Book Title: Agam 14 Jivajivabhigam Taiam Uvvangsuttam Mulam PDF File Without Correction
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003727/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मलदंसणस्स पू. आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरुभ्यो नमः १४ जीवाजीवाभिगम-तइयं Proof correction is not done मुनि दीपरत्नसागर Date: //2012 Jain Aagam Online Series-14 Page #2 -------------------------------------------------------------------------- ________________ गंथाणुक्कमो कमको पडिवत्ति उद्देसका सुत्तं गाहा पिढेको १-४४ १-४ १-५१ 002 ४५-६५ ५२-७३ 013 ६६-९६ ६-२४ ७४-१२९ 023 ९७-१०६ १३०-१३९ 035 039 १०७-११४ २५-२६ १४०-१५१ ११५ १५२ 048 048 ११६-१२२ १२४-१९१ १९२ १५३-१५९ १६९-३०४ २७-८३ - 059 ३०५ 114 १९३ ३०६ पढमा- दुविह" दोच्चा-"तिविह" तच्चा-“चउव्विह” -नेरड्य -तिरिक्खजोणिय -मणुस्साधिकारो -देवाधिकार (भवणवासी) -दीवसमुद्द -इंदियविसय -देवाधिकार -(जोइस) -(जोइस) (वेमाणिय) |-ठिति, अंतर चउत्थी-“पंचविह" पंचमी-“छव्विह" छट्ठी-“सत्तविह" सत्तमी-“अट्ठविह" अट्ठमी-"नवविह" नवमी-“दसविह" सव्वजीव-पडिवत्ति 114 115 ३०७ 116 १२३ - १९४-२०७८४-८५ २०८-२२२ ८६-८८ २२३-२२४ ३०८-३२३ ३२४-३४१ ३४२-३४३ 120 126 126 २२५-२२६ ३४४-३४५ २२७-२४० ८९-९२ ३४६-३६४ 127 २४१ ३६५ 133 २४२ ३६६ 134 २४३ ३६७ 135 २४४ 135 ३६८३६९-३९८ १० २४५-२७६ 136 Proof correction is not done दीपरत्नसागर संशोधितः] [1] [१४-जीवाजीवाभिगम] Page #3 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मलदसणस्स ॐ ह्रीं नमो पवयणस्स |१४| जीवाजीवाभिगम- तइयं उवंगसुत्तं | पढमा पडिवत्ती-दुविहपडिवत्ती । [१] नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोए सव्वसाहूणं, नमो उसभादियाणं चउवीसाए तित्थगराणं, इह खलु जिणमयं जिणाणुमयं जिणाणुलोमं जिणप्पणीतं जिणपरूवियं जिणक्खायं जिणाणुचिण्णं जिणपन्नत्तं जिणदेसियं जिणपसत्थं अनुवीइ तं सद्दहमाणा तं पत्तियमामा तं रोएमाणा थेरा भगवंतो जीवाजीवाभिगमं नामज्झयणं पन्नवइस् । ___ [२] से किं तं जीवाजीवाभिगमे, जीवाजीवाभिगमे दुविहे पन्नत्ते तं जहा- जीवाभिगमे य अजीवाभिगमे य । [३] से किं तं अजीवाभिगमे, अजीवाभिगमे दुविहे पन्नत्तं तं जहा- रूविअजीवाभिगमे य अरूविअजीवाभिगमे य ।। [४] से किं तं अरूविअजीवाभिगमे अरुविअजीवाभिगमे दसविहे पन्नत्ते तं जहाधम्मत्थिकाए धम्मत्थिकायस्सदेसे धम्मत्थिकायस्सपदेसा अधम्मत्थिकाए अधम्मत्थिकायस्सदेसे अधम्मत्थिकायस्सपदेसा आगासत्थिकाए आगासत्थिकायस्सदेसे आगासत्थिकायस्सपदेसा अद्धासमए सेत्तं अरूविअजीवाभिगमे । [५] से किं तं रूविअजीवाभिगमे रूविअजीवाभिगमे चउव्विहे पन्नत्ते तं जहा- खंधा खंधदेसा खंधप्पएसा परमाणुपोग्गला ते समासओ पंचविहा पन्नत्ता तं जहा- वण्णपरिणया गंधपरिणया रसपरिणया फासपरिणया संठाणपरिणया जे वण्णपरिणता ते पंचविहा पन्नत्ता तं जहा- कालवण्णपरिणता नीलवण्णपरिणता लोहियवण्णपरिणता हालिद्दवण्णपरिणता सुक्किलवण्णपरिणता जे गंधपरिणता ते दुविहा पन्नत्ता तं जहा- सुब्भिगंधपरिणता य दुब्भिगंधपरिणता य जे रसपरिणता ते पंचविहा पन्नत्ता तं जहातित्तरसपरिणता कडुयरसपरिणता कसायरसपरिणता अंबिलरसपरिणता महुररसपरिणता जे फासपरिणता ते अट्ठविहा पन्नत्ता तं जहा- कक्कडफासपरिणता मउयफासपरिणता गरुयफासपरिणता लयफासपरिणता सीयफासपरिणता उसिणफासपरिणता निद्धफासयरिणता लुक्खफासपरिणता जे संठाणंपरिणता ते पंचविहा पन्नत्ता तं जहा- परिमंडलसंठाणपरिणता वट्टसंठाणपरिणता तंससंठाणपरिणता चउरंससंठाणपरिणता आयतसंठाणपरिणता एवं ते जहा- पन्नवणाए सेत्तं रूविअजीवाभिगमे सेत्तं अजीवाभिगमे । [६] से किं तं जीवाभिगमे, जीवाभिगमे दुविहे पन्नत्ते तं जहासंसारसमावण्णजीवाभिगमे य असंसारसमावण्णजीवाभिगमे य । [७] से किं तं असंसारसमावण्णजीवाभिगमे असंसारसमावण्णजीवाभिगमे दुविहे पन्नत्ते तं जहा- अनंतरसिद्धासंसारसमावण्णजीवाभिगमे य परंपरसिद्धासंसारसमावण्मजीवाभिगमे य से किं तं अनंतरसिद्धासंसारसमावण्णजीवाभिगमे अनंतरसिद्धासंसारसमावण्णजीवाभिगमे पन्नरसविहे पन्नत्ते तं जहा-तित्थ दीपरत्नसागर संशोधितः] [2] [१४-जीवाजीवाभिगम] Page #4 -------------------------------------------------------------------------- ________________ पडिवत्ति-१ सिद्धा [अतित्थसिद्धा तित्थगरसिद्धा अतित्थगरसिद्धा सयंबुद्धसिद्धा पत्तेयबुद्धसिद्धा बुद्धबोहियसिद्धा इत्थीलिंगसिद्धा पुरिसलिंगसिद्धा नपुंसकलिंगसिद्धा सलिंगसिद्धा अन्नलिंगसिद्धा गिहिलिंगसिद्धा एगसिद्धा] अनेगसिद्धा सेत्तं अनतरसिद्धा से किं तं परंपरसिद्धासंसारसमावण्णजीवाभिगमे परंपरसिद्धासंसारसमावण्णजीवाभिगमे अनेगविहे पन्नत्ते तं जहा- अपढमसमयसिद्धा-दुसमयसिद्धा जाव अनंतसमयसिद्धा से त्तं परंपर-सिद्धासंसारसमावण्णजीवाभिगमे सेत्तं असंसारसमावण्णजीवाभिगमे । [८] से किं तं संसारसमावण्णजीवाभिगमे संसारसमावण्णएसु णं जीवेसु इमाओ नव पडिवत्तीओ एवमाहिज्जति तं जहा- एगे एवमाहंसु-दुविहा संसारसमावण्णगा जीवा पन्नत्ता एगे एवमाहंसुतिविहा संसारसमावण्णगा जीवा पन्नत्ता एगे एवमाहंसु-चउव्विहा संसारसमावण्णगा जीवा पन्नत्ता एगे एवमाहंसु-पंचविहा संसारसमावण्णगा जीवा पन्नत्ता [एगे एवमाहंसु-छव्विहा संसारसमावण्णगा जीवा पन्नत्ता एगे एवमाहंस-सत्तविहा संसारसमावण्णगा जीवा पन्नत्ता एगे एवमाहंस-नवविहा संसारसमावण्णगा जीवा पन्नत्ता एगे एवमाहंस-दसविहा संसारसमावण्णगा जीवा पन्नत्ता । [९] तत्थ णं जेते एवमाहंसु दुविहा संसारसमावण्णगा जीवा पन्नत्ता ते एवमाहंसु तं जहा- तसा चेव थावरा चेव ।। __[१०] से किं तं थावरा, थावरा तिविहा पन्नत्ता तं जहा- पुढविकाइया आउकाइया वणस्सइकाइया । ____ [११] से किं तं पुढविकाइया, पुढविकाइया दुविहा पन्नत्ता तं जहा- सुहुमपुढविकाइया य बायरपुढविकाइया य । [१२] से किं तं सुहमपुढविकाइया, सुहमपुढविकाइया दुविहा पन्नत्ता तं जहा- पज्जत्तगा य अपज्जत्तगा य । [१३] सरीरोगाहण-संघयण-संठाणकसाय तह य हंति सण्णाओ । लेसिदिय-समुग्धाओ सण्णी वेए य पज्जत्ती । दिट्ठी दंसणनाणे जोगुवओगे तहा किमाहारे । उववाय-ठिई समुग्धाय-चवण-गइरागई चेव । [१४] तेसि णं भंते जीवाणं कई सरीरगा पन्नत्ता गोयमा तओ सरीरगा पन्नत्ता तं जहाओरालिए तेयए कम्मए तेसि णं भंते जीवाणं केमहालिया सरीरोगाहणा पन्नत्ता गोयमा जहन्नेणं अंगुलासंखेज्जइभागं उक्कोसेणवि अंगुलासंखेज्जइभागं तेसि णं भंते जीवाणं सरीरा किं संघयणा पन्नत्ता गोयमा छेवट्टसंघयणा पन्नत्ता तेसि णं भंते जीवाणं सरीरा किं संठिया पन्नत्ता गोयमा मसूरचंदसंठियापन्नत्ता तेसि णं भंते जीवाणं कति कसाया पन्नत्ता गोयमा चत्तारि कसाया पन्नत्ता तं जहा- कोहकसाए माणकसाए मायाकसाए लोहकसाए तेसि णं भंते जीवाणं कति सन्नाओ पन्नत्ताओ गोयमा चत्तारि सन्नाओ पन्नत्ताओ तं जहा- आहारसन्ना [भयसनना मेहणसन्ना] परिग्गहसन्ना तेसि णं भंते जीवाणं कइ लेसाओ पन्नत्ताओ गोयमा तिण्णि लेस्साओ पन्नत्ताओ तं जहा- कण्हलेस्सा नीललेस्सा काउलेस्सा तेसि णं भंते जीवाणं कइ इंदियाइं पन्नत्ताई गोयमा एगे फासिदिए पन्नत्ते तेसि णं भंते जीवाण कइ समुग्धाया पन्नत्ता गोयमा तओ समुग्धाया पन्नत्ता तं जहा- वेयणासमुग्धाए दीपरत्नसागर संशोधितः] [3] [१४-जीवाजीवाभिगम] Page #5 -------------------------------------------------------------------------- ________________ कसायसमुग्धाए मारणंतियसमुग्धाए, ते णं भंते जीवा किं सण्णी असण्णी नो सण्णी असण्णी, ते णं भंते जीवा किं इत्थिपडिवत्ति-१ वेया परिसवेया नपंसगवेया गोयमा नो इत्थिवेया नो परिसवेया नपंसगवेया । तेसि णं भंते जीवाणं कइ पज्जत्तीओ पन्नत्ता गोयमा चत्तारि पज्जत्तीओ पन्नत्ताओ तं जहा- आहार-पज्जत्ती सरारपज्जत्ती इंदियपज्जत्ती आणपाणुपज्जत्ती, तेसिं णं भंते जीवाणं कइ अपज्जत्तीओ पन्नत्ताओ गोयमा चत्तारि अपज्जत्तीओ पन्नत्ताओ तं जहा- आहारअपज्जत्ती जाव आणापाणुअपज्जत्ती, ते णं भंते जीवा किं सम्मदिट्ठी मिच्छादिट्ठी सम्ममिच्छादिट्ठी गोयमा नो सम्मदिट्ठी मिच्छादिट्ठी नो सम्मामिच्छादिट्ठी तेणं भंते जीवा किं चक्खुदंसणी अचक्खुदंसणी ओहिंदसणी केवलदंसणी गोयमा नो चक्खुदंसणी अचक्खुदंसणी नो ओहिदंसणी नो केवलदंसणी ते णं भंते जीवा किं नाणी अन्नाणी गोयमा नो चक्खदंसणी अचक्खदंसणी नो ओहिदंसणी नो केवलदंसणी ते णं भंते जीवा किं नाणी अन्नाणी गोयमा नो नाणी अन्नाणी नियमा दुअन्नाणी तं जहा- मइअन्नाणी सुयअन्नाणी य, ते णं भं जीवा किं मनजोगी वइजोगी कायजोगी गोयमा नो मनजोगी नो वइजोगी कायजोगी ते णं भंते जीवा किं सागारोवउत्ता अनागारोवउत्ता गोयमा सागारोवउत्तावि अनागारोवउत्तावि ते णं भंते जीवा किमाहारमाहारेति गोयमा दव्वओ अनंतपएसियाई दव्वाइं खेत्तओ असंखेज्जपएसोगाढाई कालओ अण्णयरसमयढिइयाइं भावओ वण्णमंताई गंधमंताइं रसमंताई फासमंताइं, जाइं भावओ वण्णमंताई आहारेंति ताइं किं एगवण्णाइं आहारेंति दुवण्णाइं आहारेंति तिवण्णाइं आहारेंति चउवण्णाइं आहारेंति पंचवण्णाइं आहारेति गोयमा ठाणमग्गणं पडुच्च एगवण्णाइंपि दुवण्णाइंपि तिवण्णाइंपि चउवण्णाइंपि पंचवण्णाइंपि आहारेंति विहाणमग्गणं पडुच्च कालाइंपि आहारेंति जाव अनंत-गुणकालाई आहारेति गोयमा एगगुणकालाइंपि आहारेंति जाव अनंतगुणकालाइंपि आहारेंति एवं जाव सुक्किलाइ, जाइं भावओ गंधमंताई आहारेति ताई किं एगगंधाइं आहारेंति दुगंधाइं आहारेति गोयमा ठाणमग्गणं पडुच्च एगगंधाइंपि आहारेंति दुगंधाइंपि आहारेंति विहाणमग्गणं पडुच्च सुब्भिगंधाइंपि आहारेंति दुब्भिगंधाइंपि आहारेंति, जाइं गंधओ सुब्भिगंधाइं आहारेंति ताइं किं एगगुणसुब्भिगंधाइं आहारेंति जाव अनंतगुणसुब्भिगंधाइं आहारेति गोयमा एगगुणसुब्भिगंधाइंपि आहारेंति जाव अनंतगुणसुब्भिगंधाइंपि आहारेंति एवं दुब्भिगंधाइंपि, रसा जहा वण्णा । जाइं भावओ फासमंताई आहारेति ताइं किं एगफासाइं आहारेंति जाव अट्ठफासाइं आहारेंति गोयमा ठाणमग्गणं पडुच्च नो एगफासाइं आहारेंति नो दुफासाइं आहारेंति नो तिफासाइं आहारेंति चउफासाइं आहारेंति पंचफासाइंपि जाव अट्ठफासइंपि आहारेंति विहाणमग्गणं पडुच्च कक्खडाइंपि आहारेंति जाव लुक्खाइंपि आहारेंति जाइं फासओ कक्खडाइं आहारेति ताई किं एगगुणकक्खडाइं आहारेंति जाव अनंतगुणकक्खडाइं आहारेंति गोयमा एगगुणकक्खडाइंपि आहारेति जाव अनंतगुणकक्खडाइंपि आहारेंति एवं जाव लुक्खा नेयव्वा, ताइं भंते किं पुट्ठाइं आहारेंति अणोगाढाइं आहारेंति गोयमा ओगाढाइं आहारेंति नो अणोगाढाइं आहारेंति ताइं भंते किमणंतरोगाढाइं आहारेंति परंपरोगाढाइं आहारेति गोयमा अनंतरोगाढाइं आहारेंति नो परंपरोगाढाई आहारेति ताई भंते किं अणूइं आहारेंति बायराइं आहारेति गोयमा अणूइंपि आहारेंति बायराइंपि आहारेति ताइं भंते किं उड्ढे आहारेंति अहे आहारेंति तिरियं आहारेति गोयमा उड्डंपि आहारेंति अहेवि आहारेंति तिरियपि आहारेति ताइं भंते किं आदिं आहारेंति मज्झे आहारेंति पज्जवसाणे [दीपरत्नसागर संशोधितः] [4] [१४-जीवाजीवाभिगम] Page #6 -------------------------------------------------------------------------- ________________ आहारेंति गोयमा आदिपि आहारेंति मज्झेवि आहारेंति पज्जवसाणेवि आहारेंति ताइं भंते किं सविसए आहारेंति अविसए आहारेंति गोयमा सविसए आहारेंति नो अविसए आहारें ताइं भंते किं आनुपुव्विं पडिवत्ति-१ आहारेंति अनाणुपुव्विं आहारेंति गोयमा आनुपुव्वि आहारेंति नो अनानुपुव्विं आहारेंति ताइं भंते किं तिदिसिं आहारेंति चउदिसिं आहारेंति पंचदिसिं आहारेंति छद्दिसिं आहारेंति गोयमा निव्वाधाएणं छद्दिसिं वाघायं पडुच्च सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं । ओसण्णकारणं पडुच्च वण्णओ कालाई नीलाई जाव सुक्किलाई गंधओ सुब्भिगंधाइ दुभिगंधा रसओ तित्त जाव महुराई फासओ कक्खड-मउय जाव निद्धलुक्खाइं तेसिं पोराणे वगुणे जाव फासगुणे विप्परिणामइत्ता परिपीलइत्ता परिसाडइत्ता परिविद्धसइत्ता अण्णे अपुव्वे वण्णगुणे गंधगुणे रसगुणे फासगुणे उप्पाइत्ता आयसरीरखेत्तोगाढे पोग्गले सव्वप्पणयाए आहारमाहारेंति ते णं भंते जीवा कओहिंतो उववज्जंति - किं नेरइएहिंतो उववज्जंति तिरिक्खमणुस्स - देवेहिंतो उववज्जंति गोयमा नो नेरइएहिंतो उववज्जंति तिरिक्खजोणिएहिंतो उववज्जंति मणुस्सेहिंतो उवज्जंति मणुस्सेहिंतो अकम्मभूमगअसंखेज्जवासाउयवज्जेहिंतो उववज्जंति वक्कंतीउववाओ भाणियव्वो, तेसि णं भंते जीवाणं केवइयं कालं ठिई पन्नत्ता गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं ते णं भंते जीवा मारणंतियसमुग्धाएणं किं समोहया मरंति असमोहया मरंति गोयमा समोहयावी मरंति असमोहयाविमति णं भंते जीवा अनंतरं उव्वट्टित्ता कहिं गच्छंति कहिं उववज्जंति किं नेरइएस उववज्जंति तिरिक्खजोणिएसु उववज्जंति मणुस्सेसु उववज्जंति नो देवेसु उववज्जंति जइ तिरिक्खजोणिएसु उववज्जंति किं एगिंदिएसु उववज्जंति जाव पंचिंदिएस उववज्जंति गोयमा एगिदिएसु उववज्जंति व पंचेंदियतिरिक्खजोणिएसु उववज्जंति असंखेज्जवासाठयवज्जेसु पज्जत्तापज्जत्तएसु उववज्जंति मणुस्सेसु अकम्मभूमग-अंतरदीवग-असंखेज्जवासाउयवज्जेसु पज्जत्तापज्जत्तएसु उववज्जंति, ते णं भंते जीवा कतिगतिया कति आगतिया पन्नत्ता गोयमा दुगतिया दुआगतिया परित्ता असंखेज्जा पन्ना समणाउसो से त्तं सुहुमपुढविकाइया । [१५] से किं तं बायरपुढविकाइया बायरपुढविकाइया दुविहा पन्नत्ता तं जहासण्हबायरपुढविक्काइया य खरबायरपुढविक्काइया य । [१६] से किं तं सण्हाबायरपुढविक्काइया सण्हबायरपुढविक्काइया सत्तविहा पन्नत्ता तं जहा- कण्हमत्तिया भेओ जहा - पन्नवणाए जाव ते समासओ दुविहा पन्नत्ता तं जहा- पज्जत्तगा य अपज्जत्तगा यय तेसि णं भंते जीवाणं कति सरीरगा पन्नत्ता गोयमा तओ सरीरगा पन्नत्ता तं जहाओरालिए तेयए कम्मए तं चैव सव्वं नवरं चत्तारि लेसाओ अवसेसं जहा - सुहुमपुढविक्काइयाणं आह नियमा छद्दिसिं उववाओ तिरिक्खजोणिय मणुस्स- देवेहिंतो देवेहिं जाव सोहम्मेसाणेहिंतो ठिई जहण्णेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साइं, ते णं भंते जीवा मारणंतियसमुग्धाएणं किं समोहया मत असमोहया मरंति गोयमा समोहयावि मरंति असमोहयावि मरंति, ते णं भंते जीवा अनंतरं उव्वट्टित्ता कहिं गच्छंति कहिं उववज्जंति किं नेरइएसु उववज्जंति पुच्छा गोयमा नो नेरइएसु उववज्जंति तिरिक्खजोणिएसु उवज्जंति मणुस्सेसु उववज्जंति नो देवेसु उववज्जंति तं चेव जाव असंखेज्जवासाउयवज्जेहिंतो उववज्जंति ते णं भंते जीवा कतिगतिया कतिआगतिया पन्नत्ता गोयमा [दीपरत्नसागर संशोधितः ] [5] [१४- जीवाजीवाभिगमं ] Page #7 -------------------------------------------------------------------------- ________________ दुगतिया तिआगतिया परित्ता असंखेज्जा पन्नत्ता समणाउसो से त्तं बायरपुढविक्काइया से त्तं पुढविकाइया । [१७] से किं तं आउक्काइया आउक्काइया दुविहा पन्नत्ता तं जहा- सुहम-आउक्काइया य बायरआउक्काइया य सुहुमआउक्काइया दुविहा पन्नत्ता तं जहा- पज्जत्ता य अपज्जत्ता य तेसिं णं भंते जीवाणं कई सरीरया पन्नत्ता गोयमा तओ सरीरया पन्नत्ता तं जहा- ओरालिए तेयए कम्मए जहेव सुहुमपडिवत्ति-१ पुढविक्काइयाणं नवरं- थिगसंठिया पन्नत्ता सेसं तं चेव जाव दुगइया दुआगतिया परित्ता असंखेज्जा पन्नत्ता से त्तं सुमआउक्काइया । [१८] से किं तं बायरआउक्काइया बायरआउक्काइया अनेगविहा पन्नत्ता तं जहा- ओसा हिमे जाव जे यावण्णे तहप्पगारा ते समासओ दुविहा पन्नत्ता तं जहा- पज्जत्ता य अपज्जत्ता य तं चेव सव्वं नवरं-थिगसंठिया चत्तारि लेसाओ आहारो नियमा छद्दिसिं उववाओ तिरिक्खजोणि-मणुस्स-देवेहिंतो ठिती जहन्नेणं अंतोमुत्तं उक्कोसेणं सत्तवाससहस्साई सेसं तं चेव जहा- बायरपुढविकाइया जाव दुगतिया तिआगतिआ परित्ता असंखेज्जा पन्नत्ता समणाउसो सेत्तं बायरआउक्काइया सेत्तं आउक्काइया [१९] से किं तं वणस्सइकाइया वणस्सइकाइया दुविहा पन्नत्ता तं जहासहमवणस्सइकाइया य बायरवणस्सइकाइया य । [२०] से किं तं सुहमवणस्सइकाया सुहमवणस्सइकाइया दुविहा पन्नत्ता तं जहापज्जत्तगा य अपज्जत्तगा य तहेव नवरं-अणित्थंसठिया दुगतिया दुआगतिया अपरित्ता अनंता अवसेसं जहा- पुढविक्काइयाणं से तं सुहमवणस्सइकाइया । [२१] से किं तं बायरवणस्सइकाइया बायरवणस्सइकाइया दुविहा पन्नत्ता तं जहापत्तेयसरीरवायरवणस्सइकाइया य साहारणसरीबायरवणस्सइकाइया य । [२२] से किं तं पत्तेयसरीरबायरवणस्सइकाइया पत्तेयसरीरबायरवणस्सइकाइया वालसविहा पन्नत्ता तं जहा - [२३] रूक्खा गुच्छा गुम्मा लत्ताय वल्लीय पव्वगा चेव । तण वलय हरिय ओसहि जलरुह कुहणा य बोधव्वा ।। [२४] से किं तं रुक्खा रुक्खा दुविहा पन्नत्ता तं जहा- एगढिया य बहबीया य, से किं तं एगट्ठिया एगट्ठिया अनेगविहा पन्नत्ता तं जहा- निबंब जंबु कोसंब साल अंकोल्ल पीलु सेलू य जाव नाग नागरुक्खे सीवण्णि तहा असोगे य जे यावण्णे तहप्पगारा एतेसि णं मलावि असंखेज्जजीविया एवं कंदा खंधा तया साला पवाला पत्ता पत्तेयजीवा पुप्फाइं अणेगजीवाई फला एगट्ठिया से तं एगट्ठिया, से किं तं बहुबीया, बहुबीया अनेगविहा पन्नत्ता तं जहा- अत्थिय-तेंदुय-उंबर-कविढे आमलग-फणस-दाडिनग्गोह-काउंबरीय-तिलय-लउय-लोद्धे धवे जे यावण्णे तहप्पुगारा एतेसि णं मूलावि असंखेज्जजीविया जाव फला बहबीयगा सेत्तं बहजी-यगा सेत्तं रुक्खा एवं जहा पन्नवणाए तहा भाणियव्वं जाव जे यावण्णे तहप्पगारा सेत्तं कुहणा । [२५] नाणाविहसंठाणा रुक्खाणं एगजीविया पत्ता । दीपरत्नसागर संशोधितः] [6] [१४-जीवाजीवाभिगम] Page #8 -------------------------------------------------------------------------- ________________ पत खंधोवि एगजीवो ताल-सरल-नालिएरीणं ।। [२६] जह सगलसरिसवाणं सिलेसमिस्साण वट्टिया वट्टी । पत्तेयसरीराणं तहहोंति सरीरसंघाया ।। [२७] जह वा तिलप्पडिया बहएहिं तिलेहि संहित्ता संती । पत्तेयसरीराणं तह होतिसरीरसंघाया ।। [२८] सेत्तं पत्तेयसरीरबायरवणस्सइकाइया | [२९] से किं तं साहारणसरीरबायरवणस्सइकाइया साहारणसरीरबायरवणस्सइकाइया अनेग पडिवत्ति-१ विहा पन्नत्ता तं जहा- आलुए मूलए सिंगबेरे हिरिलि सिरिलि सिस्सिरिलि किट्ठिया छिरिया छीरविरालिया कण्हकंदे वज्जकंदे सूरणकंदे खेलूडे भद्दमोत्था पिंडहलिद्द लोही नीहू थीहू अस्सकण्णी सीहकण्णी सीउंढी मुसंढी जे यावण्णे तहप्पगारा ते समासओ दुविहा पन्नत्ता तं जहा- पज्जत्तगा य अपज्जत्तगा य तत्थ णं जेते अपज्जत्तगा ते णं असंपत्ता तत्थ णं जेते पज्जत्तगा तेसिं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई संखेज्जाइ जोणिप्पमुहसयसहस्साइं पज्जत्तगणिस्साए अपज्जत्तगा वक्कमंति-जत्थ एगो तत्थ सिय संखेज्जा सिय असंखेज्जा सिय अनंता तेसि णं भंते जीवाणं कति सरीरगा पन्नत्ता गोयमा तओ सरीरगा पन्नत्ता तं जहा- ओराले तेयए कम्मए तहेव जहाबायरपुढविकाइयाणं नवरं-सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं सातिरेगं जोयणसहस्सं सरीरगा अणित्थंसंठिया ठिती जहन्नेणं अंतोमुहत्तं उक्कोसेणं दसवाससहस्साइं जाव दुगइया तिआगइया अपरित्ता अनंता पन्नत्ता सेत्तं बायरवणस्सइकाइया सेत्तं वणस्सइकाइया सेत्तं थावरा | [३०] से किं तं तसा तसा तिविहा पन्नत्ता तं जहा- तेउक्काइया वाउइक्काइया ओराला तसा पाणा । ___ [३१] से किं तं तेउक्काइया तेइउक्काइया दुविहा पन्नत्ता तं जहा- सुहुमतेउक्काइया य बायरतेउक्काइया य । [३२] से किं तं सुहुमतेउक्काइया सुहुमतेउक्काइया जहा- सुहुमपुढविक्काइया नवरं-सरीरगा सूइकलावसंठिया एगगइया दुआगइया परित्ता असंखेज्जा पन्नत्ता सेसं तं चेव सेत्तं सुहमतेउक्काइया । [३३] से किं तं बादरतेउक्काइया बादरतेउक्काइया अनेगविहा पन्नत्ता तं जहा- इंगाले जाव तत्थ नियमा असंखेज्जा तेसी णं भंते जीवाणं कति सरीरमा पन्नत्ता गोयमा तओ सरीरगा पन्नत्ता तं जहा- ओरालिए तेयए कम्मए सेसं तं चेव सरीरगा सइकलावसंठिया तिण्णि लेस्सा ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि राइंदियाइं तिरियमणुस्सेहिंतो उववाओ सेसं तं चेव जाव एगतिया दुआगतिया परित्ता असंखेज्जा पन्नत्ता सेत्तं बादरतेउक्काइया सेत्तं तेउक्काइया । [३४] से कि तं वाउक्काइया वाउक्काइया विहा पन्नत्ता तंजहा-सुहम-वाउक्काइया य बायरवाउक्काइया य सुहुमवाउक्काइया जहा- तेउक्काइया नवरं-सरीरगा पडागसंठिया एगगतिया दुआगतिया परित्ता असंखिज्जा सेत्तं सुहमवाउक्काइया, से किं तं बादरवाउक्काइया बादर वाउक्काइय अनेगविहा पन्नत्ता तं जहा- पाईणवाते पडीणवाते जाव सुद्ध वाते जे यावण्णे तहप्पगारा ते समासतो विहा पन्नत्ता तं जहा- पज्जत्तगा य अपज्जत्तगा य तत्थ णं जे ते अपज्जत्तगा ते णं असंपत्ता तत्थणं जे ते पज्जतगा एतिसि णं वण्णादेसेणं गंधादेसेणं रसादसेणं फासादेसेणं सहस्सग्गसो विहाणाई दीपरत्नसागर संशोधितः] [7] [१४-जीवाजीवाभिगम] Page #9 -------------------------------------------------------------------------- ________________ संखेज्जाइं जोणिप्पमुहसयसहस्साइं पज्जत्तगणिस्साए अप्जजत्तगा वक्कमंति-जत्थ एगो तत्थ नियमा असंखेज्जा तेसि णं भंते जीवाणं कति सरीरगा पन्नत्ता गोयमा चत्तारि सरीरगा पन्नत्ता तं जहाओरालिए वेउव्विए तेयए कम्मए सरीरगा पडागसंठिया चत्तारि समुग्धाया वेयणासमुग्धाए कसायसमुग्धाए मारणंतियसमुग्धाए वेउव्वियसमुग्धाए आहारो निव्वाघाएणं छद्दिसिं वाघायं पडुच्च सिय चउदिसिं पंचदिसिं उववाओ देवमणुयनेरइएसु नत्थि ठिती जहण्णेणं अंतोमुहत्तं उक्कोसेणं तिण्णि वाससहस्साइं सेसं तं चेव एगगतिया दुआगतिया परित्ता असंखेज्जा पन्नत्ता समणाउसो सेत्तं बायरवाउक्काइया सेत्तं वाउक्काइया [३५] से किं तं ओराला तसा पाणा ओराला तसा पाणा चउव्विहा पन्नत्ता तं जहा बेइंदिया पडिवत्ति-१ तेइंदिया चउरिंदिया पंचेंदिया । _ [३६] से किं तं बेइदिया बेइंदिया अनेगविहा पन्नत्ता तं जहा- पुलाकिमिया जाव समुद्दलिक्खा जे यावण्णे तहप्पगारा ते समासओ दुविहा पन्नत्ता तं जहा- पन्नत्तगा य अपज्जत्तगा य तेसि णं भंते जीवाणं कति सरीरगा पन्नत्ता गोयमा तओ सरीरगा पन्नत्ता तं जहा- ओरालियए तेयए कम्मे तेसि णं भंते जीवाणं केमहालिया सरीरोगाहणा पन्नत्ता गोयमा जहण्णेणं अंगलासंखेज्जइभागं उक्कोसेणं बारसजोयणाई छेवट्टसंघयणा हंडसंठिया चत्तारि कसाया चत्तारि सण्णाओ तिण्णि लेसाओ दो इंदिया तओ समुग्धाया-वेयणा कसायामारणंतिया नोसण्णी असण्णी नपुंसगवेयगा पंच पज्जत्तीओ पंच अपज्जत्तीओ सम्मद्दिट्ठीवि मिच्छादिट्ठीवि नो सम्मामिच्छादिट्ठी नो चक्खुदंसणी अचक्खुदंसणी नो ओहिदंसणी नो केवलदंसणी, ते णं भंते जीवा किं नाणी अन्नाणी गोयमा नाणीवि अन्नाणीवि जे नाणी ते नियमा दुन्नाणी तं जहा- आभिणिबोहियनाणि य सुयनाणि य जे अन्नाणी ते नियमा दुअन्नाणीमइअन्नाणी य सुयअन्नाणी य नो मनजोगी वइजोगी कायजोगी सागरोवउत्तावि अनागरोवउत्तावि आहारो नियमा छद्दिसिं उववाओ तिरियमणुस्सेसु नेरइयदेवअसंखेज्जवासाउयवज्जेसु ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बारस संवच्छराणि समोहयावि मरंति असमोहयावि मरंति कहिं गच्छिति नेरइयदेवअसंखेज्जवासाउयरवज्जेसु गच्छंति दुगइया दुआगइया परिता असंखेज्जा सेत्तं बेइंदिया । [३७] से किं तं तेइंदिया तेइंदिया अनेगविहा पन्नत्ता तं जहा- ओवइया रोहिणिया जाव हत्थिसोंडा जे यावण्णे तहप्पगारा ते समासओ दुविहा पन्नत्ता तं जहा- पज्जत्तगा य अपज्जत्तगा य तहेव जहा- बेइंदियाणं नवरं-सरीरोगाहणा उक्कोसेणं तिण्णि गाउयाइं तिणि इंदिया ठिती जहन्नेणं अंतोमुहत्तं उक्कोसेणं एगूणपन्नराइंदियाई सेसं तहेव दुगइया दुआगइया परित्ता असंखेज्जा पन्नत्ता से तं तेइंदिया । [३८] से किं तं चउरिंदिया चरिंदिया अनेगविहा पन्नत्ता तं जहा- अंधिया पोत्तिया जाव गोमयकीडा जे यावण्णे तहप्पगारा ते समासओ दुविहा पन्नत्ता तं जहा- पज्जत्तगा य अपज्जगा य तेसिं णं भंते जीवाणं कति सरीरमा पन्नत्ता गोयमा तओ सरीरगा पन्नत्ता तं चेव नवरं-सरीरोगाहणाउक्कोसेणं चत्तारि गाउयाइं इंदियाइं चत्तारि चक्खुदंसणी अचक्खुदंसणी ठिई उक्कोसेणं छम्मासा सेसं जहा तेइंदियाणं जाव असंखेज्जा पन्नत्ता से तं चउरिंदिया । दीपरत्नसागर संशोधितः] [8] [१४-जीवाजीवाभिगम] Page #10 -------------------------------------------------------------------------- ________________ [३९] से किं तं पंचेंदिया पंचेदिया चउव्विहा पन्नत्ता तं जहा- नेरइया तिरिक्खजोणिया मणुस्सा देवा | __ [४०] से किं तं नेरइया नेरइया सत्तविहा पन्नत्ता तं जहा- रयणप्पभापुढविनेरइया जाव अहेसत्तमपुढविनेरइया ते समासओ दुविहा पन्नत्ता तं जहा- पज्जत्तगा य अपज्जत्तगा य तेसि णं भंते जीवाणं कति सरीरगा पन्नत्ता गोयमा तओ सरीरगा पन्नत्ता तं जहा- वेउव्विए तेयए कम्मए तेसि णं भंते जीवाणं केमहालिया सरीरोगाहणा पन्नत्ता गोयमा दविहा सरीरोगाहणा पन्नत्ता तं जहाभवधारणिज्जा य उत्तरवेउव्विया य तत्थ णं जासा भवधारणिज्जासा जहण्णेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं पंचधणुसयाइं तत्थ णं जासा उत्तरवेउव्विया सा जहण्णेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं धणुसहस्सं तेसि णं भंते जीवाणं सरीरा किंसंधयणी पन्नत्ता गोयमा छण्हं संघयणाणं असंघयणी-नेवट्ठी नेव छिरा नेव पहारू नेव संघयणमत्थि जे पोग्गल अणिट्ठा अकंता अप्पिय असुभा अमणुण्णा अमणामा ते तेसिं संघतत्ताए परिणमंति तेसि णं भंते जीवाइणं सरीरा किसंठिया पन्नत्ता गोयमा दुविहा पन्नत्ता तं जहापडिवत्ति-१ भवधारणिज्जा य उत्तरवेउव्विया य तत्थ णं जेते भवधारणिज्जा ते हंडसंठिया तत्थ णं जेते उत्तरवेउव्विया तेवि हंडसंठिया पन्नत्ता चत्तारि कसाया चत्तारि सण्णाओ तिण्णि लेसाओ पंचइंदिया चत्तारि समग्धाया आइल्ला सण्णीवि असण्णीवि नपं-सगवेया छप्पज्जत्तीओ छ अपज्जत्तीओ तिवि दिट्ठी तिण्णि दंसणा नाणीवि अन्नाणीवि जे नाणी ते नियमा तिन्नाणी तं जहा- आभिणिबोहियणाणी सुयनाणी ओहिनाणी जे अन्नाणी ते अत्थेगइया दुअन्ना-णी अत्थेगइया तिअन्नाणी जे य दुअन्नाणी ते नियमा मइअन्नाणी सुयअन्नाणी य जे तिअन्ना-णी ते नियमा मइअन्नाणी य सुयअन्नाणी य विभंगनाणी य, तिविहे जोगे दुविहे