Book Title: Buddhisagarsuri Linganusasan with Auto Commentary
Author(s): N M Kansara
Publisher: Z_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf
Catalog link: https://jainqq.org/explore/250035/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ BUDDHISAGARASURI'S LINGANUSASANA WITH AUTO-COMMENTARY N. M. Kansara Introduction Buddhisagara suri, the disciple of Vardhamanasuri of Candra-gaccha, was contemporary and co-disciple of the famous Jinesvara suri, the arch-patriarch of the future Kharatara-gaccha. He flourished in the first half of the eleventh century A. D. Jinesvara suri mentions at the close of his Pramanalaksana that he and his co-disciple Buddhisagara suri undertook to compose a work on nyayalaklana (epistemology) and vyakarana (grammar) respectively, with the express motive to meet the criticism that the Jainas wrote on work of their own on these twin subjects. Thus, Buddhisagara suri composed his Panca-granthi-vyakarana, also known after the name of the author as Buddhisagara-vyakarana. Further, Jinesvara suri declares that the vyakarana work in question was in verse and composed after consulting the work of Panini, Candra, Jainendra, and Vibranta, as also the Durga-tika. H. D. Velankar, in his Jina-ratna-kosa, has noticed that this work has been alluded to in S. 1095/A.D. 1035 by Dhanesvara suri (Candra-Kharatara gaccha) in his Surasundari-katha, in S. 1120/A. D. 1064 by Abhayadeva suri (Candra-Kharatara gaccha) in his Pancasaka-uftti, in S. 1125/A.D. 1069 by Jinacandra suri (Kharatara gaccha) in his Samvegarangasala, in S. 1139/A.D. 1083 by Gunacandra suri (Candra-Kharatara gaccha) in his Mahavira-carita and next by Jinadatta suri (Kharatara gaccha) in his Ganadhara-sardha-sataka. It is likewise noticed by Padmaprabha in his Kunthunatha-carita and lastly in S. 1334/A.D. 1278 by Prabhacandracarya in his Prabhavaka-carita. (The manuscripts of these works have been listed in the catalogues of the Jaina Bhandars at Jesalmer, Baroda, Ahmedabad and Patan. Some of these are also available in print.) The Panca-granthi-vyakarana enjoys a unique place in the history of Sanskrit grammar in that it is the first work of its kind composed in metrical style, accompanied by an auto-commentary, and that it is prior in date to the famous Siddha-Hema-Sabdanusasana of Hemacandra. Jinesvara suri has noted that the extent of the work was about seven thousand flokas, and that it was completed in S. 1080/ A.D. 1024 at Jabalipura (Jalor) in Rajasthan. Possibly the title "Panca-granthivyakarana" is given the work to suggest that the author has covered in it all the topics connected with samjna, dhatu, gama, unadi and linganusasana. The Linganusasana of Buddhisagara suri, which is here edited for the first time, is not an independent work like that of Vamana or of Durgasimha. It is incorporated in the Pancagranthi-vyakarana, in the initial 38 gathas of the second Page #2 -------------------------------------------------------------------------- ________________ Buddhisagarasuri's Linganus asana with Auto-Commentary 39 adhyaya. In the mss., the verses are not serially numbered. Instead, they are de novo numbered after the completion of the topic of each of the genders. Thus the initial 27 verses deal with the words used in the neuter, the next six treat the words used in the masculine, and the next five refer to those used in the feminine gender. These groups also include those words having two or three genders as might be relevant to the group. The work to a large extent is influenced by that of Vamana, and those words which