Book Title: Agam 23 Vanhidasanam Barasam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003745/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmaladasaNassa pU. AnaMda-kSamA-lalita-suzIla-sudharmasAgara gurubhyo namaH 23 vaNhidasANaM- bArasamaM uvaMgasuttaM / mani dIparatnasAgara Date: / /2012 Jain Aagam Online Series-23 Page #2 -------------------------------------------------------------------------- ________________ | 23 gaMthANukkamo kamako ajjhayaNaM gAhA aNukkamo piDheko 1 paDhama-nisaDhe 4-5 bIaM (jAva) bArasamaM - mAyaNi - vaha - vehala pagaya - juttI dasaraha - daDharaha - mahAdhanu - sattadhanu - dasadhanu - sayadhanu dIparatnasAgara saMzodhitaH] [1] [23-vaNhidasANaM Page #3 -------------------------------------------------------------------------- ________________ bAlabrahmacArI zrI neminAthAya namaH 23 namo namo nimmaladaMsaNassa OM hrIM namo pavayaNassa [dIparatnasAgara saMzodhitaH ] vahidasANaM- bArasamaM uvaMgasuttaM 0 paDhamaM ajjhayaNaM- nisaDhe 0 [1] jai NaM bhaMte samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM uvaMgANaM cautthassa vaggassa pupphacUliyANaM ayamaTThe pannatte paMcamassa NaM bhaMte! vaggassa uvaMgANaM vaNhidasANaM samaNeNaM bhagavayA jAva saMpatteNaM ke aTThe pannatte ?, evaM khalu jaMbU ! jAva duvAlasa ajjhayaNA pannattA taM jahA :- | [2] nisaDhe mAyaNi-vaha-vahe pagayA juttI dasarahe daDharahe ya / mahAdhanU sattadhanU dasadhanU nAme sayadhanU ya / / [3] jai NaM bhaMte! samaNeNa bhagavayA mahAvIreNaM jAva saMpatteNaM uvaMgANaM paMcamassa vaggassa vaNhidasANaM duvAlasa ajjhayaNA pannattA, paDhamassa NaM bhaMte! ukkhevao0 evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM bAravaI nAmaM nayarI hotthA duvAlasa-joyaNAyAmA navajoyaNavitthiNNA jAva paccakkhaM devaloyabhUyA pAsAdIyA0 tIse NaM bAravaIe nayarIe bahiyA uttarapuratthime disIbhAe ettha NaM revatae nAmaM pavvae hotthA, tuMge gaganatalamanuhitasihare nAnAviha rukkha guccha - gumma-layA-vallI - parigayAbhirAme haMsa-miya-mayUra-koMcasArasa-cakkavAga-madanasAlA - koilakulovavee tar3a-kaDaga-vivara- ujjhara-pavAla- pabbhArasiharapaure accha- raNagaNadeva-saMgha-vijjAharamihuNa-saMnicitte niccacchaNae dasAra- vara-vIrapurisa- tellokkabalavagANaM some subhae piyadaMsaNe surUve pAsAdIe jAva paDirUve / tassa NaM revayagassa pavvayassa adUrasAmaMte ettha NaM naMdanavane nAmaM ujjANe hotthA-savvouya puppha jAva paDirUve, tattha NaM naMdanavane ujjANe surappie nAmaM jakkhassa jakkhAyayaNe hotthA- cirAIe jAva bahujano Agamma acce surappiyaM jakkhAyayaNaM, se NaM surappie jakkhAyayaNe egeNaM mahayA vanasaMDeNaM savvao samaMtA saMparikkhitte jahA punnabhadde jAva puDhavisillAvaTTae tattha NaM bAravaIe nayarIe kahe nAmaM vAsudeve rAyA hotthA jAva rajjaM pasAsemANe viharai / se NaM tattha samuddavijaya pAmokkhANaM dasaNhaM dasArANaM baladeva pAmokkhANaM paMcaNhaM mahAvIrANaM uggasena pAmokkhANaM solasahaM rAIsAhassINaM pajjunna pAmokkhANaM aTThANaM kumAra koDINaM saMba pAmokkhANaM saTThIe duddaMtasAhassINaM