उवओगे छद्दिसिं आहारो ओ-सण्णकारणं पडुच्च वण्णओ कालाइं जाव सव्वप्पणयाए आहारमाहारेंति उववाओ तिरियमणुस्सेसु ठिती जहन्नेणं दसवाससहस्साइं उक्कसोणं तेत्तीससागरोवमाइं दुविहा मरंति उव्वदृणा भाणियव्वा जओ आगया नवरि समुच्छिमेसु पडिसेहो दुगइया दुआगइया परित्ता असंखेज्जा पन्नत्ता समणाउसो से तं नेरइया । [४१] से किं तं पंचेदियतिरिक्खजोणिया पंचेंदियतिरिक्खजोणिया दुविहा पन्नत्ता तं जहासमुच्छिपंचेंदियतिरिक्खजोणिया य गब्भवक्कंतियपंचेंदियतिरिक्खजोणिया य । [४२] से किं तं संमच्छिमपंचेंदियतिरिक्खजोणिया संमच्छिमपंचेंदियतिरिक्खजोणिया तिविहा पन्नत्ता तं जहा- जलयरा थलयरा खहयरा । [४३] से किं तं जलयरा जलयरा पंचविहा पन्नत्ता तं जहा- मच्छगा कच्छभा मगरा गाहा सुसुमारा से किं तं मच्छा एवं जहा- पन्नवणाए जाव जे यावण्णे तहप्पगारा ते समासओ दुविहा पन्नत्ता तं जहा- पज्जत्तगा य अपज्जत्तगा य तेसि णं भंते जीवाणं कति सरीरगा पन्नत्ता गोयमा तओ सरीरमा पन्नत्ता तं जहा- ओरालिए तेयए कम्मए सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं जोयणसहस्सं छेवट्टसंघयणी हंडसंठिया चत्तारि कसाया सण्णाओवि, लेसाओ तिण्णि इंदिया पंच, समुग्धाया तिण्णि, नो सण्णी असण्णी नपुंसगवेया पज्जत्तीओ अपज्जत्तीओ य पंच, दो दिट्ठीओ दो दंसणा दो नाणा दो अन्नाणा दुविहे जोगे दुविहे उवओगे, आहारो छद्दिसिं, उववाओ तिरियमणुस्सहिंतो न देवेहिंतो नो नेरइएहितो तिरिएहितो असंखेज्जवासाउयवज्जेहिंतो अकम्मभूमगअंतरदीवग असंखेज्जवा [दीपरत्नसागर संशोधितः] [9] [१४-जीवाजीवाभिगम] Page #11 -------------------------------------------------------------------------- ________________ साउयवज्जेसु मणुस्सेसु ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी मारणंतियसमुग्धाएणं दुविहावि मरंति अनंतरं उव्वट्टित्ता कहिं नेरइएसुवि तिरिक्खजोणिएसुवि मणुस्सेसुवि देवेसुवि नेरइएसु रयणप्पहाए सेसेसु पडिसेहो तिरिएसु सव्वेसु उववज्जंति संखेज्जवासाउएसुवि असंखेज्जवासाउएसुवि चउप्पएसु पक्खीसुवि मणुस्सेसु सव्वेसु कम्मभूमिएसु नो अकम्मभूमिएसु अंतरदीवएसुवि संखेज्जवासाउएसुवि असंखेज्जवासाउएसुवि पज्जत्तएसुवि अपज्जत्तएसुवि देवेसु जाव वाणमंतरा चउगइया दुआगइया परित्ता असंखेज्जा पन्नत्ता से तं जलयर-समुच्छिपंचेंदिय-तिरिक्खजोणिया । [४४] से किं तं थलयरसमुच्छिम पंचेंदियतिरिक्खजोणिया थलयरसमुच्छिमपंचेंदियतिरिक्खजोणिया दुविहा पन्नत्ता तं जहा- चउप्पयथलयरसमुच्छिमपंचेंदियतिरिक्खजोणिया परिसप्पसंमच्छिमपंचेंदियतिरिक्खजोणिया से किं तं चउप्पयथलयरसमुच्छिमपंचेंदियतिर्खजोणिया चउप्पयथलयरसमुच्छिमपेंचेदियतिरिक्खजोणिया चउव्विहा पन्नत्ता तं जहा- एगखुरा दुखुरा गंडीपया सणप्फया जाव जे यावण्णे तहप्पगारा ते समासओ दुविहा पन्नत्ता तं जहा- पज्जत्तगा य अपज्जत्तगा य तओ सरीरगा ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं गाउयपुहत्तं ठिती जहन्नेणं अंतोमुहत्तं उक्कोसेणं चउरासीइपडिवत्ति-१ वाससहस्साइं सेसं जहा- जलयराणं जाव चउगतिया दुआगतिया परित्ता असंखेज्जा पन्नत्ता सेत्तं चउप्पय-थलयरसमुच्छिमपंचेंदियतिरिक्खजोणिया से किं तं थलयरपरिसप्पसंमुच्छिमा थलयरपरिसप्पसंमुच्छिमा दुविहा पन्नत्ता तं जहा- उरपरिसप्प-समुच्छिमा भुयपरिसप्पसंमुच्छिमा से किं तं उरपरिसप्पसंमुच्छिमा उरपरिसप्पसंमुच्छिमा चउव्विहा पन्नत्ता तं जहा- अही अयगरा आसालिया महोरगा से किं तं अही, अही दुविहा पन्नत्ता तं जहा- दव्वीकरा य मउलिणो य से किं तं दव्वीकरा दव्वीकरा अनेगविहा पन्नत्ता तं जहा- आसिविसा जाव सेत्तं दव्वीकरा से किं तं मउलिणो मउलिणो भनेगविहा पन्नत्ता तं जहा- दिव्वा गोणसा जाव से तं मउलिणो सेत्तं अही से किं तं अयगरा अयगरा एगागारा पन्नत्ता से तं अयगरा से किं तं आसालिया आसालिया जहा- पन्नवणाए | से किं तं महोरगा [महोरगा जहा- पन्नवणाए से तं महोरगा] जे यावण्णे तहप्पगारा ते समासओ दुविहा पन्नत्ता तं जहा- पज्जत्तगा य अपज्जत्तगा य तं चेव नवरि-सरीरोगाहप अंगुलस्स असंखेज्जइभागं उक्कोसेणं जोयणपुहत्तं ठिती जहन्नेणं अंतोमुहत्तं उक्कोसेणं तेवण्णं वाससहस्साइं सेसं जहा- जलयराणं जाव चउगतिया दुआगतिया परित्ता असंखेज्जा से तं उरपरिसप्पा से किं तं भुययरिसप्प-समुच्छिमथलयरा भयपरिसप्पसंमच्छिमथलयरा अनेगविहा पन्नत्ता तं जहा- गोहा नउला जाव जे यावण्णे तहप्पगारा ते समासओ दुविहा पन्नत्ता तं जहा- पज्जत्तगा य अपज्जत्तगा य सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं धणुपुहत्तं ठिती उक्कोसेणं बाया-लीसं वाससहस्साई सेसं जहा- जलयराणं जाव चउगतिया दुआगतिया परित्ता असंखेज्जा पन्नत्ता से तं भयपरिसप्पसमुच्छिमा से तं थलयरा, से किं तं खहयरा खहयरा चउव्विहा पन्नत्त तं जहा-चम्म-पक्खी लोमपक्खी समग्गपक्खी विततपक्खी से किं तं चम्मपक्खी चम्मपक्खी अनेगविहा पन्नत्त तं जहावग्गली जाव जे यावण्णे तहप्रपगारा से तं चम्मपक्खी, से किं तं लोमपक्खी लोमपक्खी अनेगविहा पन्नत्ता तं जहा- ढंका जाव जे यावण्णे तहप्पगारा से तं लोमपक्खी, से किं तं समुग्गपक्खी समुग्गपक्खी एगागारा पन्नत्ता जहा- पन्नवणाए एवं विततपक्खी जाव जे यावण्णे तहप्पगारा ते समासओ दीपरत्नसागर संशोधितः] [10] [१४-जीवाजीवाभिगम] Page #12 -------------------------------------------------------------------------- ________________ दुविहा पन्नत्ता तं जहा- पज्जत्तगा य अपजज्त्तगा य नाणत्तं सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्ज-इभागं उक्कोसेणं धणुपुहत्तं ठिती उक्कोसेणं बावत्तरिं वाससहस्साइं सेसं जहा जलय-राणं जाव चउगतिया दुआगतिया परित्ता असंखेज्जा पन्नत्ता से तं खहयरसंमुच्छिमतिरिक्खजोणिया से तं संमुच्छिपंचेंदियतिरिक्खजोणिया । [४५] से किं तं गब्भवक्कंतियपंचेंदियतिरिक्खजोणिया गब्भवक्कंतियपंचेंदियतिरिक्खजोणिया तिविहा पन्नत्ता तं जहा- जलयरा थलयरा खहयरा । [४६] से किं तं जलयरा जलयरा पंचविहा पन्नत्ता तं जहा- मच्छा कच्छभा मगरा गाहा सुंसुमारा सव्वेसिं भेदो भाणियव्वो तहेव जहा- पन्नवणाए जाव जे यावण्णे तहप्पगारा ते समासओ दुविहा पन्नत्ता तं जहा- पज्जत्तगा य अपज्जत्तगा य तेसिं णं भंते जीवाणं कति सरीरगा पन्नत्ता गोयमा चत्तारि सरीरगा पन्नत्ता तं जहा - ओरालिए वेउव्विए तेयए कम्मए सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जइ-भागं उक्कोसेणं जोयणसहस्सं छव्विहसंघयणी पन्नत्ता तं जहा- वइरोसभनारायसंघयणी उसभनाराय-संघयणी नारायसंघयणी अद्धनारायसंघयणी किलियासंघयणी छेवट्टसंघयणी छव्विहसंठिया पन्नत्ता तं जहा- समचउरंससंठिया नग्गोहपरिमंडले साति खुज्जे वामणे हुंडे चत्तारि कसाया सण्णाओ छ लेस्साओ, पंच इंदिया पंच समुग्धाया आइल्ला सण्मी नो असण्णी तिविहवेया छपज्जीओ छअपज्जत्तीओ पडिवत्ति - १ दिट्ठी तिविहावि तिण्णि दंसणा नाणीवि अन्नाणीवि-जे नाणी ते अत्थेगइया दुन्नाणी अत्थेगइया तिन्नाणी जे दुन्नाणी ते नियमा आभिणिबोहियनाणी य सुयनाणी ये जे तिन्नाणी ते नियमा आभिणि-बोहिया सुयनाणी ओहिनाणी य एवं अन्नाणीवि, जोगे तिविहे उवओगे दुविहे आहारो छद्दिसिं उववाओ नेरइएहिं जाव अहेसत्तमा तिरिक्खजोणिएसु सव्वेसु असंखेज्जवासाउयवज्जेसु मणुस्सेसु अकम्मभूमग अंतरदीवगअसंखेज्जवासाउवज्जेसु देवेसु जाव सहस्सारो ठिती जहर्णेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी दुविहावि मरंति अनंतरं उव्वट्टित्ता नेरइएस जाव अहेसत्तमा तिरिक्खजोणिएस मणुस्सेसु सव्वेसु देवेसु जाव सहस्सारो चउगतिया चउआगतिया परित्ता असंखेज्जा पन्नत्ता से तं जलयरा । [४७] से किं तं थलयरा थलयरा दुविहा पन्नत्ता तं जहा- चउप्पया य परिसप्पा य से किं तं चउप्पया चउप्पया चउव्विहा पन्नत्ता तं जहा- एगखुरा सो चेव भेदो जाव जे यावण्णे ते समासओ दुविहा पन्नत्ता तं जहा- पज्जत्तगा य अपज्जत्तगा य चत्तारि सरीरा ओगाहणा जहन्नेणं अंगुलस्स असं-खेज्जइभागं उक्कोसेणं छ गाउयाइं ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाइं नवरं उव्वट्टित्ता नेरइएसु चउत्थपुढविं ताव गच्छंति सेसं जहा जलयराणं जाव चउगतिया चउआगतिया परित्ता असंखिज्जा पन्नत्ता से तं चउप्पया से किं तं परिसप्पा परिसप्पा दुविहा पन्नत्ता तं जहा- उरपरिसप्पा य भुयपरिसप्पा य से किं तं उरपरिसप्पा उरपरिसप्पा तहेव आसालियवज्जो भेदो भाणियव्वो सरीरा चत्तारि ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं जोयणसहस्सं ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी उव्वट्टित्ता नेरइएस जाव पंचमं पुढविं ताव गच्छंति तिरिक्खमणुस्सेसु सव्वेसु देवेसु जाव सहस्सारो सेसं जहा- जलयराणं जाव चउगतिया चउआगतिया परित्ता असंखेज्जा से तं उरपरिसप्पा से किं तं भुयपरिसप्पा भुयपरिसप्पा भेदो तहेव चत्तारि सरीरा ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइ [दीपरत्नसागर संशोधितः] [11] [१४- जीवाजीवाभिगमं ] Page #13 -------------------------------------------------------------------------- ________________ भागं उक्कोसेणं गाउयपुहत्तं ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी सेसेसु ठाणेसु जहा- उरपरिसप्पा नवरं-दोच्चं पुढविं गच्छंति से तं भुयपरिसप्पा से तं थलयरा । [४८] से किं तं खहयरा खहयरा चउव्विहा पन्नत्ता तं जहा- चम्मपक्खी तहेव भेदो ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं धणुपुहत्तं ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पलिओवमस्स असंखेज्जइभागो सेसं जहा- जलयराणं नवरं तच्चं पुढविं गच्छंति जाव से तं खहयरगब्भवक्कंतियपंचेंदियतिरिक्खजोणिया से तं तिरिक्खजोणिया । [४९] से किं तं मणुस्सा मणुस्सा दुविहा पन्नत्ता तं जहा- संमुच्छिममणुस्सा य गब्भवक्कंतियमणुस्सा य कहि णं भंते संमुच्छिममणुस्सा संमुच्छंति गोयमा अंतो मणुस्सखेत्तो ज अंतोमुहुत्ताउया चेव कालं करेंति तेसिं णं भंते जीवाणं कति सरीरगा पन्नत्ता गोयमा तिण्णि सरीरगा पन्नत्ता तं जहा- ओरालिए तेयए कम्मए संघयण-संठाण-कसाय सण्णा लेसा जहा बेइंदियाणंइंदिया पंच समुग्धाया तिण्णि असण्णी नंपुसगा अपज्जत्तीओ पंच, दिट्ठि दंसण- अन्नाण- जोग-उवओगा जहा - पुढविकाइयाणं आधारो जहा- बेइंदियाणं उववातो नेरइय-देव- तेउ वाउ- असंखाउवज्जो अंतोमुहुत्तं ठि समोहतावि असमोहतावि मरंति कहिं गच्छंति नेरइय-देव- असंखेज्जाउवज्जेसु दुआगतिया दुगतिया परित्ता असंखेज्जा पन्नत्ता समणाउसो से तं संमुच्छिममणुस्सा से किं तं गब्भवक्कंतियमणुस्सा गब्भवक्कंतियमणुस्सा तिविहा पन्नत्ता तं जहा- कम्मभूमगा अकम्मभूमगा अंतरदीवगा एवं मणुस्सभेदो भाणियव्वो हा- पन्नवणाए जाव छउमत्था य केवली य ते समासओ दुविहा पन्नत्ता तं जहा - पज्जत्तगा य अपज्जत्तगा य पडिवत्ति-१ तेसि णं भंते जीवाणं कति सरीरगा पन्नत्ता गोयमा पंच सरीरगा पन्नत्ता तं जहा ओरालिए जाव कम्मए सरीरोगाहणा जहननेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं तिण्णि गाउयाइं छच्चेव संघयणी छच्चेव संठिया ते णं भंते जीवा किं कोहकसाई जाव लोभकवासाई अकसाई गोयमा सव्वेवि ते णं भंते जीवा किं आहारसण्णोवउत्ता जाव नोसण्णोवउत्ता गोयमा सव्वेवि । ते णं भंते जीवा किं कण्हलेसा जाव अलेसा गोयमा सव्वेवि सोइंदियवउत्ता जाव नोइंदियव-उत्तावि सत्त समुग्धाया तं जहा - वेयणासमुग्धाए जाव केवलिसमुग्धाए सणीवि नोसण्मीनो असण्णीवि इत्थियवेयावि जाव अवेयावि पंच पज्जत्ती पंच अपज्जत्ती तिविहावि दिट्ठी चत्तारि दंसणा नाणीवि अन्नाणीवि-जे नाणी ते अत्थेगतिया दुनाणी अत्थेगतिया तिनाणी अत्थेगतिया चनाणी अत्थेगतिया एगणाणी जे दुन्नाणी ते नियमा आभिणिबोहियनाणी सुयनाणी य जे तिन्नाणी ते आभिणिबोहियनाणी सुयनाणी ओहिनाणी य अहवा आभिणिबोहियनाणि मणपज्जवनाणी य जे एगनाणी ते नियमा केवलनाणी एवं अन्नाणीवि दुअन्नाणी तिअन्नाणी मणजोगीवि वड्कायजोगीवि अजोगीवि दुवि उवओगे आहारो छद्दिसिं उववाओ अहेसत्तम-तेउवाउअसंखेज्जवासाउयवज्जेहि ठिती जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाइं दुविहावि मरंति उव्वट्टित्ता नेरइयाइसु जाव अनुत्तरोववाइएसु अत्थेगतिया सिज्झंति बुज्झंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणं अंतं करेंति ते णं भंते जीवा कतिगतिया कतिआगतिया पन्नत्ता गोयमा पंचगिताय चउआगतिया परित्ता संखेज्जा पन्नत्ता सेत्तं मणुस्सा । [५०] से किं तं देवा देवा चउव्विहा पन्नत्ता तं जहा- भवणवासी वाणमंतरा जोइसिया वेमाणिया एवं भंदो भाणियव्वो जहा- पन्नवणार ते समासओ दुविहा पन्नत्ता तं जहा- पज्जत्तगा य [ दीपरत्नसागर संशोधितः ] [१४- जीवाजीवाभिगमं ] [12] Page #14 -------------------------------------------------------------------------- ________________ अपज्जत्तगा य तेसि णं तओ सरीरगा-वेउव्विए तेयए कम्मए ओगाहणा दुविहा-भवधारणिज्जा य उत्तरवेउव्विया य तत्थ णं जासा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं सत्त रयणीओ तत्थ णं जासा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं जोयणसयसहस्सं सरीरगा छहं संघयणाणं असंघयणी-नेवट्टी नेव छिरा नेव पहारू जे पोग्गला इट्ठा कंता पिया सुभा मणुण्णा मणामा ते तेसिं सरीरसंघायत्ताए परिणमंति किंसंठिया गोयमा दुविहा पन्नत्ता तं जहाभवधारणिज्जा य उत्तरवेउव्विया य तत्थ णं जेते भवधारणिज्जा ते णं समचउरंस संठिया पन्नत्ता तत्थ णं जेते उत्तरवेउव्विया ते णं नाणासंठाणसंठिया पन्नत्ता चत्तारि कसाया चत्तारि सण्णा छ लेस्साओ पंच इंदिया पंच समुग्धाया सण्णीवि असण्णीवि इत्थिवेदावि पुरिसवेदावि नो नपुंसगवेया पज्जत्तीओ अपज्जत्तीओ पंच, दिट्ठी तिण्णि, तिण्णि दंसणा नाणीवि अन्नाणीवि-जे नाणी ते नियमा तिन्नाणी अन्नाणी भयणाए, दुविहे उवओगे तिविहे जोगे आहारो नियमा छद्दिसिं ओसण्णकारणं पडुच्च वण्णओ हालिद्दसुक्किलाई जाव आहारमाहारेंति उववाओ तिरियमणुस्सेसु ठिती जहन्नेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाइं दुविहावि मरंति उव्वट्टित्ता नो नेरइएसु गच्छंति तिरियमणुस्सेसु जहासंभंवं नो देवेसु गच्छंति दुगतिया दागतिया परित्ता असंखेज्जा पन्नत्ता से तं देवा से तं पंचेंदिया सेत्तं ओराला तसा पाणा | [५१] थावरस्स णं भंते केवतियं कालं ठिती पन्नत्ता गोयमा जहन्नेणं अंतोमहत्तं उक्कोसेणं बावीसं वाससहस्साइं ठिती पन्नत्ता तसस्स णं भंते केवतियं कालं ठिती पन्नत्ता गोयमा जहन्नेणं अंतोमुहत्तं उक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पन्नत्ता थावरे णं भंते थावरेत्ति कालओ केवच्चिरं होइ पडिवत्ति-१ गोयमा जहन्नेणं अंतोमुहत्तं उक्कोसेणं अनंतं कालं-अनंताओ उस्सप्पिणीओ ओसप्पिणीओ कालओ खेत्तओ अनंता लोया असंखेज्जा पुग्गलपरियट्टा ते णं पुग्गलपरियट्टा आवलियाए असंखेज्जइभागो तसे णं भंते तसेत्ति कालओ केवच्चिरं होइ गोयमा जहन्नेणं अंतोमहत्तं उक्कोसेणं असंखेज्जं कालं-असंखेज्जाओ उस्सप्पिणीओ ओसप्पिणीओ कालओ खेत्तओ असंखेज्जा लोगा थावरस्स णं भंते केवइकालं अंतर होइ गोयमा जहा- तससंचिट्ठणाए तसस्स णं भंते केवइकालं अंतरं होइ गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो एएसि णं भंते तसाणं थावराण य कयरे कयरेहितो अप्पा वा बहया वा तुल्ला वा विसेसाहिया वा गोयमा सव्वत्थोवा तसा थावरा अनंतगुणा से तं दुविहा संसारसमावण्णगा जीवा पन्नत्ता • पढमा पडिवत्ती समत्ता ० ० मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च पढमा पडिवत्ति समत्ता ० ॥ दोच्चा पडिवती-तिविहपडिवति । [५२] तत्थ जेते एवमाहंसु तिविहा संसारसमावण्णगा जीवा पन्नत्ता ते एवमाहंसु तं जहाइत्थी पुरिसा नपुंसगा। [५३] से किं तं इत्थीओ, इत्थीओ तिविहाओ पन्नत्ताओ तं जहा- तिरिक्खजोणित्थीओ मणुस्सित्थीओ देवित्थीओ से किं तं तिरिक्खजोणित्थीओ तिरिक्खजोणित्थीओ तिविहाओ पन्नत्ताओ तं दीपरत्नसागर संशोधितः] [13] [१४-जीवाजीवाभिगम] Page #15 -------------------------------------------------------------------------- ________________ जहा- जलयरीओ थलयरीओ खहयरीओ, से किं तं जलयरीओ जलयरीओ पंचविहाओ पन्नत्ताओ तं जहामच्छीओ जाव सुंसुमारीओ से तं जलयरीओ से किं तं थलयरीओ थलयरीओ दुविहाओ पन्नत्ताओ तं जहा- चउप्पईओ य परिसप्पीओ य से किं तं चउप्पईओ चउप्पईओ चउव्विहाओ पन्नत्ताओ तं जहाएगखुरीओ जाव सणप्फईओ से तं चउप्पयथलयरतिरिक्खजोणित्थीओ से किं तं परिसप्पीओ परिसप्पीओ दुविहाओ पन्नत्ताओ तं जहा- उरपरिसप्पीओ य भुयपरिसप्पीओ य से किं तं उरपरिसप्पीओ उरपरिसप्पीओ तिविहाओ पन्नत्ताओ तं जहा अहीओ अयगरीओ महोरगीओ य सेत्तं उरपरिसप्पीओ से किं तं भयपरि-सप्पीओ भयपरिसप्पीओ अनेगविहाओ पन्नत्ताओ तं जहा- गोहीओ नउलीओ सेधाओ सल्लीओ सरडीओ सरंधीओ साराओ खाराओ पवलाइयाओ चउप्पइयाओ मूसियाओ मुगुंसियाओ घरोलियाओ जाहियओ छीरबिरालियाओ सेत्तं भुयपरिसप्पीओ से किं तं खहयरीओ खहयरीओ चउव्विहाओ पन्नत्ताओ तं जहा- चम्मपक्खीओ जाव विततपक्खीओ सेत्तं खहयरीओ सेत्तं तिरिक्खजोणित्थीओ | से किं तं मणुस्सित्थियाओ मणुस्सित्थियाओ तिविहाओ पन्नत्ताओ तं जहाकम्मभूमयाओ अकम्मभूमियाओ अंतरदीवियाओ से किं तं अंतरदीवियाओ अंतरदीवियाओ अट्ठावीसइविहाओ पन्नत्ताओ तं जहा- एगूरुड्याओ आभासियाओ जाव सुद्धदंताओ सेत्तं अंदरदीवियाओ से किं तं अकम्मभूमियाओ अकम्मभूमियाओ तीसतिविहाओ पन्नत्ताओ तं जहा- पंचसु हेमवएसु पंचसु एरण्णवएसु पंचसु हरिवासेसु पंचसु रम्मगवासेसु पंचसु देवकुरासु पंचसु उत्तरकुसारु सेत्तं अकम्मभूमियाओ से किं तं कम्मभूमियाओ कम्मभूमियाओ पन्नरसविहाओ पन्नत्ताओ तं जहा- पंचसु भरहेसु पंचसु एरवएसु पंचसु महाविदेहेसु सेत्तं कम्मभूमगमणुस्सित्थीओ सेत्तं मणुस्सित्तीओ, से किं तं देवित्तियाओ देवित्त्थियाओ चउव्विहाओ पन्नत्ताओ तं जहाभवणवासिदेवित्थियाओ वाणमंतरदेवित्थियाओ जोइसियदेवित्थियाओ वेमाणियदेवित्थियाओ से किं तं भवणवासिदेवित्थियाओ भवणवासिदेवित्थियाओ दसविहाओ पन्नत्ताओ तं जहा- असुरकुमारभवणासिदेपडिवत्ति-२ वित्थियाओ जाव थणियकुमारभवणवासिदेवित्थियाओ से तं भवणवासिदेवित्थयाओ से किं तं वाणमंतरदेवित्थियाओ वाणमंतरदेवित्थियाओ अट्ठविहाओ पन्नत्ताओ तं जहा- पिसायवाणमंतरदेवित्थियाओ जाव गंधव्ववाणमंतरदेवित्तियाओ से तं वाणमंतरदेवित्थियाओ से किं तं जोइसियदेवित्थियाओ जोइसियदेवित्थयाओ पंचविहाओ पन्नत्ताओ तं जहा- चंदविमाणजोइसियदेवित्थियाओ सूर-गह-नक्खत-ताराविमाणजोइसिय देवित्थियाओ सेत्तं जोइसियदेवित्थियाओ से किं तं वेमाणियदेवित्थियाओ वेमाणियदेवित्थियाओ विहाओ पन्नत्ताओ तं जहा- सोहम्मकप्पवेमाणियदेवित्थियाओ ईसाम-कप्पवेमाणियदेवित्थियाओ सेत्तं वेमाणिय-देवित्थायाओ । [१४] इत्थीणं भंते केवतियं कालं ठिती पन्नत्ता गोयमा एगेणं आदेसेमं-जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पणपन्नं पलिओवमाई एक्केणं आदेसेण-जहन्नेणं अंतोमुहत्तं उक्कोसेणं नव पलिओवमाइं एगेणं आदेसेणं जहण्णेणं अंतोमुहत्तं उक्कोसेणं सत्त पलिओवमाइं एगेणं आदेसेणंजहन्नेणं अंतोमुहुत्तं उक्कोसेणं पन्नासं पलिओवमाइं । [१५] तिरिक्खजोणित्थीणं भंते केवतियं कालं ठिती पन्नत्ता गोयमा जहन्नेणं अंतोमहत्तं उक्कोसेणं तिण्णि पलिओवमाइं जलयरतिरिक्खजोणित्थीणं भंते केवतियं कालं ठिती पन्नत्ता गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी चउप्पयथलयरतिरिक्खजोणित्थीणं भंते केवतियं कालं ठिती [दीपरत्नसागर संशोधितः] [14] [१४-जीवाजीवाभिगम] Page #16 -------------------------------------------------------------------------- ________________ पन्नत्ता गोयमा जहा तिरिक्खजोणित्थीओ, उरपरिसप्पथलयरतिरिक्खजोणित्थीणं भंते केवतियं कालं ठिती पन्नत्ता गोयमा जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुष्कोडी एवं भुयपरिसप्पतिरिक्खजोणित्थीओ एवं खहयरतिरिक्खत्थीणं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पलिओवमस्स असंखेज्जइभागो मणुस्सित्थीणं भंते केवतियं कालं ठिती पन्नत्ता गोयमा खेत्तं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाइं धम्मचरणं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुव्वकोडी कम्मभूमयमणुस्सित्थीणं भंते केवतियं कालं ठिती पन्नत्ता गोयमा खेत्तं पडुच्च जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिण्णि पलिओवमाइं धम्मचरणं पडुच्च जहन्नेणं अंतोमुहत्तं उक्कोसेणं देसूणा पुव्वकोडी भरहेरवयकम्मभूमगमणुस्सित्थीणं भंते केवतियं कालं ठिती पन्नत्ता गोयमा खेत्तं पडुच्च जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाई धम्मचरणं पडुच्च जहण्णेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुव्वकोडी, पुव्वविदेहअवरविदेहकम्मभूमगमणुस्सित्थीणं भंते केवतियं कालं ठिती पन्नत्ता गोयमा खेत्तं पडुच्च जहण्णेणं अंतोमुहत्तं उक्कोसेणं पुवकोडी धम्मचरणं पडुच्च जहण्णेणं अंतोमुहत्तं उक्कोसेणं देसूणा पुव्वकोडी, अकम्मभूमगमणुस्सित्थीणं भंते केवतियं कालं ठिती पन्नत्ता गोयम जम्मणं पडुच्च जहन्नेणं णं पलिओवमं पलिओवमस्स असंखेज्जइभागेणं ऊणगं उक्कोसेणं पलिओवमं सहरणं पड़च्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुव्वकोडी, हरिवासरम्मगवास-अकम्मभूमगमणुस्सित्थीणं भंते केवतियं कालं ठिती पन्नत्ता गोयमा जम्मणं पडुच्च जहण्णेणं देसूणाई दो पलिओवमाइं पलिओवमस्स असंखेज्जइभागेणं ऊणयाइं उक्कोसेणं दो पलिवओवमाइं संहरणं पडुच्च अजहन्नेणं अंतोमुहत्तं उक्कोसेणं देसूणा पुव्वकोडी | देवकुरुउत्तरकुरुकम्मभूमगमणुस्सित्थीणं भंते केवतियं कालं ठिती पन्नत्ता गोयमा जम्मणं पडुच्च जहन्नेणं देसूणाई तिण्णि पलिओवमाइं पलिओवमस्स असंखेज्जइभागेणं ऊणयाइं उक्कोसेणं तिण्णि पलिओवमाइं संहरणं पडुच्च जहन्नेणं अंतोमुहत्तं उक्कोसेणं देसूणा पुव्वकोडी, अंतरदीवगअकम्मभूमगमणुस्सित्थीणं भंते केवतियं कालं ठिती पन्नत्ता गोयमा जम्मणं पडुच्च जहन्नेणं देसूणं पलिओवपडिवत्ति-२ मस्स असंखेज्जइभागं पलिओवमस्स असंखेज्जइभागेणं ऊणयं उक्कोसेणं पलिओवमस्स असंखेज्जइभागं संहरणं पडुच्चजहन्नेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुव्वकोडी, देवित्थीणं भंते केवतियं कालं ठिती पन्नत्ता गोयमा जहन्नेणं दसवाससहस्साइं उक्कोसेणं पणपन्नं पलिओवमाइं, भवणवासिदेवित्थीणं भंते केवतियं कालं ठिती पन्नत्ता गोयम जहन्नेणं दसवाससहस्साइं उक्कोसेणं अद्धपंचमाइं पलिओवमाइं एवं असुर-कुमारभवणवासिदेवित्थियाए नागकुमार-भवणवासिदेवित्थियाए जहन्नेणं दसवाससहस्साई उक्कोसेणं देसूणाई पलिवओमाइं एवं सेसाणवि जाव थणियकुमारीणं वाणमंतरीणं जहन्नेणं दसवाससहस्साई उक्कोसेणं अद्धपलिओवमं जोइसियदेवित्थीणं भंते केवतियं कालं ठिती पन्नत्ता गोयम जहन्नेणं अट्ठभागपलिओवमं उक्कोसेणं अद्धपलिओवमं पन्नासाए वाससहस्सेहिं अब्भहियं चंदविमाणजोइसियदेवित्थीणं जहण्णेणं चउभागपलिओवमं उक्कोसेणं तं चेव, सूरिविमाणजोइसियदेवित्थीणं जहन्नेणं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवमं पंचहिं वाससएहिमब्भहियं गहविमाणजोइसियदेवित्थीणं जहन्नेणं चउभागपलिओवम उक्कोसेणं चउभागपलिओवमं सातिरेग तारा-विमाणजोइसियदेवित्थीणं जहन्नेणं अट्ठभागपलिओवमं उक्कोसेणं सातिरेगं अट्ठभागपलिओवमं वेमाणियदेवित्थीणं जहन्नेणं पलिओवम उक्कोसेणं पणपन्नं पलिओवमाइं सोहम्मकप्पवेमाणिय-देवित्थीणं भंते केवतियं कालं ठिती पन्नत्ता गोयमा जहन्नेणं [दीपरत्नसागर संशोधितः] [15] [१४-जीवाजीवाभिगम] Page #17 -------------------------------------------------------------------------- ________________ पलिओवम उक्कोसणं सत्त पलिओवमाइं ईसामदेवित्थीणं जहण्णेणं सातिरेगं पलिओवमं उक्कोसेणं नव पलिओवमाइं । [१६] इत्थी णं भंते इत्थित्ति कालओ केवच्चिरं होइ गोयमा एक्केणादेसेण-जहन्नेणं एक्कं समयं उक्कोसेणं दसुत्तरं पलिओवमसयं पुव्वकोडिपुहत्तमब्भहियं एक्केणादेसेण-जहन्नेणं एक्कं समयं उक्कोसेणंअट्ठारस पलिओवमाइं पुव्वकोडीपुहत्तमब्भहियाई एक्केणादेसेण-जहन्नेणं एक्कं समय उक्कोसेणं चउद्दस पलिओवमाइं पुवकोडिपुहत्तमब्भहियाइं एक्केणादेसेणजहन्नेणं एक्कं समयं उक्कोसेणं पलिओवमसयं पुव्वकोडीपुहत्तमब्भहियं एक्केणादेसेण-जहण्णेणं एक्कं समयं उक्कोसेणं पलिओवमपुहत्तं पुव्वकोडीपुहत्तमब्भहियं, तिरिक्खजोणित्थी णं भंते तिरिक्खजोणित्थित्ति कालओ केवच्चिरं होइ गोयमा जहन्नेणं अंतोमुत्तं उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडीपुहततमब्भहियाइं जलयरीए जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडीपुहत्तं चउप्पयथलयरीए जहा ओहियाए उरपरिसप्पि-भुयपरिसप्पित्थीणं जहा जलयरीणं खहयरीए जहण्णेणं अंतोमुहत्तं उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडिपुहत्तमब्भहियं मणुस्सित्थी णं भंते कालओ केवच्चिरं होइ गोयमा खेत्तं पडुच्च जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडीपुहत्तमब्भहियाइं धम्मचरणं पडुच्च जहण्णेणं एक्कं समयं उक्कोसेणं देसूणा पुव्वकोडी एवं कम्मभूमियावि भरहेरवयावि नवरं-खेत्तं पडुच्च जहण्णेणं एक्कं समयं उक्कोसेणं देसूणा पुव्वकोडी पुव्वविदेहेअवरविदेहित्थीणं खेत्तं पडुच्च जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडीपुहत्तं धम्मचरणं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं देसूणा पुव्वकोडी अकम्मभमिकमणस्सित्थी णं भंते अकम्मभमि-कमणस्सित्थित्ति कालओ केवच्चिरं होड़ गोयमा जम्मण पडुच्च जहण्णेणं देसूणं पलिओवमं पलिओवमस्स असंखेज्जइभागेणं ऊणं उक्कोसेणं तिण्णि पलिओवमाइं संहरणं पडुच्च जहण्णेणं अंतोमुहुत्तं उक्कोसेणं-तिण्णि पलिओवमाइं देसूणाए पुव्वकोडीए अब्भहियाइं । हेमवएरण्णवए अकम्मभूमिकमणुस्सित्थी णं भंते हेमवएरण्णवए अकम्मभूमिकमणुस्सित्थित्थि कालओ केवच्चिरं होइ गोयमा जम्मणं पडुच्च जहन्नेणं देसूणं पलिओवमं पलिओवमस्स असंपडिवत्ति-२ खेज्जइभागेणं ऊणगं उक्कोसेणं पलिओवमं संहरणं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पलिओवमं देसूणाए पुव्वकोडीए अब्भहियं हरिवासरम्मगवास अकम्मभूमिगमणुस्सित्थी णं भंते हरिवासरम्मगवासअकम्मभूमिगमणुस्सित्थित्ति कालओ केवच्चिरं होइ गोयमा जम्मणं पडुच्च जहन्नेणं देसूणाई दो पलिओमाइं पलिओवमस्स असंखेज्जइभागेणं ऊणगाइं उक्कोसेणं दो पविओवमाइं संहरणं पडुच्च जहण्णेणं अंतोमुहत्तं दो पलिओवमाइं देसूणपुव्वकोडिमब्भहियाइं उत्तरकुरुदेवकुरुअकम्मभूमिगमणुस्सित्थी णं भंते उत्तरकुरुदेवकुरु अकम्मभूमिगमणुस्सित्थित्ति कालओ केवच्चिरं होइ गोयमा जम्मं पडुच्च जहण्णेणं देसूणाई तिण्णि पलिओवमाइं पलिओवमस्स असंखेज्जइभागेणं ऊणगाइं उक्कोसेणं तिण्णि पलिओवमाइं संहरणं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाइं देसूणाए पुव्वकोडीए अब्भहियाई अंतर-दीवाकम्मभूमिग-मणुस्सित्थी णं भंते अंतरदीवाकम्मभूमिगमणुस्सित्थित्ति कालओ केवच्चिरं होइ गोयमा जम्मणं पड़च्च जहन्नेणं देसणं पलिओवमस्स असंखेज्जइभागं पलिओवमस्स असंखेज्जइभागेणं ऊणं उक्कोसेणं पलिओवमस्स असंखेज्जइभागं संहरणं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पलिओवमस्स असंखेज्ज-इभागं देसूणाए पुव्वकोडीए अब्भहियं देवित्थीणं भंते देवित्यित्तिकालओ जच्चेवसंचिट्ठणा । दीपरत्नसागर संशोधितः] [16] [१४-जीवाजीवाभिगम] Page #18 -------------------------------------------------------------------------- ________________ [५७] इत्थीणं भंते केवतियं कालं अंतरं होई गोयमा जहण्णेणं अंतोमहत्तं उक्कोसेणं अनंत कालं-वणस्सइकालो एवं सव्वासिं तिरिक्खत्थीणं मणुस्सित्थीए खेत्तं पडुच्च जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो धम्मचरणं पडुच्च जहण्णेणं एक्कं समयं उक्कोसेणं अनंतं कालं-जाव अवड्ढपोग्गलपरियह देसूणं एवं जाव पुव्वविदेहे-अवरविदेहियाओ अकम्मभूमिगमणुस्सित्थीणं भंते केवतियं कालं अंतरं होइ गोयमा जम्मणं पडुच्च जहण्णेणं दसवाससहस्साइं अंतोमुत्तमब्भहियाइं उक्कोसेणं वणस्सइकालो संहरणं पडुच्च जहण्णेणं अंतोमुहत्तं उक्कोसेणं वणस्सइकालो एवं जाव अंतरदीवियाओ देवित्थियाणं सव्वासिं जहण्णेणं अंतोमुहत्तं उक्कोसेणं वणस्सइकालो । 