have not been included by Vamana are drawn from the work of Durgasimha. The peculiarity of the mss. of the work is that they first give the topicwise verses continuously in a group and then follows the auto-commentary on them in order. My attention was drawn to this Buddhisagara suri's grammar by Pt. Dalasukhbhai Malavania when I consulted him with regard to the Sarasvati-kanthabharana vyakarana of Bhojaraja. He casually mentioned about Pancagranthi-vyakarana, adding that a ms. of this work was first studied by Pt. Bechardasji Doshi, and later on the same was sent to M M. Professor Kashinath Shastri Abhyankar, and that both the scholars opined that it was too corrupt to make out the contents of the work. At first, out of sheer curiosity, and next with a desire to take up the challenge, I started copying the ms. afresh, although some folios formerly had been copied to the extent of about 80 pages, and I copied about 29 further folios. For about the initial 13 folios, I was walking in dark and passing through a jungle of phrases which gave no clue to the topic under discussion. But, in the middle of the thirteenth folio, the statement purporting to the end of the Linganus asana gave me hope and I could locate the whole work as starting from the beginning of the second adhyaya. The next difficulty was about determining the correct readings of the text from the highly corrupt readings in all the mss. available to me, since they were copied from the same criginal, and repeated almost the same scribal errors, and at times added a few more by way of their own contribution, which further confused the issue. The Linganusasana of Vamana and Durgasimha were helpful towards this end, especially since in many cases the illustrations in the auto.com. mentary paralleled both in sequence as well as substance. In this paper I have preferred, after the manner of the editor (Smt.) Vedavati Vyakaranopadhyaya of Vamana's Linganusasana, to give merely the critical text. I have left the details of variant readings for a comprehensive independent edition with comparative notes and an index, as also a detailed discussion about the life, date and works of the author, as has been done by Koparkar in his edition of Durgasimha's work. My object in publishing this text of Buddhisagara suri's work is to draw the attention of Sanskrit scholars in India and abroad to this pre-Hemacandra Sanskrit laksana-sastra. Page #3 -------------------------------------------------------------------------- ________________ zrI buddhisAgarasUrikRtaM liGgAnuzAsanam (sthopajJavRttisanAthaM paJcagranthivyAkaraNAGgabhUtaM ca) sampAdakaH-DaoN0 nArAyaNa ma0 kansArA _ [atha liGgAnuzAsanam ] saptAdhikA viMzatiratra 27, puMsi SaT ca, striyAM paJca tu vRttabhedaH / [ atra napuMsakaliGge This semi-verse states that the author has treated the subject of Linganusasana in 38 verses, of which 27 verses deal with Napumsakalinga, 6 verses are devoted to Pumlinga, and the next 5 verses elaborate the Strilinga.] napuMsakaliGgamAha nAma napuMsakaliGgamidaM lastutvatanattahaloraruyaM dvayac / ma ca gRhe jarataM ca tamo dvAstAluraNArdhanapUrhRdayaM bham // 1 // nAmetyAdi / yad vyutpattimantareNArthapratItikaramanAdisamabhidhAnaM tannAma / rUDhizabda ityarthaH / tadadhikRtaM veditavyam / napuMsakaliGgaM cA puMlliGgAt syAt / la-stu-tva-ta-na-tazabdAntaM nap / jalam / mastu / tattvam / kSatam / vipinam / vRttam / tta kim ? anyAyuktArthe / tuntH| kuntH| hstH| muhUrtaH / dhammillaH / haloraruyam / hala: pare raruyAntam / pAtram / zukraM retaH / devatA tu bhArgavaH zukraH / azru / sasyam / dvayac / zisintaM (asisusantaM ?) dvayac nap / pyH| sarpiH / idaM vayaH pakSI / rakSaH rAkSasaH / tamaH rAhuH / ritvAt ANi devasya puMstvaM prAptaM bAdhate / santameva rit paraM bAdhate nAnyam / tenAyaM pArApataH pkssii| asanaM vRkSaH / putraH / zatruH aaryH| maM ca / dvayaj mannantam / karma / dvayacau kim ? sthUlazirAH / nA / tarImA kalpaH / gRhe jarataM ca / gRhati ja-ra-tAM taM ca / prAguktaM taM ca / ito ritodvaiyarcAditvAt tllinggaastvaarssaaH| rj| uTajam / uTajaH munigRham / mandiram udavasitam / punastaM tasaMyuktArtham / nizAntaM ca kim ? bhavanaM vezma dhiSNyaM harmyam / etat kim ? AvasathaH / vatsAde ma / tamaH timiraM dhvAntam / tathA dvAraM gopuram / tAlu kAkudam / reNaM mRdhaM yuddham / dhanaM svApateyaM vasu / puraM pattanam / hRdayaM cittam / bhaM nakSatram // 1 // raM ca tanordalakhAmRtaduHkhamAMsahimaM mukhazamagha viD bhii| puNya bilauSadhavastrajalAsadArudhanurzikharAjirapiccham // 2 // raM cetyAdi / raM taM ca prAguktam / taM ca / tanoH zarIrasya nAma kaDevaraM (kalevaram) ca / kiM ca vapuH kSetram / raM kim ? kAyaH dalAdInAM nAma halodarAntAnAM nAma / dalaM parNa palAzam / kham indriyaM hRSIkam akSam / khaM kim ? akssshcndkH| tathA'tha kham AkAzam ambaraM viyat vihaayH| amRtaM Page #4 -------------------------------------------------------------------------- ________________ liGgAnuzAsanam pIyUSam / duHkhaM [kaSTam] / mAMsaM palaM tarasam / himaM tuhinaM tuSAram / mukhaM tuNDam / puSkaraM murajamukham / zaM sukhaM zarma / aghaM pApaM vRjinam / viT purISam azuci / bhayaM sAdhvasam / nAma kim ? bhIH bhItiH / puNyaM sukRtam / bilaM vivaram / oSadhaM bheSajam / vastraM cIvaram / jalaM toyam / asaM rudhiram / dAru kASTham / dhanuzcApam / zikharaM TaGkam / ajiraM prAGgaNam / picchaM baham // 2 // .. halodarANAM phlpussplohmnnddnodbhijvynyjnjaatyptyto-| kANAM kriyAcAdivizeSacArthAd aikye dvitripAtrAdi ca cAditaH pathaH / / 3 // . haletyAdi / udaraM jaTharam / phalAdijAtInAM ca nAma / phalaM kapitthaM lakucam / puSpamutpalaM mudgarakam / lohenAgnivileyasya kAMsyAdegrahaNam / lohaM kRSNaM kAlAyasaM, svarNa suvarNa, rUpyakaM, trapu vaGgaM, sIsakaM nAgaM, tAnaM zulvaM, sikthaM madanaM, jatu [lAkSA] | maNDanam AbharaNaM keyUram aGgadaM kaTaka mukuTam / uddhijaM biDaM saindhavaM romakaM lavaNam / vyaJjanam upadaM zaM dugdhaM dadhi udazvit madhu mAkSikam / tathA apatyaM tokam / nAnayo ma / dvayorgrahaNAttu sUnuH / kriyAcAdi vizeSacArthadaikyai / kriyAyAH cAdezca vizeSo vizeSaNaM nap / aikye ekatve ca vrtte| mRdu pacati / nIcaM yAti / cAdeH purastAd ramaNIyam / digdezaH kAlo vA / nirdezAdanAmApi / savinayaM pRcchati / cArthadA cArtho dvandva ekatve vartamAno, dAlakSito, avyayIbhAvazca nap / pANipAdaM, hastyazvam, ahorAtram / daa| adhiritra, upabandhu, paJcanadaM, zanaigaGgam / ditvAdanyapadArthe'pi na vaacylinggtaa| dvitripAtrAdi ca / dvitrIti smaahaardviguH| pAtrAdyanta ekatve vartate / trINi pAtrANi samAhRtAni tripAtraM tribhuvanaM, caturyugaM, catuSpathaM, trirAtram / cAditaH pthH| cAdipUrvapathaH kRtasamAsAnto nap / zobhanaH panthAH supathaM, duSpathaM, kApantham / cAdeH kim ? jala apnthaaH| sviti pUjAyAm / cAnuvRtte yathAprAptaM ca dvipatham / anyArthe'patho dezaH // 3 // rDastyetadAditva upakramopajJe nAmni kanthA yaduzInareSu / chAyA bahUnAM ca sabhA ca saGgharAjartharakSaH sadRzAM gRhe taiH // 4 // uMsotyAdi / DaMstyetadAditva upakramopajJe / upakramyata upajJAyata iti bhAvAkhyayoghaN / Daute tcchkhH| etayorAditve prAthamye gamyamAne DastIti sssstthii| samAse sati / nandopakramANi mAnAni / nandenAdau kRtAni / pANinasyopajJA pANinopajJamakAlakaM vyAkaraNam / candropajJamasaMjJakam / etadAditve kim ? devadattopakramaH