vIraseNa pAmokkhANaM ekkavIsAe vIrasAhassINaM ruppiNi pAmokkhANaM solasaNhaM devIsAhassINaM anaMgasenA pAmokkhANaM gaNiyA-sAhassINaM annesiM ca bahUNaM rAIsara jAva satthavAhappabhiINaM veyaDDhagiri sAgara merAgassa dAhiNaDDha bharahassa AhevaccaM jAva viharai, tattha NaM bAravaIe nae baladeve nAmaM rAyA hotthA - mahayAhimavaMta jAva rajjaM pasAsemANe viharai / [2] [23- vahidasANaM] Page #4 -------------------------------------------------------------------------- ________________ tassa NaM baladevassa raNNo revaI nAmaM devI hotthA sUmAlapANipAyA jAva viharai, tae NaM sA revaI devI annayA kayAi taMsi tArasagaMsi sayaNijjaMsi jAva sIhaM sumiNaM pAsittA NaM puDibuddhA, evaM sumiNadaMsaNaparikahaNaM, kalAo jahA mahAbalassa, pannAsao dAo pannAsaM rAyavarakannagANaM divase pANiggahaNaM navaraM-nisaDhe nAmaM jAva uppiM pAsAe viharar3a, teNaM kAleNaM teNaM samaeNaM arahA ariTThanemI ajjhayaNaM - 1 Aigare dasadhaNUiM vaNNao jAva samosarie, parisA niggayA, tae NaM se kaNhe vAsudeve imIse kahAe laddhaTThe samANe haTTatuTThe0 etto ya koDuMbiya purisaM saddAvei saddAvettA evaM vayAsI- khippAmeva bho devANuppiyA! sabhAe suhammAe sAmudAniyaM bheriM tAle, NaM se koDuMbiyapurise jAva vayaNaM paDisuNittA jeNeva sabhAe suhammAe sAmudAniyA bherI teNeva uvAgacchai uvAgacchittA sAmudAniyaM bheriM mahayA-mahayA saddeNaM tAlei, tae NaM tIse sAmudAniyAe bherIe mahayA - mahayA saddeNaM tAliyAe samANIe samuddavijayapAmokkhA dasa dasArA devIo jAva anaMgasenApAmokkhA anegA gaNiyAsahassA anne ya bahave rAIsara jAva satthavAhappabhiio NhAyA jAva pAyacchittA savvAlaMkAravibhUsiyA jahA vibhavaiDDhI sakkArasamuddaeNaM appegaiyA hayagayA jAva purisavaggurA-parikkhittA jeNeva kaNhe vAsudeve teNeva uvAgacchaMti uvAgacchittA karatala jAva kaNhaM vAsudevaM japaNaM vijaeNaM vaddhAveMti, ta se kahe vAsudeve koDuMbiyapurise sadyAvettA evaM vayAsIH / khippAmeva bho devANuppiyA! AbhisekkahatthiM rayaNaM paDikappeha haya-gaya-raha-pavara jAva paccappiNaMti, tae NaM se kaNhe vAsudeve jeNeva majjaNaghare jAva durUDhe aTThaTTha maMgalagA jahA kUNie seyavaracAmarehiM uddhuvvamANehiM- uddhavvamANehiM samuddavijayapAmokkhehiM dasahiM dasArehiM jAva satthavAhappabhiIhiM saddhiM saMparivuDe savviDDhIe jAva duMdahiM-nigghosaNAivaraveNaM nayariM majjhaMmajjheNaM niggacchai sesaM jA kUNio jAva pajjuvAsai / tae NaM tassa nisaDhassa kumArassa uppiM pAsAyavaragayassa taM mahayA janasaddaM ca jahA jamAlI jAva dhammaM soccA nisammaM vaMdai namasai vaMdittA namaMsittA evaM vayAsI saddahAmi NaM bhaMte! niggaMthaM pAvayaNaM jahA citto jAva sAvagadhammaM paDivajjai paDivajjittA paDigae / te kANaM teNaM samaeNaM arahao ariTThanemissa aMtevAsI varadatte nAmaM anagAre urAle jAva viharai, tae NaM se varadatte anagAre nisaDhaM kumAraM pAsai pAsittA jAyasaDDhe jAva pajjuvAsamANe evaM vayAsI- aho NaM bhaMte! nisaDhe kumAre iTThe iTTharUve kaMte kaMtarUve evaM pie maNuNNe maNAme maNAmarUve some somarUve piyaMdasaNe surUve, nisaDheNaM bhaMte! kumAreNaM ayameyArUvA mANuyaiDDhI kiNNA laddhA kiNNA pattA pucchA jahA sUriyAbhassa, evaM khalu varadattA! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse rohIDae nAmaM nayare hotthA riddhatthi miya- samiddhe, mehavaNNe ujjANe, maNidattassa jakkhassa jakkhAyayaNe, tattha NaM rohIDae nayare mahabbale nAmaM rAyA, paumAvaI nAmaM devI annayA kayAi taMsi tArasagaMsi sayaNijjaMsi sIhe sumiNe evaM jammaNaM bhANiyavvaM jahA mahAbalassa navaraM vIraMgao nAmaM battIsao dAo battIsAe rAyavarakannagANaM pANiM jAva uvagijjamANe-uvagijjamANe pAusa - varisAratta-saraya-jAva vasaMte chappi uU jahAvibhaveNaM bhuMjamANe-bhuMjamANe kAlaM gAlemANe iTThe sadda jAva viharai, [ dIparatnasAgara saMzodhitaH ] [3] [23- vahidasANaM] Page #5 -------------------------------------------------------------------------- ________________ teNaM kAleNaM teNaM samaeNaM siddhattha nAma AyAriyA jAisaMpannA jahA kesI navaraM bahussuyA bahupariyArA jeNeve rohIDae nayare jeNeva mehavaNNe ujjANe jeNeva maNidattassa jakkhassa jakkhAyayaNe teNeva uvAgayA, ahApaDirUvaM jAva viharaMti, parisA niggayA, tae NaM tassa vIraMgayassa kumArassa uppiM pAsAyavaragayassa taM mahayA jaNasadaM jahA jamAlI niggao, dhamma soccA, jaM navaraM devANuppiyA! ammApiyaro ApucchAmi jahA jamAlI taheva nikkhaMto jAva aNagAre jAe jAva guttabaMbhayArI, ajjhayaNaM-1 tae NaM se vIraMgae anagAre siddhatthANaM AyariyANaM aMtie sAmAiyamAjhyAI jAva akkArasa aMgAI ahijjai, bahUhiM cauttha jAva appANaM bhAvemANe bahupaDipunnAiM paNayAlIsaM vAsAiM sAmaNNa-pariyAgaM pAuNittA domAsiyAe saMlehaNAe attANaM jhusittA savIsaM bhattasayaM aNasaNAe cheittA AloiyapaDikkaMta0 samAhipatte kAlamAse kAlaM kiccA baMbhaloe kappe manorame vimAne devattAe uvavanne, tattha NaM atthegaiyANaM devANaM dasasAgarovamAiM ThiI, tattha NaM vIraMgayassa devassa dasasAgarovamAiM ThiI se NaM vIraMgae deve tAo devalogAo AukkhaeNaM jAva anaMtaraM cayaM caittA iheva bAravaIe nayarIe baladevassa ranno revaIe devIe kucchiMsi puttattAe uvavanne, tae NaM sA revaIdevI taMsi tArisagaMsi sayaNijjaMsi sumiNadaMsaNaM jAva uppiM pAsAya-varagae viharai, taM evaM khalu varadattA! nisaDheNaM kumAreNaM ayameyArUvA urAlA maNuyaiDDhI laddhA pattA abhisamannAgayA / pabhU NaM bhaMte! nisaDhe kumAre devANuppiyANaM aMtie jAva pavvaittae ? haMtA pabhU, se evaM bhaMte! se evaM bhaMte! varadatte anagAre jAva appANaM bhAvemANe viharai, tae NaM arahA arihanemI annayA kayAi bAravaIo nayarIo jAva bahiyA janavayavihAraM viharai, tae NaM se nisaDhe kumAre samaNovAsae jAeabhigayajIvAjIve jAva viharai, tae NaM se nisaDhe kumAre annayA kayAi jeNeva posahasAlA teNeva uvAgacchar3a uvAgacchittA jAva dabbhasaMthArovagae viharai, tae NaM tassa nisaDhassa kumArassa puvvarattAvarattakAlasamayaMsi dhammajAgariyaM jAgaramANassa imeyArUve0 samuppajjitthA taM dhannA NaM te gAmAgAra jAva sannivesA jattha NaM arahA arihanemI viharai, dhannA NaM te rAIsara jAva satthavAhappabhiio je NaM arahaM arihanemi vaMdaMti jAva pajjuvAsaMti, taM jar3a NaM arahA aridvanemI puvvANupuvviM caramANe gAmANugAmaM dUijjamANe