1५८] एयासि णं भंते तिरिक्खजोणित्थियाणं मणस्सित्थियाणं देवित्थियाणं य कतरा कत राहिंतो अप्पा वा बया वा तुल्ला वा विसेसाहिया वा गोयमा सव्वत्थोवाओ मणुस्सित्थियाओ तिरिक्खजोणियाओ असंखेज्जगुणाओ देवित्थियाओ असंखेज्जगुणाओ एयासि णं भंते तिरिक्खजोणित्थियाणं-जलयरीणं थलयरीणं खहयरीणं य कतरा कतराहिंतो अप्पा वा जाव विसेसाहिया वा गोयमा सव्वत्थोवाओ खहयरतिरिक्खजोणित्थियाओ थलयरतिरिक्खजोणित्थियाओ संखेज्जगणाओ जलयरतिरिक्खजोणित्थियाओ संखेज्जगुणाओ एयासि णं भंते मणुस्सित्थीणं-कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाण य कतरा कतराहिंतो अप्पा वा जाव विसेसाहिया वा गोयमा सव्वत्थोवाओ अंतरदीवग अकम्मभूमिगमणुस्सित्थियाओ देवकुरुउत्तरकुरुअकम्मभूमिगमणुस्सित्थियाओ दोवि तुल्लाओ संखेज्जगुणाओ हरिवासरम्मगवास-अकम्मभूमिगमणुस्सित्थियाओ दोवि तुल्लाओ संखेज्जगुणाओ हेमवएरण्णवयअकम्मभूमिगमणुस्सि-त्थियाओ दोवि तुल्लाओ संखेज्जगुणाओ भरहेरवयकम्मभूमिगमस्सित्थियाओ दोवि तुल्लाओ संखेज्ज-गुणाओ पुव्वविदेहेअवरविदेहकम्मभूमिगमणुस्सित्थियाओ दोवि तुल्लाओ संखेज्जगुणो एयासि णं भंते देवित्थियाणंभवणवासिणीणं वाणमंतरीणं जोइसिणीणं वेमाणिणीणं य कतरा कतराहिंतो अप्पा वा जाव विसेसाहिया वा गोयमा सव्वत्थोवाओ वेमाणियदेवित्थियाओ भवणवासिदेवित्थियाओ असंखेज्जगुणाओ, वाणमंतरदेवित्थियाओ असंखेज्जगुणाओ जोइसियदेवित्थियाओ संखेज्जगुणाओ, . एयासि णं भंते तिरिक्खजोणित्थियाणं-जलयरीणं थलयरीणं खहयरीण पत्थियाणंपडिवत्ति-२ कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाणं देवित्थियाणं-भवणवासिणीणं वाणमंतरीणं जोइसिणीणं वेमाणिणीय कतरा कतराहिंतो अप्पा वा जाव विसेसाहिया वा गोयमा सव्वत्थोवाओ अंतरदीवगअकम्मभूमिगमणुस्सित्थियाओ देवकुरुउत्तरकुरुअकम्मभूमिगमणुस्सि-त्थियाओ दोवि तुल्लाओ संखेज्जगुणाओ हरिवासरम्मगवासअकम्मभूमिगमणुस्सित्थियाओ दोवि तुल्लाओ संखेज्जगुणाओ हेमवएरण्णवयअकम्मभूमिगमणस्सित्थियाओ दोवि तल्लाओ संखेज्जगणाओ भरहेरवयकम्मभूमिगमणस्सित्थियाओ दोवि तुल्लाओ संखेज्जगुणाओ पुव्वविदेहअवरवि-देहकम्मभूमिगमणुस्सित्थियाओ दोवि तुल्लाओ संखेज्जगुणाओ वेमाणियदेवित्थियाओ असंखेज्जगुणाओ भवणासेदेवित्थियाओ असंखेज्जगुणाओ खहयरतिरिक्खजोणित्थियाओ असंखेज्जगुणाओ थलयरतिरिक्खिजोणित्थियाओ संखेज्जगुणाओ जलयरतिरिक्खजोणित्थियाओ संखेज्जगुणाओ वाणमंतरदेवित्थियाओ संखेज्जगुणाओ जोइसियदेवित्थियाओ संखेज्जगुणाओ । [५९] इत्थिवेदस्स णं भंते कम्मस्स केवतियं कालं बंधठिती पन्नत्ता गोयमा जहन्नेणं सागरोवमस्स दिवड्ढो सत्तभागो पलिओवमस्स असंखेज्जइभागेणं ऊणो उक्कोसेणं पन्नरस [दीपरत्नसागर संशोधितः] [17] [१४-जीवाजीवाभिगम] Page #19 -------------------------------------------------------------------------- ________________ सागरोवमकोडा-कोडीओ पन्नरस वाससयाइं अबाहा अबाहूणिया कम्मठिती कम्मणिसेओ, इत्थिवेदे णं भंते किंपगारे पन्नत्ते गोयमा फुंफुअग्गिसमाणे पन्नत्ते सेत्तं इत्थियाओ । [६०] से किं तं पुरिसा तिविहा पन्नत्ता तं जहा- तिरिक्खजोणियपुरिसा मणुस्सपुरिसा देवपुरिसा से किं तं तिरिक्खजोणियपुरिसा तिरिक्खजोणियपुरिसा तिविहा पन्नत्ता तं जहा- जलयरा थलयरा खहयरा इत्थिभेदो भाणियव्वो जाव खहयरा सेत्तं खहयरा सेत्तं तिरिक्खजोणियपुरिसा से किं तं मणुस्सपुरिसा मणुस्सपुरिसा तिविहा पन्नत्ता तं जहा- कम्मभूमगा अकम्मभूमगा अंतरदीवगा सेत्तं मणुस्सपुरिसा से किं तं देवपुरिसा देवपुरिसा चउव्विहा पन्नत्ता तं जहा- इत्थीभेदो भाणियव्वो जाव सव्वट्ठसिद्धा । [६१] पुरिसस्स णं भंते केवतियं कालं ठिती पन्नत्ता गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमाइं तिरिक्खजोणियपुरिसाणं मणुस्सपुरिसाणं जाव चेव इत्थीणं ठिती सा चेव भाणियव्वा देवपुरिसाणवि जाव सव्वट्ठसिद्धाणं ति ताव ठिती जहा पन्नवणाए तहा भा० । [६२] पुरिसे णं भंते पुरिसेत्ति कालओ केवच्चिरं होइ गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं तिरिक्खजोणियपुरिसे णं भंते कालओ केवच्चिरं होइ गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडिपुहत्तमब्भहियाइं एवं तहेव संचिट्ठणा जहा इत्थीणं जाव खहयरतिरिक्खजोणियपुरिसस्स संचिट्ठणा मणुस्सपुरिसाणं भंते कालओ केवच्चिरं होइ गोयमा खेत्तं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडिपुहत्तमब्भहियाइं धम्मचरणं पडुच्च जहण्णेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुव्वकोडी एवं सव्वत्थ जाव पुव्वविदेह-अवरविदेहकम्मभूमग-मणुस्सपुरिसाणं अकम्मभूमगमणुस्सपुरिसाणंजहा अकम्मभूमिकमणुस्त्थि अंतरदीवगाणं जच्चेव ठिती सच्चेव संचिट्ठणा जाव सव्वट्ठसिद्धगाणं । जाव [ ६३ ] पुरिसस्स णं भंते केवतियं कालं अंतरं होइ गोयमा जहन्नेणं एक्कं समयं उक्कोसेणं वणस्सतिकालो तिरिक्खजोणियपुरिसाणं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो एवं जाव खहयरतिरिक्खजोणियपुरिसाणं, मणुस्सपुरिसाणंभंते केवतियं कालं अंतरं होइ गोयमा खेत्तं पडुच्च जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो धम्मचरणं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं अनंतं कालं पडिवत्ति-२ अनंताओ उस्सप्पिणीओ जाव अवड्ढपोग्गलपरियहं देसूणं कम्मभूमकाणं जाव विदेहो जाव धम्मचरणे एक्को समओ सेसं जहित्थीणं जाव अंतरदीवकाणं देवपुरिसाणं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो, भवणवासिदेवपुरिसाणं ताव जाव सहस्सारो जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो, आणतदेवपुरिसाणं भंते केवतियं कालं अंतरं होइ गोयमा जहन्नेणं वासपुहत्तं उक्कोसेणं वणस्सतिकालो एवं जाव गेवेज्जदेवपुरिसस्सवि अनुत्तरोववातियदेवपुरिस्स जहण्णेणं वासपुहत्तं उक्कोसेणं संखेज्जाइं सागरो वमाई साइरेगाई | [६४] अप्पाबहुयाणि जहेवित्थीणं जाव-एतेसि णं भंते देवपुरिसाणं भवणवासीणं वाणमंतराणं जोतिसियाणं वेमाणियाणं य कतरे कतरेहिंतो अप्पा वा जाव विसेसाहिया वा गोयमा सव्वत्थोवा वेमाणियदेवपुरिसा भवणवइदेवपुरिसा असंखेज्जगुणा वाणमंतरदेवपुरिसा असंखेज्जगुणा जोतिसियदेवपुरिसा संखेज्जगुणा एतेसि णं भंते तिरिक्खजोणियपुरिसाणं- जलयराणं थलयराणं खहयराणं मणुस्सपुरिसाणं[दीपरत्नसागर संशोधितः ] [१४- जीवाजीवाभिगमं ] [18] Page #20 -------------------------------------------------------------------------- ________________ कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं देवपुरिसाणं भवण-वासीणं जाव वेमाणियाणं सोधम्माणं जाव सव्वट्ठसिद्धगाण य कतरे कतरेहिंतो अप्पा वा जाव गोयमा सव्वथोवा अंतरदीवगअकम्मभूमगमणुस्सपुरिसा देवकुरुउत्तर-कुरुअकम्मभूमगमणुस्सपुरिसा दोवि संखेज्जगुणा हरिवासरम्मगवास अकम्मभूमगमणुस्सपुरिसा दोविं संखेज्जगुणा हेमवतहेरण्णवतवासअकम्मभूमगमणुस्सपुरिसा दोवि संखेज्जगुणा भरहेरवतवास-कम्मभूमगमणुस्सपुरिसा दोवि संखेज्जगुणा पुव्वविदेहे - अवरविदेहकम्म-भूमगमणुस्सपुरिसा व संखेज्जगुणा अनुत्तरोववातिय- देवपुरिसा असंखेज्जगुणा उवरिमगेविज्जदेवपुरिसा संखेज्जगुणा मज्झिमगेविज्जदेवपुरिसा संखेज्जगुणा हेट्ठिमगेविज्जदेवपुरिसा संखेज्जगुणा अच्चुयकप्पे देवपुरिसा संखेज्जगुणा जाव आणतकप्पे देवपुरिसा संखेज्जगुणा सहस्सारे कप्पे देवपुरिसा असंखेज्जगुणा महासुक्के कप्पे देवपुरिसा असंखेज्जगुणा जाव माहिंदे कप्पे देवपुरिसा असंखेज्जगुणा सणकुमारकप्पे देवुरिसा असंखेज्जगुणा ईसाणकप्पे देवपुरिसा असंखेज्जगुणा सोधम्मे कप्पे देवपुरिसा संखेज्जगुणा भवणवासिदेवपुरिसा संखेज्जगुणा जलयरतिरिक्खजोणिय - असंखेज्जगुणा थलयरतिरिक्खजोणियपुरिसा संखेज्जगुणा जलयरतिरिक्खजोणियपुरिसा संखेज्जगुणा वणमंतरदेवपुरिसा संखेज्जगुणा जोतिसियदेवपुरिसा संखेज्जगुणा । [६५] पुरिसवेदस्स णं भंते केवतियं कालं बंधट्ठिती प. गोयमा जहन्नेणं अट्ठ संवच्छराणि उक्कोसेणं दस सागरोवमकोडाकोडीओ दसवाससयाइं अबाहा अबाहूणिया कम्मट्ठीती कम्मणिसेओ, पुरिसवेदे णं भंते किंपकारे पन्नत्ते गोयमा दवग्गिजालसमाणे पन्नत्ते सेत्तं पुरिस | [६६] से किं तं नपुंसगा तिविहा पन्नत्ता तं जहा- नेरइयनपुंसगा तिरिक्खजोणियनपुंसगा मणुस्सजोणियनपुंसगा से किं तं नेरइयनपुसंगा से किं तं तिरिक्खजोणियनपुंसगा तिरिक्खजोणियनपुंसगा पंचविधा पन्नत्ता तं जहा- एगिंदियतिरिक्खजोणियनपुंसगा जाव पंचिंदियतिरिक्खजोणियनपुंसगा से किं तं एगिंदि-यतिरिक्खजोणियनपुंसगा एगिंदियतिरिक्खजोणियनपुंसगा पंचविधा पन्नत्ता तं जहा- पुढविकाइया जाव वणस्सतिकाइया से तं एगिंदियतिरिक्खजोणियनपुंसगा से किं तं बेइंदियतिरिक्खजोणियनपुंसगा वेइंदियतिरिक्खजोणियनपुंसगा अनेगविधा पन्नत्ता से तं बेइंदियतिरिक्खजोणिया, एवं तेइंदियावी चउरिंदि-यावि, से किं तं पंचेंदियतिरिक्खजोणियनपुंसगा पंचेंदियतिरिक्खजोणियनपुंसगा तिविधा पन्नत्ता तं जहा- जलयरा थलयरा खहयरा से किं तं जलयरा जलयरा सो चेव इत्थिभेदो आसालियसहितो भाणियव्वो से तं पंचेंदियतिरिक्खजोणियनपुंसगा से किं तं मणुस्सनपुंसगा मणुस्सनपुंसगा तिविधा पन्नत्ता तं जहा कम्म पडिवत्ति-२ भूमगा अकम्म-भूमगा अंतरदीवगा भेदो भाणियव्वा । [६७] नपुंसगस्स णं भंते केवतियं कालं ठिती पन्नत्ता गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमाइं नेरइयनपुंसगस्स णं भंते केवतियं कालं ठिती पन्नत्ता गोयमा जहन्नेणं दसवाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमाइं सव्वेसिं ठिती भाणियव्वा जाव अधेसत्तमापुढविनेरइया तिरिक्खजोणियनपुंसगस्स णं भंते केवतियं कालं ठिती पन्नत्ता गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी एगिंदियतिरिक्खजोणियनपुंसगस्स जहण्णेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साइं पुढविकाइयएगिंदियतिरिक्खजोणियनपुंसगस्स जहण्णेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्सां सव्वेसिं एगिंदियनपुंसगाणं ठिती भाणियव्वा बेइंदियतेइंदियचउरिंदियनपुंसगाणं ठिती भाणियव् गोयमा जहणेणं [दीपरत्नसागर संशोधितः] [१४- जीवाजीवाभिगमं ] [19] Page #21 -------------------------------------------------------------------------- ________________ अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी एवं जलयरतिरिक्खजोणियनपुंसग-चउप्पदथलयर-उरगपरि-सप्पभुयगपरिसप्प-खहयरतिरिक्खजोणियनपुंसगस्स सव्वेसिं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी मणुस्सनपुंसगस्स णं भंते केवतियं कालं ठिती पन्नत्ता गोयमा खेत्तं पडुच्च जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडी धम्मचरणं पडुच्च जहण्णेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुव्वकोडी कम्मभूमगभरहेरवयपुव्वविदेह-अवर-विदेहमणुस्सनपुंसगस्सवि तहेव अकम्मभूमग-मणुस्सनपुंसगस्स जम्मणं पडुच्च जहण्णेणं अंतोमुत्तं उक्कोसेणं अंतोमुहत्तं साहरणं पडुच्च जहण्णेणं अंतोमुहत्तं उक्कोसेणं देसूणा पुव्वकोडी एवं जाव अंतरदीगाणं नपुंसए णं भंते नपुंसएत्ति कालतो केवच्चिरं होइ गोयमा जहण्णेणं एक्कं समयं उक्कोसणं वणस्सडकालो । नेरइयनपुंसए णं भंते नेरइयनपुंसएत्ति कालतो केवच्चिरं होइ गोयमा जहण्णेणं दस वासस-हस्साइं उक्कोसेणं तेत्तीसं सागरोवमाइं एवं पुढवीए ठिती भाणियव्वा तिरिक्खजोणियनपुंसए णं भंते तिरिक्खजोणियनपुंसएत्ति कालतो केवच्चिरं होइ गोयमा जहन्नेणं अंतोमुहत्तं उक्कोसेणं वणस्सतिकालो एवं एगिंदियनपुंसगस्स वणस्सतिकाइयस्सवि एवमेव सेसाणं जहण्णेणं अंतोमुहत्तं उक्कोसेणं असंखेज्जं कालं-असंखेज्जाओ उस्सप्पिणि-ओसप्पिणीओ कालतो खेत्तओ असंखेज्जा लोया वेइंदियतेइंदियचउरिंदिय-नपुंसगाणं य जहण्णेणं अंतोमुत्तं उक्कोसेणं संखेज्जं कालं पंचिंदियतिरिक्खजोणियनपुंसए णं भंते पंचिंदि-यतिरिक्खजोणियन-पुंसएत्ति कालतो केवच्चिरं होइ गोयमा जहण्णेणं अंतोमुहत्तं उक्कोसेणं पुव्व-कोडिपुहत्तं एवं जलयरतिरिक्खचउप्पदथलचरउरपरिसप्पभुयपरिसप्पमहोरगाणवि, मणुस्सनपुंसगस्स खेत्तं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडिपुहत्तं धम्मचरणं पडुच्च जहण्णेणं एक्कं समयं उक्कोसेणं देसूणा पुव्वकोडी एवं कम्मभूमगभरहेरवयपुव्वविदेहअवरविदेहेसुवि भाणियव्वं अकम्मभूमग-मणुस्सनपुंसए जाव जम्मणं पडुच्च जहण्णेणं अंतोमुहुत्तं उक्कोसेणं मुहुत्तपुहत्तं साहरणं पडुच्च जहण्णेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुव्वकोडी एवं सव्वेसिं जाव अंतरदीवगाणं, नपुंसगस्स णं भंते केवतियं कालं अंतरं होइ गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहत्तं सातिरेग नेरइयनपुंसगस्स जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो रयणप्पभावपुढवीनेरइयन-पुंसगस्स जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो एवं सव्वेसिं जाव अधेसत्तमा, तिरिक्खजोणियनपुंसगस्स जहन्नेणं अंतोमुहत्तं उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं एगिंदियतिरिक्खजोणियनपुंसगस्स जहण्णेणं अंतोमुहुत्तं उक्कोसेणं दो सागरोवमसहस्साइं संखेज्जवासमब्भहियाइं पुढविआउतेउवाऊणं जहण्णेणं अंतोमुहत्तं उक्कोसेणं वणस्सइकालो असंखेज्जा लोया बेइंदियादीणं जाव खहयराणं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो मणुस्सनपुंसगस्स खेत्तं पडुच्च पडिवत्ति-२ जहन्नेणं अंतो-मुहुत्तं उक्कोसेणं वणस्सतिकालो धम्मचरणं पडुच्च जहण्णेणं एगं समयं उक्कोसेणं अनंतं कालं जाव अवड्ढपोग्गलपरियट्टदेसूणं एवं कम्मभूमकस्सवि भरतेरवतस्स पुव्वविदेहअवरविदेहेकस्सवि अकम्मभूमकमणुस्सनपुंसगस्स णं भंते केवतियंकालं अंतर होइ गोयमा जम्मणं पडुच्च जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो संहरणं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो एवं जाव अंतरदीवत्ति । दीपरत्नसागर संशोधितः] [20] [१४-जीवाजीवाभिगम] Page #22 -------------------------------------------------------------------------- ________________ [६८] एतेसि णं भंते नेरइयनपुंसगाणं तिरिक्खजोणियनपुंसगाणं मणुस्सनपुंसगाणं य कतरे कतरेहिंतो जाव वा गोयमा सव्वत्थोवा मणुस्सनपुंसगा, नेरइयनपुंसगा असंखेज्जगुणा तिरिक्खजोणियनपुंसगा अनंतगुणा एतेसि णं भंते नेरइयनपुंसगाणं-रयणप्पहापुढविनेरइनपुंसगाणं जाव अहेसत्तमपुढविणेरइनपुंसगाणं य करे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा गोयमा सव्वत्थोवा अहेसत्तमपुढविनेरइयनपुंसगा छट्ठपुढविणेरइनपुंसगा असंखेज्जगुणा जाव दोच्चपुढविनेरइयनपुंसगा असंखेज्जगुणा इमीसे रयणप्पभाए पुढवीए नेरइयनपुंसगा असंखेज्जगुणा एतेसि णं भंते तिरिक्खजोणियनपुंसगाणं-एगिदियतिरिक्खजोणियं नपुंसगाणं पुढविकाइयएगिंदियतिरिक्खजोणियनपुंसगाणं जाव वणस्सतिकाइयएगिंदियतिरिक्खजोणियनपुंसगाणं बेइंदियतेइंदियचउरिंदियतिरिक्खजोणियनपुंसगाणं पंचेंदियतिरिक्खजोणियनपुंसगाणं-जलयराणं थयलयराणं खहयराणं य कतरे कतरेहिंतो जाव विसेसाहिया वा गोयमा सव्वत्थोवा खहयरतिरिक्खजोणियनपुंसगा थलयरतिरिक्खजोणियनपुंसगा संखेज्जगुणा जलयरतिरिक्खजोणियनपुंसगा संखेज्जगुणा चरिंदियतिरिक्खजोणियनपुंसगा विसेसाहिया तेउक्काइयएगिदियतिरिक्खजोणियनपंसगा असंखेज्जगणा पढविक्काइयएगिंदियतिरिक्खजोणियनपंसगा विसेसाहिया आऊ वाउ विसेसाहिया वणस्सतिकाइएगि-दियतिरिक्खजोणियनपुंसगा अनंतगुणा । एतेसि णं भंते मणुस्सनपुंसगाण-कम्मभूमिनपुंसगाणं अकम्मभूमिनपुंसगाणं अंतरदीवग्गनपुंसगाणं य कतरे कतरेहिंतो जाव विसेसाहिया वा गोयमा सव्वत्थोवा अंतरदीवमअकम्मभूमगणुस्सनपुंसगा देवकुरुउत्तरकुरुअकम्मभूमगा दोवि संखेज्जगुणा एवं जाव पुव्वविदेहअवरविदेहकम्मभूमगा दोवि संखेज्जगुणा एतेसि णं भंते नेरइयनपुंसगाणं-रयणप्पभापुढविनेरइयनपुंसगाणं जाव अधेसत्तमापुढविनेरइयनपुंसगाणं तिरिक्खजोणियनपुंसगाणं-एगिंदियतिरिक्खजोणियाणं पुढविकाइयएगिदियतिरिक्खजोणियनपुंसगाणं जाव वणस्सतिकाइय बेइंदियतेइंदियचउरिंदियतिरिक्खजोणियनपुंसगाणं पंचिदियतिरिक्खजोणियनपुंसगाणं-जलयराणं थलयराणं खहयराणं मणुस्सनपुंसगाणं-कम्मभूमिगाणं अकम्मभूमिगाणं अंतरदीवगाणं य कतरे कतरेहितो जाव विसेसाहिया वा गोयमा सव्वत्थोवा अधेसत्तमपुढविनेरइयनपुंसगा छट्ठपुढविनेरइयनपुंसगा असंखेज्जगुणा जाव दोच्चपुढविनेरइयनपुंसगा असंखेज्जगुणा अंतरदीवगमणुस्सनपुंसगा असंखेजगुणा देवकुरुउत्तरकुरुअकम्मभूमिगमणुस्सनपुंसगा दोवि संखेज्जगुणा जाव पुव्विविदेहअवरविदेहकम्मभूमगमणुस्सनपुंसगा दोवि संखेज्जगुणा रयणप्पभापुढविनेरइयनपुंसगा असंखेज्जगुणा खहयरावि असंखेज्जगुणा थलयरा संखेज्जगुणा जलयरपंचेंदियतिरिक्खजोणियनपुंसगा संखेज्जगुणा चरिंदियतिरिक्खजोणियनपुंसगा विसेसाहिया तेइंदियावि विसेसाहिया बेइंदियावि विसेसाहिया तेउक्काइएगिंदियतिरिक्खजोणियनपुंसगा असंखेज्जगुणा पुढविकाइयएगिदियतिरिक्खजोमियनपुंसगा विसेसाहिया आउक्काइय विसेसाहिया वुक्काइय विसेसाहिया वणस्सइकाएगिंदियतिरिक्खजोणियनपुंसगा अनंतगुणा | [६९] नपुंसगवेदस्स णं भंते कम्मस्स केवतियं कालं बंधठिती पन्नत्ता गोयमा जहण्णेणं पडिवत्ति-२ सागरोवमस्स दोण्णि सत्तभागा पलिओवमस्स असंखेज्जतिभागेणं ऊणगा उक्कोसेणं वीसं सागरोवमकोडाकोडीओ दोण्णि य वाससहस्साइं अबाधा अबाहूणिया कम्मठिती कम्मनिसेगो, नपुंसगवेदे णं भंते किंपगारे पन्नत्ते गोयमा महानगरदाहसमाणे पन्नत्ते समणाउसो से तं नपुंसगा । [७०] एतासि णं भंते इत्थीणं पुरिसाणं नपुंसगाण य कतरे कतरेहिंतो अप्पा वा जाव विसेसाहिया वा गोयमा सव्वत्थोवा पुरिसा, इत्थीओ संखेज्जगुणाओ नपुंसगा अनंतगुणा एतासि णं भंते [दीपरत्नसागर संशोधितः] [21] [१४-जीवाजीवाभिगम] Page #23 -------------------------------------------------------------------------- ________________ तिरिक्खजोण इत्थीणं तिरिक्खजोणियपुरिसाणं तिरिक्खजोणियनपुंसगाणं य कतरे कतरेहिंतो जाव विसेसाहिय व गोयमा सळ्थोवा तिरिक्खजोणियपुरिसा तिरिक्खजोणियइत्थीओ संखेज्जगुणाओ तिरिक्खजोणियनपुंसगा अनंतगुणा एतासि णं भंते मणुस्सित्थीणं मणुस्सपुरिसाणं मणुस्सनपुंसगाणं य कतरे कतरेहिंदो जाव विसेसाहिया वा गोयमा सव्वत्थोवा मणुस्सपुरिसा मणुस्सित्थीओ संखेज्जगुणाओ मणुस्सनपुंसगा असंखेज्जगुणा एतासि णं भंते देवित्थीणं देवपुरिसाणं नेरइयनपुंसगाणं य कतरे कतरेहितो जाव विसेसाहिया वा गोयमा सव्वत्थोवा नेरइयनपुंसगा देवपुरिसा असंखेज्जगुणा देवित्थीओ संखेज्जगुणाओ एतासि णं भंते तिरिक्खजोणित्थीणं तिरिक्खजोणियपुरिसाणं नेरइयनपुंसगाणं य कतरे कतरेहिंतो जाव विसेसाहिया वा गोयमा सव्वत्थोवा मणस्सपरिसा मणस्सित्थीओ संखेज्जगणाओ मणस्सनपुंसगा असंखेज्जगुणा नेरइयनपुंसगा असंखेज्जगुणा तिरिक्खजोणियपुरिसा असंखेज्जगुणा तिरिक्खजोणित्थियाओ संखेज्जगुणाओ देवपुरिसा संखेज्जगुणा देवित्थियाओ संखेज्जगुणाओ तिरिक्खजोणियनपुंसगा अनंतगुणा । एतासि णं भंते तिरिक्खजोणित्थीणं-जलयरीणं थलयरीणं खहयरीणं तिरिक्खजोणियपुरिसाणं-जलयराणं थलयराणं खहयराणं तिरिक्खजोणियनपुंसगाणं-एगिदियतिरिक्खजोणियनपुंसगाणं पुढविकाइयएगिदियतिरिक्खजोणियनपुंसगाणं जाव वणस्सतिकाइयएगिदियतिरिक्खजोणियनपुंसगाणं वेइंदियतिरिक्खजोणियनपुंसगाणं जाव पंचेंदियतिरिक्खजोणियनपुंसगाणं-जलयराणं थलयराणं कतरे कतरेहिंतो जाव विसेसाहिया वा गोयमा सव्वत्थोवा खहयरतिरिक्खजोणियपुरिसा खहयरतिरिक्खजोणित्थियाओ संखेज्जगुणाओ थलयरपंचिंदियतिरिक्खजोणियपुरिसा संखेज्जगुणा थलयरपंचिंदियतिरिक्खजोणित्थियाओ संखेज्जगुणाओ जलयरतिरिक्खजोणियपुरिसा संखेज्जगुणाओ जलयरतिरिक्खजोणित्थियाओ संखेज्जगुणाओ खहयरपंचिंदियतिरिक्खजोणियनपुंसगा असंखेज्जगुणा थलयरपंचिंदिया संखेज्जगुणा जलयरा संखेज्जगुणा चरिंदियतिरिक्खजोणियनपुंसगा विसेसाहिया तेइंदियनपुंसगा विसेसाहिया बेइंदियनपुंसगा विसेसाहिया आउक्काइयनपुंसगा विसेसाहिया वाउइक्काइयनपुंसगा विसेसाहिया वणस्सतिकाइयएगिंदियतिरिक्खजोणियनपुंसगा अनंतगुणा एतासि णं भंते मणुस्सित्थीणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाणं मणुस्सपुरिसाणं-कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं य कतरे कतरेहिंदो जाव विसेसाहिया वा गोयमा अंतरदीवगा मणुस्सित्थियाओ मणुस्सपरिसा य एते णं दोण्णि वि तुल्ला सव्वत्थोवा देवकुरुतउत्तरकुरुअकम्मभूमिगमणुस्सित्थियाओ मणुस्सपुरिसा एते णं दोण्णिवि तुल्ला संखेज्जगुणा हरिवासरम्मगवासअकम्मभूमिगमणुस्सित्थियाओ मणुस्सपुरिसा य एते णं दोण्णिवि तुल्ला संखेज्जगुणा हेमवतहेरवण्णवतअकम्मभूमिगमणुस्सपुरिसा दोवि संखेज्जगुणा भरहेरवतकम्मभूमिगमणुस्सित्थियाओ दोवि संखेज्जगुणाओ पुव्वविदेहअवरविदेहकम्मभूमगणुस्सपुरिसा दोवि संखेज्जगुणा पुव्वविदेहअवरविदेहकम्मभूमिगमणुस्सित्थियाओ दोवि संखेज्जगुणाओ अंतरदीवगमणुस्सनपुंसगा असंपडिवत्ति-२ खेज्जगुणा देवकुरुउत्तरकुरुअकम्मभूमगमणुस्सनपुंसगा दोविं संखेज्जगुणा हरिवासरम्मगवासअकम्मभूमगमणुस्सनपुंसगा दोवि संखेज्जगुणा हेमवतहेरण्णवतअकम्मभूमगमणुस्सनपुंसगा दोवि संखेज्जगुणा भरहेरवतकम्मभूमगमणुस्सनपुंसगा दोवि संखेज्जगुणा पुव्वविदेहअवरविदेहेकम्मभूमगणुस्सनपुंसगा दोवि संखेज्जगुणा । दीपरत्नसागर संशोधितः] [22] [१४-जीवाजीवाभिगम] Page #24 -------------------------------------------------------------------------- ________________ एतासि णं भंते देवित्थीणं भवणवासिणीणं वाणमंतरीणं जोइसिणीणं वेमाणिणीणं देवपुरिसाणं-भवणवासीणं जाव वेमाणियाणं सोधम्मकाणं जाव गेवेज्जकाणं अनुत्तरोववातियाणं नेरइयनपुंसगाणं-रयणप्पभापुढविनेरइयनपुंसगाणं जाव अहेसत्तमपुढविनेरइयनपुंसगाणं कतरे कतरेहिंतो ज विसेसाहिया वा गोयमा सव्वत्थोवा अनुत्तरोववातियदेवपुरिसा उवरिमगेवेज्जदेवपुरिसा संखेज्जगुणा त जाव आणतेकप्पे देवपुरिसा संखेज्जगुणा अहेसत्तमाए पुढवीए नेरइयनपुंसगा असंखेज्जगुणा छट्ठी पुढवी नेरइनपुंसगा असंखेज्जगुणा सहस्सारे कप्पे देवपुरिसा असंखेज्जगुणा महासुक्के कप्पे देवपुरिसा असंखेज्जगुमा पंचमाएपुढवीए नेरइनपुंसगा असंखेज्जगुणा लंतएकप्पे देवपुरिसा असंखेज्जगुणा चउत्थीए पुढवीए नेरइया असंखेज्जगुणा बंभलोएकप्पे देवपुरिसा असंखेज्जगुणा तच्चाए पुढवीए नेरइयनपुंसगा असंखेज्जगुणा माहिंदेकप्पे देवपुरिसा असंखेज्जगुणा सणकुमारे कप्पे देवपुरिसा असंखेज्जगुणा दोच्चाएपुढवीए नेरइया असंखेज्जगुणा ईसाणेकप्पे देवपुरिसा असंखेज्जगुणा ईसाणेकप्पे देवित्थियाओ संखेज्जगुणाओ सोधम्मेकप्पे देवपुरिसा संखेज्जगुणा सोधम्मेकप्पे देवित्थियाओ संखेज्जगुणाओ भवणवासिदेवपुरिसा असंखेज्जगुणा भवणवासिदेवित्थियाओ संखेज्जगुणाओ इमीसे रयणप्पभापुढवी नेरइया असंखेज्जगुणा वाणमंतरदेवपुरिसा असंखेज्जगुणा वाणमंतरदेवित्थियाओ संखेज्जगुणाओ जोतिसियदेवपुरिसा संखेज्जगुणा जोतिसियदेवित्थियाओ संखेज्जगुणाओ, एतासि णं भंते तिरिक्खजोणित्थीणंजलयरीणं थलयरीणं खहयरीणं तिरिक्खजोणियपुरिसाणं-जलयराणं थलयराणं खहयराणं तिरिक्खजोणियनपुंसगाणं एगिंदियतिरिक्खजोणियनपुंसगाणं- पुढविक्काइएगिंदियतिरिक्खजोणियनपुंसगाणं आउक्कायएगिंदियतिरिक्खजोणियनपुंसगाणं जाव वणस्सतिकाइयएगिंदियतिरिक्खजोणियनपुंसगाणं बेइंदियतिरिक्खजोणियनपुंसगाणं जाव पंचेंदियतिरिक्खजोणियनपुंसगाणं - जलयराणं थलयराणं खहयराणं मणुस्सि-त्थीणंकम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाणं मणुस्सपुरिसाणं- कम्मभूमगाणं देवि-त्थीणं भवणवासिणी वाणमंतरीणं जोतिसिणीणं वेमाणिणीणं देवपुरिसाणं भवणवासीणं वाण-मंतराणं जोतिसियाणं वेमाणियाणं सोधम्मकाणं जाव वेज्जकाणं अनुत्तरोववातियाणं नेरइयन-पुंसगाणं- रयणप्पभापुढवि अहेसत्तमपुढवि-नेरइयनपुंसगाणं य कतरे कतरेहिंतो जाव विसेसाहिया वा । जाव गोयमा अंतरदीवगअकम्मभूमिगमणुस्सित्थीओ मणुस्सपुरिसा य एते णं दोवि तुल्ला सव्वत्थोवा देवकुरुउत्तरकुरुअकम्मभूमगणुस्सित्थीओ पुरिसा य एते णं दोवि तुल्ला संखेज्जगुणा एवं हरिवसरम्मगवासअकम्मभूमिगमणुस्सित्थीओ एवं हेमवतहेरण्णवय भरहेरवयकम्मभूमगमणुस्सपुरिसा दोवि संखेज्जगुणा भरहेरवतकम्मभूमिगमणुस्सित्थीओ दोवि संखेज्जगुणाओ पुव्वविदेहअवरविदेहकम्मभूमगमणुस्सपुरिसा दोवि संखेज्जगुणा