Book Title: Gahajualstuti
Author(s): Padliptsuri, 
Publisher: Mahavir Granthamala Dhule
Catalog link: https://jainqq.org/explore/002328/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ महाजुमल स्तुतिः 10080020000 2000 1900200903080000 180000OCO DEO DEO 000 DIN गाहाजुअलस्तुतिः जिनप्रभसूरिकृत टीका सहिता (हेमकल्पः) । गाहाजुअलेण जिणं, मयमोह विवजिअं जियकषायं ॥ थोसामि तिसंघाएण तिण्णसंगं महावीरं ॥१॥ सुकुमाल धीर सोमा,रक्त किसण पंडुरा सिरि निकेया॥सीअंकुस गहभीरू,जलथलनह मंडणा तिन्नि॥२॥ न चयंति वीरलीलं हाऊं जेइ सुरहिमत्त पडियुन्ना॥ पंकय गइंद चंदा, लोअण चकम्मिय मुहाणं ॥३॥ एवं वीरजिणिंदो, अछरगण संघ संथुऊ भयवं॥ पालित्तय मय महिउँ, दिसउ खयं सव्वदुरिआणं ॥४॥ अस्यावचूरि लिख्यते यथास्य अतिलघीये स्तवेपि स्तवनंत्वं स्यादेवं । आगमेपद्यचतुष्कादारभ्य यावदष्टोतरं पद्यशतं स्तवेषु संख्या विधानात् । अथ गाथा:ऽर्थे कथ्यते अस्यस्तवस्य गाथा चतुष्टयात्मकत्वेपिकथ्यते आद्यांत्यगाथाया यथा संख्यं । प्रस्तावना निगमनरूपत्वात् गाथा युगलेनैव भगवतो लोचन चंक्रमितं मुखानिवर्णयति ॥१॥ सुकुमाल व्याख्या वीरतिलुप्तषष्टी विभक्तिकं पदं प्राकृतत्वात् । श्री वीरस्य संबंधिनां लोयण लोचनैर्ने त्रैः चंक्रमणं पादविहरणात्मिका गतिरित्यर्थः मुखंचंदवदनं द्वंद्वः तेषां - लीला शोभांसादृश्यमित्यर्थ हातुंगंडप्राप्तुं न चयंति नशक्नुवंति ॥ शकेश्चयं तीरपारांइति सिद्ध हेमप्राकृत लक्षणात् । हातुमिति उहाङगतौइत्यस्यधातोः प्रयोगाः । जेइंति पाद पूरणेइजेरा पादपूरणे । इतिषाकृत वचनात । केनशक्नुवंतीत्याह॥ पंकज कमलं महागज शशिनः इत्यत्र यथासख्यंअलंकार: पंकजं भगवन्नेत्रयो लीला हातुंनशक्तं तस्मादप्यनंतरामणीयेनेत्रे गजेंद्रश्चंक्रमितलीलांगतुंमशक्तिः POSODO DED000000000000301EO B00E00B00BO DEDICODED OSALE Page #2 -------------------------------------------------------------------------- ________________ महाजुअल स्तुतिः 0000000000020DEO VEO 0000000000000000000000000000000 गजेंद्र गतितोप्यनंत प्रकर्ष शालित्वाद्भगवद्गते चंद्रस्तु मुखलीलांगतुंन शक्तः । तस्मादप्यात्यन्तिक गुणोपेतत्वाद्भगद्दनस्य पंकजादयः किं. वि. सुकु. तत्र सुकुमारं कोमलं प्रकृत्यामृदुलं पंकजं धीरोनिष्पकंप शौडीर्य युक्तत्वात् गजेंद्र इव धीरः सौम्यो नेत्राल्हादकारी चंद्रोपि स्वभावात्ताप निर्वाणाय प्रवणत्वात्सौम्य पुनः किं. वि. ते रक्तपंकजं हि कुमुदोत्पलादि विशेषनिर्देशं विना कविसमयरक्तमेवं वर्ण्यते । नागेंद्रोहि पयकृष्ण