ब्रूते स्थानाङ्गसूत्रं + हि, ततोऽकल्याणकं किमु ? ॥ 36 ॥ यश्चोक्तः स्थानके तुर्ये, उड्योतो निर्वृतावपि । स हि देवागमाज्जातो , न तु खाभाविको भवेत् X ॥ 37 ॥ ये ब्रुवन्ति भवत्येव, कल्याणपञ्चकेष्वपि । देवेन्द्राद्यागमस्तैर्हि, दर्शितव्यं प्रमाणकम् ॥ 38 ॥ जन्मादिषु चतुर्वेव, देवानां हि समागमः । प्रज्ञप्तो नियमेनैव, प्रज्ञप्त्यां x स्थानकेऽपि च ॥ 39 ॥ KO-XOXOXOXOXOXOXOXOXOXOX __* गर्भापहारे देवानन्दायाः खप्ना हृता अत उरस्ताडितस्तयेति जल्पाकैर्विमृश्यमिदं, किं न जातो वीरनिर्वाणे गौतमखामिनो विषादः । + "तिहिं ठाणेहिं लोगु(देवु)जोते (लोकोझ्योतो लोकानुभावान्मनुष्यलोके देवागमाद्वा) सिया, तं जहा-अरहंतेहिं जायमाणेहिं, अरहंतेसु पब्वयमाणेसु, अरहताणं णाणुप्पायमहिमासु" इति स्थान 3, u01| + "तिहिं ठाणेहिं लोग(देव)धयारे सिया, तं जहा-अरिहंतेहिं बोच्छिजमाणेहिं, अरिहंतपत्नत्ते धम्मे वोच्छिन्नमाणे, | पुब्वगते वोचिछजमाणे" इति स्थान 3, u0 1 / "चौहिं ठाणेहिं लौज्जोते सिता, तं जहा-अरहंतेहिं जायमाणेहिं, अरहंतेहिं पग्वतमाणेहिं, अरहंताणं णाणुप्पायमहिमासु, अरहंताणं परिनिब्वाणमहिमासु" इति स्थान 4, u03|"lokoddyotshctussypi स्थानेषु देवागमात् , जन्मादित्रये तु स्वरूपेणापि" इति वृत्तौ । Xx "गोयमा! जे इमे अरिहंता भगवंता, एएसि णं जम्मणमहेसु वा, निक्खमणमहेसु वा, णाणुप्पायमहिमासु वा, परिनिब्वाणमहिमासु वा, एवं खलु असुरकुमारा देवा नंदीसरवरदीवं गया य गमिस्संति य" इति भगवत्यां 170 प्त्रे। ॥ "चौहिं ठाणेहिं देविंदा माणुस्सं लोगं हवमागच्छंति एवं जहा तिठाणे" | तथाहि-"एवं सामाणिया तायत्तीसगा लोगपाला देवा अग्गमहिसीओ देवीओ परिसोववनगा देवा अणियाहिवईदेवा भायरक्खा देवा माणुसं लोग हब्वमागच्छति" इति स्थान 4 u03| For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्याणक जन्मादिषु चतुर्ष्ववे परामर्शः ॥ 4 ॥ नैतावन्मात्रमेव, किन्तु - जन्मादिषु चतुष्वैव, इन्द्राणां हि प्रजायते । उत्थानासनकम्पादि, स्थानके प्रोक्तमित्यपि * ॥ 40 ॥ नियतवने नोक्तः, सुरेशादिसमागमः । ततः कथं प्रकुर्वीरन, ध्रुवं कल्याणकोत्सवम् 1 ॥ 41 ॥ * किश्च - च्यवनेष्वपि देवाना -मागमो यदि निश्चितः । कथं तदैव शक्रेण, वीरो न वन्दितस्तदा ? ॥ 42 ॥ * न्द्राणामाच्यवनानन्तरं चैव, न वन्दित इति स्फुटम् । ज्ञायते कल्पवाक्येन, "केवलकप्प" मादिना + ॥ 43 ॥ ज्ञानोत्पत्तेरनन्तरं, समवसरणादिकम् । इन्द्राः स्वयं न कुर्वन्ति, तेनाकल्याणकं किमु ? ॥ 44 ॥ अष्टोत्तरशतेनैव, सिद्धो य ऋषभप्रभुः । तदाश्चर्यमभूदाद्यं, किमकल्याणकं हि तत् 1 ॥ 45 ॥ तथा - सिद्धान्तोऽयं जिनेन्द्राणां * "तिहिं ठाणेहिं देवा अब्भुद्विजा ( सिंहासनादभ्युत्तिष्ठेयुरिति ), तं जहा - अरहंतेहिं जायमाणेहिं, जाव तं चेव, एवमासणाई चलेजा सीहणातं करेजा चेलुवखेवं करेजा । तिहिं ठाणेहिं देवाणं चेइयरुक्खा चलेज्जा, तं जहा- अरहंतेहिं0 तं चैव" इति स्थान 3 u01| " जाव लोगंतिता देवा माणुस्सं लोगं हब्बमागच्छेज्जा, तं जहा-अरहंतेहिं जायमाणेहिं जाव अरिहंताणं परिनिव्वाणमहिमासु" वृत्तिः- "यथा त्रिस्थानके प्रथमोद्देश के