पुव्विविदेहअवरविदेहकम्मभूमिगमणुस्सित्थियाओ दोवि संखेज्जगुणाओ अनुत्तरोववातियदेवपुरिसा असंखेज्जगुणा उवरिमगेवेज्जा देवपुरिसा संखेज्जगुणा जाव आणत्तेकप्पे देवपुरिसा संखेज्जगुणा अधेसत्तमाएपुढवीए नेरइयनपुंसगा असंखेज्जगुणा छट्ठीएपुढवी नेरइयनपुंसगा असंखेज्जगुणा सहस्सारेकप्पे देवपुरिसा असंखेज्जगुणा महासुक्केकप्पे देवपुरिसा असंखेज्जगुणा पंचमा पडिवत्ति-२ पुढवीए नेरइयनपुंसगा असंखेज्जगुणा लंतए कप्पे देवपुरिसा असंखेज्जगुणा चउत्थीए पुढवीए नेरइयनपुंसगा असंखेज्जगुणा बंभलोए कप्पे देवपुरिसा असंखेज्जगुणा तच्चाए पुढवीए नेरइयनपुंसगा असंखेज्जगुणा माहिंदेकप्पे देवपुरिसा असंखेज्जगुणा सणकुमारेकप्पे देवपुरिसा असंखेज्जगुणा दोच्चाए - [दीपरत्नसागर संशोधितः ] [१४- जीवाजीवाभिगमं ] [23] Page #25 -------------------------------------------------------------------------- ________________ पुढवीए नेरइयनपुंसगा असंखेज्जगुणा अंतरदीवगअकम्मभूमगमणुस्सनपुंसगा असंखेज्जगुणा देवकुरुउत्तरकुरुअकम्मभूमगमणुस्सनपुंसगा दोवि संखेज्जगुणा एवं जाव विदेहत्ति ईसाणेकप्पे देवपुरिसा असंखेज्जगुणा ईसाणेकप्पे देवत्थियाओ संखेज्जगुणाओ सोधम्मेकप्पे देवपुरिसा संखेज्जगुणा सोहम्मेकप्पे देवित्थियाओ संखेज्जगुणाओ भवणवासिदेवपुरिसा असंखेज्जगुणा भवणावासिदेवित्थियाओ संखेज्जगुणाओ इमीसे रयण-प्पभाएपुढवीए नेरइयनपुसंगा असंखेज्जगुणा खहयरतिरिक्खजोणियपुरिसा संखेज्जगुणा खहयरतिरिक्ख-जोणित्थियाओ संखेज्जगुणाओ थलयरतिरिक्खजोणियपुरिसा संखेज्जगुणा थलयरतिरिक्खजोणित्थियाओ संखेज्जगुणाओ जलयरतिरिक्खजोणियपुरिसा संखेज्जगुणा जलयरतिरिक्खजोणित्थियाओ संखेज्जगुणाओ वाणमंतरदेवपुरिसा संखेज्जगुणा वाणमंतरदेवित्थियाओ संखेज्जगुणाओ जोतिसियदेवपुरिसा संखेज्जगुणा जोतिसियदेवित्थियाओ संखेज्जगुणाओ खहयरपंचेंदियतिरिक्खजोणियनपुंसगा असंखेज्जगुणा थलयरनपुंसगा संखेज्जगुणा जलयरनपुंसगा संखेज्जगुणा चतुरिंदियनपुंसगा विसेसाहिया तेइंदियनपुंसगा विसेसाहिया बेइंदियनपुंसगा विसेसाहिया तेउक्काइयएगिंदियतिरिक्खजोणियनपुंसगा असंखेज्जगुणा पुढविक्काइनपुंसगा विसेसाहिया आउक्काइएनपुंसगा विसेसाहिय वाउक्काइयनपुंसगा विसेसाहिया वणस्सतिकाइयनपुंसगा अनंतगुणा । [७१] इत्थीणं भंते केवतियं कालं ठिती पन्नत्ता गोयमा एगेणं आएसेणं जहा पुव्विं भणियं एवं पुरिस्सवि नपुंसगस्सवि संचिट्ठणा पुणरवि तिण्हंपि जहा पुव्विं भणिया अंतरंपि तिण्हंपि जहा पुव्विं भणियं [ता नेयव्वं ] | [७२] तिरिक्खजोणित्थियाओ तिरिक्खजोणियपुरिसेहिंतो तिगुणाओ तिरूवाहियाओ मस्सित्थियाओ मणुस्सपुरिसेहिंतो सत्तावीसतिगुणाओ सत्ताविसतिरूवाहियाओ देवित्थियाओ देवपुरिसेहिंतो बत्तीसइगुणाओ बत्तीसइरूवाहियाओ सेत्तं तिविधा संसारसमावण्णगा जीवा प. । [७३] तिविहेसु होइ भेओ ठिई य संचिट्ठणंतरप्पबहुं । वेदाण य बंधठिती वेओ ह किंपगारो उ || मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च बीइआ पडिवत्ति समत्ता • तच्चापडिवत्ती-चउव्विहपडिवत्ती • [] "नेरइय"- पढमो उद्देसो [७४] तत्थ जेते एवमाहंसु चउव्विधा संसारसमावण्णगा जीवा पन्नत्ता ते एवमाहंसु तं जहा- नेरइया तिरिक्खजोणिया मणुस्सा देवा । [७५] से किं तं नेरइया नेरइया सत्तविधा पन्नत्ता तं जहा- पढमापुढविनेरइया जाव सत्तमापुढवीनेरइया । o o [७६] पढमा णं भंते पुढवी किंनामा किंगोत्ता पन्नत्ता गोयमा धम्मा नामेणं रयणप्पभा गोत्तेणं दोच्चा णं भंते पुढवी किंनामा किंगोत्ता पन्नत्ता गोयमा वंसा नामेणं सक्करप्पभा गोत्तेणं एवं व पडिवत्ति - ३ एत्तेणं अभिलावेणं सव्वासिं पुच्छा नामाणि इमाणि सेलातच्चा अंजणाचउत्थी रिट्ठापंचमी मधाछट्ठी माधवतीसत्तमा जाव तमतमा गोत्तेणं पन्नत्ता । [दीपरत्नसागर संशोधितः ] [24] [१४- जीवाजीवाभिगमं ] Page #26 -------------------------------------------------------------------------- ________________ [७७] [धम्मा वंसा सेला अंजण रिट्ठा मधा य माधवती । सत्तण्हं पुढवीणं एए नामा उ नायव्वा] ।। [७८] [रयणा सक्कर वालुय पंका धूमा तमा तम-तमा य । सत्तण्हं पुढवीणं एए गोत्ता मुणेयव्वा] ।। [७९] इमा णं भंते रयणप्पभापुढवी केवतिया बाहल्लेण गोयमा इमा णं रयणप्पभापुढवी असिउत्तरे जोयणसयसहस्सं बाहल्लेणं एवं एतेणं अभिलावेणं इमा गाहा अनुगंतव्वा । [८०] आसीतं बत्तीसं अट्ठावीसं तहेव वीसं च । अद्वारस सोलसगं अद्वत्तरमेव हिद्विमिया ।। [८१] इमा णं भंते रयणप्पभापुढवी कतिविधा पन्नत्ता गोयमा तिविधा पन्नत्ता तं जहाखरकंडे पंकबहलेकंडे आवबहुलेकंडे इमीसे णं भंते रयणप्पभाए पुढवीए खरकंडे कतिविधे पन्नत्ते गोयमा सोलसविधे पन्नत्ते तं जहा- रयणे वइरे वेरुलिए लोहितक्खे मसारगल्ले हंसगब्भे पुलए सोयंधिए जोतिरसे अंजणे अंजणपुलए रयते जातरूवे अंके फलिहे रिटे कंडे, इमीसे णं भंते रयणप्पभाए पुढवीए रयणकंडे कतिविधे पन्नत्ते गोयमा एगागारे पन्नत्ते एवं जाव रिढे इमीसे णं भंते रयणप्पभाए पुढवीए पंकबहुलेकंडे कतिविधे पन्नत्ते गोयमा एमागारे पन्नत्ते एवं आवबहलेकंडे कतिविधे पन्नत्ते गोयमा एमागारे पन्नत्ते सक्करप्पभा णं भंते पुढवी कतिविधा पन्नत्ता गोयमा एमागारा पन्नत्ता एवं जाव अहेसत्तमा । [८२] इमीसे णं भंते रयणप्पभाए पुढवीए केवतिया निरयावाससयसहस्सा प. गोयमा तीसं निरयावाससयसहस्सा प. एवं एतेणं अभिलावेणं सव्वासिं पुच्छा इमा गाहा अनुगंतव्वा | [८३] तीसा य पन्नवीसा पन्नरस दसेव तिण्णि य हवंति - पंचूणसयसहस्सं पंचेव अनुत्तरा नरगा ।। [८४] जाव अहेसत्तमाए पंच अनुत्तरा महतिमहालया महाणरगा पन्नत्ता तं जहा- काल महाकाले रोरुए महारोरुए अपतिट्ठाणे | [८५] अत्थि णं भंते इमीसे रयणप्पभाए पुढवीए अहेघ णोदधीति वा घणवातेति वा तनवातेति आ ओवासंतरेति वा हंता अत्थि एवं जाव अहेसत्तमाए | [८६] इमीसे णं भंते रयणप्पभाए पुढवीए खरकंडे केवतियं बाहल्लेणं पन्नत्ते गोयमा सोलसजोयणसहस्साइं बाहल्लेणं पन्नत्ते इमीसे णं भंते रयणप्पभाए पुढवीए रयणकंडे केवतियं बाहल्लेणं पन्नत्ते गोयमा एक्कं जोयणसहस्सं एवं जाव रिढे इमीसे णं भंते रयणप्पभाए पुढवीए पंकबहले कंडे केवतियं बाहल्लेणं पन्नत्ते गोयमा चउरासीतिजोयणसहस्साइं इमीसे णं भंते रयणप्पभाए पुढवीए आवबहले कंडे केवतियं बाहल्लेणं पन्नत्ते गोयमा असीतिजोयणसहस्साई इमीसे णं भंते रयणप्पभाए पुढवीए घणोदही केवतियं बाहल्लेणं पन्नत्ते गोयमा वीसं जोयणसहस्साइं इमीसे णं भंते रयणप्पभाए पुढवीए घणवाते केवतियं बाहल्लेणं पन्नत्ते गोयमा असंखेज्जाइं जोयणसहस्साइं एवं तणवातेवि ओवासंतरेवि सक्करप्पभाए णं भंते पुढवीए घणोदही केवतियं गोयमा वीसं जोयणसहस्साई सक्करप्पभाए पुढवीए घणवाते केवतिए बाहल्लेणं पन्नत्ते गोयमा असंखेज्जाइं जोयणसहस्साइं एवं तनुवातेवि ओवासंतरेवि जहा सक्करप्पभाए पडिवत्ति-३ पुढवीए एवं जाव अधेसत्तमाए । दीपरत्नसागर संशोधितः] [25] [१४-जीवाजीवाभिगम] Page #27 -------------------------------------------------------------------------- ________________ [८७] इमीसे णं भंते रयणप्पभाए पुढवीए असीउत्तरजोयणसतसहस्सबाहल्लाए खेत्तच्छेएणं छिज्जमाणीए अत्थि दव्वाइं वण्णतो काल-नील-लोहित-हालिद्द-सुक्किलाइं गंधतो सुरभिगंधाई दुब्भिगंधाइं रसतो तित्त-कडुय-कसाय-अंबिल-महुराई फासतो कक्खड-मउय-गरुय-लहु-सीत-उसिण-निद्ध-लुक्खाई संठाणतो परिमंडल-वट्ट-तंस-चउरंस-आययसंठाणपरिणयाइं अण्णमण्णबद्धाइं अण्णमण्णपुट्ठाइं अण्णमण्णओगाढाइं अण्णमण्णसिणेहपडिबद्धाइं अण्णमण्णघडत्ताए चिट्ठति हंता अत्थि इमीसे णं भंते रयणप्पभाए पुढ पीए खरकंडस्स सोलसजोयणसहस्सबाहलस्स खेत्तच्छेएणं छिज्जमाणस्स अत्थि दव्वाइं जाव हंता अत्थि, इमीसे णं भंते रयणप्पभाए पढवीए रयणनामगस्स कंडस्स जोयणसहस्सबाहल्लस्स खेत्तच्छेएणं छिज्जमाणस्स तं चेव जाव हंता अत्थि एवं जाव रिहस्स इमीसे णं भंते रयणप्पभाए पुढवीए पंकबहुलस्स कंडस्स चउरासीजिजोयणसहस्सबाहलस्स खेत्तच्छेएणं छिज्जमाणस्स तं चेव एवं आवबहुलस्सवि असीतिजोयणसहस्सबाहल्लस्स इमीसे णं भंते रयणप्पभाए पुढवीए घणोदधिस्स वीसं जोयणसहस्सबालहस्स खेत्तच्छेएणं तहेव एवं घणवातस्स असंखेज्जजोयणसहस्सबाहलस्स तहेव तणुवतस्स ओवसंतरस्सवि तं चेव सक्करप्पभाए णं भंते पुढवीए बत्तीसुत्तरजोयणसतसहस्सबाहल्लाए खेत्तच्छेएणं छिज्ज-माणीए अत्थि दव्वाइं वण्णतो जाव अण्णमण्णघडत्ताए चिट्ठति हंता अत्थि एवं घणोदहिस्स वीसजोयण-सहस्सबाहल्लस्स घणवातस्स असंखेज्जजोयणसहस्सबाहल्लस्स एवं जाव ओवासंतरस्स जहासक्कर-प्पभाए एवं जाव अहेसत्तमाए | [८८] इमा णं भंते रयणप्पभा पुढवी किंसंठिता पन्नत्ता गोयमा झल्लरि संठिता पन्नत्ता इमीसे णं भंते रयणप्पभाए पुढवीए खरकंडे किसंठिते पन्नत्ते गोयमा झल्लरिसंठिते पन्नत्ते रयणकंडे किसंठिते पन्नत्ते गोयमा झल्लरिसंठिए पन्नत्ते एवं जाव रिटे एवं पंकबहुलेवि एवं आवबहलेवि घणोदधीवि घणवाएवि तनुवाएवि ओवासंतरेवि-सव्वे झल्लरि-संठिता पन्नत्ता सक्करप्पभा णं भंते पुढवि किसंठिता पन्नत्ता गोयमा झल्लरिसंठिता पन्नत्ता सक्क-रप्पभाए णं भंते पुढवीए घणोदधी झल्लरिसंठिते पन्नत्ते एवं जाव ओवासंतरे जहा- सक्करप्पभाए एवं जाव अहेसत्तमाएविं । [८९] इमीसे णं भंते रयणप्पभाए पुढवीए पुरत्थिमिल्लाओ चरिमंताओ केवतियं अबाधाए लोयंते पन्नत्ते गोयमा दुवालसहिं जोयणेहिं अबाधाए लोयंते पन्नत्ते एवं दाहिणिल्लातो पच्चत्थिमिल्लातो उत्तरिल्लातो सक्करप्पभाए णं भंते पुढवीए पुरथिमिल्लातो चरिमंतातो केवतियं अबाधाए लोयंते पन्नत्ते गोयमा तिभागूणेहिं तेरसहिं जोयणेहिं अबाधाए लोयंते पन्नत्ते एवं चउद्दिसिंपि वालुयप्पभाए णं भंते पुढवीए पुरथिमिल्लातो पुच्छा गोयमा सतिभागेहिं तेरसहिं जोयणेहिं अबाधाए लोयंते, एवं चउद्दिसिपि एवं सव्वासिं चउसुवि दिसासु पुच्छितव्वं-पंकप्पभाए चोद्दसहिं जोयणेहिं अबाधाए लोयंते, पंचमए तिभागूणेहिं पन्नरसहिं जोयणेहिं अबाधाए लोयंते पन्नत्ते, छट्ठीएसतिभागेहिं पन्नरसहिं जोयणेहिं अबाधाए लोयंते, सत्तमीए सोलसहिं जोयणेहिं अबाधाए लोयंते पन्नत्ते एवं जाव उत्तरिल्लातो इमीसे णं भंते रयणप्पभाए पुढवीए पुरथिमिल्ले चरिमंते कतिविधे पन्नत्ते गोयमा तिविहे तं जहा- घणोदधिवलए घणवातवलए तनुवातवलए इमीसे णं भंते रयणप्पभाए पुढवीए दाहिणिल्ले चरिमंते कतिविधे, गोयमा तिविधे पन्नत्ते तं जहा- घणोदधिवलए घणवायवलए तनवायलए एवं जाव उत्तरिल्ले एवं सव्वासिं जाव अधेसत्तमाए उत्तरिल्ले । पडिवत्ति-३ दीपरत्नसागर संशोधितः] [26] [१४-जीवाजीवाभिगम] Page #28 -------------------------------------------------------------------------- ________________ [९०] इमीसे णं भंते रयणप्पभाए पुढवीए घणोदधिवलए केवतियं बाहल्लेणं पन्नत्ते गोयमा छ जोयणाणि बाहल्लेणं पन्नत्ते सक्करप्पभाए पुढवीए घणोदधिवलए केवतियं बाहल्लेणं पन्नत्ते गोयमा सतिभागाइं छजोयणाइं बाहल्लेणं, वालुयप्पभाए गोयमा तिभागूणाई सत्त जोयणाइं बाहल्लेणं, एवं एतेणं अभिलावेणं-पंकप्पभाए सत्त जोयणाइं बाहल्लेणं, धूमप्पभाए सतिभागाइं सत्त जोयणाइं तमतमप्पभाए अट्ठ जोयणाइं इमीसे णं भंते रयणप्पभाए पुढवीए घणवायवलए केवतियं बाहल्लेणं पन्नत्ते गोयमा अद्धपंचमाइं जोयणाइं बाहल्लेणं सक्करप्पभाए पुच्छा गोयमा कोसूणाई पंच जोयणाई बाहल्लेणं एवं एतेणं अभिलावेणंवालुयप्पभाए पंच जोयणाई बाहल्लेणं पंकप्पभाए सक्कोसाइं पंच जोयणाई बाहल्लेणं धूमप्पभाए अद्धछट्ठाई जोयणाई बाहल्लेणं तमप्पभाए कोसूणाई छ जोयणाई बाहल्लेणं अहेसत्तमाए छ जोयणाई बाहल्लेणं इमीसे णं भंते रयणप्पभाए पुढवीए तनुवायवलए केवतियं बाहल्लेणं पन्नत्ते गोयमा छक्कोसेणं बाहल्लेणं, एवं एतेणं अभिलावेणं-सक्करप्पभाए सतिभागे छक्कोसे बाहल्लेणं वालुयप्पभाए तिभागूणे सत्तकोसं बाहल्लेणं पंकप्पभाए पुढवीए सत्तकोसं बाहल्लेणं धूमप्पभाए सतिभागे सत्तकोसे बाहल्लेणं तमप्पभाए तिभागूणे अट्ठकोसे बाहल्लेणं अधेसत्तमाए पुढवीए अट्ठकोसे बाहल्लेणं इमीसे णं भंते रयणप्पभाए पुढवीए घणोदधिवलयस्स छज्जोयण-बाहल्लस्स खेत्तच्छेएणं छिज्जमाणस्स अत्थि दव्वाइं वण्णतो काल-नील-लोहित-हालिद्द-क्किलाइं जाव हंता अत्थि । सक्करप्पभाए णं भंते पुढवीए घणोदधिवलयस्स सतिभागछजोयणबाहल्लस्स खेत्तच्छेदेणं छिज्जमाणस्स जाव हंता अत्थि एवं जाव अधेसत्तमाए जं जस्स बाहल्लं इमीसे णं भंते रयणप्पभाए पढवीए घणवातवलयस्स अद्धपंचमजोयणबाहल्लस्स खेत्तच्छेदेणं छिज्जमाणस्स जाव हंता अत्थि एवं अत्थि एवं जाव अहेसत्तमाए जं जस्स बाहल्लं एवं तनुवायवलयस्सवि जाव अधेसत्तमाए जं जस्स बाहल्लं इमीसे णं भंते रयणप्पभाए पुढवीए घणोदधिवलए किसंठिते पन्नत्ते गोयमा वट्टे वलयागारसंठाणसंठिते पन्नत्ते जे णं इमं रयणप्पभं पुढविं सव्वतो संपरिक्खिवित्ताणं चिट्ठति इमीसे णं भंते रयणप्पभाए पुढवीए घणवातवलए किसंठिते पन्नत्ते गोयमा वट्टे वलयागार, जे णं इमीसे णं रयणप्पभाए पुढवीए धणोदधिवलयं सव्वतो समंता संपरिक्खिवित्ताणं चिट्ठइ एवं जाव अहेसत्तमाए घणवातवलए, इमीसे णं भंते रयणप्पभाए पुढवीए तनुवातवलए किसंठिते पन्नत्ते गोयमा वट्टे वलयागार जे णं इमीसे रयणप्पभाए पुढवीए घनवातवलयं सव्वतो समंता संपरिक्खिवित्ताणं छिट्टइ एवं जाव अधेसत्तमाए तनवातवलए इमा णं भंते रयणप्पभा पढवी केवतियं आयामविक्खंभेणं केवतियं परिक्खेवेणं पन्नत्ता गोयमा असंखेज्जाइं जोयणसहस्साइं आयाम-विक्खंभेणं असंखेज्जाइं जोयणसहस्साइं परिक्खेवेणं पन्नत्ते एवं जाव अधेसत्तमा इमा णं भंते रयणप्पभा पुढवी अंते य मज्झे य सव्वत्थ समा बाहल्लेणं पन्नत्ता हंता गोयमा एवं जाव अधेसत्तमा । [९१] इमीसे णं भंते रयणप्पभाए पुढवीए सव्वजीवा उववण्णपुव्वा सव्वजीवा उववण्णा गोयमा इमीसे णं रयमप्पभाए पढवीए सव्वजीवा उववण्णपव्वा नो चेवणं सव्वजीवा उववण्णा एवं जाव अहेसत्तमाए इमा णं भंते रयणप्पभा पुढवी सव्वजीवेहिं विजढपुव्वा सव्वजीवेहिं विजढा गोयमा इमा णं रयणप्पभा पुढवी सव्वजीवेहिं विजढपुव्वा नो चेव णं सव्वजीवविजढा एवं जाव अधेसत्तमा इमीसे णं भंते रयणप्पभाए पुढवीए सव्वपोग्गला पविठ्ठलुव्वा सव्वपोग्गला पविट्ठा गोयमा सव्वपोग्गला पविठ्ठपुव्वा नो चेव णं सव्वपोग्गला पविट्ठा एवं जाव अधेसत्तमाए, इमा णं भंते रयणप्पभा पुढवी सव्वपोग्गलेहिं पडिवत्ति-३ दीपरत्नसागर संशोधितः] [27] [१४-जीवाजीवाभिगम] Page #29 -------------------------------------------------------------------------- ________________ विजढपुव्वा सव्वपोग्गला विजढा गोयमा सव्वपोग्गलेहिं विजढपव्वा नो चेव णं सव्वपोग्गलेहिं विजढा एवं जावअधेसत्तमा । [९२] इमा णं भंते रयणप्पभा पुढवी किं सासता असासता गोयमा सिय सासता सिय असासता से केणटेणं भंते एवं वुच्चइ-सिय सासता सिय असासता गोयमा दव्वट्ठयाए सासता वणपज्जवेहिं गंधपज्जवेहिं रसपज्जवेहिं फासपज्जवेहिं असासता से तेणटेणं गोयमा एवं वच्चति-सिय सासता सिय असासता एवं जाव अधेसत्तमा, इमा णं भंते रयणप्पभा पुढवी कालतो केवच्चिरं होइ गोयमा न कयाइ न आसि न कयाइ नत्थि न कयाइ न भविस्सति भुविं य भवइ य भविस्सति य धुवा नियमा सासया अक्खया अव्वया अवद्वित्ता निच्चा एवं जाव अधेसत्तमा । [९३] इमीसे णं भंते रयणप्पभाए पुढवीए रयणस्स कंडस्स उवपिल्लातो चरिमंताओ हेढिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पन्नत्ते गोयमा एक्कं जोयणसहस्सं अवाधाए अंतरे पन्नत्ते इमीसे णं भंते रयणप्पभाए पुढवीए रयणस्स कडंस्स उवरिल्लातो चरिमंताओ वइरस्स कंडस्स उवरिल्ले चरिमंते एस णं केवतियं अवाधाए अंतरे पन्नत्ते गोयमाएक्कं जोयणसहस्सं, इमीसे णं भंते रयणप्पभाए पढवीए रयणस्स कंडस्स उवरिल्ला चरिमंताओ वइरस्स कंडस्स हेढिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पन्नत्ते गोयमा दो जोयणसहस्साइं अबाधाए अंतरे पन्नत्ते एवं कंडे-कंडे दो दो आलावगा जाव रितुस्स कंडस्स हेढिल्ले चरिमंते सोलस जोयणसहस्साइं अबाधाए अंतरे पन्नत्ते इमीसे णं भंते रयणप्पभाए पुढवीए रयणस्स कंडस्स उवरिल्लाओ चरिमंताओ पंकबहुलस्स कंडस्स उवरिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पन्नत्ते गोयमा सोलस जोयणसहस्साइं, हेडिल्ले चरिमंते एक्कं जोयणसयसहस्सं आवबहुलस्स उवरिल्ले एक्कं जोयणसयसहस्सं हेट्ठिल्ले चरिमंते असीउत्तरं जोयणसय-सहस्सं घणोदहिस्स उवरिल्ले असिउत्तरजोयणसयसहस्सं हेट्ठिल्ले चरिमंते दो जोयणसयसहस्साइं, इमीसे णं भंते रयणप्पभाए पुढवीए घणवातस्स उवरिल्ले चरिमंते दो जोयणसयसहस्साइं हेडिल्ले चरिमंते असंखेज्जाइं जोयणसयसहस्साइं इमीसे णं भंते रयणप्पभाए पुढवीए तनुवातस्स उवरिल्ले चरिमंते असंखेज्जाइं जोयणसयसहस्साइं अबाधाए अंतरे हेट्ठिल्लेवि असंखेज्जाइं जोयणसयसहस्साइं एवं ओवासंतरेवि, दोच्चाए णं भंते पुढवीए उवरिल्लाओ चरिमंताओ हेढिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पन्नत्ते गोयमा बत्तीसुत्तरं जोयणसयसहस्सं, दोच्चाए धणोदधिस्सुवरिल्ले चरिमंते एवं चेव हेडिल्ले चरिमंते बावण्णुत्तरं जोयणसतसहस्सं घणतनुवातोवासंतराणं जहा रयणाए, तच्चाए उवरिल्लाओ चरिमंताओ हेढिल्ले चरिमंते अट्ठावीसुत्तरं जोयणसतसहस्सं अबाधाए अंतरे पन्नत्ते घणोदधिस्स उवरिल्ले चरिमंते एवं चेव हेढिल्ले अडयालीसुत्तरं जोयणसतसहस्सं सेसं जहा रयणाए चउत्थीए हेतुल्लातो उवरिल्ले वीसुत्तरं जोयणसतसहस्सं अबाधाए अंतरे पन्नत्ते घणोदधिस्स उवरिल्ले एवं चेव हेट्ठिल्ले चत्तालीसत्तरं जोयणसतसहस्सं सेसं जहा रयणाए पंचमाए उवरिल्लातो हेट्ठिल्ले अट्ठारसुत्तरं जोयणसत-सहस्सं अबाधाए अंतरे पन्नत्ते घणोदधिस्स्वरिल्ले एवं चेव हेट्ठिम अद्वतीसुत्तरं जोयणसतसहस्सं सेसं जहा- रयणाए छट्ठीए उवरिमातो हेट्ठिमं सोलसुत्तरं जोयणसतसहस्सं अबाधाए अंतरे पन्नत्ते घणोदधिस्स उवरिमं एवं चेव हेडिल्ले छत्तीसुत्तरं जोयणसतसहस्सं सेसं जहा- रयणाए सत्तमाए हेडिल्लातो उवरिल्ले अदुत्तरं जोयणसतसहस्सं अबाधाए अंतरे पन्नत्ते घणोदधिस्स उवरिमं एवं चेव हेट्ठिमं ___अट्ठावीसुत्तरं पडिवत्ति-३ दीपरत्नसागर संशोधितः] [28] - [१४-जीवाजीवाभिगम] Page #30 -------------------------------------------------------------------------- ________________ जोयणसतसहस्सं सेसं जहा- रयणाए एस णं भंते पुढवीए उवरिल्लातो चरिमंतातो उवासंतरस्स हेढिल्ले चरिमंते केवतियं अबाधाए अंतरे पन्नत्ते गोयमा असंखेज्जाइ जोयणसहस्साइ अबाधाए अंतरे पन्नत्ते । [९४] इमा णं भंते रयणप्पभा पुढवी दोच्चं पुढविं पणिहाय बाहल्लेणं किं तुल्ला विसेसाहिया संखेज्जगुणा वित्थारेणं किं तुल्ला विसेसहीणा संखेज्जगुणहीणा गोयमा इमा णं रयणप्पभा पुढवी दोच्चं पुढविं पणिहाय बाहल्लेणं नो तुल्ला विसेसाहिया नो संखेज्जगुणा वित्थारेण नो तुल्ला विसेसहीणा नो संखेज्जगुणहीणा दोच्चा णं भंते पुढवी तच्चं पुढविं पणिहाय बाहल्लेणं किं तुल्ला एवं चेव भाणितव्वं एवं तच्चा चउत्थी पंचमी छट्ठी, छट्ठी णं भंते पुढवी सत्तमं पुढविं पणिहाय बाहल्लेणं किं तुल्ला विसेसाहिया संखेज्जगुणा एवं चेव भाणियव्वं सेवं भंते सेवं भंते । ० तच्चाए पडिवत्तिए नेरडअस्स पढमो उद्देसओ समत्तो . 'नेरइय' -बीओ-उद्देसो । [९५] कइ णं भंते पुढवीओ पन्नत्ताओ गोयमा सत्त पुढवीओ पन्नत्ताओ तं जहारयणप्पभा जाव अहेसत्तमा इमीसे णं भंते रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं केवतियं ओगाहित्ता हेट्ठा केवइयं वज्जित्ता मज्झे केवतिए केवतिया निरयावाससयसहस्सा पन्नत्ता गोयमा इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता हेहावि एग जोयणसहस्सं वज्जित्ता मज्झे अडहत्तरे जोयणसयसहस्से एत्थ णं रयणप्पभाए पुढवीए नेरइयाणं तीसं निरयावाससयसहस्साइं भवंतित्तिमक्खाया ते णं नरगा अंतो वट्टा बाहिं चउरंसा जाव असुभा नरएसु वेयणा एवं एएणं अभिलावेणं उवजूंजिऊण भाणियव्वं ठाणप्पयाणुसारेणं जत्थ जं बाहल्लं जत्थ जत्तिया वा नरयावाससयसहस्सा जाव अहेसत्तमाए पढवीए अहेसत्तमाए मज्झिमं केवतिए कति अनुत्तरा महइमहालया महानिरया पन्नत्ता एवं पुच्छितव्वं वागरेयव्वंपि तहेव छट्टि सत्तमासु काऊअगणिवण्णाभा भाणियव्वा । [९६] इमीसे णं भंते रयणप्पभाए पुढवीए नरका किंसंठिया पन्नत्ता गोयमा दुविहा पन्नत्ता तं जहा- आवलियपविट्ठा य आवलियबाहिरा य तत्थ णं जेते आवलिय पविट्ठा ते तिविहा पन्नत्ता तं जहा- वट्टा तंसा चउरंसा तत्थ णं जेते आवलियबाहिरा ते नानासंठाणसंठिया पन्नत्ता तं जहाअयकोट्ठसंठित्ता पिट्ठपणगसंठित्ता कंडूसंठिता लोहीसंठिता कडाहसंठिता थालीसंठिता पिहडगसंठिता किण्हसंठिता उडवसंठिता मुरवसंठिता मयंगसंठिता नंदिमयंगसंठिता आलिंगकसंठिता सुघोससंठिता दद्दरयसंठिता पणवसंठिता पडहसंठिता भेरिसंठिता झल्लरीसंठिता कुत्तुबकसंठिता नालिसंठिता एवं जाव तमाए, अहेसत्तमा णं भंते पुढवीए नरका वट्टे य तंसा य ।। [९७] इमीसे णं भंते रयणप्पभाए पुढवीए नरका केवतियं बाहल्लेणं गोयमा तिण्णि जोयणसहस्साइं, हेढघणा सहस्सं मज्झेझुसिरासहस्सं उप्पिं संकुइया सहस्सं एवं जाव अहेसत्तमाए इमीसे णं भंते रयणप्पभाए पुढवीए नरका केवतियं आयामविक्खंभेणं केवइयं परिक्खवेणं पन्नत्ता गोयमा दुविहा, संखेज्जवित्थडा य असंखेज्जवित्थडा य तत्थ णं जेते संखेज्जवित्थडा ते णं संखेज्जाइं जोयणसहस्साइं आयामविक्खंभेणं संखेज्जाइं जोयणसहस्साइं परिक्खेवेणं तत्थ णं जेते असंखेज्जवित्थडा ते णं असंखेज्जाइं जोयणसहस्साइं आयामविक्खंभेणं असंखेज्जाइं जोयणसहस्साइं परिक्खवेणं एवं जाव तमाए, अहेसत्तमां णं भंते पुच्छा गोयमा दुविहा-संखेज्जवित्थडे य असंखेज्जवित्थडा य तत्थ णं जेसे संखेज्जपडिवत्ति-३ दीपरत्नसागर संशोधितः] [29] [१४-जीवाजीवाभिगम Page #31 -------------------------------------------------------------------------- ________________ वित्तडे से णं एक्कं जोयणसयसहस्सं आयामविक्खंभेणं तिण्णि जोयणसयसहस्साइं सोलस सहस्साइं दोण्णि य सत्तावीसे जोयणसए तिण्णि कोसे य अट्ठावीसं च धणुसतं तेरस य अंगुलाई अद्धंगुलयं च किंचिविसेसाधिए परिक्खेवेणं तत्थ णं जेते असंखेज्जवित्थडा ते णं असंखेज्जाइं जोयणसहस्साइं परिक्खेवेणं तत्थ णं जेते असंखेज्जवित्थडा ते णं असंखेज्जाई जोयणसहस्साइं आयामविक्खभेणं असंखेज्जाइं जोयणसहस्साइं परिक्खेवेणं इमीसे णं भंते रयणप्पाभाए पुढवीए नरया केरिसया वण्णेणं पन्नत्ता गोयमा काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणया परमकिण्हा वण्णेणं एवं जाव असत्तमा पुढवी | [९८] इमीसे णं भंते रयणप्पभाए पुढवीए नरका केरिसया गंधेणं पन्नत्ता गोयमा से जहानामए अहिमडेति वा गोमडेति वा सुणमडेति वा मज्जारमडेति वा मणुस्समडेति वा महिमा मूसगडेति वा आसमडेति वा हत्थिमडेति वा सीहमडेति वा वग्घमडेति वा विगमडेति वा दीवियमडेति वा मयकुहिय-विणट्ठ-कुणिमवावण्मदुरभिगंधे असुइविलीणविगय-बीभच्छदरिसणिज्जे किमिजालाउलसंसत्ते भवेयारूवे सिया नो इणट्ठे समट्ठे गोयमा इमीसे णं रयणप्पभाए पुढवीए नरगा एत्तो अणिट्ठतरका चेव अकंततरका चेव जाव अमणामतरका चेव गंधेणं पन्नत्ता एवं जाव अधेसत्तमाए पुढवीए इमीसे णं भंते रयणप्पभाए पुढवीए नरया केरिसया फासेणं पन्नत्ता गोयमा से जहानामए असिपत्तेइ वा खुरपत्तेइ वा कलंबचीरियापत्तेइ वा सत्तग्गेइ वा कुंतग्गेइ वा तोमरग्गेतिं नारायग्गेति वा सूलग्गेति वा ललग्गेति वा भिंडिमालग्गेति वा सूचिकलावेति वा विच्छुकंटएति वा कवियच्छ्रति वा इंगालेति वा जालेति वा मुम्मुरेति वा अच्चिति वा अलाएति वा सुद्धागणीइ व भवे एयारूवे सिया नो तिणट्ठे समट्ठे गोयमा इमीसे रयणप्पभाए पुढवीए नरगा एत्तो अणिट्ठतरका चेव जाव अमणातरका चेव फासे णं पन्नत्ता एवं अधेसत्तमाए पुढवीए इमीसे णं भंते रयणप्पभाए पुढवीए नरका केमहालया पन्नत्ता गोयमा अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वभंतर सव्वखुड्डाए वट्टे तेल्लापूवसंठाणसंठिते वट्टे रथचक्कवालसंठाणसंठिते वट्टे पुक्खरकण्णियासंठाणसंठिते वट्टे पडिपुन्नचंदसंठाणसंठिते एक्कं जोयणसतसहस्सं आयामविक्खंभेणं जाव किंचिविसेसाहिए परिक्खेवेणं देवे णं महिड्ढीए जाव इणामेवइणामेत्तिंकट्टु इमं केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छरानिवाएहिं तिसत्तक्खुत्तो अनुपरियट्टित्ताणं हव्वमागच्छेज्जा से णं देवे ताए उक्किट्ठाए जाव दिव्वाए देवगतीए वीतिवयमाणे - वीतिवयमाणे जहण्णेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं छम्मासेणं वीतिवएज्जा- अत्थेगतिए वीतिवएज्जा अत्थेगतिए नो वीतिवएज्जा एमहालता णं गोयमा इमीसे णं रयणप्पभाए पुढवीए नरगा पन्नत्ता एवं जाव अधेसमा नवरंअधेसत्तमाए अत्थेगतियं नरगं वीतिवएज्जा अत्थेगइए नरगे नो वीतिवएज्जा । [९९] इमीसे णं भंते रयणप्पभाए पुढवीए नरगाकिंमया पन्नत्ता गोयमा सव्ववइरामया पन्नत्ता तत्थ णं नरएसु बहवे जीवा य पोग्गला य अवक्कमंति विउक्कमंति चयंति उववज्जंति सा णं ते नरगा दव्वट्ठयाए वण्णपज्जवेहिंजावफासपज्जवेहिं असासया एवं जाव अहेसत्तमाए । [१००]इमीसे णं भंते रयणप्पभाए पुढवीए नेरइया कतोहिंतो उववज्जंति किं असण्णीहिंतो उववज्जंति सरीसिवेहिंतो, पक्खीहंतो, चउप्पएहिंतो, उरगेहिंतो, हत्थियाहिंतो, मच्छमणुएहिंतो उववज्जंति गोयमा असण्णीहिंतो उववज्जंति जाव मच्छमणुएहिंतो वि उववज्जंति । [१०१] असण्णी खलु पढमं दोच्चं च सीरसिवा ततिया पक्खी । पडिवत्ति- ३ [दीपरत्नसागर संशोधितः ] [30] [१४- जीवाजीवाभिगमं ] Page #32 -------------------------------------------------------------------------- ________________ सीहा जंति चउत्थिं उरगा पुण पंचमिं जंति || [१०२] छद्धिं च इत्थीयाओ मच्छा मणुया य सत्तमिं जंति जाव अर्धसत्तमा ढव नेरइया नो असण्णीहिंतो जाव नो इत्थियाहिंतो उववज्जंति मच्छमणुस्सेहिंतो उववज्जंति इमीसे णं भंते रयणप्पभाए पुढवीए नेरइया एक्कसमएणं केवतिया उववज्जंति गोयमा जहण्णेणं एक्को वा दो वा तिि वा उक्कोसेणं संखेज्जा वा असंखिज्जा वा एवं जाव अधेसत्तमाए इमीसे णं भंते रयणप्पभाए पुढवीए नेरइया समए- समए अवहीरमाणा - अवहीरमाणा केवतिकालेणं अवहिता सिता गोयमा ते णं असंखेज्जा समए- समए अवहीरमाणा - अवहीरमाण असंखेज्जाहिं उस्सप्पिणी- ओसप्पिणीहं अवहीरंति नो चेव णं अवहिता सिता जाव अधेसत्तमा इमीसे णं भंते रयणप्पभाए पुढवीए नेरइयाणं केमहालिया सरीरोगाहणा, दुविहा भवधारणिज्जा