praakaarH| tadapajJo rthH| nAmni kanthA yazInareSu DaeNsti / saMjJArthe kanthA / sauzamikantham / Ahvarakantham / nAmni kim ? viirnnknthaa| uzInareSu kim ? dAkSikanthA / grAmasaMjJA / so'yaM na cozInaradeze / chAyA bahUnAM ca / bahUnAM satAM satkA chAyA, taiH saha kRtaSaSThyantasamAso nap / zalabhAnAM chAyA zalabhacchAyam / iSucchAyam / bahUnAM kim ? vRkSasya cchAyA vRkSacchAyaM, vRkSacchAyA / nityamidam / taiH kim ? zalabhAnAM paramacchAyA / sabhA ca sarcha / sabhA nae saGke vAcye, yeSAM saGghastaiH saha samAse / strIsabhaM, viprasabham / tasaGgha ityrthH| rAjArtharakSaH sadRzAM gRhe taiH| rAjAbhidheyo yeSAM zabdAnAM teSAM satkA sabhA, taiH saha samAse gRhe bhavane vAcye / cAnuvRtteH saGgha ca / inasabhaM, IzvarasabhaM, nRpatisabham / rAjArthAnAM kim ? jgttunggsbhaa| arthagrahaNAd rAjJApi na / rAjasabhA / rakSaH sadRzAM satkA sabhA, bhavane saGgha ca vAcye, tatsamAse nap / rAkSasasabhaM, pizAcasabham // 4 // svAGge suhRnnyAyadaleSu dharme mitre'tha sArArdhamu krmbhaave-| 'NAdiH samUhe ca kRdacca bhAve bhaktAspadAttaM yavasaM purItat // 5 // Page #5 -------------------------------------------------------------------------- ________________ nArAyaNa ma0 kansArA svAGga ityAdi / svAGga suhRlyAyadaleSu dharme mitre'tha sArArdham / svAGgAdiSvartheSu dharmAdayo napa / svAGge dharmasAdhane kriyaaklpe| idaM dharmam / etAni dharmANyAsan / suhRdi, mitraM skhaa| nyAyAdanapete, idaM sAram / dale samapravibhAge / adhaM pippalyAH / eSu kim ? eSa dharmaH snaatnH| mitro raviH / sAraH pradhAnam / grAmArthaH / u nipaatH| karmabhAve'NAdiH samUhe ca kRvacca bhAve / karma / patho't / adantastaddhitabhAve nap / brAhmaNasya bhAvaH karma vA brAhmaNyam / Adhipatyam / bhAve zvetatvaM zvaityam / kASNyaM, dADhyaM, gauravaM, mArdavaM, steyam / adantaH kim ? grAmatA, garimA / samUhe bhaikSaM, kApotaM, rAjanyakam, azvIyam / kRdapi bhAvapratyayAnto nap / hasitaM tasya / zobhanaM bhaktam / labdhaM siddham / karaNam / sAMrAviNam / sAndraviNam / vartate Nin / tato'N / AsitavyaM, zayanIyaM, stheyam, avadhyaM, kAryam, ISadADhyaMbhavaM, devabhUyaM gtH| devatvaM gata ityrthH| at kim ? kRpA, kRtiH, bhidA / ghaNAdyantAnAM tu puMlliGgaM vakSyati / adhvaraH ghanaH, kikAnta (?) iti / bhaktam annam odanaH / AspadaM pratiSThA / yavasaM ghAsaH / purItat antram // 5 // kuhakacibuke liGgaM bIjaM lalATaviTe piTaM kaNizabaDize zIrSAkSyaNDaM kuTumbasamIpadam / sabusapalize rUpaM talpaM kusIdamRNaM gudaM krakacazaraNe zilpaM pRSThaM kukundaracAmare // 6 // kAraNakArakaloSTakaroTaM sAhasakuGkamakitvaniruktam / akSaramantaramUSaradaivatabAhu ca jAnu kaseru ca vairam // 7 // sidhmedhmakurpoDupayugmagulmazrAddhaM gRhasthUNazarorNaratnam / cihnAntarIpokthabisArdhaTAhaH pAtrolmulkAbhraM kulizaM kalatram / / 8 / / lokAyatAlIDhabhagegudAGgaM sphAraM zarpha gahvarabASpazaSpam / / zAlUkavRndaM padarAjasUyaM sUktaM priyaM tumbaruvAjapeyam / / 9 // kAntAratIre ziziraM karIraM zRGgAGgadUrAraribhANDasakthi / sUNoSNapIThaM zavagandhamAdane caikapuNyAt sudinAdahaM syAt / / 10 / / kuhaketyAdi / ato adantAdipuMstrItve prApte nae / kuhakamityAdi sugamam / yAvaddazamAnte ekapuNyAt sudinAdahaM syAt / kRtasamAsAntam / ekAhaM, puNyAhaM sudinAham // 6-10 // kisalayajagacca bhuvanaM triviSTapaM kazipupaJjaraM kalabham / prAtipadikaM kuTIraM yakRdapyavyaktaliGgoktau // 11 // tathA avyaktaliGa gektau / avyaktasyAspaSTasya liGgasyoktAvabhidhAne yat prayujyate tannap / ki tasyAgame jAtam ? yat tatrotpadyate tadAneyam / imAni gorUpANi gAvo balIvardAzca sametA ucyante / bhUtAni sarve prANinaH / saptamI kim ? yacchiSTairavyaktaliGgoktau prayujyate tannap / tena sutazizugosindhuzabdAnAM na naptvam // 11 // saGkhyeya