naMdanavane viharejjA to NaM ahaM arahaM arihanemi vaMdijjA jAva pajjuvAsijjA, tae NaM arahA aridvanemI nisaDhassa kamArassa ayameyArUvaM ajjhatthiyaM jAva viyANittA aTThArasahiM samaNasahassehiM jAva naMdanavane ujjANe samosaDhe, parisA niggayA, tae NaM nisaDhe kumAre imIse kahAe laddhaDhe samANe hadvatuDhe0 cAugghaMTeNaM AsaraheNaM niggae jahA jamAlI jAvaM ammApiyaro ApucchittA pavvaie, anagAre jAe- iriyAsamie jAva guttabaMbhayArI, tae NaM se nisaDhe anagAre arahao arihanemissa tahArUvANaM therANaM aMtie sAmAiyamAiyAI ekkArasaM aMgAI ahijjai ahijjittA bahUhiM cautthaM-jAva vicittehiM tavokammehi appANaM bhAvemANe bahupaDipunnAiM nava vAsAiM sAmaNNapariyAgaM pAuNai pAuNittA bAyAlIsaM bhattAiM aNasaNAe cheei cheittA Aloiya-paDikkaMte samAhipatte AnupuvvIe kAlagae, tae NaM se varadatte anagAre nisaDhaM anagAraM kAlagayaM jANittA jeNeva arahA arihanemI teNeva uvAgacchai uvAgacchittA jAva evaM vayAsIH- | dIparatnasAgara saMzodhitaH] [4] [23-vaNhidasANaM Page #6 -------------------------------------------------------------------------- ________________ evaM khalu devANuppiyANaM aMtevAsI nisaDhe nAmaM anagAre pagaibhaddae jAva vinIe, se NaM bhaMte! nisaDhe anagAre kAlamAse kAlaM kiccA kahiM gae ? kahiM uvavanne ?, varadattAdi! arahA ariTThanemi varadattaM anagAraM evaM vayAsI- evaM khala varadattA! mama aMtevAsI nisaDhe nAmaM anagAre pagaibhadde jAva viNIe mamaM tahArUvANaM therANaM aMtie sAmAiyamAiyAiM ekkArasa aMgAiM ahijjittA bahupaDipuNNAiM navavAsAiM sAmaNNa pariyAgaM pAuNittA -*-*- jAva -*-*- savvaTThasiddha vImAne devattAe uvavanne tattha NaM0 nisaDhassa devassa ajjhayaNaM-1 tettIsaM sAgarovamAiM ThiI pannattA / se NaM bhaMte! nisaDhe deve tAo devalogAo AukkhaeNaM jAva anaMtaraM cayaM caittA kahiM gacchihiti0 ? varadatta! iheva jaMbuddIve dIve mahAvidehe vAsa uNNAe nayare visuddhapiimAivaMse rAyakule puttattAe paccAyAhii, se NaM ummukkabAlabhAve viNNayapariNayamette jovvaNagamaNuppatte tahArUvANaM therANaM aMtie kevalabohiM bajjhihii bajjhihittA agArAo aNagAriyaM pavvajjihii se NaM tattha anagAre bhavissai- iriyAsamie jAva guttabaMbhayArI, se NaM tattha bahUhiM cauttha0 Ai vicittehiM tavokammehiM appANaM bhAvemANe bahuI vAsAiM sAmaNNa pariyAgaM pAuNissatti pAuNissattA mAsiyAe saMlehaNAe attANaM jhUsettA sahi~ bhattAI anasanAe chedehii jassavAe kIrai naggabhAve muMDabhAve aNhANae adaMtavaNae acchattae anovAhaNae phalahasejjA kaTThasejjA kesaloe baMbhaceravAse paragharavese piMDavao laddhAvaladdhe uccAvayA gAmakaMTagA ahiyAsijjaMti tamaDhaM ArAhehiti ArAhettA carimehiM ussAsanissAhahiM jAva savvadukkhANaM aMtaM kAhii, evaM khalu jaMbU! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM nikkhevao0 / 02-12-ajjhayaNANi0 [4] evaM sesAvi ekkArasa ajjhayaNA neyavvA saMgahaNI anusAreNaM evaM ahInamairittaM ekkArasasu vi, tti bemi | muni dIparatnasAgareNa saMzodhitAH sampAditAzca "vaNhidasANaM uvaMgasuttaM" sammattaM vaNhidasANaM- bArasamaM uvaMgasuttaM sammattaM dIparatnasAgara saMzodhitaH] [5] [23-vaNhidasANaM