य उत्तरवेउव्विया य तत्थ णं जासा भवधारणिज्जा सा जहण्णेमं अंगुलस्स असंखेज्जतिभागं उक्कोसेणं सत्तधणूइं तिण्णि य रयणीओ छच्च अंगुलाई तत्थ णं जासा उत्तरवेउव्विया सा जहण्णेणं अंगुलस्स संखेज्जतिभागं उक्कोसेणं पन्नररसधणूइं अड्ढाइज्जातो रयणीओ उत्तरवेव्विया जहण्णेणं अंगुलस्स संखेज्जभागं उक्कोसेणं एक्कतीसं धणूइं एक्का रयणी तच्चाए भवधारणिज्जे एक्कतीसंधणूइं एक्का रयणी उत्तरवेउव्विया बावट्ठिधणूइं दोण्णि रयणीओ चउत्थीए भवधारणिज्जे बावट्ठिधणूइं दोण्णि य रयणीओ उत्तरवेउव्विया पणवीसंधणुसयं पंचमीए भवधारणिज्जे पणवीसंधणुस त्तरवेउव्विया अड्ढाइज्जाई धणुसयाई छट्ठीए भवधारणिज्जा अड्ढाइज्जाई धणुसयाई उत्तरवेव्विया पंचधणुसयाइं सत्तमाए भवधारणिज्जा पंचधणुसयाइं उत्तरवउव्विए धणुसहस्सं । [१०३] इमीसे णं भंते रयणप्पभाए पुढवीए नेरइयाणं सरीरया किसंधयणी पन्नत्ता गोयमा छण्हं संघयणाणं असंघयणी-नेवट्ठी नेव छिरा नवि ण्हारू जे पोग्गला अणिट्ठा जाव अमणामा ते तेसिं सरीरसंघायत्ताए परिणमंति एवं जाव अधेसत्तमाए इमीसे णं भंते रयणप्पभाए पुढवीए नेरइयाणं सरीरा किसंठिता पन्नत्ता गोयमा दुविहा, भवधारणिज्जा य उत्तरवेउव्विया य तत्थ णं जेते भवधारणिज्जा हुंडसंठिया जेते उत्तरवेउव्विया तेविं हुंडसंठिया पन्नत्ता एवं जाव अहेसत्तमाए, इमीसे णं भंते रयप्पा पुढवीए नेरइयाणं सरीरगा केरिसगा वण्णेणं पन्नत्ता गोयमा काला कालोभासाजाव परमकिण्हा वण्णेणं पन्नत्ता एवं जाव अहेसत्तमाए, इमीसे णं भंते रयणप्पभाए पुढवीए नेरइयाणं सरीरया केरिसया गंधेणं पन्नत्ता गोयमा से जहानामए अहिमडेइ वा तं चेव जाव अहेसत्तमाए इमीसे णं भंते रयणप्पा पुढी नेरइयाणं सरीरया केरिसया फासेणं पन्नत्ता गोयमा फुडितच्छविविच्छविया खरफरुस -झाम झुसिरा पन्नत्ता एवं जाव अधेसत्तमाए । [१०४] इमीसे णं भंते रयणप्पभाए पुढवीए नेरइयाणं केरिसया पोग्गला ऊसासत्ताए परिणमंति गोयमा जे पोग्गला अणिट्ठा जाव अमणामा ते तेसिं ऊसासत्ताए परिणमंति एवं जाव अहेसत्तमाए एवं आहारस्सवि सत्तसुवि इमीसे णं भंते रयणप्पभाए पुढवीए नेरइयाणं कति लेसाओ पन्नत्ताओ गोयमा एक्का काउलेसा पन्नत्ता एवं सक्करप्पभाएवि वालुयप्पभाए पुच्छा दो लेसाओ पन्नत्ताओ तं जहा- नीललेसा काउलेसा य ते बहुतरगा जे काउलेसा ते थोवतरगा जे नीललेस्सा पंकप्पभाए पुच्छा एक्का नीललेसा पन्नत्ता धूमप्पभाए पुच्छा गोयमा दो लेस्साओ पन्नत्ताओ तं जहाकिण्हलेस्सा य नीललेस्सा य ते बहुतरका जे नीललेस्सा ते थोवतरका जे किण्हलेसा, तमाए पुच्छा गोमा एक्का किण्हलेस्सा अधेसत्तमाए एक्का परमकिण्हलेस्सा इमीसे णं भंते रयणप्पभाए पुढवीए नेरड्या किं सम्म [दीपरत्नसागर संशोधितः ] [31] [१४- जीवाजीवाभिगमं ] Page #33 -------------------------------------------------------------------------- ________________ पडिवत्ति -३ दिट्ठी मिच्छदिट्ठी सम्मामिच्छदिट्ठी गोयमा सम्मदिट्ठी वि मिच्छदिट्ठीवि सम्मामविच्छदिट्ठवि एवं जाव अहेसत्तमाए इमीसे णं भंते रयणप्पभाए पुढवीए नेरइया किं नाणी अन्नाणी गोयमा नाणीवि अन्नाणीवि जे नाणी ते नियमा तिन्नाणी तं जहा- आभिणिबोहियनाणी स्यनाणी अवधिनाणी जे अन्नाणी ते अत्थेगतिया दुअन्नाणी अत्थेगइया तिअन्नाणी जे दुअन्नाणी ते नियमा मतिअन्नाणी य सुयअन्नाणी य जे तिअन्नाणी ते नियमा मतिअन्नाणी स्यअन्नाणी विभंगनाणीवि सेसा णं नाणीवि अन्नाणीवि तिण्णि जाव अधेसत्तमाए इमीसे णं भंते रयणप्पभाए किं मणजोगी वइजोगी कायजोगी तिण्णिवि एवं जाव अहेसत्तमाए इमीसे णं भंते रयणप्पभाए पुढवीए नेरइया किं सागरोवउत्ता अणागारोवउत्ता गोयमा सागरोवउत्तावि अणागारोवउत्तावि एवं जाव अहेसत्तमाए पुढवीए इमीसे णं भंते रयणप्पभाए पुढवीए नेरइया ओहिणा केवतियं खेत्तं जाणंति-पासंति गोयमा जहन्नेणं अट्ठगाउयाइं उक्कोसेणं चत्तारि गाउयाई सक्करप्पभाए जहण्णेणं तिन्नि गाउयाई उक्कोसेणं अट्ठाइं एवं अद्धद्धगाउयं परिहायति जाव अधेसत्तमाए जहण्णेणं अद्धगाउयं उक्कोसेणं गाउयं इमीसे णं भंते रयणप्पभाए पुढवीए नेरइयाणं कति समुग्घाता पन्नत्ता गोयमा चत्तारि समग्घाता पन्नत्ता तं जहा- वेदणासमुग्घाए कसायसमुग्घाए मारणतियसमुग्घाए वेठव्वियसमुग्घाए एवं जाव अहेसत्तमाए | _ [१०५] इमीसे णं भंते रयणप्पभाए पुढवीए नेरइया केरिसयं खुहप्पिवासं पच्चणुब्भवमाणा विहरंति गोयमा एगमेगस्स णं रयणप्पभापढविनेरइयस्स असब्भावपट्ठवणाए सववोदधी वा सव्वपोग्गले वा आसगंसि पक्खिवेज्जा नो चेव णं से रयणप्पभाए पुढवीए नेरइए तित्ते वासिता वितण्हे वा सिता एरिसया णं गोयमा रयणप्पभाए नेरइया खुधप्पिवासं पच्चणुब्भवमाणा विहरंति एवं जाव अधेसत्तमए इमीसे णं भंते रयणप्पभाए पुढवीए नेरइया किं एकत्तं पभू विउव्वित्तए पुहत्तंप पभू विउव्वित्तए गोयमा एगत्तंपि पभू विउव्वित्तए एगत्तं विउव्वेमाणा एग महं मोग्गररूवं वा मुसुंढिरूवं वा एवं-मोग्गर-मुसुंढि-करवत-असिसत्ती-हल-गता-मुसल-चक्का नाराय-कुंत-तोमर-सूल-लउड-भिंडमाला य जाव भिंडमालरूवं वा पुहत्तं विउव्वेमाणा मोग्गररूवाणि वा जाव भिंडमालरूवाणि वा ताई संखेज्जाइं नो असंखेज्जाइं संबद्धाइं नो असंबद्धाइं सरिसाइं नो असरिसाइं विउव्वंति विउव्वित्ता अण्णमण्मस्स कायं अभिहणमाणा-अभिहणमाणा वेयणं उदीरेंति-उज्जलं विउलं पगाढं कक्कसं कडुयं फरुसं निरं चंडं तिव्वं दुक्खं दुग्गं दुरहियासं एवं जाव धमप्पभाए छट्ठसत्तमासु णं पुढवीसु नेइरया बहू महंताई लोहियकुंथुरूवाइं वइरामयतुंडाई गोमयकीडसमाणाई विउव्वंति विउव्वित्ता अन्नमन्नस्स कायं समतुरंगेमाणा-समतुरंगेमाणा खायमाणाखायमाणा सयपोरागकिमिया विव चालेमाणा-चालेमाणा अंतो-अंतो विसमाणा वेदणं उदीरेंति-उज्जलं जाव दुरहियासं इमीसे णं भंते रयणप्पभाए पुढवीए नेरइया किं सीतवेदणं वेदेति उसिणवेदणं वेदेति सीओसिणवेदणं वेदेति गोयमा नो सीयं वेदणं वेदेति उसिणं वेदणं वेदेति नो सीतोसिणं वेदणं वेदेति एवं जाव वालुयप्पभाए पंकप्पभाए पुच्छा गोयमा सीयंपि वेदणं वेदेति उसिणंपि वेदणं वेदेति नो सीओसिणवेदणं वेदेति ते बहुतरगा जे उसिणं वेदणं वेदेति ते थोवतरगा जे सीतं वेदणं वेदेति, धूमप्पभाए पुच्छा गोयमा सीतंपि वेदणं वेदेति उसिणंपि वेदणं वेदेति नो सीओसिणवेदणं वेदेति ते बहुतरगा जे सीतवेदणं वेदेति ते थोवतरका जे उसिणं वेदणं वेदेति, तमाए सीयं वेदणं वेदेति नो उसिणं वेदणं वेदेति नो सीतोसिणं वेदेति एवं अहेसत्तमाए नवरं-परमसीयं । इमीसे णं भंते रयणप्पभाए पुढवीए नेरइया केरिसयं निरयभवं पच्चणुभवमाणा विहरंति दीपरत्नसागर संशोधितः] [32] [१४-जीवाजीवाभिगम] Page #34 -------------------------------------------------------------------------- ________________ पडिवत्ति-३ गोयमा ते णं तत्थ निच्च भीता निच्चं छुहिया निच्चं तत्था निच्चं तसिता निच्चं उव्विग्गा निच्चं उपप्पुआ निच्चं परमसुभमउलमणुबद्धं निरयभवं पच्चणुभवमाणा विहरंति एवं जाव अधेसत्तमाए अहेसत्तमाए णं पुढवीए पंच अनुत्तरा महतिमहालया महानरगा पन्नत्ता तं जहा- काले महाकाले रोरुए महारोए अप्पतिद्वाणे तत्थ इमे पंच महापुरिसा अनुत्तरेहिं दंडसमादाणेहिं कालमासे कालं किच्चा अप्पतिद्वाणे नरए नेरइयत्ताए उवण्णा तं जहा- रामे जमदग्गिपुत्ते दढाऊलेच्छतिपुत्ते वसू उवरिचरे सुभूमे कोरव्वे बंभदत्ते चुलणिसुते ते णं तत्थ वेदणं वेदेति-उज्जलं विउलं जाव दुरहियासं, उसिणवेदणिज्जेसु णं भंते नरएस नेरइया केरिसयं उसिणवेदणं पच्चणुब्भवमाणा विहरति गोयमा से जहानामए-कम्मारदारए सिता-तरुणे बलवं जुगवं जुवाणे अप्पायंके थिरग्गहत्थे दढपाणि-पाय-पास-पितॄतरोरुपरिणए घणनिचियवलियवदृखंधे चम्मेद्वग-दुघण-मुट्ठियसमाहयनिचियगायगत्ते उरस्सबलसमण्णागए तलजमलजुयलाहूं लंघणपवण-जवण-पमद्दणसमत्थे छेए दक्खे पट्टे कुसले मेहावी निउणसिप्पोवगए एगं महं अयपिंड उदगवारगसमाणं गहाय तं ताविय-ताविय कोट्टिय-कोट्टिय जाव एगाहं वा दुयाहं वा तियाहं वा उक्कोसेमं अद्धमासं साहणेज्जा से णं तं सीतं सीतीभूतं अओमएणं संडासएणं गहाय असब्भावपट्ठवणाए उसिणवेदणिज्जेसु नरएसु पक्खिवेज्जा से णं तं उम्मिसियणिमिसियंतरेणं पुनरवि पच्चद्धरिस्सामित्तिकट्ट पविरायमेव पासेज्जा पविलीणमेव पासेज्जा पविद्धत्थमेव पासेज्जा नो चेव णं संचाएति अविरायं वा अविलीणं वा अविद्वत्थ वा पुनरवि पच्चद्धरित्तए से जहा- वा मत्तमातंगे दुपाए कुंजरे सट्ठिहयणे पढमसरयकालसमयंसि वा चरमनिदायघकालसमयंसि वा उण्हाभिहए तण्हाभिहए दवग्गिजालाभिहए आउरे झसिए पिवासिए नब्बले किलंते एक्कं महं पक्खरिणिं पासेज्जा-चाउक्कोणं समतीरं अनपव्वसजायवप्पगंभीर-सीतलजलं संछण्णपत्तभिसमुणालं बहुउप्पल-कुमुद-नलिण-सुभग-सोगंधिय-पुंडरीय-सयपत्तसहस्सपत्त-केसर-फल्लोवचियं छप्पयपरिभज्जमाणकमलं अच्छविमलसलिलपन्नं परिहत्थभमंत मच्छकच्छमं अणेगस-उणगणमिहुणय-विरचिय-सहुन्नइयमहुरसरनाइयं तं पासइ पासित्ता तं ओगाहइ ओगाहित्ता से णं तत्थ उण्हपि पविणेज्जा तण्हपि पविणेज्जा खुहपि पविणेज्जा जरंपि पविणेज्जा दाहंपि पविणेज्जा निदाएज्जा वा पयलाएज्ज वा सतिं वा रतिं वा धितिं वा मतिं वा उवलभेज्जा सीए सीयभूए संकसमाणे-संकसमाणे साया-सोक्खबहले यावि विहरेज्जा एवामेव गोयमा असब्भावपट्टवणाए उसिणवेदणिज्जेहिंतो नरएहिंतो नेरइए उव्वट्टिए समाणे जाइं इमाई मणुस्सलोयंसि भवंति तं जहागोलियालिंछाणि वा सोंडियालिंछाणि वा भंडियालिंछाणि वा तिलागणीति वा तुसागणीति वा भुसागणीति वा नलागणीति वा अयागराणि वा तंबागराणि वा तउयागराणि वा सीसागराणि वा रुप्पागराणि वा सुवण्णागराणि व इट्टावाएति वा कुंभारा-वेति वा कवेल्लुयावाएति वा लोहारंबरिसेति वा जंतवाडचुल्लीति वातत्ताइं समजोतिभूयाइं फुल्लकिंसुय-समाणाइं उक्कासहस्साइं विणिम्मुयमाणाइं जालासहस्साई पमुच्चामाणाइं इंगालसहस्साइं पविक्खिरमाणाइं अंतो-अंतो हुहुयमाणाइं चिति ताई पासइ पासित्ता ताई ओगाहइ ओगाहित्ता से णं तत्थ उण्हंपि पविणेज्जा जाव यावि विहरेज्जा भवेयारूवे सिया नो इणट्टे समढे गोयमा उसिणवेदणिज्जेसु नरएस नेरइया एत्तो अणिद्वतरिय चेव उसिणवेदणं पच्चणुभवमाणा विहरंति । सीयवेदणिज्जेसु णं भंते नरएस नेरइया केरिसयं सीयवेदणं पच्चणुब्भवमाणा विहरंति गोयमा से जहानामए कम्मारदारए सिया तरुणे जगवं बलवं जाव निउणसिप्पोवगते एगं महं अयपिंड दगवारसमाणं गहाय ताविय-ताविय कोट्टिय-कोट्टिय जाव एगाहं व दुयाहं वा तियाहं वा उक्कोसेणं मासं [दीपरत्नसागर संशोधितः] [33] [१४-जीवाजीवाभिगम] Page #35 -------------------------------------------------------------------------- ________________ पडिवत्ति- ३ साहणेज्जा से णं तं उसिणं उसिणभूतं अयोमएणं संडासएणं गहाय असब्भावपट्ठवणाए सीयवेदणिज्जेसु नरएसु पक्खिवेज्जा से तं उम्मिसियनिमिसियंतरेणं पुनरवि पच्चुद्धरिस्सामीति कट्टु पविरायमेव पासेज्जा जाव नो चेव णं संचाएज्जा पुनरवि पच्चुद्धरित्तए से जहानामए मत्तमायंगे जाव सायासोक्खबहुले यावि विहरेज्जा एवामेव गोयमा असब्भावपट्टवणाए सीतवेदणेहिंतो नरएहिंतो नेरइए उव्वट्टिए समाणे जाई इमाइं इहं माणुस्सलोए हवंति तं जहा - हिमाणि वा हिमपुंजाणि वा हिमपडलाणि वा हिमकूडाणि वा सीयाणि वा सीयपुंजाणि वा सीयपडलाणि वा सीयकूडाणि वा तुसाराणि वा तुसारपुंजाणि वा तुसारपडलाणि वा तुसारकूडाणि वा ताइं पासति पासित्ता ताई ओगाहति ओगाहित्ता से णं तत्थ सीतंपि पविणेज्जा तहंपि पविणेज्जा खुहंपि पविणेज्जा जरंपि पविणेज्जा दाहंपि पविणेज्जा निद्दाएज्ज वा पयलाएज्जा वाजव उसिणे उसिणभूए संकसमाणे संकसमाणे सायासोक्खबहुले यावि विहरेज्जा गोयमा सीयवेयणिज्जेसु नरएसु नेरइया एत्तो अणिट्ठतरियं चेव सीतवेदणं पच्चणुभवमाणा विहरंति । [१०६] इमीसे णं भंते रयणप्पभाए पुढवीए नेरइयाणं केवतियं कालं ठिती पन्नत्ता गोयमा जहण्णेणवि उक्कोसेणवि ठिती भाणितव्वा जाव अधेसत्तमा । [१०७] इमीसे णं भंते रयणप्पभाए पुढवीए नेरइया अनंतरं उव्वट्टियं कहिंगच्छंति कहितं उववज्जंति-किं नेरइयसु उववज्जंति किं तिरिक्खजोणिएसु उववज्जंति एवं उव्वट्टणा भाणितव्वा जहावक्कंतीए तहा इहवि जाव अहेसत्तमा । [१०८] इमीसे णं भंते रयणप्पभाए पुढवीए नेरइया केरिसयं पुढविफासं पच्चणुभवमाणा विहरंति गोयमा अणिट्टं जाव अमणामं एवं जाव अहेसत्तमाए इमीसे णं भंते रयणप्पभाए पुढवीए नेरइया केरिसयं आउफासं पच्चणुभवमाणा विहरंति गोयमा अणिट्ठे जाव अमणामं एवं जाव अहेसत्तमाए एवं जाव वणप्फतिफासं अधेसत्तमाए पुढवीए, इमा णं भंते रयणप्पभापुढवी दोच्चं पुढविं पणिहाय सव्वमहंतियाबाहल्लेणं सव्वक्खुड्ड्डिया सव्वंतेसु हंते गोयमा इमा णं रयणप्पभापुढवी दोच्चं पुढविं पणिहाय व सव्वक्खुड्डिया सव्वंतेसु हंता गोयमा इमा णं रयणप्पभापुढवी दोच्चं पुढविं पणिहाय जाव सव्वक्खुड्डिया सव्वंतेसु दोच्चा णं भंते पुढवी तच्चं पुढविं पणिहाय सव्वमहंतिया बाहल्लेणं पुच्छा हंता गोयमा दोच्चा णं पुढवी जाव सव्वक्खुड्ड्डिया सव्वंतेसु एवं एएणं अभिलावेणं जाव छट्ठिया पुढवी अहेसत्तमं पुढविं पणिहाय सव्वक्खुडुड्डिया सव्वंतेसु । [१०९] [इमीसे णं भंते रयणप्पभाए पुढवीए निरयपरिसामंतेसु जे पुढविक्काइया जाव वणप्फतिकाइया ते णं भंते जीवा महाकम्मतरा चेव महाकिरियतरा चेव महाआसवतरा चेव महावेयणतरा चेव हंता गोयमा इमीसे णं रयणप्पभाए पुढवीए निरयपरिसामंतेसु तं चेव जाव महावेदणतरा चेव एवं जाव अधेसत्तमा] | [११०] इमीसे णं भंते रयणप्पभाए पुढवीए तीसाए नरयावाससयसहस्सेसु इक्कमिक्कंसि निरयावासंसि सव्वेपाणा सव्वेभूया सव्वेजीवा सव्वेसत्ता पुढवीकाइयत्ताए जाव वणस्सइ-काइयत्ता नेरइयत्ताए उववन्नपुव्वा हंता गोयमा असतिं अदुवा अनंतखुत्तो एवं जाव अहेसत्तमाए [पुढवीए] । [१११] पुढवीं ओगाहित्ता नरगा संठाणमेव बाहल्लं I विक्खंभपरिक्खेवे वण्णो गंधो य फासो य [११२] तेसिं महालयत्तं उवमा देवेण होइ कायव्वा I || [दीपरत्नसागर संशोधितः] [34] [१४- जीवाजीवाभिगमं ] Page #36 -------------------------------------------------------------------------- ________________ पडिवत्ति-३ जीवा य पोग्गला वक्कमंति तह सासया निरया ।। [११३] उववायपरीमाणं अवहारुच्चत्तमेव संघयणं । संठाणवण्णगंधे फासे ऊसासमाहारे ।। [११४] लेसा दिट्ठी नाणे जोगुवओगे तहा समुग्धाए । तत्तो य खुप्पिवासा विउव्वणा वेयणा य भए ।। [११५] उववाओ पुरिसाणं ओवम्मं वेयणाए दुवाहए । ठिइ उव्वट्टण पुढवी उववाओ सव्वजीवाणं ।। [११६] एयाओ संगहणि गाहाओ । • तच्चाए पडिवत्तिए नेरइअस्स बीओ उद्धेसओ समन्तो . । “नेरइय" तइओ-उद्देसो । [११७] इमीसे णं भंते रयणप्पभाए पुढवीए नेरइया केरिसयं पोग्गलपरिणामं पच्चणुभवमाणा विहरंति गोयमा अणिढे जाव अमणामं एवं जाव अहेसत्तमाए [एवं-वेदणा-लेस्स-खुहा-पिवासा-वाहि-उस्सासअनुताव-कोह-मान-माया-लोह-आहारसण्णा-भयसण्णा-मेहुणसण्णा-परिग्गहसण्णा-पोग्गल-परिणामाइं] | [११८] एत्थ किर अतिवयंती नरवसभा केसवा जलचरा य । रायाणो मंडवलिया जे य महारंभकोडंबी ।। [११९] भिन्नमुहुत्तो नरएसु तिरियमणुएसु होति चत्तारि । देवेसु अद्धमासो उक्कोस विउव्वणा भणिया ।। [१२०] जे पोग्गला अणिट्ठा नियमा सो तेसि होई आहारो । संठाणं तु अणिटुं नियमा हंडं तु नायव्वं ।। असुभा विउव्वणा खलु नेरइयाणं तुं होइ सव्वेसिं । वेउव्वियं सरीरं असंघयण हंडसंठाणं ।। [१२२] अस्साओ उववण्णो अस्साओ चेव चयइ निरयभवं । सव्वपुढवीसु जीवो सव्वेसु ठिइविसेसेसुं ।। उववाएण व सायं नेरइओ देवकम्मुणा वावि । अज्झवसाणनिमित्तं अहवा कम्माणुभावेणं ।। [१२४] नेरइयाणुप्पाओ उक्कोसं पंचजोयणसयाइं । दुक्खेणभिडुयाणं वेयणसयसंपगाढाणं ।। [१२५] अच्छिनिमीलियमेत्तं नत्थि सुहं दुक्खमेव अनुबद्धं । नरए नेरइयाणं अहोनिसं पच्चमाणाणं ।। [१२६] तेयाकम्मसरीरा सुहुमसरीरा य जे अपज्जत्ता । जीवेणं मुक्कमेत्ता वच्चंति सहस्ससो भेयं ।। [१२७] अतिसीतं अतिउण्हं अतितिण्हा अतिखुहा अतिभयं वा । पडिवत्ति-३ दीपरत्नसागर संशोधितः] [35] [१४-जीवाजीवाभिगम] Page #37 -------------------------------------------------------------------------- ________________ निरए नेरइयाणं दुक्खसयाइं अविस्सामं ।। [१२८] एत्थ य भिन्नमुत्तो पोग्गल असुहा य होइ अस्साओ उववाओ उप्पाओ अच्छि सरीरा उ बोद्धव्वा ।। [१२९] से तं नेरइया । ० तच्चाए पडिवत्तिए तइओ उद्देसो समत्तो . 1 "तिरिक्खजोणिय" पढमो-उद्देसो [] [१३०] से किं तं तिरिक्खजोणिया तिरिक्खजोणिया पंचविधा पन्नत्ता तं जहा- एगिंदियति रिक्खजोणिया जाव पंचिंदियतिरिक्खजोणिया य से किं तं एगिंदियतिरिक्खजोणिया एगिदियतिरिक्खजोणिया पंचविहा पन्नत्ता तं जहा- पुढविकाइयएगिंदियतिरिक्खजोणिया जाव वणस्सइकाइयएगिदियतिरिक्खजोणिया से किं तं पुढविक्काइयएगिदियतिरिक्खजोणिया, दुविहा पन्नत्ता तं जहा- सुहुमपुढविकाइयएगिंदियतिरिक्खजोणिया बादरपुढविकाइयएगिदियतिरिक्खजोणिया य से किं तं सुहमपुढविकाइएगिंदियतिरिक्खजोणिया, दुविहा पन्नत्ता तं जहा- पज्जत्तसुहमपुढविकाइएगिदियतिरिक्खजोणिया दुविहा पन्नत्ता तं जहा- पज्जत्तबादरपुढविकाइएगिंदियतिरिक्खजोणिया अपज्जत्तबादरपुढविकाइयएगिंदियतिरिक्खजोणिया से तं बादरपुढविकाइयएगिंदियतिरिक्खजोणिया से तं पुढविकाइएगिंदिया, से किं तं आउक्काइयएगिदियतिरिक्खजोणिया, दुविहा पन्नत्ता एवं जहेव पुढविकाइयाणं तहेव आउकायभेदो एवं जाव वणस्सतिकाइया से तं वणस्सइकायएगिदियतिरिक्खजोणिया, से किं तं बेइंदियतिरिक्खजोणिया बेइंदियतिरिक्खजोणिया दुविधा पन्नत्ता तं जहा- पज्जत्तगबेइंदियतिरिक्खजोणिया अपज्जत्तगबेइंदियतिरिक्खजोणिया से तं बेइंदियतिरिक्खजोणिया एवं जाव चउरिंदिया, से किं तं पंचेंदियतिरिक्खजोणिया तिविहा पन्नत्ता जलयर पंचेंदिय तिरिक्खजोणिया थलयर पंचेंदियतिरिक्खजोणिया खहयरपंचेंदियतिरिक्खजोणिया से किं तं जलयरपंचेंदियतिरिक्खजोणिया, दविहा पन्नत्ता तं जहा- संमच्छिमजलयरपंचेंदियतिरिक्खजोणिया य गब्भवक्कंतियजलयरपंचेंदियतिरिक्खजोणिया य से किं तं समुच्छिमजलयरपंचेंदियतिरिक्खजोणिया, दुविहा पन्नत्ता तं जहा- पज्जत्तगसंमुच्छिमजलयचपंचेंदियतिरिक्खजोणिया से किं तं गब्भवक्कंतियजलयरपंचेंदियतिरिक्खजोणिया दुविहा पन्नत्ता तं जहापज्जत्तगगब्भवक्कंतियजलयर पंचेंदियतिरिक्खजोणिया अपज्जत्तगगब्भवक्कतियजलयरपंचेंदियतिरिक्खजोणिया से तं जलयरपंचेंदिय-तिरिक्खजोणिया से किं तं थलयरपंचेंदियतिरिक्खजोणिया दुविधा पन्नत्ता तं जहा- चउप्पयथलयरपंचेंदिय-तिरिक्खजोणिया परिसप्पथलयरपंचेंदियतिरिक्खजोमिया से किं तं चउप्पदथलयरपंचेंदियतिरिक्खजोणिया, दुविहा पन्नत्ता तं जहा- समुच्छिमचउप्पथलयरपंचेंदियतिरिक्खजोणिया गब्भवक्कंतियचउप्पयथलयर-पंचेंदियतिरिक्खजोणिया य जहेव जलयराणं तहेव चउक्कतो भेदो सेत्तं चउप्पदथलयरपंचेंदियतिरिक्ख-जोणिया से किं तं परिसप्पथलयरपंचेंदियतिरिक्खजोणिया, दुविहा पन्नत्ता तं जहा- उरपरिसप्पथलयरपंचेंदियतिरिक्खजोणिया भुयपरिसप्पथलयरपंचेंदियतिरिक्खजोणिया से किं तं उरपरिसप्पथलयरपंचेंदियतिरिक्खजोणिया, दुविहा पन्नत्ता तं जहा- जहेव जलयराणं तहेव चउक्कतो भेदो एवं भूयपरिसप्पाणवि दीपरत्नसागर संशोधितः] [36] [१४-जीवाजीवाभिगम] Page #38 -------------------------------------------------------------------------- ________________ भाणियतव्वं से तं भुयपरिसप्पथलयरपंचेंदियतिरिक्खजोणिया से तं थलयरपंचेंदियतिरिक्खजोणिया से किं तं खहयरपंचेंदियतिरिक्खजोणिया दुविहा पन्नत्ता तं जहा- संमुच्छिमखहयरपंचेंदियतिरिक्खजोणिया गब्भपडिवत्ति-३ वक्कंतियखहयरपंचेंदियतिरिक्खजोणिया य से किं तं समुच्छिमखहयरपंचेंदियतिरिक्खजोणिया दुविहा पन्नत्ता तं जहा- पज्जत्तगसंमुच्छिमखहयरपंचेंदियतिरिक्खजोणिया अपज्जत्तगसंमुच्छिमखहयरपंचेंदियतिरिक्खजोणिया य एवं गब्भवक्कंतियावि जाव पज्जत्तगगब्भवक्कंतियावि अपज्जत्तगगब्भवक्कंतियावि खहयरपंचेंदियतिरिक्खजोणियाणं भंते कतिविधे जोणिसंगहे पन्नत्ते गोयमा तिविहे जोणिसंगहे पन्नत्ते तं जहा- अंडया पोयया संमच्छिमा अंडया तिविधा पन्नत्ता तं जहा- इत्थी पुरिसा नपुंसगा, पोतया तिविधा पन्नत्ता तं जहा- इत्थी पुरिसा नपुंसगा तत्थ णं जेते संमुच्छिमा ते सव्वे नपुंसगा | [१३१] एतेसिं णं भंते जीवाणं कति लेसाओ पन्नत्ताओ गोयमा छल्लेसाओ पन्नत्ताओ तं जहा- कण्लेसा जाव सुक्कलेसा ते णं भंते जीवा किं सम्मदिट्ठी मिच्छदिट्ठी सम्मामिच्छदिट्ठी गोयमा सम्मदिट्ठीवि मिच्छदिट्ठीवि सम्मामिच्छदिट्ठीवि ते णं भंते जीवा किं नाणी अन्नाणी गोयमा नाणीवि अन्नाणीवि-तिण्णि नाणाइं तिण्णि अन्नाणाई भयणाए ते णं भंते जीवा किं मणजोगी वइजोगी कायजोगी गोयमा तिविधावि ते णं भंते जीवा किं सागरोवउत्ता अणागारोवउत्ता गोयमा सागरोवउत्तावि अणागारोवउत्तावि ते णं भंते जीवा कओ उववज्जंति-किं नेरइएहिंतो उववज्जंति तिरिक्खजोणिएहितो उववज्जंति पुच्छा गोयमा असंखेज्जवासाउयअकम्मभूमग-अंतरदीवगवज्जेहिंतो उववज्जति तेसिं णं भंते जीवाणं केवतियं कालं ठिती पन्नत्ता गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पलिओवमस्स असंखेज्जतिभागं तेसि णं भंते जीवाणं कति समुग्धाता पन्नत्ता गोयमा पंच समुग्धाता पन्नत्ता तं जहावेदणासमुग्धाए जाव तेयासमुग्धाए ते णं भंते जीवा मारणंतियसमुग्धाएणं किं समोहता मरंति असमोहता मरंति गोयमा समोहतावि मरंति असमोहतावि मरंति ते णं भंते जीवा अनंतरं उव्वट्टित्ता कहिं गच्छति कहिं उववज्जंति-किं नेरइएसु उववज्जति तिरिक्खजोणिएसु उववज्जति पुच्छा गोयमा एवं उव्वट्टणा भाणियव्वा जहा- वक्कंतीए तहेव, तेसि णं भंते जीवाणं कति जातीकुलकोडिजोणीपमुहसयसहस्सा पन्नत्ता गोयमा बारस जातीकुलकोडीजोणीपमुहसयसहस्सा [जोणीसंगहलेस्सादिट्ठी नाणे य जोग उवओगे उववायठिईसमुग्धाय चयणं जातीकुलविधी उ] भुयपरिसप्पथलयरपंचेंदियतिरिक्खजोणियाणं भंते कतिविधे जोणीसंगहे पन्नत्ते गोयमा तिविहे जोणीसंगहे पन्नत्ते तं जहा- अंडया पोयया संमुच्छिमा एवं जहा खहयराणं तहेव नाणत्तंजहण्णेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडी उव्वट्टित्ता दोच्चं पुढविं गच्छंति एवं जातीकुलकोडीजोणीपमहसतसहस्सा भवंतीति मक्खायं सेसं तहेव उरपरिसप्पथलयरपंचेंदियतिरिक्खजोणियाणं भंते पुच्छा चहेव भूयपरिसप्पाणं तहेव नवरं-ठिती जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी उव्वट्टित्ता जाव पंचमिं पुढविं गच्छंति दस जातीकुलकोडीजोणीपमुहसयसहस्सा चउप्पयथलयरपंचेंदियतिरिक्खजोणियाणं पुच्छा गोयमा दुविधे जोणीसंगहे पन्नत्ते तं जहा- पोयया य समुच्छिमा य पोयया तिविधा पन्नत्ता तं जहा- इत्थी पुरिसा नपुंसगा तत्थ णं जेते संमच्छिमा ते सव्वे नपुंसगा तेसि णं भंते जीवाणं कति लेस्साओ पन्नत्ताओ सेसं जहा- पक्खीणं नाणत्तं-ठिती जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिण्णिपलिओवमाइं उव्वट्टित्ता चउत्थिं पुढविं गच्छंति दस जातीकुलकोडी जलयरपंचेंदियतिरिक्खजोणिया पुच्छा जहा- भुयपरिसप्पाणं नवरं-उव्वट्टित्ता जाव अधेसत्तमिं पुढविं अद्धतेरस जातीकुलकोडीजोणीपमुह [सयसहस्सा] पन्नत्ता चरिंदियाणं भंते कति जातीकुलकोडीजोणिपमुह-सतसहस्सा पन्नत्ता गोयमा नव दीपरत्नसागर संशोधितः] [37] [१४-जीवाजीवाभिगम] Page #39 -------------------------------------------------------------------------- ________________ जातीकुलकोडीजोणीपमुहसयसहस्सा समक्खाया तेइंदियाणं पुच्छा गोयमा अट्ठ जातीकुल [कोडीजोणीपमुहसयसहस्सा] समक्खाया बेइंदियाणं भंते कइ जातीकुल कोडीजोणीपमुहसतसहस्सा पुच्छा गोयमा सत्त पडिवत्ति-३ जातीकुलकोडीजोणीपमुह [सतसहस्सा समक्खाया] ___ [१३२] कइ णं भंते गंधवा कइ णं भंते गंधगसया पन्नत्ता गोयमा सत्त गंधवा सत्त गंधंगसया पन्नत्ता कइ णं भंते पुप्फजातीकुलकोडीजोणीपमुहसयसहस्सा पन्नत्ता गोयमा सोलस पुप्फजाती-कुलकोडीजोणीपमुहसयसहस्सा पन्नत्ता तं जहा- चत्तारि जलजा णं चत्तारि थलजाणं चत्तारि महारुक्काणं चत्तारि महागुम्मियाणं कति णं भंते वल्लीओ कति वल्लिसता पन्नत्ता गोयमा चत्तारि वल्लीओ चत्तारि वल्लीसता पन्नत्ता कति णं भंते लत्ताओ कति लतासता पन्नत्ता गोयमा अट्ठ लताओ अट्ठ लतासता पन्नत्ता कति णं भंते हरियकाया कति हरियकायसया पन्नत्ता गोयमा तओ हरियकाया तओ हरिकायसया पन्नत्ता फलसहस्सं च बेंटबद्धाणं फलसहस्सं च नालबद्धाणं ते सव्वे हरितकायमेव समोयरंति ते एवं समणुगम्ममाणा-समणुगम्ममाणा समणुगाहिज्जमाणा-समणुगाहिज्जमाणा समणुपेहिज्जमाणा-समणु-पेहिज्जमाइणा समणुचिंतिज्जमाणा-समणुचिंतिज्जमाणा एएसु चेव दोसु काएसु समोयरंति तं जहा- तसकाए चेव थावरकाए चेव एवमेव सपुव्वावरेणं आजीवदिढतेणं चउरासीति जातिकुलकोडीजोणीप-मुहसतसहस्सा भवंतीति मक्खाया । [१३३] अत्थि णं भंते विमाणाई अच्चीणि अच्चियावत्ताई अच्चिप्पभाई अच्चिकंताई अच्चिवण्णाइं अच्चिलेस्साइं अच्चिज्झयाइं अच्चिसिंगाइं अच्चिसिट्ठाइं अच्चिकूडाइं अच्चुत्तरावडिंसगाई हंता अत्थि ते णं भंते विमाणा केमहालता पन्नत्ता गोयमा जावतिए णं सूरीए उदेति जावइयएणं च सूरिए अत्थेमेति एवतियाई तिण्णोवासंतराइं अत्थेगतियस्स देवस्स एगे विक्कमे सिता से णं देवे ताए उक्किट्ठाए तुरियाए जाव दिव्वाए देवगतीए वीतीवयमाणे-वीतीवयमाणे जहण्णेणं एकाई वा दुयाइं वा उक्कोसेणं छम्मासे वीतीवएज्जा-अत्थेगतियं विमाणं वीतीवएज्जा अत्थेगतियं विमाणं नो वीतीवएज्जा एमहालता णं गोयमा ते विमाणा पन्नत्ता समणाउसो अत्थि णं भंते विमाणाइं सोत्थीणि सोत्थियावत्ताई सोत्थियपभाई सोत्थियकंताई सोत्थियवण्णाइं सोत्थियलेसाइं सोत्थियज्झयाई सोत्थिसिंगाइं सोत्थिकडाई सोत्थिसिट्ठाइं सोत्थुत्तरवडिंसगाई हंता अत्थि ते णं भंते विमाणा केमहालता पन्नत्ता गोयमा [जावतिए णं सूरिए उदेति जावइएणं च सूरिए अत्थमेति] एवतियाइं पंच ओवासंतराइं अत्थेगतियस्स देवस्स एगे विक्कमे सिता से णं देवे ताए उक्किट्ठाए जाव देवगतीए वीतीवयमाणे-वीतीवयमाणे जाव समणाउसो, अत्थि णं भंते विमाणाइं कामाई कामावत्ताइं कामप्पभाई कामकंताई कामवण्णाइं कामलेस्साई कामज्झयाई कामसिंगाई कामकूडाइं कामसिट्ठाइं] कामुत्तरवडिंसयाइं हंता अत्थि ते णं भंते विमाणा केमहालया पन्नत्ता गोयमा [जावतिए णं सूरिए उदेति जावइएणं च सूरिए अत्थमेति एवतियाइं सत्त ओवासंतराइं अत्थेगतियस्स देवस्स एगे विक्कमे सिता से णं देवे ते उक्किट्ठाए जाव समणाउसो] अत्थि णं भंते