saGkhyaikaparAzatAd yat aantdigurddstisuraanishaacchaa-| yAzAlasenAnagarAciSo'tviz ardharcavArAzanamandhakAraH / / 12 / / Page #6 -------------------------------------------------------------------------- ________________ liGgAnuzAsanam saGkhyetyAdi / saGakhyakaparA zatAd yat / zatApi saGkhyA'dantA nap / saGkhyeye vartamAnA ekaparA ekArthaniSThA ca syAt / zataM puruSAH striyaH kulAni vA / evaM sahasram ayutam / at kim ? iyaM lakSA koTI ca / ayaM shngkH| saGkhyeye kim ? zataM naNAM, dve zate, trINi zatAni / saGkhyA kim ? liGgAdhikAre sarvasaGkhyArtham / teja zatyAdi striyAM vakSyati / saGkhyeye saGkhyaikArthaparA syAt / viMzatiH puruSAH / evaM triMzat, nvtiH| viMzatyA puruSaiH / saGkhyeye kim ? puruSANAM viMzatiH, dve vizatI, tisro vishtyH| AntadiguH / AkArAnto'nantazca dvigurnp| striyA a yutyAhAra gat / strIliGgaM cAtaH yAvat / Siti / paJcakhaTvaM, paJcakhaTvI / dazamAlaM, dazamAlI / anu / paJcatakSaM, paJcatakSI / paJcarAjaM, paJcarAjI / Isti / SaSThIsamAse surAdi ca / yavasuraM, yvsuraa| bhUtanizaM, bhUtanizA / vRkSacchAyaM, vRkSacchAyA / gozAlaM, gozAlA / kSatriyasenaM, kSatriyasenA / nagaraM, nagarI / idaM iyaM vA aciH jvAlA ca / at prtyaahaaraarthH| viziti striyAM vibhiitkaadiH| kaTa saMghatA(?) / vizpratyAhAro'tra pAganvap (?) ca / vibhItakamityAdi / ardharcAdyante'p nap / ap pratyAhArArtham / apaH puMsi pAThAt puMliGgatvaM ca / ardharcam, ardharcaH / vAraM, vAraH ityAdi / aSTAdaza dinasya kamaNDaluH / dinanAmApyubhayam / dinaM, dinaH / divasaM, divasaH / vAsaraM vAsaraH / aharnapi Savize(?) // 12 // odanacandanazRGgavidhAnAH tAlakhalInamaThAsanapAnAH / stenavimAnayugandharasUtrAH gomayapatrapavitrakaSAyAH // 13 // mAlakapustakamastakaniSkAH modakamaJcakazATakazUkAH / mUSikataNDakakarpaTazulkAH kSveDitapAtakabhUSaNakUTAH // 14 / / arbudalohitayauvanavRttAH Azrama sNkrmsnggmbimbaaH| dehasuvarNavasantapalAlAH kuNDalatailatamAlamRNAlAH // 15 // maGgalazambalazAlakarISAH toraNatomarapArzvazarAvAH / karSadRDhAmiSamUlasahasrAH mASabalopalavikramazIlAH // 16 // carakacaSako khaNDaM muNDaM taDAgakaraNDako nikaTakapaTau kuNDaM kANDaM vihaarnddaayutaaH| pUlinanalinI SaNDaM daNDaM zarIratRNavaNAH zarakazayanau gUthaM yUthaM caSAlamalau talaH / / 17 / / zakalacamasau mustaM bustaM zatavratadevatAH caraNakavacau hastaM pustaM dinazca kamaNDaluH / samayakaviyo dopaM dvIpaM pinAkataTavajAH karakazakarau netraM mUlaM rasAMzanakhavaNAH // 18 // airAvataprayutasAnvavataMsajRmbhAH kasibANabhuvanAzakAzakozAH / valmIkazAkavarapAraviTaGkatakA aGgAratANDavakirITakapAlavAlAH // 19 // pUrvapravAlazatamAnakabandhatIrthAH gANDIvagehamalayAmbujajantusUryAH / kArSApaNAvyayavitAnasapallavAparAlopavAsaphalakotpalavArabANAH // 20 / / zekharakhaNDaladADimamadhyAH krkshtaaddnkuttttimraassttraaH| dvIpinavalkalamaNDapavaprA aGkuzavAstu ca kuJjarabhAvI // 21 // Page #7 -------------------------------------------------------------------------- ________________ nArAyaNa ma0 kansArA kutapo viTapo nigaDo rajataH kakudo mahimA valayo nidhanam / timira muzalaM kamalaM kalalaM samara kumudaM kusumaM palitam / / 22 // pragrovapAtrIvapusIrapiSTau arcaskacakrau kuNapo'pyaraNyam / aSTApadaH sthANu ca pucchakUrcI udyogamudyAnazarau ca nIDaH // 24 // zailadyUtau zaucaM kuSThaM pUlasthAnau zalyaM kulyam / premapreSau maunaM mAnaM karmasnehI loman brahman // 25 // muSkAkAzau kSemaM kSIraM zaGkhaH padmaH syAdambhoje / / bhUtaprete pakSmAmau ca zaGkaH pAzaH piNDaH sattvam // 26|| zaGkaH padmaH syAdambhoje / jalaje'rtha ubhayaliGgau staH / nidhiH pusyeva / bhUtaH prete pizAce'rthe ubhylinggH| anyatra bhUtam upacitam / bhUtAni prANinaH / upmaankriyaavcnshcaabhidheylinggH| pitRbhUto'yaM, pitRbhUtamidam / padmaH, padmam / tUlam (?) / armam akSirogaH / zaGkaH saMkhyA / pAzaH bandhanama / piNDaH kAya:, piNDam ayaH / sattvaM guNaH, sattva : prANa, ityAdi // 26 // udyamapaTahapratisaramarakakamaThasaindhavo lavaNe / kaNTakamUlakapaTalA : kandaramukulo'strI maNDalaM ritp nap // 27 // muklo'strii| maNDalo'pi / atra liGgAdhikAre yo rit so'trApi napArtham / arceti dvayacsu yaduktaM tadantaM tryackArye / kuTajaM kuTaja : munigRham / raNaH raNaM yuddham / evaM rdhanamA'sahimaaurSadhavastradAruzikhara hala lohaphala kraMkacadaivagulmar kAntAramaNDalapiTakAH / striyAM vrssaaH| puMsi vajramAsavaNarnAlAdi viSarzaguha ityAdi / ritpa / pakAraH pratyAhArArthaH / napusakaliGgAnte nap / adhaMrcAdyante ap / napa samAptam // 27 // pusyatstudabdhaNudhanA kikAntaH kUpAbdhipuSyAsinadAbda koSThAH / svarvajradantacchidicakrirazmi dhAnyakratoH prANyagadaityarATsu // 28 // puMsItyAdi / ataH paraM liGgaM pusi jJeyam, A strIliGgAt / at snut / adantaH santaH zabdaH pusi / at vRkSaH ghaTaH / s aGgirAH, dorbAhuH / na plIhA vyAdhyaMzaH, mUrdhA shirH| ut setuH jalabandhaH, ketuH dhvaja ityAdi / paro'nte kim ? bhAve garimA mahimA / bhAvAdantAdi naptve prApte apaghaNNa ghonAkAm / ataH kim ? stustrItvebhyo'p / zaraH, jayaH, gamaH, apaghanaH, hava ityAdi / ghaN akartRbhAve / pAkaH, tyAgaH, niketo gRhaM, klezo duHkham, alaGkAra AbharaNam / nyAdANaH nyAdayaH / pacAderghaH / pe kaH / uracchadaH / na / kAyaj vA cAdeH / yajJaH, yatnaH, pApmAH / AjAdyAn / kaH / vighnaH / AkhUttho vartate / antata ukiH / antadviniciH / jaladhiH / sUbe vyatyayazchando'rtham / kUpAdInAM nAma ca / kUpaH, pradhiH, udpaanH| abdhiH, samudraH, udanvAn / puSyaH, sidhyH| asi:, karavAlaH / nadaH, bhidyaH, udhyaH, lohitH| abdaH, ghanaH, jImUtaH, zaraNyaH / koSThaH, kuzUlaH, pltH| svaH, tridivaH, iraamtiH| vajraH, paviH, dambholi:, zatakoTiH / dantaH, radanaH, dazanaH / cchidiH, bhidiH, parazuH / cakrI, syndnH| razmiH, ghRnniH| dhAnyaH, zAliH, vrIhiH, tilaH / kratuH, vitAnaH, yajJaH / vibhaktyantasaGghAt prANyAdInAM tadbhedasya ca nAma / pitA, bhraataa| saptiH, kapiH, kRmiH, timiH / vRSalaH, kulAlaH, martyaH mnussyH| viT, vaizyaH, vaNik / anaDvAn / pArApataH, kpotH| tadvizeSasya / dUtaH, paNDitaH, kaviH, yatiH, vipazcit / suhRd, duhRd ityAdi / ekatvanirdezAd bahuprANi Page #8 -------------------------------------------------------------------------- ________________ liGgAnuzAsanam 45 samavAye na syAt / iyaM zreNiH zilpisamudAyaH, pariSat / agaH, parvataH zailaH, adriH, giriH / ago vRkSazcocyate / tadbhedaH / tAla:, tamAla:, zAlaH, cUtaH, AmraH, ajunaH, asanaH / daityaH, baliH, namuciH / muniH, asuraH / rASTra janapadaH / anyad goSpadam / tadbhedaH / aGgAH, magadhAH, pAJcAlAH, jayaH / prAgvalliGgasaMkhyaiva, vakSyati ca // 28 // varNarviSarmAsamaruddhvanArdo bhedasya rAtro'SinRpArthanAbhya- / pyAstrAtasaGketaputAzca potaH pANyaGghidRtyaJjalirAzimauliH ||29|| vRttam [varNeti ] | varNAderitvAnnap ca / tadbhedaH / nIlaH, pItaH, lohitaH, haritaH / dravyavAci triliGgatA / nIlA'zvA / viSaH, hAlAhalaH, mogaraH / dundubhiH / mAsaH zuciH, zukraH nabhasyaH / marut devH| tadbha edaH / indraH, AdityaH, agni, vahniH / maruda vAyuzcocyate / tadbhU dazca / marut, vAtaH, pavanaH, udAnaH, samAnaH / dhvanaH, dhvAnaH, dhvaniH, kalakalaH, kolAhalaH / tadbha edaH / udAttaH, anudAttaH svaritAdi / Rtu: hemantaH vasantaH / rAtro'Si kRtasamAsAjanto, rAtro'SItyasamAhAre / ahazca rAtrizca "ahorAtrAvimau puNyau " / sarvarAtraH, ardharAtraH, varSA rAtraH / aSi kim ? aho - rAtram / ayaM nAbhiH rAjA / nRpArthaM kim ? iyaM nAbhiH prANyaGgam / apyAs pratyAhArau / ap ardharcAdiH yo yonyAdikaTazAntaH ( ? ) / tau pusyapi tatra darzitau / vrAtAdi puMsi ||29|| vRSNigirI validundubhinAkSo rAli janAbhijanAvamatirvA / nAyanahAya sastana phenAH zaivalapudgalagolapaTolAH ||30|| ayaM dundubhiH / nAjho kim ? dundubhyA akSeNa ||30|| kIlakapolagarAstaralazca phAlanalau sRmalAvaTatulA- / pAGgamRdaGgagaruddharidAtmA bhUpurahArakapAla nikAyyAH ||31|| granthiH picaNDaH kalikukSikelikallolakAlA : vibhavArtharairvAH / garttottarAsaGgachadAzca marman AcchAdane vema makarandakundI ||32|| uccAravedhaH prasavAzca saMvat nADIvraNo yAnayugazcaSAlaH / zleSmoSmavemAzma ca pApmayakSmAH lAjAsudArAH gRhavalvajAzca / vAstrA dazAzaMkucava meDhrau pustastriyAM tisraghanap na nastrI ||33|| 1 SaSTho nADIvraNaH / nADI kim ? zirovraNam / yAnebhyo yugaM ca / rathayugaH, zakaTayugaH / bhyas kim ? anoyugaH / yAnebhyaH kim ? kaliyugam, vastrayugam / vAkAntaH samAsaH / anukrAnto vAko'nenAnA vA satat / sAnuvAkaH / ghaNanto'pyastu / lAjAyAH jasantatvAd bahuvacanAntAzca syuH / jasanta dvandvAllAjatasoH paryAryo'pi / ime lAjA: akSatA:, asavaH prANAH, dArAH kalatraM, gRhAH gehUM, valvajAH vIraNakaTaH / vastrasyeme kim ? iyaM dazA vayovasthA / saktavaH yavabhUtacUrNaH / ritvAd ekatvAcca / idaM saktu / cakArAn mantrazcokArAdiH / mantraNaM mantraH / ghaNyapi / vardhaH AyataM carma / meDhraH zepaH / kuThazcAGkoThau vRkSau / phale'pi puMsi, harItakIvatu / SaSTapaNDau prANitvAt puMsi / nanu napaH kAryitvAt liGgamucyatAM, pustrIliGge kimityAha - puMstastriyAM tisraghanap na nastrI / pusbhavItyatra puliMgasya kAryamuktam / strIliGgasya tu striyAM tisRcatasR ityatra bhaviSyati / atha pusthityakaH (?) prAptam aSTalantaM ( ? ) kimityAha - napnanastrI / yat tat puMliGgam / tayoH prAptayorapavAdArtha - mityarthaH / puMliGga samAptam // 31-32 // Page #9 -------------------------------------------------------------------------- ________________ nArAyaNa ma0 kansArA liGgaM striyAM yonimatAM tathodyAn ziSTe chainau dIdhitiliddaraddhal / jAtyAjibhAH pUrudukAkurajjukusvAyuchadistanubandhuviTyAH / / zarajjalaukaH sumano'psarAH dyauH varSAH samA''paH sikatA gAthAH / / 34 / / liGga striyAmato veditavyam / yonimatAM bhagavatAM ynnaam| mAtA jananI, svasA bhaginI, duhitA sutA, nanandA bhartRbhaginI / yAtA devarabhAryA / danu kadruditayo dAnavanAgadaityamAtaraH / yoSit yuvatiH / strI bhAryA / jAyA ptnii| tathodyAn / Ut / kamaNDalU:, alAbUH / DIp / AD / vyAvakrozI / bhAve / zamI, rohiNI, ziMzapA, pATalA, tarutvAt pusi praapte| yUkA, pipIlikA, prANitvAt / drAkSA tintirIkAdi phalatvAnnapi / mallikA, mAlatI, ketakItyAdi puSpatvAt / grAmatA, rathakaTyA, khalinItyAdi samUhArthatvAd ityuktApavAdaH / anukto'pi / karuNA, dayA, lIlA, mAlA, srgityaadi| udyAn kim ? yavalU:. grAmaNIH, kIlAlapAH vAcyaliGgAH / ziSTe chainau dIdhitiliddaraddhal / ziSTa uktAdanyo'nukta ityarthaH / idanta druzabdAntAdi it / iyaM ruciH, dhUliH, daviH / iyaM dadruH tvagdoSaH, zatadruH nadI, nauH droNI, dIdhitiH razmiH / lit pratyayaH / vRkSatA, prabhutA / bhAve'pi / iyaM darat hRdayam / hal / iyaM tviT dIptiH, vipruT zIkaraH, samit idhma, vIrut gulmam / yattu striyAmeva sAdhitaM tadanAmApi / saMpat, vipat, kRtiH, bhaktirityAdi / ziSTaH kim ? muniH, patiH, hariH, indraH, sitadruH abdhiH, haridra : taruH, zatadruH nadaH / udanvAn / anaDvAn / jAtyAdyA strIliGgAH / varSAdyAH / jasantatvAd bahuvacanAntAzca // 34 // satyAdi yonyAdimarIcipATalizroNyUmituTyo maSiyaSTizAlmali / karkandhumaNya stithibasti muSTayo'raNISudhISvastaraNizca kambalaH / / 35 / / satyAdIti / viMzatyAdyA saMkhyA striyAM syAt / saMkhyeye ekArthA ca / viMzatiH puruSAH striyaH kulAni vA ityAdhuktam / yonyAdiH kaTasantaH / apyAs iti pusi pAThAt puliGgazca / iyaM