एवस्यात् चंद्रपांडुरएवपुनः त्रये किं. वि. सिरिनि, श्रीलक्ष्मीदेवता तस्या निकेता निवासाः। लक्ष्मीर्हि पंकजे गजे चंद्रेच वसतौ इतिरुढिः तथा चं लक्ष्मीस्तवे । गजे शंखे मधौ छन्ने चंद्रे पद्मे जिनालय मौक्तिके विभ्रमेवर्णे या नित्यं परमेश्वरी पुनः किं. वि. ते सायंकु शीतं कुशोग्रहश्च तेभ्योभीरव का तारः। पंकजं हि तुषारेण दह्यते इति शीत भीरु गजेंद्र अंकुशतोदनाद्भीरुश्चंद्रग्रहा सामर्थ्यात राहुतो भीरु पुनः किं विशिष्टं जलथलं जलथलंच नभश्चेतानि मदयन्तात्यंलं कुर्वतीत्येवंशीलांजलथल, मंडनाःतिन्नित्रयश्च संख्या पुनः किं. वि. सुरभि पंकजं सुगंधि गजेंद्रः मत्तंउन्मदित्सुः चंद्रश्वप्रतिपूर्ण संपूर्ण मंडलस्यैवहि मुखं नौपम्यं ग्रह भीरुत्वं युज्यते एवं प्रकारा नैसर्गिकोपाधिक गुणविशिष्टापिन शक्त्या इतिगाथार्थः अथ चतुर्थ गाथाया स्तुतं निगमयनं प्राणिधान मावश एक पूर्वोक्त प्रकारेणं जिनारागादिजेतृत्वात् सामान्य केवलिनस्तेवेंद्र अतिशयममृद्धभवनात जिनेंद्र वीरश्चासौजिनेंद्रस्य । अप्सरमो देवांगणा गणयंति भोगाईत्वात् येहुमन्यतेअप्सरोगणा देवास्तेच संघश्चर्तुवर्ण श्रमण संघस्ताभ्यां । संस्तुतः स्तवकर्तुरपि संघांतर्गतत्वान्मयाच संस्तुत इति गम्यते भगवान ऐश्वर्यस्य सम । षड्विध भगयुक्तः पालि पालयंति रक्षतीति पालिनः पालकास्तेषां पालित्रयं । ततोर्ट्स लोकपाला इंद्रास्तिर्यकलोकपाला POORDOSTOBOOEMOICOB00800EODEDIEDON00000000000000000000 Page #3 -------------------------------------------------------------------------- ________________ महाजुअल स्तुतिः DO=OD=00=0000000000000000000000000000000000000 नरेंद्र व्यतरेंद्र ज्योतिद्राः अधोलोकेंद्रा भवनपतींद्रा इत्यनेन पालित्रयेणं कर्त्रामदेनकरणभूतेन हर्षये मोदवन्मद् । इत्यंमरकोष वचनात् हर्षेण कृत्यामहित पूजितः सर्व दुरितानां दारिद्रां रोगजरादिनां क्षयंदिश ॥ ४ ॥ इति ह्याद्यगाथार्थमाह गाथा युगलेन मात्रा छंदो विशेष, रूपक, द्वयेन जिनरागादिजेतारं ममोह मद्यपानजनितो विकारो मदाः क्षीवतां मदः । वमदाः पारवश्यत्वात मदश्चासौ मोहस्य मोहनीय कर्मचवि मदमोहं । जहन मद्यपामूढो लाए पुरिसोयं रत्तूसो होई तेह माहेण विमूढ जीवाविरद्ध सोहाः ॥ इति तेन वर्जित मदषष्ट स्यादहंकारत्वे व्याख्याय माने जितकषायमित्यनेन सहा पौनरुक्तं स्यात् । कषायाणां मोहांतर्गतसेविंष्टमस्य गुणपादानं संसारकारणेषु प्राधान्यख्यापनार्थ = त्रिसंघातेन सम्यक दर्शन चरित्र रूपरत्नमीलकेन साधकं तामनतीर्ण संगतीत्यर्थ संग: कर्म्मना कर्म संबंध रूपः संयोगिनं अशरीर मित्यर्थ अथवा त्रिसंघातेन स्तोष्ये इति योज्यं । त्रणं तत्रत्रयाणं वक्षमानं लोचनादि वर्ण वसूनां संघातः तेन = अथात्र खर्ण सिद्धि द्विप्रकारेणं व्याख्या ॥ तिसृनां औषधीनां रक्त दुग्धिका सोमवल्ली बहुफलीनी संघातेन समवायेन धोसामि त्रिं स्वेदन मुखोद्घाटनं जारणादिविधिं विधास्यामि । तत्र स्वेदनं गोमहिष्याअजानरखरमूत्रैः कांजिकसहितैः दोलायंत्रेण जारणं बिडनिष्पादनेन गोरोचना स्फटिकी नवसागरं गंधक हरितालस्य सौभाग्यं रूपं औषधवटुचूर्ण समासं अजापित्तके निक्षिप्य मासामेकं चूर्ण उपरिधार्यं इत्थं पिंड निष्पाद्यमुखमाच्छाद्यते । तद्वेव्यं कृष्णमभ्रमेकपत्रं कृत्वा यः वालामध्ये महराष्टकं निक्षिप्य फानकंदलेर्वान् सह वस्त्रे गाल्यात् द्रव्यरूपं स्थाविवर्जित रसस्याहि त्रयो दोषा मलं शिखीविषंचेति । ततो मयमोह विवज्जियं इतिअनेन मलावषलक्षण दोषद्वय वर्जितत्वम् उक्त्वा संप्रति दहनदोषनिरासार्थं विशेषणमाहा जियकसायंति जितः स्यात्मनि मलीनः कृतः 000000000 ३ Page #4 -------------------------------------------------------------------------- ________________ गाहाजुजल स्तुतिः LIDOE00500000000000000000200500900500800000000000000000 कषाय तत्रिफलाख्यायेन सतयातंअनेनेंदमुक्तं भवति । तत्रिफलायां तस्य शिखि दोषोऽपनीतं इति । तथाच रस ग्रंथमल शिखी विषनामानो रसस्य नैसर्गिकाच्च योदोषां गृहकन्या हरति मलं त्रिफलाग्नि चित्रक सुविषं । इति । थोसामिस्तंभयिष्यामि केन कृत्वा त्रिसंघातेन सिताभकतालकं तारयतेषां त्रयाणं संघातेन योगेन्येत्येकेऽन्ये तुव्याचक्षते । दुग्धिकादिनास्वरसंसमध्येदद्यात् । औषधीनां शुष्कत्वे तु तासांकाथकृत्वातैः संनिक्षिपेत । अत्रच रक्त दुग्धिकांसोमवल्ली बहुफलीनां अन्यत्मयापिकार्ये सिध्यति तथापितिस्रोग्राह्या । इत्याम्नाय पुनकथं भूतं जिनं । पारदं तीर्ण संगमृत सत्षट्गुण संयोगातीर्णस्य संप्रदायो गुरु मुखात् श्रोतव्य एतावताश्वेतविधिदर्शिता । अधुनापीत विधिमाह महावीर म इति हेममाक्षिकं हा इति हाटकं वी इति कृष्नाभ्रक र इति रसः। तं स्तोस्यामि शेषा औषधयः समानाएव । इति प्रथमगाथार्थ । सुकुमालं इतिनाइणि धीरं इतिनाई । सोमाइति सोमवल्ली त्रयं सोमावाकुचिरत्त इति रक्तदुग्धिकां कसिण इति कृष्णा बहुफलिकांचनिका पंडुरां इति देवदाली शि इति शृगिक विषरिइति लघु रागिणीनिके या इतिकेतकिं तन्निर्यासः । व्याख्याइति लांगुलिका कुसगह इति अहिखरा बीजानि । अपामार्ग बीजानि वा भीरु इति लज्जालुका जल मंडनिका मंडूक ब्राम्ही स्थलमंडनिका अंबावनी अंबरंगेरी नभी मंडनिका सुनाली आकाश वल्ली वेत्येके एतास्तिर औषधयः औषधीनां बहुत्वेपि वित्रित्ति अभिधानं मंडनं षष्टयोः जनासाम्यात् इति द्वितीय गाथार्थ ॥ २ ॥ इदानीं पाचनक्रामणोपाटनविधिमाह नचयंति वीरो अग्निस्तस्यलीलाग्निरूपतां हाउंहातुनशक्नुवति भास्वर कार्तस्वर रूपत्वात् केते पंकयंगइदचंदा पंकय इति गगनमभ्रक मित्यर्थः गइंद इति मृतनागं चंदइति हेमत्रितयमपिवा येतेच पंकजादयः कीदृशाः संते 0000800900900500EDDDDDDOS0000000000000000DROMETVand Page #5 -------------------------------------------------------------------------- ________________ गाहाजुभल स्तुतिः भावी परिमाण निपतिस्तयो प्रतिपादयित्रीया मात्रातः आहा लागणाहला मयटकणेण 30080090050TEDUBODH00800030800900500000000000000000E वीर लीला नत्यजंतीत्याह / सुरहिमत्त पडिपुन्ना सुरभी मात्रा प्रतिपूर्णा सुरभिग्नि चंपक जाती फले मात्रमं भोदे रम्ये चत्र वसंतयो सुगंधौ गविसल्लका मित्यानेकाध वचनात् / सुरभि रसगंधा नुसारितया रम्याया मात्रा परिमाण नियतिस्तयो प्रतिपूर्णाः / समग्राय व्यक्तमात्रा उल्लंघने हीनसिद्धिरत सुरभि मात्रा प्रतिपूर्णा इति / कषांकार्याणांस्तेषांसंपादयित्रीया मात्रातः आह / लोयणचकम्मियमुहाणति लोयाण इतिरलयो क्यात / रोचनं बध इत्यर्थः / चकम्पियाति कामणं तुबुधरिसब्बगंमहिला मयटकणेण कयलेवं सव्वदुहे सुकमणं निद्दीबीयरामेण सुहंशति उदघाटनं श्वेतेना गोत्तरणपीते पुटदाणं यदुक्तं सूत संगितायां उद्याटनेमपुटानान्य कामणे कांतमिच्छति / नशृत्वाइंजकाकश्चिन्न माक्षीकान्प्रकाशक // इत्यत्राषुक्तं तारिहिंतारु सुवन्नु सुवन्निई सूतुरेनदुवशइंअन्निइ / कामणवेह उघाडणनाइं हर्ष केरणु होइ रसराई। इति तृतीय गाथार्थ अत्र निगमयन्नाह एवं पूर्व प्रकारेण वीस्तुरसेंद्ररसज्ञः इछ अ = अम्लवर्गः छ = क्षारवर्गा मूत्रलवाणादि रे= रसवर्गः एषां त्रय रुपोगणतस्य संघः समवायस्तेनसंपरिचितः संस्तुत्य स्तंभितः भगवानैश्वर्यात्पूज्यः पालिण्यादलिप्तोरस विद्यासिद्धः सुरि तस्यमतेनाभिप्रायेण मठितः अणसेहतुनवरलोन निम्मलो होई मदणारहिउ // सोरण रहिउ समरह कामेतुनेयकमई लोहेसु इत्यादि युकत्या परिकतो दिशतुक्षयं सर्वे दारिद्र्य रोगजरदिनां पाठांतरे // पादलिप्तस्यमत्याग्रथितः चतुर्थ गाथार्थः // 4 // " इत्थं स्तवरूपतयालवत सितपीतसिद्धिरूपतया // श्रीपादलिप्तरचिते रचिता वीरस्तवे मयावृत्तिः // इति श्री जिन प्रभसूरिभिः संवत 1380 वर्षे कृतायाः श्री वीरस्तववृत्तेः संक्षिप्यावचूरिः ग्रंथानः 9. श्री थिराद्रपद्रेसानरपतिवाचनार्थ श्रीजिनप्रभसूरिणा लेखि / स्वपरोपकाराय शुभंभवतु 00000000000000000000000000130 BOREDDE0000000000000dende