विमाणाइं विजयाइं वेजयंताई जयंताई अपराजिताई हंता अत्थि ते णं भंते विमाणा केमहालता पन्नत्ता गोयमा जावतिए णं सूरिए उदेति जावइए णं च सूरिए अत्थमेति एवइयाइं नव ओवासंतराइं [अत्थेगतियस्स देवस्स एगे विक्कमे सि से णं देवे ताए उक्किट्ठाए जाव देवगतीए वीतीवयमाणेवीतीवयमाणे जहण्णेणं एकाहं वा दुयाहं वा उक्कोसेणं छम्मासे वीतीवएज्जा] नो चेव णं ते विमाणे वीईवएज्जा एमहालयाणं विमाणा पन्नत्ता समणाउसो | [दीपरत्नसागर संशोधितः] [38] [१४-जीवाजीवाभिगम] Page #40 -------------------------------------------------------------------------- ________________ पडिवत्ति-३ • तच्चाए पडिवत्तीए तिरिक्ख जोणिअस्स पढमो उद्देसओ समत्तो • [] तिरिक्खजोणिय - बीओ उद्देसो [] [१३४] कतिविहा णं भंते संसारसमावण्णगा जीवा पन्नत्ता गोयमा छव्विहा संसारसमावण्णगा जीवा-पुढविकाइया जाव तसकाइया से किं तं पुढविकाइया दुविहा पन्नत्ता तं सुहुमपुढविकाइया बायर-पुढविकाइया से किं तं सुहुमपुढविकाइया दुविहा पज्जत्तगा य अपज्जत्तगा य से तं सुहुमपुढविक्काइया से किं तं बदारपुढविक्काइया दुविहा पज्जत्तगा य अपज्जत्तगा य एवं जहा - पन्नवणाए, सण्हा सत्तविहा पन्नत्ता, खरा अनेगविहा पन्नत्ता जाव असंखिज्जा से तं बारपुढविक्काइया से तं पुढविक्काइया एवं चेव जइ पन्नवणाए तहेव निरवसेसं भाणियव्वं जाव वणप्फइकाइया एवं जत्थेको तत्थ सिय संखिज्जा सिय असंखिज्जा सित अनंता से तं बादरवणस्सइकाइया से तं वणप्फइकाइया, से किं तं तसकाइया चउविहा पन्नत्ता तं बेइंदिया जाव पंचिंदिया से किं तं बेइंदिया अणेगविहा पन्नत्ता एवं जहेव पन्नवणे तहेव निरवसेसं भाणियव्वं ति जाव सव्वट्ठसिद्धगा देवा से तं अनुत्तरोववाइया से तं देवा से तं पंचिंदिया से त्तं तसकाइया । [१३५] कतिविधा णं भंते पुढवी पन्नत्ता गोयमा छव्विहा पुढवी पन्नत्ता तं जहासण्हपुढवी सुद्धपुढवी वालुयापुढवी मणोसिलापुढवी सक्करापुढवी खरुवुढवी, सण्हपुढवीणं भंते केवतियं कालं ठिती पन्नत्ता गोयमा जहण्णेणअंतोमुहुत्तं उक्कोसेणं एगं वाससहस्सं सुद्धपुढवीपुच्छा गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं बारस वाससहस्साइं, वालुयापुढवीपुच्छा गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं चोद्दसवास-सहस्साइं मणोसिलापुढवीपुच्छा गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सोलस वाससहस्साइं सक्करापुढ-वीपुच्छा गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अट्ठारस वाससहस्साइं खरपुढवीपुच्छा गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साइं नेरइयाणं भंते केवतियं कालं ठिती पन्नत्ता गोयमा जहण्णेणं दस वाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमाइं ठितीपदं सव्वं भाणियव्वं जाव सव्वट्ठसिद्धदेवत्ति जीवे णं भंते जीवेत्तिं कालत्तो केवच्चिरं होइ गोयमा सव्वद्धं पुढविकाइए णं भंते पुढविकाइएत्ति कालतो केवच्चिरं होति गोयमा सव्वद्धं एवं जाव तसकाइए । [१३६] पडुप्पन्नपुढविकाइया णं भंते केवतिकालस्स निल्लेवा सिता गोयमा जहण्णपदे असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं उक्कोसपदेवि असंखेज्जाहिं उस्सप्पिणी-ओसप्पिणीहिं-जहण्णपदातो उक्कोसपए असंखेज्जगुणा एवं जाव पडुप्पन्नवुक्काइया, पडुप्पन्नवणप्फकाइया णं भंते केवतिकालस्स निल्लेवा सिता गोयमा पडुप्पन्नवणप्फकाइयाणं नत्थि निल्लेवणा, पडुप्पन्नतसकाइया णं भंते केवतिकालस्स निल्लेवा सिया, पडुप्पन्नतसकाइया जहण्णपदे सागरोवमसतपुहत्तस्स उक्कोसपदेवि सागरोवमसत-पुहत्तस्स - जहण्णपदा उक्कोसपदे विसेसाहिया । [१३७] अविसुद्धलेस्से णं भंते अणगारे असमोहतेणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अणगारं जाणइ-पासइ गोयमा नो इणट्ठे समट्ठे, अविसुद्धलेस्से णं भंते अणगारे असमोहत्तेणं अप्पाणेणं विसुद्धलेस्सं देवं देविं अणगारं जाणइ-पासइ गोयमा नो इणट्ठे समट्ठे, अविसुद्धलेस्से णं भंते अणगारे समोहतेणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अणगारं जाणति-पासति गोयमा नो इणट्टे समट्ठे, [दीपरत्नसागर संशोधितः] [39] [१४- जीवाजीवाभिगमं ] Page #41 -------------------------------------------------------------------------- ________________ अविसुद्धलेस्से णं भंते अणगारे समोहतेणं अप्पाणेणं विसुद्धलेस्सं देवं देविं अणगारं जाणति-पासति गोयमा नो तिणढे समडे, अविसुद्धलेस्से णं भंते अणगारे समोहतासमोहतेणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं पडिवत्ति-३ अणगारं जाणति-पासति गोयमा नो तिणढे समटे, अविसुद्धलेसेणं भंते अणगारे समोहता समोहतेणं अप्पाणेणं विसुद्ध लेसं देवं देवं अणगारं जाणति पासति गोयमा नो तिणढे समढे विसुद्धलेस्से णं भंते अणगारे असमोहतेणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अणगारं जाणति-पासति हंता जाणति पासति जहा- अविसुद्धलेस्सेणं छआलावगा एवं विसुद्ध लेस्सेणं वि छआलावगा भाणितव्वा जाव विसुद्धलेस्से णं भंते अणगारे समोहतासमोहतेणं अप्पाणेणं विसुद्धलेस्सं देवं देविं अणगारं जाणति-पासति हंता जाणतिपासति । [१३८] अण्णउत्थिया णं भंते एवमाइक्खंति एवं भाति एवं पन्नति एवं परूवेंति-एवं खल एगे जीवे एगेणं समएणं दो किरियाओ पकरेति तं जहा- सम्मत्तकिरियं च मिच्छत्तकिरियं च जं समयं सम्मत्तकिरियं पकरेति तं समयं मिच्छत्तकिरियं पकरेति जं समयं मिच्छत्तकिरियं पकरेति तं समयं सम्मत्तकिरियं पकरेति सम्मत्तकिरियापकरणताए मिच्छत्तकिरियं पकरेति मिच्छत्तकिरियापकरणताए सम्मत्तकिरियं पकरेति एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेति तं जहा- सम्मत्तकिरियं च मिच्छत्तकिरियं च से कहमेयं भंते एवं गोयमा जण्णं ते अण्णउत्थिया एवमाइक्खंति जाव एवं परूवेंति-एवं खल एगे जीवे एगेणं समएणं दो किरियाओ पकरेति तहेव जाव सम्मत्तकिरियं च मिच्छतकिरियं च जेते एवमाहंस् तं णं मिच्छा अहं पण गोयमा एवमाइक्कामि जाव परूवेमि-एवं खल एगे जीवे एगेणं समएणं एग किरियं पकरेति तं जहा- सम्मत्तकिरियं वा मिच्छत्तकिरियं वा जं समयं सम्मत्तकिरियं पकरेति नो तं समयं मिच्छत्तकिरियं पकरेति जं समयं मिच्छत्तकिरियं पकरेति नो तं समयं सम्मत्तकिरियं पकरेति सम्मत्तकिरियाप-करणयाए नो मिच्छत्तकिरियं पकरेति यापकरणयाए नो सम्मत्तकिरियं पकरेति एवं खल एगे जीवे एगेणं समएणं एगं किरियं पकरेति तं जहा- सम्मत्तकिरियं वा मिच्छत्तकिरियं वा । [१३९] से तं चउविहपडिवत्ते तिरिक्ख जोणिय उद्देसओ बीओ समत्तो । ० तच्चाए पडिवत्तीए तिरिक्खजोणिअस्स बीओ उद्देसओ समत्तो . [] मणुस्साधिगारो [ [१४०] से किं तं मणुस्सा दुविहा पन्नत्ता तं जहा- संमुच्छिममणुस्सा य गब्भवक्कंतियमणुस्सा य से किं तं समुच्छिममणुस्सा संमच्छिममणुस्सा एगागारा पन्नत्ता कहि णं भंते समुच्छिममणुस्सा संमुच्छंति गोयमा अंतोमणुस्सखेत्ते जहा- पन्नवणाए जाव अंतोमुहुत्तद्धाउया चेव कालं पकरेंति सेत्तं समुच्छिममणुस्सा । ___ [१४१] से किं तं गब्भवक्कंतियमणुस्सा गब्भवक्कंतियमणुस्सा तिविधा पन्नत्ता तं जहाकम्मभूमगा अकम्मभूमगा अंतरदीवगा । १४२] से किं तं अंदरदीवगा अंतरदीवगा अट्ठावीसतिविधा पन्नत्ता तं जहा- एगोरुया आभासिता वेसाणिया हयकण्णा गयकण्णा गोकण्णा सक्कुलिकण्णा आयंसमुहा मेंढमुहा अयोमुहा गोमुहा दीपरत्नसागर संशोधितः] [40] [१४-जीवाजीवाभिगम] Page #42 -------------------------------------------------------------------------- ________________ आसमुहा हत्थिमुहा सीहमुहा वग्धमुहा आसकण्णा सीहण्णा अकण्णा कण्णापाउरणा उक्कामुहा मेहमुहा विज्जुमुहा विज्जुदंता घणदंता लट्ठदंता गूढदंता सुद्धदंता । [१४३] कहि णं भंते दाहिणिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नामं दीवे पन्नत्ते गोयमा जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणे णं चुल्लहिमवंतस्स वासघरपव्वयस्स उत्तरपुरथिमिल्लओ चरिमंपडिवत्ति-३ ताओ लवणसमदं तिण्णि जोयणसयाई ओगहित्ता एत्थ णं दाहिणिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नाम दीवे पन्नत्ते-तिण्णि जोयणसयाइं आयामविक्खंभेणं नव एगूणपन्ने जोयणसए किंचि विसेसेण परिक्खवेणं से णं एगाए पउमवरवेदियाए एगेणं च वनसंडेणं सव्वओ समंता संपरिक्खित्ते सा णं पउमवरवेदिया अद्ध जोयणाई उड्ढं उच्चत्तेणं पंच धणुसयाइं विक्खंभेणं एगोरुयदीवं समंता परिक्खेवेणं पन्नत्ता तीसे णं परमवरवेदियाए अयमेयारूवे वण्णावासे पन्नत्ते तं जहा- वइरामया निम्मा एवं वेतियावण्णओ जहा- रायपसेणिए तहा भाणियव्वो । [१४४] सा णं पउमवरवेतिया एगेणं वणसंडेणं सव्वो समंता संपरिक्खित्ता से णं वणसंडे देसूणाई दो जोयणाई चक्कवालविक्खंभेणं वेतियासमेणं परिक्खेवेणं पन्नत्ते से णं वणसंडे किण्हे किण्होभासे एवं जहा- रायपसेणियवनसंडवण्णओ तहेव निरवसेसं भाणियव्वं तणा य वण्णगंध फासो सद्दो तणाणं बावीओ उप्पायपव्वया पुढविसिलापट्टगा य भाणितव्वा जाव तत्थ णं बहवे वाणमंतरा देवा य देवीओ य आसयंति जाव विहरंति [वण्णत्तो पउमवरवेड्या-वणसंडामं जाव तत्थ णं बहवे वाणमंतरा देवा य देवीओ य आसयंति सयंति चिट्ठति निसीयंति त्यति रमंति ललंति कीलंति मोहंति पुरा पोराणाणं सुचिण्णाणं सुपरक्कंताणं सुभाणं कडाणं कम्माणं कल्लाणाणं कल्लाणं फलवित्तिविसेसं पच्चणुभवमाणा विहरंति । १४५] एगोरुयदीवस्स णं भंते केरिसए आगार भावपंडोयारे पन्नत्ते गोयमा बहुसमरमणिज्जे भूमिभागे पन्नत्ते से जहानामए-आलिंगपुक्खरेति वा एवं सयणिज्जे भाणितव्वे जाव पुढविसिलापट्टगंसि तत्थ णं बहवे एगोरुयदीवया मणुस्सा य मणुस्सीओ य आसयंति जाव विहरंति एगोरुयदीवे णं दीवे तत्थ-तत्थ देसे तहिं तहिं बहवे उद्दालका मोद्दालका रोद्दालका कतमाला नट्टमाला सिंगमालाल संखमाला दंतमाला सेलमालगा नाम दुमगणा पन्नत्ता समणाउसो कुसविकुसविसुद्धरुक्खमूला मूलमंता कंदमंतो जाव बीयमंतो पत्तेहिं य पुप्फेहि य अच्छण-पडिच्छण्णा सिरीए अतीव-अतीव सोभेमाणा उवसोभेमाणा चिटुंति एगोरुयदीवे णं दीवे तत्थ रुक्खा बहवे हेरुयालवणा भेरुयालवणा मेरुयालवणा सेरुयालवणा सालवणा सरलवणा सत्तपन्नवणा पूयफलिवणा खज्जूरिवणा नालिएरिवणा कुसविक्सवि जाव चिट्ठति एगोरुयदीवे णं तत्थ बहवे तिलया लवया नग्गोहा जाव रायरुक्खा नंदिरुक्खा कुसविकुसवि जाव चिट्ठति एगोरुयदीवे णं तत्थ बहूओ पउमलयओ नागलयाओ जाव सामलयाओ निच्चं कुसुमियाओ एवं लयावण्णओ जहा- उववाइए जाव पडिरूवाओ एगोरुयदीवे णं तत्थ बहवे सेरियागुम्मा जाव महाजातिगुम्मा ते णं गुम्मा दसद्धवण्णं कुसुमं कुसुमेति जेणं वायविहुयग्गसाला एगोरुयदीवस्स बहुसमरणिज्जभूमिभागं मुक्कपुप्फ-पुंजोवयारकलियं करेंति एगोरुयदीवे णं तत्थ बहूओ वनराईओ पन्नत्ताओ ताओ णं वनराईओ किण्हाओ किण्होभासाओ जाव रम्माओ महामेहनिगरुंबभताओ जाव महंती गंधणं मयंताओ पासादी-याओ एगोरुयदीवे तत्थ बहवे मत्तंगा नाम दुमगणा पन्नत्ता समणाउसो जहा- से चंदप्पभमणिसिलगा-वरसीधुपवरवारुणि-सुजातफल-पत्त-पुप्फ-चोय-निज्जाससार-बहुदव्व जत्तीसंभार-कालसंधियआसवा महुमेरग-रिट्ठाभ[दीपरत्नसागर संशोधितः] [१४-जीवाजीवाभिगम] [41] Page #43 -------------------------------------------------------------------------- ________________ दुद्धजाति-पसन्न-तेल्लग-सताउखजूरमुद्दियासार-कविसायणसुपक्कखोयरसवरसुरा-वण्ण-रसगंधफरि-जुत्तबलवीरियपरिणामा मज्जविधी य बहुप्पगारा तहेव ते मत्तंगयावि दुमगणा अणेगबहुविविहवीससापरिणयाए मज्जविहीए उववेया फलेहिं पुन्ना वि विसर्से ति कुसविकुसविसुद्धरुक्खमूला जाव चिट्ठति | ___ एगोरुयदीवे तत्थ बहवे भिंगंगा नाम दुमगणा पन्नत्ता समणाउसो जहा- से वारहघडकरगपडिवत्ति-३ कलसक्ककरियपंचाणिउल्लंकवद्धणिस्पइट्ठकविठ्ठपारीचसगभिंगारकरोडिसरंगगपत्ता घोसगाणल्लग ववलियअवपदकगवालकाविचित्तवट्टकमणिवट्टकसिप्पिरवोरपिणया कंचणमणिरयणभत्तिविचित्ता भाजणविही बहुप्प-गारा तहेव ते भिंगंगयावि दुमगणा अणेगबहुविविहवीससापरिणताए भाजणविहीए उववेया फलेहिं पुन्नावि विसद्वृति कुसविकुस जाव चिट्ठति एगुरुयदीवे णं तत्थ बहवे तुडियंगा नाम दुमगणा पन्नत्ता समणाउसो जहाआलिंगपणपडहदद्दरकरडिडिंडिमभंभातहोरभंकणियखरमुहिमयंगसंखियपरिल्लयपव्वगापरिवायणिवं-सवेणुवीणा सुघोसग विपंचिमहतिकच्छविरिकिसतकतलतालकंसालतालकसंपउत्ता आतोज्जविधी य निउणगंधव्वसमयकुसलेहि फंदिया तिढाणकरणसुद्धा तहेव ते तुडियंगयावि दुमगणा अणेगबहुविविधवीससापरिणयाए ततघणझुसिराए चउव्विहाए आतोज्जविहीए उववेया फलेहि पुन्ना विव विसद्वृति कुसविकुस जाव चिट्ठति एगुरुयदीवे णं तत्थ बहवे दीवसिहा नाम दुमगणा पन्नत्ता समणाउसो जहा- से संझाविरागसमए नवनिहिपतिणेवदीवियाचक्कवालविंदे पभूयवट्टिपलित्तणेहिं वणिउज्जालियतिमिरमद्दए कणगणिगर कुसुमियपारिजायघणप्पगासे कंचणमणिरयणविमल-महरिहतवणिज्जुज्जलविचित्तदंडाहिं दीवियाहिं सहसापज्जालिऊसवियणिद्धतेयदिप्पंतविमलगहगणसमप्पहाहिं वितिमिरकरसूरपसरिउज्जोव-चिल्लियाहिं जालाओज्जलपहसियाभिरामाहिं सोभमाणे तहेव ते दीवसिहावि दुमगणा अणेगबहुवि-विहवीससापरिणयाए उज्जोयविहीए उववेया फलेहिं कुसविकुस जाव चिट्ठति । एगुरुयदीवे णं तत्थ बहवे जोइसिया नाम दुमगणा पन्नत्ता समणाउसो जहा- से अचिरुग्गयसरयसूरमंडलपडतउक्कासहस्सदिप्पंतविज्जुलहुयवहनिमजालियनिदंतधोयत-त्ततवणिज्जकिंसुयासोगजवासुयणकुसुमविउलियपुंजमणिरयणकिरणजच्चहिंगुलुयनियररूवाइरेगरूवा तहेव ते जोतिसियावि दुमगणा अणेगबहुविविहवीससापरिणयाए उज्जोयविहीए उववेया सुहलेस्सा मंदलेस्सा मंदातवलेस्सा कूडा इव ठाणठिया अन्नमन्नसमोगाढाहिं लेस्साहिं साए पभाए सपदेसे सव्वओ समंता ओभासंति उज्जवेंति पभासेंति कुसविकुसवि जाव चिटुंति एगुरुयदीवे णं तत्थ बहवे चित्तंगा नाम दुमगणा पन्नत्ता समणाउसो जहा- से पेच्छाघरे विचित्ते रम्मे वरकुसुमदाममालुज्जललेसा भासंतमुक्कपुप्फपुंजोवयारकलिए विरल्लियविचित्तमल्लसिरिसमुदयप्पगब्भे गंथिमवेढिमपूरिमसंघाइमेणं मल्लेणं छेयासिप्पियविभागरइएण सव्वतो चेव समणबद्धे पविरललंबंतविप्पइटेहिं पंचवण्णेहिं कसमदामेहिं सोभमाणे वणमालकतग्गए चेव दिप्पमाणे तहेव ते चित्तंगयावि दुमगणा अणेगबहुविहवीससापरिणया मल्लविहीए उववेया कुसविकुसिवि जाव चिट्ठति एगोरुयदीवे तत्थ बहवे चित्तरसा नाम दुमणगा पन्नत्ता समणाउसो जहा से सुगंधवरकलमसालितंदुलविसिट्ठणिरुवहतदुद्धरः सारयघयगुडखंडमहमेलिए अतिरसे परमण्णे होज्ज उत्तमवण्णगंधमंते रण्णो जहा- वा वि चक्कवट्टिस्स होज्ज निउणेहिं सूयपुरिसेहिं सज्जिए चउरकप्पसेयसित्ते इव ओदणे कलमसालिणिव्वत्तिए विपक्के सवप्फमिउविससयगलसित्थे अणेगसालणगसंजुत्ते अहवा पडिपुन्नदव्वुवक्खडे सुसक्कए वण्णगंधरसफरिसजुत्तबलिविरयपरिणाम इंदियलवद्धणे खुप्पिवासमहणे [दीपरत्नसागर संशोधितः] [42] [१४-जीवाजीवाभिगम] Page #44 -------------------------------------------------------------------------- ________________ पहाणगुलकढियखंड-मच्छंडिघओवणीएव्वं मोयगे सण्हसमियगब्भे हवेज्ज परमइट्ठगसंजुत्ते तहेव ते चित्तरसावि दुमगणा अणेगबहुविविहवीससापरिणयाभोजमविहीए उववेया कुसविकुसवि जाव चिट्ठति । एगोरुयदीवे तत्त बहवे मणियंगानाम मगणा पन्नत्ता समणाउसो जहा- से हारद्धहारवेट्टणगमउडकुंडलवासुत्तगहेमलालमणिजालकणगजालगसुत्तगउच्चितियकडाखडियएगावा लिकंठसुत्तमगरगउरत्थ-गेबेज्जसेणिसत्तगचूलामणिकणगतिलगफुल्लगसिद्धत्थियकण्णवालिससिसूरुसभ चक्कगतलभंगयतुडियत्थमापडिवत्ति-३ लगवलक्खदीणारमालिया चंदसूरमालिया हरिसयकेयूरवलय-पालबअंगुलेज्जगकंचीमेहलाकलावपयरकपायजालघंटिखिंखिणिरयणोरुजालच्छुडियवरणेउरचलणमालिया कणगणिगरमालियाकंचणमणिरयणभत्तिचित्तव्व भूसणविधि बहुप्पगारा तहेवते मणियंगावि दुमगणा अणेगबहुविविह वीससापरिणताएभूसणविहीए उववेया कुसविकुस जाव चिट्ठति एगोरुयदीवे तत्थ बहवे गेहागारा नाम दुमगणा पन्नत्ता समणाउसो जहा- से पागारट्टालगचरियदारगोपुरपासायाकासतलमंडवएगसालगविसालगतिसालगचउसालगगब्भघरमोहणघरवलभिघ रचित्तसालगमालियभत्तियघरवदृतंसचउरंसणंदियावत्तंसठियायतपंडरतलमंडमालहम्मियं अहव णं धवलहरअद्धमागहविब्भमसेलद्धसेलसंठियकूडागारेड्ढसुविहिकोढगअणेगघरसरणलेणआवाणविडंगजालवंदणिजजूहअपवर ककवोतालिचंदालियरूवविभत्तिकलिता भवणविही बहुविकप्पा तहेव तेगेहागारावि दुमगणा अणेगबहुविविधवीससापरिणया सुहारुहाण सुहोत्ताराए सुहनिक्कमणप्पवेसाए दद्दरसोपाणपंतिकलिताए पइरिक्काए सुहविहाराए मणाणुकूलाए भवणविहीए उववेया कुसविकुसावे जाव चिट्ठति । एगोरुयदीवे तत्थबहवे अणिगणा नामं दुमगणा पन्नत्ता समणाउसो जहा- से आइगणखोम तणुयकंबलदुगुल्लकोसेज्जकालमिगपट्टजचीणंसुयवतत्ताव रणातवारवाणगपच्छुन्नाभरणचित्तसहिणगकल्लाणगभिंगमहेलकज्जलबहुवण्णरत्तीपीतसुक्कलमक्खयमितलोमहप्फरल्लगअवरुतरा सिंधुउसभदामिलवंगकलिंगन-लिणतंतुमयभत्तिचित्ता वत्थविहि बहुप्पकारा हवेज्ज वरपट्टणुग्गता वण्णरगकलिता तहेव ते अणिगणावि दुमगणा अणेगबहुविविहवीससापरिणताए उववेया कुसविकुस जाव चिट्ठति एगोरुयदीवे णं भंते दीवे मणुयाणं केरिसए आगारभावपडोयारे पन्नत्ते गोयमा ते णं मणुया अनुवमतरसोमचारुरूवा भोगुत्तमा भोग-लक्खणधरा भोगसस्सिरीया सुजायसव्वंगसुंदरंगा सुपइट्ठियकुम्मचारुचलणा रत्तुप्पलपत्तमउयसुकुमाल-कोमलतला नगणगरमगरचक्कंकहरंकलक्खणंकियचलणा अनुपुव्वसुहायंगुलिया उन्नयतणुतंबणिद्धणक्खा संठियसुसलिट्ठगूढगुप्फा एणीकुरुविंदावत्तवट्टाणुपुव्वजंघा सामुग्गणिमग्गगूढजाणू गतससणसुजातसण्णि-भोरू वरवारणमत्ततुल्लविक्कमविलासितगति सुजातवरतुरगगुज्झदेसा आइण्णहतोव्व निरुवलेवा पमुइवरतरगसीहइरेगवट्टियकडी सोहयसोणिंदमसलदप्पणणिगरितवरकणगच्छरुसरिसवरवइरवलितमज्झा उज्जय समसंहितसुजातजच्चतणुकिसणणिद्धआदेज्जलडहसुकुमालमउयरमणिज्जरोमराईगंगावत्तयपयाहिणावत्ततरंग भंगर रविकिरण तरुणबोधियआकोसयंतपउमगंभीरवगडणाभा झसविहगसुजातपीणकुच्छी झसोदरा सुइकरणा पम्हवियडणाभा सण्णयपासा संगतपासा सुंदरपासा सुजातपासा मितमाइयपीणरइयपासा अकरुंडयकणगरुयगनिम्मलसुजातनिरुवहयदेहधारी पसत्थबत्तीसलक्खणधरा कणगसिलातलुज्जलपसत्थ समतलवचियविच्छिण्णपिहुलवच्छा सिरिवच्छंकियवच्छा पुरवरफलिहवट्टियभुया भुयगीसरविपुलभोगआयाणफलिह[दीपरत्नसागर संशोधितः] [43] [१४-जीवाजीवाभिगम] Page #45 -------------------------------------------------------------------------- ________________ उच्छूढदीहबाहू जुगसन्निभपीणरतियपीवरपउट्ठसंठियउववियधणथिरसुबद्धसुसलिट्ठपव्वसंधी रत्ततलोवइतमउयमंसलपसत्थलक्खणसुजाय अच्छिद्दजालपाणी पीवरवट्टियसुजायकोमलवरंगुलीया तंबतलिणसुतिरुइरणिदणक्खा चंदपाणिलेहा सूरपाणिलेहा संखपाणिलेहा चक्कपाणिलेहा दिसासोवत्थियपाणिलेहा चंदसूरसंखचक्कदिसासोवत्थियपाणिलेहा अणेगवरलक्खणुत्तमपसत्थसुविरइयपाणिलेहा वरमहिसवराहसीहसइँलउसभणागवरविउलउन्नतमइंदखंधा चउरंगुलसुप्पमाणकंबुसरिसगीवा अवद्वितसुविभत्तसुजातचित्तमंसू मंसलसंठियपसत्थसद्दूलविपुलहण्या ओतवितसिलप्पवालबिंबफलसन्निभाहरोहा पंडुरससिसगलविमलनिम्मलसंखदधिधणगोखीरफेणदगरयमुणालियाधवलदंतसेढी अखंडदंता अफुडियदंता अविरलदंता सुसिणिदंता सुजातदंता एगदंतसेढिव्व अणेगदंता हुतवहनिलुतधोततत्ततवणिज्जरत्ततलतालुजीहा गरुलायतउज्जुतुंगणासा पडिवत्ति-३ अवदालियपोंडरीकणयणा कोकासितधवलपत्तलच्छा आणमियचारुइलकिण्हपूराइसंठियसंगतआयतसुजाततणकसिणनिद्धभुमया अल्लीणप्पमाणजुत्तसवणा सुसवणा पीणमंसलकवोलदेसभागा अचिरुग्गयबालचंदसंठियपसत्थविच्छिन्नसमणिडाला उडुवतिपडिपुन्नसोमवदणा छत्तागारुत्तमंगदेसा धणणिचियसुबद्धलक्खणुण्णयकूडागारणिभपिंडियसिरि हुवतवहनिदंतधोततत्ततवणिज्जकेसंतकेसभूमी सामलिपोंडधणाणिचिछोडियामिउविसयपसत्थ सुहमलक्खणसुगंधसुंदर भुयमोयगभिंगणीलकज्जलपहभमरगणि णिद्धणिकुंरुंबनिचियकुंचियपयाहिणावत्तमुद्धसिरया लक्खणवंजणगुणोववेया सुजायसुविभत्तसंगतंगा पासाइया दरिसणिज्जा अभिरूवपडिरूवा । ते णं मणुया हस्सरा हंसस्सरा कोंचस्सरा नंदिधोसा सीहस्सरा सीहघोसा मंजुस्सरा मंजुघोसा सुस्सरा सुस्सरनिग्धोसा छायाउज्जोतियगमंगा वज्जरिसभनारायसंघयणा समचउरंससंठाणसंठिया सिणद्धछवी निरायंका उत्तमपसत्थअइसेसनिरुवमतणू जल्लम-लकलंकसेयरयदोसवज्जियसरीरा निरुवमलेवा अनलोमवाउवेगा कंकग्गहणी कवोतपरिणामा सउणीपोसपिटुंतरोरुपरिणता विग्गहियउन्नयकच्छी पउमप्पलसरिसगंधणिस्साससुरभिवयणा अट्ठधणुसयऊसिया तेसिं मणुयाणं चउसट्ठी पिढिकरंडगा पन्नत्ता समणाउसो ते णं मणुया पगतिभद्दगा पगतिविणीया पगतिउवसंता पगतियपयणकोहमाणमायालोभा मिउमद्दवसंपन्ना अलीणा भद्दगा विणीया अप्पिच्छा असंनिहिसंचिया अचंडा विडिमंतरपरिवसणा जहिच्छियकामगामिणो य ते मणुयगणा पन्नत्ता समणाउसो तेसि णं भंते मणुयाणं केवतिकालस्स आहारट्टे समुप्पज्जति गोयमा चउत्थभत्तस्स आहारट्टे समुप्पज्जति एगोरुयमणुईणं भंते केरिसए आगारभावपडोयारे पन्नत्ते गोयमा ताओ णं मणुईओ सुजायसव्वंगसुंदरीओ पहाणमहिलागुणेहिं जुत्ता अच्चंतविसप्पमाणपउमसूमालकुम्मसंठितविसिट्ठचलणा उज्जुमउयपीवर निरंतरपुट्ठसुसाहतचलणंगुलीओ अच्चुण्णयरतियतति लिणितंबतिणिद्धनखा रोमरहियवट्टलट्ठसंठियअजहण्णपसत्थलक्खणअकोप्पजंधजुतला सुणिम्मियसुगूढजाणुमंसालसुबद्धसंधी कयविक्खंभातिरेगसंठियणिव्वणसूमालउय कोमलअविरलहतसुजातवट्टपीवरनिरंतरोरू अट्ठावयवीचि पट्टसंठियपसत्थिविच्छिन्नपिहुलसोणी वदणायामप्पमाणदुगुणितविसालमंसलसुबद्धजघण वरधारणीओ वज्जविराइयपसत्थलक्खनिरोदरा तिवलिवलियतणुणमियमज्झिआओ उज्जुयसमसंहित-जच्चतणुकसिणणिद्धआदेज्जलडसुविभत्तसूजातसोभतरुलरमणिज्जरोमराई गंगावत्तयपयाहिणावत्तरंगभंगुररविकिरणतरुणबोधियआकोसाइंतपउमगंभीरविगडनाभी अनुब्भडपसत्थ पीणकुच्छी सण्णयपासा संगयपासा सुजायपासा मियमाईयपीणरइयपासा अकरुडुयकणगरुयगनिम्मलसुजा-यणिरुवहयगातलट्ठी [दीपरत्नसागर संशोधितः] [44] [१४-जीवाजीवाभिगम] Page #46 -------------------------------------------------------------------------- ________________ कंचणकलसामयाणसमसंहियसुजातलठ्ठचूचुय आमोलगजमलगुजगलवट्टिय अच्चुण्णयकतियसंठियपयो-धराओ भुजंगअणुपुव्वतणुयगोपुच्छवट्टसमसहियनमियआइज्जललियवाहा तंबणहा मंसलग्गहत्था पीवरकोमलवरंगुलीओ निद्धपाणिलेहा रविससिसंखचक्कसोत्थियविभत्तसुविरतियपाणिलेहा पीणण्णयकक्खवक्खवत्थिप्पदेसा पडिपुन्नगलकवोला चउरंगुलसुप्पमाणकंबुवरसरिसगीवा मंसलसंठियपसत्थहगुणा दालिमपुप्फप्पगासपीवरपलंबकंचियवराधरा संदरोत्तरोट्ठा दधिदगरयचंदकंदवासंतिमउलअच्छिद्दविमलदसणा रत्तुप्पलपत्तमउयसूमालतालुजीहा कणयरमउलअकुडिलअब्भुग्गयउज्जुतुंगणासा सारयणवकमलकुमुदकुवलयविमलउसदलणिगरसरसलक्खणअंकियकंतणयणा पत्तलघवलायततंबलोयणाओ आणामितचावरुइल-किण्हब्भराइसंठियसंगतआयसुजायतणुकसिणणिद्धभुमगा अल्लीणपमाणजुत्तसवणा सुसवणा पीणमट्ठरमणिज्जगंडलेहा चउरंसपसत्थसमणिडाला कोमुतिरयणिकरविमलपिपुन्नसोम्मवयणा छत्तुन्जयउत्तिमंगा कुडिलसुसिणिद्धपडिवत्ति-३ दीहसिरया छत्तज्झयजूवथूभदामिणि कमंडलुकलसवाविसोत्थियपडागजवमच्छकुम्मरहवरमगरसुकथालअंकुसअट्ठावयवीईसुपइट्ठकमऊरसिरियाभिसेयतोरणमेइयनइउदधिवरभवणगिरिवआयंसललियगय-उसभसीहचमरउत्तमपसत्थबत्तीसलक्खणधरीओ हंससरिसगईओ कोइलमुहरगिरसूसराओ कंताओ सव्वस्स अनुमयाओ ववगयवलिपलियवंग-दुव्वण्णवाहीदोभग्गसोगमुक्का उच्चत्तेण य नराणथोवूणमूसियाओ सब्भावसिंगारचारुवेसा संगतहसियभणियचेट्ठियविलाससंलावणिउणजुत्तो वयारकुसला सुंदरथणजघणवणकरचरणनयणलवण्णवण्णरूवजोवणविलासकलिया नंदणवणविवरचारिणीउव्व अच्छराओ अच्छेरगपेच्छणिज्जा पासाइतातो दरिसणिज्जातो अभिरुवाओ पडिरूवाओ । तासि णं भंते मणुईणं केवतिकालस्स आहारट्टे समुप्पज्जति गोयमा चउत्थभत्तस्स आहारट्ठे समप्पज्जति ते णं भंते मणया किमाहारमाहारेंति गोयमा पढविपप्फफलाहारा ते मणयगणा पन्नत्ता समणाउसो तीसे णं भंते पुढवीए केरिसए अस्साए पन्नत्ते गोयमा से जहानामए गुलेति वा खंडेति वा सक्काराति वा मच्छंडियाति वा भिसकंदेतिवा पप्पडमोततेति वा पुप्फउत्तराइ वा पउमुत्तराइ वा अकोसिताति वा विजताति वा महाविजयाइ वा पायसोवमाइ वा उवमाइ वा अणोवमाइवा चउरक्के गोखीरे चउठाणपरिणए गुडखंडमच्छंडिउवणीए मंदग्गिकढिए वण्णेणं उववेए जाव फासेणं भवेतारूवे सिता नो इणढे समढे तीसे णं पुढवीए एत्तो इट्टयराए चेव जाव मणामतराए चेव आसाए णं पन्नत्ते तेसि णं भंते पुप्फफलाणं केरिसए अस्साए पन्नत्ते गोयमा से जहानामए रण्णो चाउरंतचक्कवट्टिस्स कल्लाणे पवरभोयणे सतसहस्सनिप्फन्ने वण्णेणं उववेए गंधेणं उववेए रसेणं उववेए फासेणं उववेए अस्सायणिज्जे वीसायणिज्जे दीवणिज्जे दप्पणिज्जे बीहणिज्जे मयणिज्जे सव्विंदियगायपल्हायणिज्जे भवेतारूवे सिता नो तिणढे समढे तेसि णं पुप्फफलाणं एत्तो इतराए चेव जाव अस्साए णं पन्नत्ते, ते णं भंते मणुया तमाहारेत्ता कहिं वसहिं उर्वति गोयमा रुक्खगेहालता णं ते मणुयगणा पन्नत्ता समणाउसो ते णं भंते रुक्खा किसंठिया पन्नत्ता गोयमा कूडागारसंठिया पेच्छाघरसंठिया छत्तागारसंठिता झयसंठिया थूमसंठिया तोरणसंठिया गोपुरवेतियपालगसंठिया अट्टालगसंठिया पासायसंठिया हम्मितलसंठिया गवक्खसंठिया वालग्गपोतियसंठिया अण्णे तत्थ बहवे वरभवणसयणासणविसिट्ठसंठाणसंठिया सुभसीतलच्छाया णं ते दुमगणा पन्नत्ता । दीपरत्नसागर संशोधितः] [45] [१४-जीवाजीवाभिगम] Page #47 -------------------------------------------------------------------------- ________________ समणाउसो अत्थि णं भंते एगोरुयदीवे दीवे गेहातिं गेहाययणातिं वा नो तिणढे समढे रुक्खगेहालया णं ते मणुयगणा पन्नत्ता समणाउसो अत्थि णं भंते एगोरुयदीवे गामाति वा नगराति वा जाव सन्निवेसाति वा नो तिणढे समढे जहच्छियकामगामिणो णं ते मण्यगणा पन्नत्ता समणाउसो अत्थि णं भंते एगूरुयदीवे असीइ वा मसीइ वा विवणीइ वा पणीइ वा वाणिज्जाइ वा नो तिणढे समढे ववगयअसिमसिकिसिविवणिवणिज्जा णं ते मणुयगणा पन्नत्ता समणाउसो अत्थि णं भंते एगूरुयदीवे हिरण्णेति वा सुवण्णेति वा कंसेति वा दूसेति वा मणीति वा मुत्तिएति वा विपुलधणकणगरतमणिमोत्तिय-संखसिलप्पवालसंतसारसावएज्जे वा हंता अत्थि नो चेव णं तेसिं मणुयाणं तिव्वे ममत्तिभावे समप्पज्जति अत्थि णं भंते एगोरुयदीवे रायाति वा जवरायाति वा ईसरेति वा तलवरेड वा मांडबिएति वा कोडुबिएति वा इब्भेति वा सेट्ठीति वा सेणावतीति वा सत्थवाहेति वा नो तिणढे समढे ववगयइ-डिढसककारा णं ते मण्यगणा पन्नत्ता समणाउसो अत्थि णं भंते एगुरुयदीवे दासाइ वा पेसाई वा सिस्साइ वा भयगाइ वा भाइल्लगाइ वा कम्मगराइ वा भोगपरिसाइ वा नो इणडे समढे ववगयआभिओगिया मण्यगणा पडिवत्ति -३ णं पन्नत्ता समणाउसो अत्थि णं भंते एगोरुयदीवे दीवे माताति व पियाति वा भायाति वा भइणीति व भज्जाति वा पुत्ताति वा धूयाइ वा सुण्हाति वा हंता अत्थि नो चेव णं तेसि णं मणुयाणं तिव्वे पेज्जबंधणे समुज्जति पयणुपेज्जबंधणा णं ते मणुयगणा पन्नत्ता समणाउसो अत्थि णं भंते एगोरुयदीवे अरीति वा वेरियाति वा घायगाति वा वहगाति वा पडिणीइ वा पच्चमित्ताति वा नो इणढे समढे ववयगयवेराणुबंधा णं ते मणुयगणा पन्नत्ता समणाउसो अत्थि णं भंते एगोरुयदीवे मित्ताति वा वतंसाति वा घडिताति वा सहीति वा सुहियाति वा महाभागाति वा संगतियाति वा नो तिणढे समढे ववगतपेम्मा ते मण्यगणा पन्नत्ता समणउसो । अत्थि णं भंते एगोरुयदीवे आवाहाति वा विवाहाति वा जन्नाति वा सद्धाति वा थालियाकाति वा चोलोवणतणाति वा सीमंतोवणतणाइ वा पितिपिंडनिवेणाइ वा नो इणढे समढे ववगयआवाहविवाहजन्नसद्धथालिपागचोलोवणतणसीमंतोवणतणपितिपिंडनिवेदणा णं ते मणुयगणा पन्नत्ता समणाउसो अत्थि णं भंते एगोरुयदीवे इंदमहाइ वा रुद्दमहाइ वा खंदमहाइ वा सिवमहाइ वा वेसमणमहाइ वा मुगुंदमहाइ वा नागमहाइ वा जक्खमहाइ वा भूतमहाइ वा कूवमहाइ वा तलागणदिमहाइ वा दहमहाइ वा पव्वयमहाइ वा चेइयमहाइ वा रुक्कंसियणमहि वा थूभमहाइ वा नो इणढे समढे ववगयमहामहिमा णं ते मणुयगणा पन्नत्ता समणाउसो अत्थि णं भंते एगोरुयदीवे दीवे नडपिच्छाइ वा नट्टपेच्छाइ वा मल्लपेच्छाइ वा मुट्ठियपेच्छाइ वा विडंबगपच्छाइ वा कहगपेच्छाइ वा पवगपेच्छाइ वा अक्खाइगपेच्छाइ वा लासगपेच्छाइ वा लंखपे मंखपे तूणइल्लपे तुंववीणपेच्छाइ वा मागहपेच्छाइ वा कावपे जल्लपि कहयापेच्छाइ वा नो इणढे समढे ववगयकोउहल्ला ण ते मणुयगणा पन्नत्ता समणाउसो अत्थि णं भंते एगुरुयदीवे सगडाइ वा रहाइ वा जाणाइ वा जुग्गाइ वा गिल्लीइ वा पिल्लीइ वा थिल्लीइ वा पवहणाइ वा सलीयाइवा संदमाणियाइ वा नो तिणट्टे समढे पादचारविहारिणो णं ते मण्यगणा पन्नत्ता समणाउसो अत्थि णं भंते एगुरुयदीवे आसाइ वा हत्थीइ वा उट्टाइ वा गोणाइ वा महिसाइ वा खराइ वा अवीइ वा एलगाइ वा हंता अत्थि नो चेव णं तेसि मणुयाणं परिभोगत्ताए हव्वमागच्छति अत्थि णं भंते एगुरुयदीवे गोवीइ वा महिसीइ वा उट्टीइ वा अयाइ वा एलगाइ वा हंता अत्थि नो चेव णं तेसिं मणुयाणं दीपरत्नसागर संशोधितः] [46] [१४-जीवाजीवाभिगम] Page #48 -------------------------------------------------------------------------- ________________ परिभोगत्ताए हव्वामागच्छंति अत्थि णं भंते एगुरुयदीवे दीवे सीहाइ वा वग्धाइ वा दीवि-याइ वा अच्छाइ वा परस्सराइ वा सियालाइ वा विडालाइ वा सुणगाइ वा कोलसुणगाइ वा कोकंतियाइ वा ससगाइ वा चित्तलाइ वा चिल्ललगाइ वा हंता अत्थि नो चेव णं ते अण्णमण्णस्स तेसिं वा मणुयाणं किंचि आवाहं वा पवाहं वा उप्पायति छविच्छेयं वा करेंति पगइभद्दगा णं ते सावयगणा पन्नत्ता समणाउसो | अत्थि णं भंते एगोरुयदीवे दीवे सालीइ वा वीहीइ वा गोहुमाइ वा उक्खूइ वा जवाइ वा तिलाइ वा हंता अत्थि नो चेव णं तेसिं मणुयाणं परिभोगत्ताए हव्मागच्छंति अत्थि णं भंते एगोरुयदीवे दीवे गत्ताइ वा दरीइ वा पाइ वा घंसीइ वा भिगूइ वा उवाएइ वा विसमेइ वा धूलीइ वा रेणूइ वा पंकेइ वा चलणीइ वा नो इणढे समढे एगूरुयदीवे णं दीवे बहसमरणिज्जे भूमिभागे पन्नत्ते समणाउसो अत्थि णं भंते एगूरुयदीवे दीवे खाणूइ वा कंटएइ वा हीरएड वा सक्कराइ वा तणपत्तकयवराइ वा असुई वा पूईआति वा दुब्भिगंधाइ वा अचोक्खाइ वा नो इणडे समढे ववगयखाणुकंटकहीरसक्करतणकयवरअसुइपूइय-दुब्भिगंधमचोक्खवज्जिए णं ओगयदीवे पन्नत्ते समणाउसो अत्थि णं भंते एगुरुयदीवे दीवे दंसाइ वा मसगाइ वा पिसुगाइ वा जूवाइ वा लिक्खाइ वा ढिंकुणाइ वा नो तिणढे समढे ववगयदंसमसगपिसुतपडिवत्ति-३ जूतलिक्खढिंकणपरिवज्जिए णं एगुरुयदीवे पन्नत्ते समणाउसो अत्थि णं भंते एगुरुयदीवे अहीइ वा अयगराइ वा मोहरगाइ वा हंता अत्थि नो चेव णं ते अन्नमन्नस्स तेसिं वा मउयाणं किंचि आवाहं वा पवाहं वा छविच्छेयं वा पकरेंति पगइभद्दगा णं ते वालगणा पन्नत्ता समणाउसो अत्थि णं भंते गुरुयदीवे गहदंडाइ वा गहमुसलाइ वा गहगज्जियाइ वा गहजुद्धाइ वा गहसंघाडगाइ वा गहअवसव्वाइ वा अब्भाइ वा अब्भरुक्खाइ वा संझाइ वा गंधव्वनगराइ वा गज्जियाइ वा विज्जुयाइ वा उक्कापायाइ वा दिसादाहाइ वा निग्घाताइ वा पंसविट्ठीति वा जवागाइ वा जक्कालित्ताइ वा धमियाइ वा महियाइ वा रउग्धायाइ वा चंदोवरागाइ वा सूरोवरागाइ वा चंदपरिवेसाइ वा सूरपरिवेसाइ वा पडिचंदाइ वा पडिसूराइ वा इंदधणूइ वा उदगमच्छाइ वा अमोहाइ वा कविहसियाइ वा पाईणवायाइ वा पडीणवायाइ वा जाव सुद्धवायाइवा गामदाहाइवा नगरदाहाइवा जाव सण्णिवेसदाहाइ वा पाणक्खयजणक्खयकुलसक्खयधणक्खयवसणूतमणारियाइ वा नो इणट्टे समढे | अत्थि णं भंते एगुरुयदीवे दीवे डिंबाइ वा डमराइ वा कलहाइ वा बोलाइ वा खाराइ वा वेराइ वा विरुद्धारज्जाइ वा नो इणढे समढे ववगयडिंबडमरकलहबोलखारवेरविरुद्धरज्जविवज्जिया णं ते मणुयगणा पन्नत्ता समणाउसो अत्थि णं भंते एगुरुयदीवे दीवे महाजुद्धाइ वा महासंगामाइ वा महासत्थ-पडणाइ वा महापुरिसपहाणाइ वा महारुधिरपडणाइ वा नागावाणाइ वा खेणवाणाइ वा तामसवाणाइ वा दुब्भूइयाइ वा कुलरोगागइ वा गामरोगाइ वा नगररोगाइ वा मंडलरोगाइ वा सीसवेयणि वा अच्छिवेयणि वा कण्णवेयणाइ वा नक्खवेयणाइ वा नक्कवेयणाइ वा दंतवेयणाइ वा कासाइ वा सासाइ वा सोसाइ वा जराइ वा दाहाइ वा कच्छू वा कुट्ठाइ वा दगोवराइ वा इअरिसाइ वा अजीरगाइ वा भगंदलाइ वा इंदग्गहाइ वा खंदग्गहाइ वा कुमारग्गहाइ वा नागरगहाइ वा जक्खग्गहाइ वा भूयग्गहाइ वा उव्वेवग्गहाइ वा धनग्गहाइ वा एगाहियाइ वा बेयाहियाइ वा तेयाहियाइ वा चाउत्थगाहियाइ वा हिययसूलाइ वा मत्थगसूलाइ वा पाससूलाइ वा तुच्छिसूलाइ वा जोणिसूलाइ वा गाममारीइ वा जाव सन्निवेसमारीइ वा पाणक्खय जाव वसणभूतमणायरिय वा नो इणढे समढे ववगयरोगायंका णं ते मणुयगणा पन्नत्ता समणाउसो अत्थि णं [दीपरत्नसागर संशोधितः] [47] [१४-जीवाजीवाभिगम] Page #49 -------------------------------------------------------------------------- ________________ भंते एगुरुयदीवे दीवे अइवासाइ वा मंदवासाइ वा सुवुट्ठीय वा मंदबुट्ठीय वा उदवाहाइ वा पवाहाइ वा दगुब्भेयाइ वा दगुप्पीलाइ वा गामवाहाइ वा जाव सन्निवेसवाहाइ वा पाणक्खय जाव वसणभूतमणारियाइ वा नो इमढे समढे ववगयदगोवद्दवा णं ते मण्यगणा पन्नत्ता समणाउसो अत्थि णं भंते एगुरुयदीवे अयागराइ वा तंबागराइ वा जाव वसुहाराइ वा, हिरण्ण वासाइ वा जाव चुण्णवासाइ वा खीरवुट्ठीति वा रयणवट्ठीति वा सुवण्णवट्ठीति वा तहेव जाव चुण्णवट्ठीति वा सुकालाइ वा दुक्कालाइ वा सलुभिक्खाइ वा दुभिक्खाइ वा अप्पग्धाइ वा महग्धाइ वा कयाइ वा विक्कयाइ वा अण्णिहीइ वा संचायाइ वा निधीइ वा निहाणाइ वा चिरपोराणाइ वा पहीणसामियाइ वा पहीणसेउयाइ वा पहीणगोत्तागराइं जाइं इमाइं गामागरण गरखेडकब्बडमडंबदोण-मुहपट्टणासमसंवाहसन्निवेसेसु सिंघाड जाव वणगिहेसु सन्निक्खित्ताई चिट्ठति नो इणट्टे समढे एगुरुयदीवे णं भंते दीवे मणुयाणं केवतियं कालं ठिती पन्नत्ता गोयमा जहन्नेणं पलिओवमस्स असंखेज्जइभागं असंखेज्जतिभागेणं ऊणगं उक्कोसेणं पलिओवमस्स असंखेज्ज-तिभागं ते णं भंते मणुया कालमासे कालं किच्चा कहिं गच्छंति कहिं उववज्जति गोयमा ते णं मणुया छम्मासावसेसाउया मिहणयाइं पसवंति अउणासीइं राइंदियाइं मिहणाइं सारक्खंति संगोवंति य साराक्खित्ता उस्ससित्ता निस्ससित्ता कासित्ता छीतित्ता उक्किट्ठा अव्वहिया अपरियाविया सुहंसुहेणं कालमासे कालं पडिवत्ति-३ अण्णयरेसु देवलोएसु देवत्ताए उववत्ता भवंति देललोगपरिग्गहिया णं ते मणुयगणा पन्नत्ता समणुसो । __ कहिं णं भंते दाहिणिल्लाणं आभासियमणुस्साणं आभासियदीवे नामं दीवे पन्नत्ते गोयमा जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासघरपव्वयस्स पुरत्थिमिल्लाओ चरिमंताओ दाहिणपुरत्थि मिल्लेणं लवणसमुदं तिणि जोयणसयाइं ओगाहित्ता एत्थ णं दाहिणिल्लाणं आभासियमणुस्साणं आभासियदीवे नामं दीवे पन्नत्ते सेसं जहा एगूरुयाणं कहि णं भंते दाहिणिल्लाणं णंगोलियमणुस्साणं णंगोलियदीवे नामं दीवे पन्नत्ते गोयमा जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासधरपव्वयस्स पच्चत्थिमिल्लाओ चरिमंताओ दाहिणपच्चत्थिमिल्लेणं लवणसमुई तिण्णि जोयणसयाई ओगाहित्ता एत्थ णं दाहिणिल्लाणं णंगोलियमणुस्साणं णंगोलियदीवे नामं दीवे पन्नत्ते सेसं जहा- एगूरुयाणं कहि णं भंते दाहिणिल्लाणं वेसाणियमणुस्साणं वेसाणिय दीवे नाम दीवे पन्नत्ते गोयमा जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमंवतस्स वासघरपव्वयस्स पच्चत्थिमिल्लाओ चरिमंताओ उत्तरपच्चत्थिमिल्लेणं लवणसमुदं तिण्णि जोयणसयाइं ओगाहित्ता एत्थ णं दाहिणिल्लाणं वेसाणियमणुस्साणं वेसाणियदीवे नामं दीवे पन्नत्ते सेसं जहा एगूरुयाणं । [१४६] कहि णं भंते दाहिणिल्लाणं हयकण्णमणुस्साणं हयकण्णदीवे नाम दीवे पन्नत्ते गोयमा एगूरुयदीवस्स पुरथिमिल्लाओ चरिमंताओ उत्तरपुरत्थमिल्लेणं लवणसमुदं चत्तारि जोयणसयाई ओगाहित्ता एत्थ णं दाहिणिल्लाणं हयकण्णमणुस्साणं हयकण्णदीवे नाम दीवे पन्नत्ते-चत्तारि जोयणसयाइं आयाम-विक्खंभेणं बारस पन्नट्ठ जोयणसया किंचिविसेसाहिया परिक्खेवेणं सेसं जहाएगूरुयाणं कहि णं भंते दाहिणिल्लाणं गयकण्णमणुस्साणं गयकण्णदीवे नामं दीवे पन्नत्ते गोयमा आभासियदीवस्स पुरथिमिल्लाओ चरिमंताओ दाहिणपुरस्थिमिल्लेणं लवणसमुदं चत्तारि जोयणसयाई ओगाहित्ता एत्थ णं दाहिणिल्लाणं गयकण्णमणुस्साणं गयकण्णदीवे नाम दीवे पन्नत्ते सेसं जहाहयकण्णाणं एवं गोकण्णाणं वि-णंगूलियदीवस्स पच्चत्थिमिल्लाओ चरिमंताओ दाहिणपच्चत्थिमेणं लवणसमुदं चत्तारि जोयणसयाइं ओगाहिता एत्थ णं गोकण्णमणुस्साणं गोकण्णदीवे नाम दीवे पन्नत्ते [दीपरत्नसागर संशोधितः] [48] [१४-जीवाजीवाभिगम] Page #50 -------------------------------------------------------------------------- ________________ सेसं जहा- हयकण्णाणं सक्कुलकण्णाणं-वेसाणियदीवस्स पच्चत्थिमिल्लाओ चरिमंताओ उत्तरपच्चत्थिमेणं लवणसमुदं चत्तारि जोयणसयाइं ओगाहित्ता एत्थ णं दाहिणिल्लाणं सक्कुलिकण्णमणुस्साणं सक्कुलिकण्णदीवे नामं दीवे पन्नत्ते सेसं जहा- हयकण्णाणं आयंसमुहाणं पुच्छा हयकण्णदीवस्स उत्तरपुरथिमिल्लाओ चरिमंताओ पंच जोयणसयाइं ओगाहित्ता एत्थ णं दाहिणिल्लाणं आयंसुह मणुस्साणं आयंसमुहदीवे नामं दीवे पन्नत्ते पंच जोयणसयिं आयामविक्खंभेणं आसमुहाईणं छ सया आसकण्णाईणं सत्त उक्कामुहाईणं अट्ठ घणदंताईणं जाव नव जोयणसयाई । [१४७] एगुरुयपरिक्खेवो नव चेव सयाइ अउणपन्नाइं । बारस पन्नट्ठाइं हयकण्णाणं परिक्खेवो ।। [१४८] आयसमुहाईणं पन्नरसेकासीए जोयणसए किंचिविसेसाहिए परिक्खेवेण एवं एतेणं कमेणं उव्वज्जिय नेयव्वा चत्तारि एगप्पमाणा नाणत्तं ओगाहे विक्खंभे परिक्खेवे पढम बितिय ततिय चउक्काणं ओग्गहो विक्खंभो परिक्खेवो य भणिओ चउत्थे चउक्के छ जोयणसयाई आयामविक्खंभेणं अट्ठार सत्ताणउए जोयणसए परिक्खेवेणं पंचमचउक्के सत्त जोयणसयाई आयामविक्खंभेणं बावीसं तेरसुत्तरे जोयणसए परिक्खेवेणं छहचउक्के अट्ठ जोयणसयाई आयामविक्खंभेणं पणवीसं अगुणत्तीसे जोयणसते पडिवत्ति-३ परिक्खेवेणं सत्तमचउक्के नव जोयणसयाई आयाम विक्खंभेणं दो जोयणसहस्साइं अट्ठपन्नत्ताले जोयणसए परिक्खेवेणं । [१४९] जस्स य जो विक्खंभो ओगाहो तस्स तत्तिओ चेव । पढम पीयाण परिरतो ऊणो सेसाण अहिओउ ।। [१५०] सेसा जहा एगुरुयदीवस्स जाव सुद्धदंतदीवे देवलोगपरिग्गहा णं ते मणुयगणा पन्नत्ता समणाउसो, कहिं णं भंते उत्तरिल्लाणं एगूरुयमणुस्साणं एगूरुयदीवे नाम दीवे पन्नत्ते गोयमा जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उततरेणं सिहरिस्स वासधरपव्वयस्स पुरथिमिल्लाओ चरिमंताओ लवणसमुदं तिण्णि जोयणसयाई ओगाहित्ता एत्थ णं उत्तरिल्लाणं एगूरुयमणुस्साणं एगूरुयदीवे नाम दीवे पन्नत्ते तहेव उत्तरेणं विभासा भाणितव्वा से तं अंतरदीवग्गा । [१५१] से किं तं अकम्मभूमगमणुस्सा अकम्मभूमगमणुस्सा तीसविधा पन्नत्ता तं जहापचहिं हेमवएहिं [पंचहिं हिरण्णवएहिं पंचहिं हरिवासेहिं पंचहिं रम्मगवासेहिं पंचहिं देवकुरूहिं] पंचहिं उत्तरकुरूहिं सेत्तं अकम्मभूमगा से किं तं कम्मभूमगा कममभूमगा पन्नरसविधा पन्नत्ता तं जहापंचहिं भरहेहिं पंचहिं एरवएहिं पंचहिं महाविदेहेहिं ते समासतो दुविहा पन्नत्ता तं जहा- आरिया मिलेच्छा एवं जहा- पन्नवणापदे जाव सेत्तं आरिया सेत्तं गब्भवक्कंतिया सेत्तं मणुस्सा | . तच्चाए पडिवत्तीए मणुस्साधिगारो समत्तो ० । देवाधिकारो । [१५२] से किं तं देवा देवा चउव्विहा पन्नत्ता तं जहा- भवणवासी वाणमंतरजोइसिया वेमाणिया । दीपरत्नसागर संशोधितः] [49] [१४-जीवाजीवाभिगम] Page #51 -------------------------------------------------------------------------- ________________ [१५३] से किं तं भवणवासी भवणवासी दसविहा पन्नत्ता तं जहा- असुरकुमार जहापन्नवणापदे देवाणं भेदो तहा भाणितव्वो जाव अनुत्तरोववाइया पंचविधा पन्नत्ता तं जहा- विजयवेजयंत जाव सव्वट्ठसिद्धगा सेत्तं अनुत्तरोववाइया । [१५४] कहि णं भंते भवणवासिदेवाणं भवणा पन्नत्ता कहिं णं भंते भवणवासी देवा परिवसति गोयमा इमीसे रयणप्पभाए पुढवीए असीउतरजोयणसयसहस्सबाहल्लाए एवं जहा- पन्नवणाए जाव भवणा पासादीया दरिसणिज्जा अभिरुवा पडिरूवा एत्थ णं भवणवासीणं देवाणं सत्त भवणकोडीओ बावत्तरिं भवणावाससयसहस्सा भवंतित्तिमक्खाता तत्थ णं बहवे भवणवासी देवा परिवसंति-असुरा नाग सवण्णा य जहा- पन्नवणाए जाव विहरति । [१५५] कहि णं भंते असुरकुमारणं देवाणं भवणा पन्नत्ता पुच्छा एवं जहा- पन्नवणा ठाणपदे जाव विहरंति कहि णं भंते दाहिणिल्लाणं असुरकुमारदेवाणं भवणा पुच्छा एवं जहा- ठाणपदे जाव चमरे एत्थ असुरकुमारिंदे असुरकुमारराया परिवसति जाव विहरति । [१५६] चमरस्स णं भंते असुरिंदस्स असुरकुमाररण्णो कति परिसाओ पन्नत्ताओ गोयमा तओ परिसाओ पन्नत्तो तं जहा- समिता चंड जाया अभिंतरिया समिता मज्झिमिया चंडा बाहिरिया जाया चमरस्स णं भंते असुरिंदस्स असुरकुमाररण्णो अभिंतरियाए परिसाए कति देवसाहस्सीओ पन्नत्ताओ मज्झिमियाए परिसाए कति देवसाहस्सीओ पन्नत्ताओ बाहिरियाए परिसाए कति देवसाहस्सीओ पन्नत्ताओ पडिवत्ति-३ गोयमा चमरस्स णं भंते असुरिंदस्स असुरकुमारण्णो अभिंतरियाए परिसाए चउवीसं देवसाहस्सीओ पन्त्ताओ मज्झिमियाए परिसाए अट्ठावीसं देवसाहस्सीओ बाहिरियाए परिसाए बत्तीसं देवसाहस्सीओ चमरस्स णं भंते असुरिंदस्स असुरकुमाररण्णो परिसाए देविसया पुच्छा गोयमा चमरस्स णं असुरिदस्स असुरकुमाररण्णो अभिंतरियाए परिसाए अझुट्ठा देविसया पन्नत्ता मज्झिमियाए परिसाए तिण्णि देविसया पन्नत्ता बाहिरियाए अड्ढाइज्जा देविसया पन्नत्ता चमरस्स णं भंते असुरिंदस्स असुरकुमाररण्णो अभिंतरियाए परिसाए देवाणं कालं ठिती पुच्छा देवीणं कालं ठिती पुच्छा गोयमा चमरस्स णं असुरिंदस्स असुरकुमाररण्णो अभितरियाए परिसाए देवाणं अड्ढाइज्जाइं पलिओवमाइं ठिती पन्नत्ता मज्झिमियाए परिसाए देवाणं दो पलिओवमाइं ठिती पन्नत्ता बाहिरियाए परिसाए देवाणं दिवड्ढं पलिओवमं ठिती पन्नत्ता अभिंतरियाए परिसाए देवीणं दिवड्ढे पलिओवमं ठिती पन्नत्ता मज्झिमियाए परिसाए देवीणं पलिओवमं ठिती पन्नत्ता बाहिरियाए परिसाए देवीणं अद्धपलिओवमं ठिती पन्नत्ता से केणटेणं भंते एवं वुच्चति-चमरस्स असुरिंदस्स असुरकुमाररण्णो तओ परिसाओ पन्नत्ताओ तं जहा- समिया चंडा जाया, अभिंतरिया समिया मज्झिमिया चंडा बाहिरिया जाया गोयमा चमरस्स णं असुरिंदस्स असुरकुमाररण्णो अभिंतरपरिसा देवा वाहिता हव्वमागच्छंति नो उव्वाहिता मज्झिमपरिसा देवा बाहिता हव्वमागच्छंति अब्बाहितावि, बाहिरपरिसा देवा अव्वाहिता हव्वमागच्छंति अदुत्तरं च णं गोयमा चमरे असुरिंदे असुरकुमारराया अन्नयरेसु उच्चावएसु कज्ज-कोडंबेसु समुप्पन्नेसु अभिंतरियाए परिसाए सद्धिं सम्मुइसंपुच्छणाबहले विहरइ मज्झिमियाए परिसाए सद्धिं पयं पवंचेमाणे-पवंचेमाणे विहरति बाहिरियाए परिसाए सद्धिं पयं पचंडे-माणे-पंचडेमाणे विहरति से तेणटेणं गोयमा एवं वुच्चइ-चमरस्स णं असुरिंदस्स दीपरत्नसागर संशोधितः] [50] [१४-जीवाजीवाभिगम] Page #52 -------------------------------------------------------------------------- ________________ असुरकमाररण्णो तओ परिसाओ पन्नत्ताओ समिया चंडा जाया अभिंतरिया समिया मज्झिमिया चंडा बाहिरिया जाया । [१५७] कहि णं भंते उत्तरिल्लाणं असुरकुमाराणं भवणा पन्नत्ता जहा- ठाणपदे जाव बली एत्थ वइरोयणिंदे वइरोयणराया परिवसति जाव विहरति बलिस्स णं भंते वइरोयणिंदस्स वइरोयणरण्णो कति परिसाओ पन्नत्ताओ गोयमा तिण्णि परिसाओ पन्नत्ताओ तं जहा- समिया चंडा जाया अभिंतरिया समिया मज्झिमिया चंडा बाहिरिया जाया बलिस्स णं भंते वइरोयणिंदस्स वइरोयणरण्णो अभिंतरियाए परिसाए कति देवसहस्सा पन्नत्ता मज्झिमियाए परिसाए कति देवसहस्सा पन्नत्ता जाव बाहिरियाए परिसाए कति देविसया पन्नत्ता गोयमा बलिस्स णं वइरोयणिंदस्स वइरोयणरण्णो अभिंतरियाए परिसाए वीसं देवसहस्सा पन्नत्ता मज्झिमियाए परिसाए चउवीसं देवसहस्सा पन्नत्ता बाहिरियाए परिसाए अट्ठावीसं देवसहस्सा पन्नत्ता अभिंतरियाए परिसाए अद्धपंचमा देविसया पन्नत्ता मज्झिमियाए परिसाए चत्तारि देवसया पन्नत्ता बाहिरियाए परिसाए अद्भुट्ठा देविसया पन्नत्ता बलिस्स ठितीए पुच्छा जाव बाहिरियाए परिसाए देवीणं केवतियं कालं ठिती पन्नत्ता गोयमा बलिस्स णं वइरोयणिंदस्स वइरोयणरण्णो अभिंतरि-याए परिसाए देवाणं अद्भुट्ठ पलिओवमा ठिती पन्नत्ता मज्झिमाए परिसाए तिण्णि पलिओवमाइं ठिती पन्त्ता बाहिरियाए परिसाए देवाणं अड्ढाइज्जाइं पलिवओवमाइं ठिती पन्नत्ता अभिंतरियाए परिसाए देवीणं अड़ढाइज्जाइं पलिओवमाइं ठिती पन्नत्ता मज्झिमियाए परिसाए देवीणं दो पलिओवमाइं ठिती पन्नत्ता बाहिरियाए देवीणं दिवड्ढं पलिओवमं ठिती पन्नत्ता सेसं हा- चमरस्स असुरिंदस्स असुरकुमाररण्णो। ___ [१५८] कहि णं भंते नागकुमाराणं देवाणं भवणा पन्नत्ता जहा- ठाणपदे जाव दाहिणिल्लावि पुच्छियव्वा जाव धरणे इत्थ नागकुमारिंदे नागकुमारराया परिवसति जाव विहरति धरणस्स णं भंते नागपडिवत्ति-३ कुमारिंदस्स नागकुमाररण्णो कति परिसाओ पन्नत्ताओ गोयमा तिण्णि परिसाओ ताओ चेव जहाचमरस्स धरण्णस णं भंते नागकुमारिंदस्स नागकुमाररण्णो अभिंतरियाए परिसाए कति देवसहस्सा पन्नत्ता जाव बाहिरियाए परिसाए कति देवीसया पन्नत्ता गोयमा धरणस्स णं नागकुमारिंदस्स नागकुमाररण्णो अभिंतरियाए परिसाए सद्धिं देवसहस्साई मज्झिमियाए परिसाए सत्तरि देवसहस्साइं बाहिरियाए असीतिदेवसहस्साई अभिंतरियाए पिरसाए पन्नत्तरं देविसतं पन्नत्तं मज्झिभियाए परिसाए पन्नासं देविसतं पन्नत्तं बाहिरियाए परिसाए पणवीसं देविसतं पन्नत्तं धरणस्स णं नागकुमारिंदस्स नागकुमाररण्णो अभिंतरियाए परिसाए देवाणं केवतियं कालं ठिती पन्नत्ता मज्झिमियाए परिसाए देवाणं केवतियं कालं ठिती पन्नत्ता बाहिरियाए परिसा देवाणं केवतियं कालं ठिती पन्नत्ता अभिंतरियाए परिसाए देवीणं केवतियं कालं ठिती पन्नत्ता मज्झिमियाए परिसाए देवीणं केवतियं कालं ठिती पन्नत्ता बाहिरियाए परिसाए देवीणं केवतियं कालं ठिती पन्नत्ता गोयमा धरणस्स णं नागकुमारिंदस्स नागकुमाररण्णो अब्बिंतरियाए परिसाए देवाणं सातिरेगं अद्धपलिओवमं ठिती पन्नत्ता मज्झिमियाए परिसाए देवाणं अद्धपलिओवमं ठिती पन्नत्ता बाहिरियाए परिसाए देवाणं देणं अद्धपलिओवमं ठिती पन्नत्ता अभिंतरियाए परिसाए देवीणं देसूणं अद्धपलिओवमं ठिती पन्नत्ता मज्झिमियाए परिसाए देवीणं सातिरेगं चउब्भागपलिओवमं ठिती पन्नत्ता बाहिरियाए परिसाए देवीणं चउभागपलिओवमं ठिती पन्नत्ता अट्ठो जहा चमरस्स कहि णं भंते उतरिल्लाणं नगाकुमाराणं भवणा पन्नत्ता जहा- ठाणपदे जाव विहरति दीपरत्नसागर संशोधितः] [51] [१४-जीवाजीवाभिगम] Page #53 -------------------------------------------------------------------------- ________________ भूयाणंदस्स णं भंते नागकुमारिंदस्स नागकुमाररण्णो अभिंतरियाए परिसाए कति देवसाहस्सीओ पन्नत्ताओ मज्झिमियाए परिसाए कति देवसाहस्सीओ पन्नत्ताओ बाहिरियाए परिसाए कति देवसाहस्सीओ पन्नत्ताओ अभिंतरियाए परिसाए कति देविसया पन्नत्ता गोयमा भूयाणंदस्स णं नागकुमारिंदस्स नागकुमार रण्णो अभिंतरियाए परिसाए पन्नासं देवसाहस्सीओ पन्नत्ताओ मज्झिमियाए परिसाए सद्धिं देवसाहस्सीओ पन्नत्तओ बाहिरियाए परिसाए सत्तरि देवसाहस्सीओ पन्नत्ता अभिंतरियाए परिसाए दो पणवीसं देविसया पन्नत्ता, मज्झिमियाए परिसाए दो देवी सया पन्नत्ता, बाहिरियाए परिसाए पन्नत्तरं देविसयं पन्नत्तं भूयाणंदस्स णं भंते नागकुमारिंदस्स नागकुमारण्णो कालं ठिती पुच्छा गोयमा भूताणदस्स णं नागकुमारिंदस्स नागकुमाररण्णो अभिंतरियाए परिसाए देवाणं देसूणं पलिओवमं ठिती पन्नत्ता मज्झिमियाए परिसाए देवाणं साइरेगं अद्धपलिओवमं ठिती पन्नत्ता बाहिरियाए परिसाए देवाणं अद्धपलिओवमं ठिती पन्नत्ता अभिंतरियाए परिसाए देवीणं अद्धपलिओवमं ठिती पन्नत्ता मज्जिमियाए परिसाए देवीणं देणं अद्धपलिओवमं ठिती पन्नत्ता बाहिरियाए परिसाए देवीणं साइरेगं चउब्भागपलिओवमं ठिती पन्नत्ता अत्थो जहा- चमरस्स अवसेसाणं वेणुदेवादीणं महाघोसपज्जवसाणाणं ठाणपदवत्तव्वया निरवयवा भाणियव्वा परिसाओ जहा- धरणभूताणंदाणं-दाहिणिल्लाणं जहा- धरणस्स उत्तरिल्लाणं जहा- भूताणंदस्स परिमाणंपि ठितीवि [१५९] कहिं णं भंते वाणमंतराणं देवाणं भोमेज्जा नगरा पन्नत्ता जहा- ठाणपदे जाव विहरंति कहि णं भंते पिसायाणं देवाणं भोमेज्जा नगरा पन्नत्ता जहा- ठाणपदे जाव विहरंति कालमहाकाला य तत्थ दवे पिसायकमाररायाणो परिवति जाव विहरंति कहि णं भंते दाहिणिल्लाणं पिसायकुमाराणं जाव विहरंति काले य एत्थ पिसायकुमारिंदे पिसायकुमारराया परिवसति महिढिए जाव विहरति कालस्स णं भंते पिसायकुमारिंदस्स पिसायकुमाररण्णो कति परिसाओ पन्नत्ताओ गोयमा तिण्णि पडिवत्ति-३ परिसाओ पन्नत्ताओ तं जहा- ईसा तुडिया दढरहा अभिंतरिया ईसा मज्झिमिया तुडिया बाहिरिया दढरहा कालस्स णं भंते पिसायकुमारिंदस्स पिसायकुमाररण्णो अभितरियाए परिसाए अट्ठदेवसाहस्सीओ पन्नत्ताओ मज्झिमियाए परिसा दस देवसाहस्सीओ पन्नत्ताओ बाहिरियाए परिसाए बारस देवसाहस्सीओ पन्नत्ताओ अभिंतरियाए परिसाए एगं देविसतं पन्नत्तं एवं तिसुवि कालस्स णं भंते पिसायकुमाररिंदस्स पिसायकुमारररण्णो अभिंतरियाए परिसाए देवाणं केवतियं कालं ठिती पन्नत्ता मज्झिमियाए परिसाए देवाणं केवतियं कालं ठिती पन्नत्ता बाहिरियाए परिसाए देवाणं केवतियं कालं ठिती पन्नत्ता जाव बाहिरियाए परिसाए देवीणं केवतियं कालं ठिती पन्नत्ता गोयमा कालस्स णं पिसायकुमारिंदस्स पिसाय पणो अभिंतरियाए परिसाए देवाणं अद्धपलिओवमं ठिती पन्नत्ता मज्झिमियाए परिलाए देवाणं देसूणं अद्धपलिओवमं ठिती पन्नत्ता बाहिरियाए परिसाए देवाणं सातिरेगं चउब्भगापलिओवमं ठिती पन्नत्ता अभिंतरियाए परिसाए देवीणं सातिरेगं चउब्भागपलिओवमं ठिती पन्नत्ता मज्झिमियाए परिसाए देवीणं चउब्भागपलिओवमं ठिती पन्नत्ता बाहिरियाए परिसाए देवीणं देसूणं चउब्भागपलिओवमं ठिती पन्नत्ता अट्ठो जो चेव चमरस्स एवं उत्तरिल्लस्सवि एवं निरंतरं जाव गीयस्स | [१६०] कहि णं भंते जोतिसियाणं देवाणं विमाणा पन्नत्ता कहि णं भंते जोतिसिया देवा परिवसंति गोयमा उप्पिं दीवसमुद्दाणं इमीसे रयणप्पभाए पुढवीए बहसमरमणिज्जाओ भूमिभागाओ सत्तन3ए जोयणसतते उड्ढं उप्पतित्ता दसुत्तरजोयणसय बाहल्ले एत्थ णं जोतिसियाणं देवाणं तिरियम[दीपरत्नसागर संशोधितः] [52] [१४-जीवाजीवाभिगम] Page #54 -------------------------------------------------------------------------- ________________ संखेज्जा जोतिसियविमाणावासससहस्सा भवंतितिमक्खायं ते णं विमाणं अद्धकविट्ठकसंठा-णसंठिया एवं जहा- ठाणपदे जाव चंदिम-सूरिया य एत्थ णं जोतिसिंदा जोतिसरायाणो परिवति महिढिया जाव विहरंति चंदस्स णं भंते जोतिसिंदस्स जोतिसरण्णो कति परिसाओ पन्नत्ताओ गोयमा तिण्णि परिसाओ पन्नत्ताओ तं जहा- तुंबा तुडिया पव्वा अभिंतरिया तुंबा मज्झिमिया तुडिया बाहिरिया पव्वा सेसं जहाकालस्स परिमाणं ठिती अट्ठो जहा- चमरस्स एवं सूरस्स वि | ० तच्चाए पडिवत्तीए देवाधिकारो समत्तो . । दीवसमुद्दवत्तव्वयाधिकारो [] [१६१] कहि णं भंते दीवसमुद्दा केवइया णं भंते दीवसमुद्दा केमहालया णं भंते दीवसमुद्दा किंसंठिया णं भंते दीवसमुद्दा किमाकारभावपडोयारा णं भंते दीवसमुद्दा पन्नत्ता गोयमा जंबुद्दीवाइया दीवा लवणादीया समुद्दा संठाणओ एकविधिविधाणा वित्थरतो अणेगविधिविधाणा दुगुणादुगुणे पडुप्पाएमाणापडुप्पाएमाणा पवित्थरमाणा-पवित्थरमाणा ओभासमाणवीचिया बहुउप्पल-पउम-कुमुद-नलिण-सुभग सोहंधिय-पंडरीय-महापोंडरीय-सतपत्त-सहस्सपत्त-पप्फुल्लकेस-रोवचित्ता पत्तेयं-पत्तेयं परमवरवेइयापरिक्खित्ता पत्तेयं-पत्तेयं वनसंडपरिक्खित्ता सयंभुरमण-पज्जवसाणा अस्सिं तिरियलोए असंखेज्जा दीवसमुद्दा पन्नत्ता समणाउसो । [१६२] तत्थ णं अयं जंबुद्दीवे नाम दीवे सव्वदीवसमुदाणं सव्वब्भंतरए सव्वखुड्डाए वट्टे तेल्लापूयसंठाणसंठिते वट्टे रहचक्कवालसंठाणसंठिते वट्टे पुक्खरकण्णियासंठाणसंठिते वट्टे पडिपन्नचंदसंठाणसंठिते एककं जोयणसयसहस्सं आयाम-विक्खंभेणं तिण्णि जोयणसयसहस्साइं सोलस य सहस्साइं दोण्णि य सत्तावीसे जोयणसते तिण्णि य कोसे अट्ठावीसं च धणुसयं तेरसं अंगुलाई अद्धंगुलकं च किंचिपडिवत्ति-३ विसाहियं परिक्खवेणं पन्नत्ते से णं एक्काए जगतीए सव्वतो समंता संपरिक्खित्ते सा णं जगती अट्ठ जोयणाई उड्ढं उच्चत्तेणं मूले बारस जोयणाइं विक्खंभेणं मज्झे अट्ठ जोयणाइं विक्खंभेणं उप्पिं चत्तारि जोयणिं विक्खंभेणं मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुया गोपुच्छसंठाणसंठिता सव्ववइरामई अच्छा सण्हा जाव अभिरूवा पडिरूवा सा णं जगती एक्केणं जालकडएणं सव्वतो समंता संपरिक्खित्ता से णं जालकडए अद्धजोयणं उड्ढं उच्चत्तेणं पंचधणुसयाई विक्खंभेणं सव्वरयणामए अच्छे सण्हे जाव पडिरूवे [१६३] तीसे णं जगतीए उप्पिं बहुमज्झदेसभाए एत्थ णं