yoniH, ayaM yoniH, bhaga ityAdi / kambalI me, kambala me ca // 35 // zallaka mallaka vRzcikazATAH baahuvraattkputrspaattaaH| kandarajATali daMzakalambAH manvazanikuTasvAti kiTAzca / reNumunirpiTakohi kuTizca zilpacatudvipadAbhyabhidhAnam // 36 // gAthA / / zilpacadvipadAM cAbhidhAnam / eSAM nAma ubhayaM syAt / zilpI zilpaH evaM varaTI varaTaH, suvarNakArI suvarNakAraH, kalAdI kalAdaH, nApitI naapitH| catuSpadAnAM hastinI hastI, kUrmaH kurmI / dvipadAnAM brAhmaNI brAhmaNaH, kSatriyA kSatriyaH, zUdrA zUdraH, mayUrI mayUraH, yonimatAmiti siddhe / sayonizabdo na strItyartham / yAvat kaTI prANyaGgaH kaTaH vIraNakRtaH // 36 // mRtyurghaTaH kaNDuvibhItako taTaH bhallAtakazcAmalako harItakaH / pAtraM kapAlodarabhaNDalI puraH vaTo'vaTaH syAt kalazaH paTo maThaH / puro viSANo nakharo'pi zRGkhalaH droNo'pi vallUra kaTaspriyayaGgarAc ||37||ssttpdii|| vibhItakAdi kaTasantaH napi ca vizpAThAt trilinggH| vibhItakI, vibhItakaH, vibhItakam / taTI, taTaH, taTam / yAvat kaTam / poz puMsyapi / viz napyapi pratyAhArArtham / priyaGgu rAjakaH / Ac / accetyAdi raziSauca (?) / yAvadatra pAThAt strItvaM ca / paJcakhaTvItyAdi / SaTpadIyam // 37 // Page #10 -------------------------------------------------------------------------- ________________ 47 liGgAnuzAsanam zalvAcyavannAmaguNazca saMkhyA prAyastathA sidhyati yastadarthe / prAptAlamApannavadAdiketyarthAntadvigau cArthapitoH parasya // 38 // zalavAcyavadityAdi / vAcyasya yalliGgaH zala srvaadiH| sarve narAH, sarvAH striyaH, sarvANi kulAni / evaM tvaM nA, tvaM strI, tvaM kulam / vayaM narAH, vayaM striyaH, vayaM kulAni / yaH naraH, yA strI, yatkulam / saH naraH, sA strI, tat kulam / yuSmadasmatsaMkhyAdyaliGgaM syAt / nAma saMjJAzabdaH prAyo bahulaM vAcyavat / sarayumi nadI / evaM kahanaSTacandrA'mAvAsyA / zrIkaNTho mAlavako dezaH / mathurA ngrii| ayaM sindhuH samudraH, iyaM sindhunNdo| ayaM kiSkuH hastaH, iyaM kiSkuH vitstiH| navasArikA purii| kAnyakubjaM nagaraM, saMyAnaM ca / mathurahado grAmaH / toTakaM vaMzastha ityAdi vRttam / prAyaH kim ? na ca varendrAtIrabhuktiH / koMkaNakaM kAzmIraM nAma dezaH / zAlukinI liGgASADhI nAma grAmaH / tailAvaTa zrIbhavanaM nAma grAmaH / tadaharabhave ca vakSati ca (?) / sragdharA ApIDaH mAlinItyAdi vRttaM, chandojAtyapekSayA vA / guNaH / zvetaH paTaH, zvetA paTI, zvetaM vastram / zuciH nA, zuciH strI, zuci kulam / saMkhyA / eko nA, ekA strI, eka kulam / paJca narAH, paJca striyaH, paJca kulAni / tathA sidhyati yastadarthe / tadarthe iti tasya vivakSitavAcyasyArthe yaH zabdaH sidhyati sa vAcyavat / kSIraM pibatIti kSIrapAH nA strI kalaM vA / evaM grAmaNIH nA strI kulam / yavalUH nA strI kulam / kASThabhit nA strI kulam / AtmabhariH nA strI kulam / godohano ghaTAdiH nA strI kulam / dAkSiH nA strI kulam / gomAn nA, gomatI strI, gomat kulam / kRtakaTaH nA kRtakaTA strI, kRtakaTaM kalam / prAptAlamApannavat / AdiH pUrvapadaM yasya tadAdiketIti samAse / arthAnte dvigau ca vAcyavat / prApto jIvikAM prAptajIvikaH nA, prAptajIvikA strI, prAptajIvikaM kulam / alaM jIvikAyai alaM jIvikaH nA, alaM jIvikA strI, alaM jIvikaM kulam / Apanno jIvikAma ApannajIvikaH / alaM cAdiH / niSkauzAmbiH / atinuH / arthaantH| brAhmaNAH (?) [brAhmaNArtha odanaH, brAhmaNAryA zikhariNI, brAhmaNArthaM pakvAnnamiti / saH, sA, tat / dviguH / paJcakapAlaH dezaH bhojanaH puroDAzaH / pitaH / paraliGge prApte cArthe pitoH dvandvatatpuruSayoH parasyottarapadasya yat talliGgaM syAt / imo mayIkukkuTau / ime kukkuTamayUryo / imau azvavaDavau, ime azvavaDavAH iti dvandve nipAtanAt pustvam / pit / ardhapippalI, rAjapuruSaH, rAjadArikA, nIlotpalam // 38 // strIliGaga samAptam // // samAptaM ca liGgAnuzAsanam //