तथा देवेन्द्रागमादीनि लोकान्तिकसूत्रावसानानि वाच्यानि, केवलमिह परिनिर्वाणमहिमास्विति चतुर्थमिति" स्थान 4 u0 3 / + "केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे 2 बिहरै, तत्थ णं समणं भगवं महावीरं जंबुद्दीवे दीवे दाहिणडुभरहे महणकुंडग्गाम नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गन्भत्ताए वक्तं पासइ, पासित्ता हतुचित्तमाणंदिए दिए परमानंदिए पीड्मणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए धाराहयनी वसुरभि कुसुमचंचुमालैयकससियरोमकूवे विकसियवरकमलनयणवयणे पयलिय वरकडग तुडिय केऊरम उ डकुंडलहारविरायंतवच्छे, पालंबपलंबमाणघोलंतभूसणधरे ससंभ्रमं तुरिअं चवलं सुरिंदे सीहासणाओ अन्भुहेइ, अभुद्वित्ता पायपीढाओ पचोरुहद्द, पञ्चोरुहित्ता xxx यावत् "मत्थए अंजलिं कहु एवं वयासी -नमुत्थु NaM0" इत्यादि कल्पसूत्रे 5 patre । For Private and Personal Use Only sanapraka म्पादिनिश्चयः, त्र्यशीति तमे एवाहि शक्रेण वन्दितो वीर
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir XOXOXOXOXOXOXOXOXOXOXOXO सर्वेषामपि निश्चितः । तीर्थङ्करा हि सर्वेऽपि, जायन्ते पुरुस्सोत्त्माः॥46॥ परमेकोनविंशो हि, तीर्थकृन्मल्लिनामकः । स्त्रीरूपेण समुत्पन्नः, कुम्भराजस्य सद्मनि ॥ 47 ॥ कार्य न सुतरां तस्य, ह्य्क्ल्यान्न्त्व्वादिभिः। कल्याणकेषु सर्वेषु, कल्याणत्वप्ररूपणम् ॥ 48 ॥ नाश्चर्यस्थानवस्तुत्वं, कल्याणकत्वबाधकम् । कल्याणं *'jinacandra'sya, गर्भाधान द्विके स्थितम् ॥ 49 ॥ अन्यैरप्युक्तं-"सिद्धार्थराजाङ्गजदेवराज!, कल्याणकैः षभिरिति स्तुतस्त्वं । तथा विधेह्यान्तरवैरिषद, यथा जयाम्याशु तव प्रसादात् ॥ 1 ॥ " इति जयतिलकसूरिकृते सुलसाचरित्रे षष्ठसर्गे, तथा "आपाढे सितषष्ठी 1, त्रयोदशी चाश्विने 2 सिता चैत्रे 3 / मार्गे दशमी 4 सितवै-शाखे सा 5 कार्तिके च कुहूः 6 ॥ 1 ॥ वीरस्य SaTkalyANakadinAnI"ti जयसुन्दरसूरिकृते कल्पान्तर्वाच्ये 4 / "यो कालसमयौ भगवता ऋषभदेवस्वामिना अन्यैश्च तीर्थङ्करैः श्रीवर्द्धमानस्य पण्णां च्यवनादीनां कल्याणकानां हेतुत्वेन कथिती, तावेवेति ब्रूमः-'पंचहत्थुत्तरे होत्थेति हस्तादुत्तरस्यां दिशि वर्तमानत्वात् हस्तोत्तरा, हस्त उत्तरो यासां वा ता हस्तोत्तरा-उत्तराफाल्गुन्यः, बहुवचनं बहुकल्याणकापेक्षं, पञ्चसु-च्यवन 1 गर्भापहार 2 जन्म 3 दीक्षा 4 ज्ञान 5 कल्याणकेषु हस्तोत्तरा यस्य सः तथा, निर्वाणस्य स्वातौ जातत्वात्" इति तपागच्छीयकुलमण्डनसूरयः खीयकल्पावचूरी । इत्यलम्प्रसङ्गेन, कल्याणकानि षडेव वीरस्येत्यागमज्ञाः "shivmstu0"| x "संवत् 1538 वर्षे आषाढसुदि 15 सोमे श्रीतपागच्छनायकश्श्रीपूज्यभ0 श्रीविजयरबसूरिशिष्येण" इत्युल्लेखान्विताऽस्ति प्रतिः si0 A0 ka0 satke citkossai| For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नाम्ना मोहनलालेति, ख्याता ये जगतीतले । खरतरगणस्तम्भा, जैनशासनमण्डनाः ॥ 1 ॥ इति कल्याणकपरामर्शः स्माप्त्ः। तेषां प्रशिष्यपन्यास-गणिः केशरसद्गुरुः । गणि बुद्ध्यब्धिनामानं, भद्रं दिश्यात्स्व शिष्यकम् ॥ 2 ॥ yugmam । For Private and Personal Use Only