महई एगा पउमवरवेदिया पन्नत्ता सा णं पउमवरवेदिया अद्धजोयणं उड्ढं उच्चत्तेणं पंच धणुसयाई विक्खंभेणं जगतीसमिया परिक्खवेणं सव्वरयणामई अच्छा जाव पडिरूवा तीसे णं पउमवरवेइयाए अयमेयारूवे वण्णावासे पन्नत्ते तं जहावइरामया नेमा रिट्ठामया पइट्ठाणा वेरुलियामया खंभा सुवण्णारुप्पामया फलगा लोहितक्खमईओ सूईओ वइरामया संधी नानामणिमया कलेवरा नानामणिमया कलेवरसंघाडा नानामणिमया रूवा नानामणिमया रूवसंघाडा अंकामया पक्खा पक्खबाहाओ जोतिरसामया वसा वंसकवेल्लया रययामईओ पट्टियाओ जातरूवमईओ ओहाडणीओ वइरामईओ उवरिपुंछणीओ सव्वसेयरययामए छादणे सा णं परमवरवेइया एगमेगेणं हेमजालेणं एगमेगेणं गवक्खजालेणं एगमेगेणं खिंखिणिजालेणं एगमेगेणं घंटाजालेणं एगमेगेणं मत्ताजालेणं एगेमेगेणं मणिजालेणं एगमेगेणं कणगजालेणं एगमेगेणं रयणजालेणं एगमेगणं पउमजालेणं [दीपरत्नसागर संशोधितः] [53] [१४-जीवाजीवाभिगम] Page #55 -------------------------------------------------------------------------- ________________ सव्वत्तो समंता संपरिक्खित्ता ते णं जाला तवणिज्जलंबूसगा सुवण्णपयरगमंडिया नानामणिरयणविविहहारद्ध हारउवसोभितसमुदया ईसिं अण्णमण्णमसंपत्ता पुव्वावरदाहिणुत्तरागतेहिं वाएहिं मंदायंज-मंदायं एज्जमाणा-एज्जमाणा पलंबमाणा-पलंबमाणा पझंझमाणा-पझंझमाणा तेणं ओरालेणं मणुण्णेणं मनोहरेणं कण्णमण-णेव्वुतिकरेणं सद्देणं सव्वतो समंता आपूरेमाणा-आपूरेमाणा सिरीए अतीव उवसोभेमाणा-उवसोभेमाणा चिट्ठति तीसे णं पउमवरवेइयाए तत्थ-तत्थ देसे तहिं-तहिं बहवे हयसंघाडा गयसंघाडा नरसंघाडा किन्नरसंघा पाडा महोरगसंघाडा गंधव्वसंघाडा उसभसंघाडा सव्वरयणामया अच्छा सण्हा जाव पडिरूवा तीसे णं परमवरवेड्याए तत्थ-तत्थ देसे तहिं-तहिं बहवे हयपंतीओ तहेव जाव पडिरूवाओ एवं हयवीहीओ जाव पडिरूवाओ एवं हयमिहणाइं जाव पडिरूवाइं तीसे णं पउमवरवेइयाए तत्थतत्थ देसे तहिं-तहिं बहवे पउमलयाओ नागलयाओ एवं असोग-चंपग-चूय-वण-वासंतिय-अतिमुत्तग-कुंदसामलयाओ निच्चं कुसुमियाओ निच्चं माइयाओ निच्चं लवइयाओ निच्चं थवइयाओ निच्चं गुलइयाओ निच्चं गोच्छियाओ निच्चं जमलियाओ निच्चं जुवलियाओ निच्चं विणामियाओ निच्चं पणमियाओ निच्चं सुविभत्त-पिंडि-मंजरि-वडेंसगधरीओ निच्चं कुसुमिय-माइय-लवइय-थवइय-गुलइय-गोच्छिय-जमलियजुवलिय-विणमिय-पणमिय-सुविभत्त-पिंडि-मंजरि-वडेंसगधरीओ सव्वरयणामईओ अच्छाओ जाव पडिरूवाओ से केणटेणं भंते एवं वुच्चइ-पउमवरवेइया गोयमा पउमवरवेड्याए तत्थ-तत्थ देसे तहिं-तहिं वेदियासु वेदियाबाहासु वेदियापुंडतरेसु खंभेसु खंभबाहासु खंभसीसेसु खंभपुंडरेसु सूईसु सुईमुहेसु सूईफलएसु सूईपुंडतरेसु पक्खेसु पक्खबाहासु पक्खपेरंतेसु बहूइं उप्पलाई पठमाइं जाव सहस्सपत्ताइं सव्वरयणामयाई अच्छाई सण्हाइं जाव पडिरूवाइं महता वासिक्कच्छत्तसमाणाई पन्नत्ताई समणाउसो से तेण एवं वुच्चइ-पउमवरवेदिया-पउमवरवेदिया, पउमवरवेइया णं भंते किं सासया असासया गोयमा सिय सासया सिय असासया से केणटेणं भंते एवं वुच्चइ-सिय सासया सिय असासया गोयमा दव्वट्ठयाए सासया वण्णपज्जवेहिं गंधपज्जवेहिं रसपज्जवेहिं फासपज्जवेहिं असासया से तेणटेणं गोयमा एवं वुच्चइ-सिय पडिवत्ति-३ सासया सिय असासया पठमवरवेइया णं भंते कालओ केवच्चिरं होति गोयमा नं कयावि नासि न कयावि नत्थि न कयावि न भविस्सति भुविं च भवति य भविस्सति य धुवा नियया साससा अक्खया अव्वया अवद्विया निच्चा पउमवरवेदिया । [१६४] तीसे णं जगतीए उप्पिं पउमवरवेइयाए बाहिं एत्थ णं महेगे वनसंडे पन्नत्ते-देसूणाई दो जोयणाई चक्कवालविक्खंभेणं जगतीसमए परिक्खेवणं किण्हे किण्होभासे नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे निद्धे निरोभासे तिव्वे तिव्वोभासे किण्हे किण्हच्छाए जाव तिव्वे तिव्वच्छाए धणकडियकडच्छाए रम्मे महामेहनिक्रबंभूए ते णं पायवा मूलमंतो कंदमंतो खंधमंतो तयामंतो सालमंतो पवालमंतो पत्तमंतो पुप्फमंतो फलमंतो बीयमंतो अनुपुव्व-सुजाय-रुइल-वभावपरिणया एक्कखंधी अणेगसाह-प्पसाह-विडिमा अणेगनरवाम-सुप्पसारिय-अगेज्झ-घण-विउल-बद्ध वट्ट खंधा अच्छिद्दपत्ता अविरलपत्ता अवाईणपत्ता अणईइपत्ता निय-जरढ-पंडुपत्ता नवहरिय-भिसंत-पत्ताभारंधयारगंभीरदरिसणिज्जा उवविणिग्गय-नव-तरुण-पत्त-पल्लव-कोमल-उज्जलचलंतकिसलयसूमालपवालसोहियवरंकुरग्गसिहरा निच्चं कुसुमिया निच्चं माइया निच्चं लवइया निच्चं थवइया निच्चं गुलइया निच्चं गोच्छिया निच्चं जमलिया निच्चं जुवलिया निच्चं विणमिया निच्चं पणमिया निच्चं सुविभत्त-पिंडि-मंजरि-वडेंसगधरा निच्चं कुसुमिय-माइय-लवइय-थवइय-गुलइय-गोच्छिय-जमलिय-जुवलिय दीपरत्नसागर संशोधितः] [54] [१४-जीवाजीवाभिगम] Page #56 -------------------------------------------------------------------------- ________________ विणमिय-पणमिय-सुविभत्त-पिंडि-मंजरि-वडेंसग-धरा सुय - बरहिण-मयणसाल-कोइल-कोरक-भिंगारग-कोंडलगजीवंजीवग-नंदीमुह-कविल-पिंगलक्ख अणेगसउणगणमिहुणविरइयसद्दुण्णइयमहुर-सरणाइया अब्भंतरपुप्फफला बाहिरपत्तच्छण्णा परिलिंतमत्तछप्पयकुसुमासवलोल-महुरगुमगुमंत-गुंजंतदेसभागा पत्तेहि य पुप्फेहि य ओच्छन्न- पलिच्छन्न निरोया अकंटया साउफला निद्धफला नाणा - विहगुच्छ-गुम्ममंडवग-सोहिया विचित्तसुह- केउबहुला वावी - पुक्खरिणी-दीहियासु य सुनिवेसियरम्म-जालधरगा । पिंडिम-नीहारिमं सुगंधि सुह- सुरभिमनहरं च महया गंधद्धणिं मुयंता सुहसेउकेउबहुला अणेगसगड-रह-जाण-जुग्ग-सीया-संदमाणियपडिमोयणा सुरम्मा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा तस्स णं वणसंडस्स अंतो बहुसमरमणिज्जे भूमिभागे पन्नत्ते से जहानामए - आलिंगपुक्खरेति वा मुइंगपुक्खरेति वा सरतलेति वा करतलेति वा चंदमंडलेति वा सूरमंडलेति वा आयंसमंडलेति वा उरब्भचम्मेति वा उसभचम्मेति वा वराहचम्मेति वा सीहचम्मेति वा वग्धचम्मेति वा विगचम्मेति वा दीवियचम्मेति वा अणेगसंककीलगसहस्सवितते आवड- पच्चावड-सेढी -पसेढी-सोत्थिय-सोव-त्थिय-पूसमाण-वद्धमाणग-मच्छं-डकमकरंडक-जारमार फुल्लावली-पठमपत्त-सागरतरंग-वासंति-लय-पउमलयभत्तिचित्तेहिं सच्छाएहिं समिरी-एहिं सउज्जोएहिं नाणाविह-पंचवण्णेहिं मणीहि य तणेहि य उवसोहिए तं जहा - किणेहिं जाव सुक्किलेहिं तत्थ णं जेते किण्हामणी य तणा य तेसि णं इमेतारूवे वण्णावासे पन्नत्ते से जहानामए - जीमूतेति वा अंज वा खंजणेति वा कज्जलेति वा मसीति वा मसीगुलियाति वा गवलेति वा गवलगुलियाति वा भमरेति वा भमरावलियाति वा भमरपतंगयसारेति वा जंबूफलेति वा अद्दारिट्ठेति वा परपुट्ठेति वा गएति वा गयकल वा कण्हसप्पेइ वा कण्हकेसरेइ वा आगासथिग्गलेति वा कण्हासोएति वा किण्हकणवीरेइ वा कण्हबंधुजीवेति वा भवे एयारूवेसिया गोयमा णो तिणट्ठे समट्ठे ते णं कण्हा मणी य तणा य इत्तो इट्ठतराए चेव कंततराए चेव पियतराए चेव मणुण्णतराए चेव मणामतराए चेव वण्णेणं पन्नत्ता । पडिवत्ति- ३ सुरम्मा रंडक-चक्कवाय-कलहंस-सारस संपिंडिय-दरियभमरमहुयरिपहकर तत्थ णं जेते नीलगा मणी य तणा य तेसि णं इमेतारूवे वण्णावसे पन्नत्ते से जहानामएभिंगेति वा भिंगपत्तेति वा चासेति वा चासपिच्छेति वा सुएति व सुयपिच्छेति वा नीलीति वा नीलीभेदेति वा नीलीगुलियाति वा सामाएति वा उच्चंतएति वा वणराईइ वा हलधरवसणेइ वा मोरग्गीवाति वा पारेवयगीवाति वा अयसिकुसुमेति वा बाणकुसुमेति वा अंजणकेसिगाकुसुमेति वा नीलुप्पलेति वा नीलकणवीरेति वा नीलबंधुजीवेति वा भवे एयारूवे सिया नो इणट्टे समट्ठे ते णं नीलगा मणी या एत्तो इट्ठतराए चेव कंततराए चेव जाव वण्णेणं पन्नत्ता तत्थ णं जेते लोहितगा मणी य तणा य तेसि णं इमेतारूवे वण्णावासे पन्नत्ते से जहानामे - ससकरुहिरेति वा उरभरुहिरेति वा वराहरुहिरेति वा मणुस्सरुहिरेति वा महिसरुहिरेति वा बालिंदगोवएति वा बलदिवागरेति वा संझब्भरागेति वा गुंजद्धरागेति वा जासुयणकुसुमेति वा पालियायकुसुमेति वा जातिहिंगुलुएति वा सिलप्पवालेति वा पवालंकुरेति वा लोहितक्खमणीति वा लक्खारसएति वा किमिरागरत्तकंबलेइ वा चीमपिट्ठरासीइ वा रत्तुप्पलेति वा रत्तासोगते वा रत्तकणवीरेति वा रत्तबंधुजीवेति वा भवे एयारूवे सिया नो तिणट्ठे समट्ठे ते णं लोहितगामी य तणा य एत्तो इट्ठतराए चेव जाव वण्णेणं पन्नत्ता तत्थ णं जेते हालिद्दगा मणी य तण्मा य तेसि णं इमेतारूवे वण्णावासे पन्नत्ते से जहानामे - चंपए वा चंपगच्छलीइ वा चंपकभेदेइ वा हलिद्दाति वा हलिद्दाभेदेति वा व हलिद्दागुलियति वा हरियालेति वा हरियालभेदेति वा हरियालगुलियाति वा चिउरेति वा [दीपरत्नसागर संशोधितः ] [55] [१४- जीवाजीवाभिगमं ] Page #57 -------------------------------------------------------------------------- ________________ चिउरंगरागेति वा वरकणगेति वा वरकणगनिघसेति वा वरपुरिसवसणेति वा अल्लइकुसुमेति वा चंपाकुसुमेइ वा कुहंडियाकुसुमेति वा कोरंटकदामेइ वा कडवडाकुसुमेति वा घोसाडियाकुसुमेति वा सुवण्जूहिया कुसुमेति वा सुहिरण्मयाकुसुमेइ वा बीयगकुसुवमेति वा पीयासोएति वा पीयकणवीरेति वा पीयबंदुजीवेति वा भवे एयारूवे सिया नो इणढे समढे ते णं हालिद्दा मणी य तणा य एत्तो इतराए चेव जाव चेव वण्णेणं पन्नत्ता तत्थ णं जेते सुक्किलगा मणी य तणा य तेसि णं इमेतारूवे वण्णावासे पन्नत्ते से जहानामएअंकेति वा संखेति वा चंदेति वा कमदेति वा दगरएति वा दहिधणेति वा खीरेति वा खीरपूरेति वा हंसावलीति वा कोंचावलीति वा हारावलीति वा दरिधणेति वा खीरेति वा खीरपूरेति वा हंसावलीति वा कोचांवलीति वा हारावलीति वा बलायावलीति वा चंदावलीति वा सारइयबलाहएति वा धंतधोयरुप्पपट्टेइ वा सालिपिट्ठरासीति वा कुंदुप्फरासीति वा कुमुयरासीति वा सुक्कछिवाडीति वा पेहणमिजाति वा भिसेंति वा मिणालियाति वा गयदंतेति वा लवंगदलेति वा पोंडरीयदलेति वा सिंदुवारवरमल्लदामेति वा सेतासोएति वा सेयकणवीरेति वा सेयबंधुजीवेति वा भवे एयारूवे सिया नो तिणढे समढे ते णं सुक्किकला मणो य तणा य एत्तो इतराए चेव जाव वण्णेणं पन्नत्ता । तेसि णं भंते मणीण य तणाय य केरिसए गंधे पन्नत्ते से जहानामए-कोट्ठपुडाण वा पत्तपुडाण वा चोयपुडाण वा तगरपुडाण वा एलापुडाण वा चंपापुडाण वा दमणापुडाण वा कुंकुमपुडाण वा चंदणपुडाम वा उसीरपुडाण वा मरुयापुडाण वा जातिपुडा वा जूहियापुडाण वा मल्लियापुडाण वा पहाणमल्लियापुडाण वा केतकिपुडाण वा पाडलिपुडाण वा नोमालियपुडाण वा वासपुडाण वा कप्पूरपुडाण वा अनवायंसि उब्भिज्जमाणाण वा निभिज्जमाणाण वा कोट्टेज्जमाणाण वा रुचिज्जमाणाण वा उक्किरिज्जमाणाण वा विक्खरिज्जमाणाण वा परिभुज्जमाणाण वा भंडाओ वा भंडं साहरिज्जमाणाणं ओराला मणुण्णा मणहरा घाणमणणिव्वुतिकरा सव्वतो समंता गंधा अभिणिस्सवंति भवे एयारूवे सिया नो तिणढे समढे ते णं मणी य तणा य एत्तो इतराए चेव जाव गंधेणं पन्नत्ता तेसि णं भंते मणीण य पडिवत्ति-३ तणाण य केरिसए फासे पन्नत्ते से जहानामए-आईणेति वा रुएति वा बूरेति वा नवणीतेति वा हंसगब्भतूलीति वा सिरीसकुसुमणिचएति वा बालकुमुदपत्तरासीति वा भवे तारूवे सिया नो तिणढे समढे ते णं मणी य तणो य एत्तो इठ्ठतराए चेव जाव फासेणं पन्नत्ता तेसि णं भंते मणीण य तणाण य पुव्वावरदाहिणत्तरागतेहिं वेहिं मंदायं-मंदायं एइयाणं वेइयाणं कंपियाणं चालियाणं फंदियाणं घट्टियाणं खोभियाणं उदीरियाणं केरिसए सद्दे पन्नत्ते से जहानामए-सिवियाए वा संदमाणीयाए वा रहवरस्स वा सछत्तस्स सज्झयस्स सघंटयस्स सपडागस्स सतोरणवरस्स सणंदिधोसस्स सखिखिणहेमजालपेरंतपरि-खित्तस्स हेमवय-चित्तविचित्त-तेणिस-कणगनिज्जुत्त-दारुयागस्स सुपिणद्धारकमंडलधुरगस्स कालायससुकयणे-मिजंतकम्मस्स आइण्णवरतुगरगसुसंपउत्तस्स कुसुलनरछेयसारहिसुसंप-रिगहितस्स सरसतबत्तीसतोण-मंडितस्स सकंकडवडेंसगस्स सचारवसरपहरणावरणहरिय-जोहजुद्धसज्जस्स रायंगणंसि वा अंतेपुरंसि वा रम्मंसि वा मणिकोट्टिमतलंसि अभिक्खणं-अभिक्खणं अभिघट्टिज्जमाणस्स ओराला मणुण्णा मनहरा कण्णमणणिववुतिकरा सव्वतो समंता सद्दा अभिणिस्सवंति भवे एतारूवे सिया नो तिणडे समढे से जहानामएवेयालियाए वीणाए उत्तरमंदामुच्छिताए अंके सुपइट्ठियाए कुसलनरनारिसुसंगपग्गहिताए चंदनसारनिम्मियकोणपरिघट्टियाए पच्चूसकालसमंयसि मंद-मंदं एइयाए वेइयाए कंपियाए चालियाए फंदियाए घट्टियाए खोभियाए उदीरियाए ओराला मणुण्णा मनहरा कण्णमणणिव्वुतिकरा सव्वतो समंता सद्दा अभिणिस्सवंति [दीपरत्नसागर संशोधितः] [56] [१४-जीवाजीवाभिगम] Page #58 -------------------------------------------------------------------------- ________________ भवे एयारूवे सिया नो तिणढे समढे से जहानामए-किण्णराण वा किंपरिसाण वा महोरगाण वा गंधव्वाणा वा भद्दसालवनगयाण वा नंदनवणगयाण वा सोमनसवणगयाण वा पंडगवनगयाण वा महाहिम-वंत-मलयमंदरगिरि-गुहसमण्णागयाण वा एगतो सहिताणं संमुहागयाणं समुपविट्ठाणं संनिविट्ठाणं पमुदियपक्कीलियाणं गीयरति-गंधव्वहरिसियमणाणं गज्जं पज्जं कत्थं गेयं पयबद्धं उक्खित्तायं पवत्तायं मंदायं रोचियावसाणं सत्तसरसमण्मगयं अट्ठरससुसंपउत्तं एक्कारसालंकारं छद्दोसविप्पमुक्कं अट्ठगुणोववेयं गुंजावंकुहरोवगूढं रत्तं तिट्ठाणकरणसुद्धं सकुहरगुंजंतवंस-तंती-तल-ताल-लय-गहसुसंपउत्तं मधुरं समं सललियं मनोहरं मउयरिभि-यपयसंचारं सुरतिं सुणतिं वरचारुरूवं दिव्वं नर्से सज्जं गेयं पगीयाणं भवे एयारूवे सिया गोयमा एवंभूए सिया ।। [१६५] तस्स णं वनसंडस्स तत्थ-तत्थ देसे तहिं-तहिं बहुईओ खुड्डा-खुडियाओ वावीओ पुक्खरिणीओ दीहियाओ गुंजालियाओ सरसीओ सरपंतियओ सरसरपंतियाओ बिलपंतियाओ अच्छाओ सण्हाओ रययामयकूलाओ समतीराओ वइरामयपासाणाओ तवणिज्जतलाओ सुवण्ण-सुब्भ-रययवालुयाओ वेरुलियमणिफालियपडल-पच्चोयडाओ सुहोयारसुत्ताराओ नानामणि-तित्थ-सुबद्धाओ चाउक्कोणाओ आणुपुव्वसुजायवप्पगंभीरसीयलजलाओ संछण्णपत्तभिसमुणालाओ बहुउप्पल-कुमुद-नलिण-सुभग-सोगंधियपोंडरीय-सयपत्त-सहस्सपत्त-फुल्लकेसरोवचियाओ छप्पयपरिभुज्जमाणकमलाओ अच्छविमलसलिलपुन्नाओ परिहत्थडमंतमच्छकच्छभ-अणेगसउणमिणपविचरिय-सक्षुण्णइयमहरसरणाइयाओ पत्तेयं-पत्तेयं पउमवरवेदियापरिक्खित्ताओ पत्तेयं-पत्तेयंवणसंडपरिक्खित्ताओ अप्पेगतियाओ आसवोदाओ अप्पेगतियाओ वारुणोदाओ अप्पेगतियाओ खीरोदाओ अप्पेगतियाओ धओदाओ अप्पेगतियाओ खोदोदाओ अप्पेगतियाओ अमयरस-समरसोदाओ अप्पेगतियाओ पगतीए उदगरसेणं पन्नत्ताओ पासाइयाओ दरिसणिज्जाओ अभिरुवाओ पडिरूवाओ तासि णं खुड्डा-खुड्डणं वावीणं जाव बिलपंतियाणं पत्तेयं-पत्तेयं चउद्दिसिं चत्तारि तिसोवाण-पडिरूवगा पन्नत्ता तेसि णं तिसोवाणपडिरूवगाणं अयमेयरूव वण्णावासे पन्नत्ते तं जहावइरामया नेमा पडिवत्ति-३ जाव पडिरूवाओ तेसि णं तिसोवाणपडिरूवगाणं पुरतो पत्तेयं-पत्तेयं तोरणे पन्नत्ते ते णं तोरणा नाणामणिमया नाणमणिमएसु खंभेसु उववणिविट्ठ-सण्णिविट्ठा विविहमुत्ततरोवचिया विविहतारारूवोवचिया ईहामिय-उसभ-तुरग-नर-मगर-विहगवालग-किन्नर-रुरु-सरभ-चमर-कुंजर-वणलय-पउमलयभत्तिचित्ता खंभुग्गयवइरवेदियापरिगताभिरामा विज्जाहरजमलजुयलजंतजुताविव अच्चिसहस्समालणीया रूवगहस्सकलिया भिसमाणा भिब्भिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा पासाइया दरिसणिज्जा अभिरूवा पडिरूवा । तेसि णं तोरणाणं उप्पिं अहह मंगलगा पन्नत्ता तं जहा- सोत्थिय सिरिवच्छणंदियावत्तंवद्धमाणग-भद्दासण-कलस-मच्छ-दप्पणा सव्वरयणामया अच्छा जाव पडिरूवा तेसि णं तोरणाणं उप्पिं बहवे किण्हचामरज्झाया नीलचामरज्झया लोहियचामरज्झया हालिद्दचामरज्झया सुक्किलचामरज्झया अच्छा सण्हा रुप्पट्टा वइरदंडा जलयामलगंधीया सुरूवा पासाइचया दरिसणिज्जा अभिरूवा पडिरूवा तेसि णं तोरणाणं उप्पिं बहवे छत्ताइछत्ता पडागाइपडागा घंटाजुयला चामरजुयला उप्पलहत्थगा जाव सहस्सपत्तहत्थगा सव्वरयणामया अच्छा जाव पडिरूवा तासि णं खुड्डाखुडियाणं वावीणं जाव बिलपंतियाणं तत्थ-तत्थ देसे तहिं-तहिं बहवे उप्पायपव्वया नियइपव्वयाग जगती-पव्वयगा दारुपव्वयगा दीपरत्नसागर संशोधितः] [57] [१४-जीवाजीवाभिगम] Page #59 -------------------------------------------------------------------------- ________________ दगमंडवगा दगमंचका दगमालगा दगपासायगा ऊसडा खड्डा खडहडगा अंदोलगा पक्खंदोलगा सव्वरयणामया अच्छा जाव पडिरूवा तेसु णं उप्पायपव्वतेसु जाव पक्खंदोलएस् बहूइं हंसासणाई कोंचासणाइं गरुलासणाई उण्णयासणाइं पणयासणाई दीहासणाई भद्दासणाई पक्खासणाई मगरासणाई सीहासणाई पउमासणाई दिसासोवत्थियासणाइं सव्वरयणामयाइ अच्छाई जाव पडिरूवाइं तस्स णं वणसंडस्स तत्थ-तत्थ देसे तहिं-तहिं बहवे आलिघरगा मालिघरगा कयलिघरगा लयाघरगा अच्छणधरगा पेच्छणधरगा मज्जणधरगा पसाहणधरा गब्भधरगा मोहणधरगा आयंसघरगा सव्वरयणामया अच्छा जाव पडिरूवा तेसु णं आलिधरएसु जाव आयंसघरएसु बहूइं हंसासणाइं जाव दिसासोवत्थियासणाई सव्वरयणामयाइं अच्छाइं जाव पडिरूवाइं तस्स णं वणसंडस्स तत्थ-तत्थ देसे तहिं-तहिं बहवे जाईमंडवगा जूहिया-मंडवगा मल्लियामंडवगा नोमालियामंडवगा वासंतीमंडवगा दधिवासुयमंडवगा सूरिल्लिमंडवगा तंबोलीमंडवगा मुद्दियामंडवगा नागलयामंडवगा अतिमुत्तमंडवगा अप्फोतामंडवगा मालुयमंडवगा सामलयामंडवगा सव्वरयणामया अच्छा जाव पडिरूवा तेसु णं जाती-मंडवएस् जाव सामलयामंडवएस बहवे पुढविसिलापट्टगा पन्नत्ता तं जहा- अप्पेगतिया हंसासणसंठिता जाव अप्पेगतिया दिसासोवत्थियासण संठिता अण्णे च बहवे पुढविसिलापट्टगा वरसयणासणविसिट्ठसंठाणसंठिया पन्नत्ता समणाउसो आईणगरूय-बर-नवणीत तलाफासा सव्वरयणामया अच्छा जाव पडिरूवा तत्थ णं बहवे वाणमंतरा देवा देवीओ य आसयंति सयंति जाव कडाणं कम्माणं कल्लाणाणं कल्लाणं फलवित्तिविसेसं पच्चणुब्भवमाणा विहरंति तीसे णं जगतीए उप्पिं पउमवरवेदियाए अंतो एत्थ णं महं एगे वनसंडे पन्नत्तेदेसूणाई दो जोयणाई विक्खंभेणं जगतीसमए परिक्खेवेणं किण्हे किण्होभासे वणसंडवण्णओ तणसद्दविहणो नेयव्वो तत्थ णं बहवे वाणमंतरा देव देवीओ य आसयंति सयंति चिट्ठति निसीयंति तुयटॅति रमंति ललंति कीडंति मोहंति पुरा पोराणाणं सुचिण्णाणं सुपरक्कंतामं सुभाणं कडाणं कम्माणं जाव विहरंति । णं भंते दीवस्स कति दारा पन्त्ता गोयमा चत्तारि दारा पन्नत्ता तं जहा- विजये वेजयंते जयंते अपराजिते । पडिवत्ति-३ [१६७] कहि णं भंते जंबुद्दीवस्स दीवस्स विजये नामं दारे पन्नत्ते गोयमा जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं पणयालीसं जोयणसहस्साइं अबाधाए जंबुद्दीवे दीवे पुरच्छिमपेरते लवणसमुद्दपुरच्छिमद्धस्स पच्चत्थिमेणं सीताए महानदीए उप्पिं एत्थ णं जंबुद्दीवस्स दीवस्स विजये नामं दारे पन्नत्ते-अट्ठ जोयणाई उड्ढं उच्चत्तेणं चत्तारि जोयणाइं विक्खंभेणं तावतियं चेव पवेसेणं सेए वरकणगथूभियागे ईहामिय-उसभ-तुग-जाव पउमलयभत्तिचित्ते खंभगतवइरवेदियापरिगताभिरामे विज्जाहरजमलजुयल-जंतजुत्ते इव अच्चीसहस्समालिणीए रूवगसहस्सकलिए भिसमाणे भिब्भिसमाणे चक्कुल्लोयणलेसे सुहफासे सस्सिरीयरूवे वण्णो दारस्स तस्सिमो होइ तं जहा- वइरामया नेमा रिट्ठामया पतिढाणा वेरुलियामया खंभा जायरूवौवचिय-पवरपंचवण्णमणिर-यण-कोट्टिमतले हंसगब्भमए एलुए गोमेज्जएमए इंदखीले लोहितक्खमईओ दारचेडाओ जोतिर-सामए उत्तरंगे वेरुलियामया कवाडा लोहितक्खमईओ सूईओ वइरामया संधी नानामणिमया समुग्गगा वइरामया अग्गला लोहितक्खमईओसूईओ वइरामयासंधी नानामणिमयासमग्गगा वइरामयाअग्गला अग्गलपासाया वइरामई आवत्तणपेढिया अंकुत्तरपासए निरंतरिघणकलाडे भित्तीसु चेव भित्तीगुलिया छप्पन्ना तिण्णि होंति गोमाणसिया तत्तिया नानामणिरयणवालरूवगलीलट्ठियसालभंजिया वइरामए कूडे रययामए उस्सेहे सव्वतवणिज्जमए उल्लोए [दीपरत्नसागर संशोधितः] [58] [१४-जीवाजीवाभिगम] Page #60 -------------------------------------------------------------------------- ________________ नाणामणिरयणजालपंजर-मणिवसंग-लोहितक्खपडिवंसगरयतभोमे अंकामया पक्खा पक्खबाहाओ जोतिरसामया वंसा वंसकवेल्लुयाओ य रययामईओ पट्टियाओ जायरूवमई ओहाऽडणीओ वइरामईओ उवरिपुंछणीओ सव्वसेतरययामए छादणे अंकमयकणगकूड-तवणिज्जथूभियाए सेते संखतलविमलनिम्मलदधि-धण-गोखीर-फेण-रययणिगरप्पगासे तिलगरयणद्धचंदचित्ते नानामणिमयदामालंकिए अंतो बहिं च सण्हे तवणिज्जवालुयापत्थडे सुहफासे सस्सिरीयरूवे पासादीए दरिसणिज्जे अभिरुवे पडिरूवे । विजयस्स णं दारस्स उभओ पासिं दुहओ निसीहियाए दो-दो वंदनकलसपरिवाडीओ पन्नत्ताओ ते णं वंदनकलसा वरकमलपइट्ठाणा सुरभिवरवारिपडिपुन्ना चंदणकयचच्चागा आविद्धकंठेगुणा पउमुप्पलपिहाणा सव्वरयणामया अच्छा जाव पडिरूवा महता-महता महिंदकुंभसमाणा पन्नत्ता समणाउसो विजयस्स णं दारस्स उभओ पासिं दुहओ निसीहिआए दो दो नागदंत परिवाडीओ ते णं नागदंतगा मुत्ताजलंतरुसियहेमजाल-गवक्खजाल-खिंखिणीघंटाजालपरिक्कित्ता अब्भुग्गता अभिणिसिट्ठा तिरियं सुसंपग्गहिता अहेपन्नगद्धरूवा पन्नगद्धसंठाणसंठिता सव्ववइरामया अच्छा जाव पडिरूवा महता-महता गयदंतसमाणा पन्ता समणाउसो तेसु णं नागदंतएसु बहवेकिण्हसुत्तबद्धा वगअधारितमल्लदामकलावा जाव सुक्किल सुत्तबद्धा वग्धारियमल्लदामकलावा ते णं दामा तवणिज्जलंबूसगा सुवण्णपतरगडिता नाणामणिरयण-विविधहारद्धहारउवसोभितसमुदया जाव सिरीए अतीव-अतीव उवसोभेमाणा-उवसोभेमाणा चिट्ठति तेसि णं नाणदंतगाणं उवरिं अण्णाओ दो दो नाणदंतपरिवाडीओ पन्नत्ताओ ते णं नागदंतगा मुत्ताजालंतरुसिय तहेव जाव समणाउसो तेसु णं नागतंदएसु बहवे रययामया सिक्कया पन्नत्ता तेसु णं रययामएसु सिक्कएसु बहवेवेरुलियामइओ धूवघडीओ पन्नत्ताओ ताओ णं धूवघडीओ कालागरुपवरकुंदुरुक्क-तुरुक्क-धूवमघमतगंधुद्धयाभिरामाओ सुगंधवरगंधगंधियाओ गंधवट्टिभूयाओ ओरालेणं मणण्णेणं मनहरेणं घाणमणविव्वइकरेणं गंधेणं ते पएसे सव्वतो समंता आपूरेमाणीओ-आपूरेमाणीओ सिरीएअतीव-अतीव उवसोभेमाणीओ-उवसोभेमाणीओ चिट्ठति ।। विजयस्स णं दारस्स उभओ पासिं दुहओ निसीधियाए दो दो सालभंजिया-परिवाडीओ पडिवत्ति-३ पन्नत्ताओ ताओ णं सालभंजियाओ लीलहिताओ सुइट्ठियाओ सुअलंकिताओ नानाविहरागवसणाओ नाणामल्लपिणद्धाओ मुट्ठीगेज्झसुमज्झाओ आमेलगजमलजुयलवट्टियअब्भुण्णयपीणरचिसंठियप-ओहराओ रत्तावंगाओ असियकेसीओ मिविसयपसत्थ-लक्खण-संवेल्लितग्गसिरयाओ ईसिं असोगवरपादवसमद्विताओ वामहत्थगहितग्गसालाओ ईसिं अद्धच्चिकडक्कचेट्टिएहिं लूसेमाणीओ विव चक्खुल्लोयणेलेसेहिं अण्णमण्णं खज्जमाणो इव पढविपरिणामाओ सासयभाव-मवगताओ चंदाननाओ चंदविलासिणीओ चंदद्धसमनिडालाओ चंदाहियसोमदंसणाओ उक्का विव उज्जोएमाणीओ विज्जुधणमिरिय-सूरदिप्पंततदेय-अहिययरसंनिकासाओ सिंगारागारचारुवेसाओ पासादीयाओ दरिसणिज्जाओ अभिरुवाओ पडिरूवाओ तेयसा अतीव-अतीव उवसोभेमाणी-ओ-उवसोभेमाणीओ चिट्ठति विजयस्स णं दारस्स उभओ पासिं दुहतो निसीहियाए दो-दो जालकडगा पन्नत्ता ते णं जालकडगा सव्वरयणामया अच्छा जाव पडिरूवा विजयस्स णं दारस्स उभओ पासिं दुहओ निरीधियाए दो-दो घंडाओ पन्नत्ताओ तासि णं घंटाणं अयमेयारूवे वन्नावासे पन्नत्ते तं जहा- जंबूणयामईओ घंटाओ वइरामईओ लालाओ नाणामणिमया घंटापासा तवणिज्जमईओ संकलाओ रययामईओ रज्जूओ ताओ णं घंटाओ ओहस्सराओ मेहस्सराओ हंसस्सराओ कोंचस्सराओ सीहस्सराओ दुंदुहिस्सराओ नंदिस्सराओ नंदिघोसाओ मंजुस्सराओ मंजुघोसाओ सुस्सराओ सुस्सरघोसाओ ओरालेण [दीपरत्नसागर संशोधितः] [59] [१४-जीवाजीवाभिगम] Page #61 -------------------------------------------------------------------------- ________________ मणण्णेणं मणहरेणं कण्णमणनिव्वुइकरेण सद्देण ते पदेसे सव्वतो समंता आपूरेमाणीओ-आपरेमाणीओ सिरीए अतीव-अतीव उवसोभेमाणीओ-उवसोभेमाणीओ चिटुंति विजयस्स णं दारस्स उभओ पासिं दुहओ निसीधियाए दो-दो वणमालाओ पन्नत्ताओ ताओ णं वनमालाओ नाणादुम-लय-किसलय-पल्लवसमाउलाओ छप्पयपरि-भुज्जमाण-सोभंतसस्सिरीयाओ पासाईयाओ दरिसणिज्जाओ अभिरुवाओ पडिरूवाओ पासाइयाओ ते पदेसे ओराले जाव गंधेणं आपूरेमाणीओ जाव चिट्ठति । [१६८] विजयस्स णं दारस्स उभओ पासिं दुहओ निसीहियाए दो-दो पगंठगा पन्नत्ता ते णं पगंठगा चत्तारि जोयणाई आयाम-विक्खंभेणं दो जोयणाई बाहल्लेणं सव्ववइरामया अच्छा जाव पडिरूवा तेसि णं पगंठगाणं उवरिं पत्तेयं-पत्तेयं पासायवडेंसगा पन्नत्ता ते णं पासायवडेंसगा चत्तारि जोयणाई उड्ढं उच्चत्तेणं दो जोयणाइं आयामविक्खंभेणं अब्भुग्गयमूसित-पहसितविव विविह-मणिरयणभत्तिचित्ता वाउद्दयविजयवेजयंती पडाग-च्छत्तातिच्छत्तकलिया तुंगा गगणतलमणुलिहंतसिहरा जालंतररयण पंजरुम्मिलितव्व मणिकगथूभियागा वियसियसयवत्त-पोंडरीय-तिल-करयणद्धचंदचित्ता अंतो बाहिं च सण्हा तवणिज्जवालुयापत्थडा सुहफासा सस्सिरीयरूवा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा तेसि णं पासायवडेंसगाणं उल्लोया पउमलयाभत्तिचित्ता जाव सामलयाभत्तिचित्ता सव्वतवणिज्जमया अच्छा जाव पडिरूवा तेसि णं पासायवडेंसगाणं पत्तेयं-पत्तेयं अंतो बहुसमरमणिज्जे भूमिभागे पन्नत्ते से जहानामएआलिंगपुक्खरेति वा जाव मणीहिं उवसोभिए मणीहिं वण्णो गंधो फासो य नेयव्वो तेसि णं बहुसमरमणिज्ज झदेसभाए पत्तेयं-पत्तेयं मणिपेढियाओ पन्नत्ताओ ताओ णं मणिपेढियाओ जोयणं आयामविक्खंभेण अद्धजोयणं बाहल्लेणं सव्वरयणामईओ अच्छाओ जाव पडिरूवाओ । तासि णं मणिपेढियाणं उवरिं पत्तेयं-पत्तेयं सीहासणे पन्नत्ते तेसि णं सीहासणाणं अयमेयारूवे वण्णावासे पन्नत्ते तं जहा- रययामया सीहा सोवण्णिया पादा तवणिज्जमया चक्कला नाणामणिमयाइं पायसीसगाइं जंबूणयमयाइं गत्ताइं वइरामया संधी नाणामणिमए वेच्चे ते णं सीहासणा ईहामिय-उसभ-जाव पउमलयभत्तिचित्ता ससारसारोवचियविविह-मणिरयणपायपीढा अत्थरग-मिउमसूरगपडिवत्ति-३ नवतयकुसंत-लिच्च-केसरपच्चुत्थ-ताभिरामा आईणग-रूय-बूर-नवनीत-तूलफासा सुविरचित्तरयत्ताणा ओयवियखो-मदुगुल्लपट्टपडिच्छयणा रत्तंसुयसंवुया सुरम्मा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा तेसि णं सीहासणाणं उप्पिं पत्तेयं-पत्तेयं विजयदूसे पन्नत्ते ते णं विजयदूसा सेया संखंक-कुंद-दगरयअमतमहियफेणपुंजसन्निकासा सव्वरयणामया अच्छा जाव पडिरूवा तेसि णं विजयदूसाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं वइरामया अंकुसा पन्नत्ता तेसु णं वइरामएस अंकुसेसु पत्तेयं-पत्तेयं कुंभिक्का मुत्तदामा पन्नत्ता ते णं कुंभिक्का मुत्तादामा अण्णेहिं चउहिं कुंभिक्केहिं मुत्तादामेहिं तदछुच्चप्पमाणमेत्तेहिं सव्वतो समंता संपरिक्खित्ता ते णं दामा तवणिज्जलंबूसगा सुवण्ण-पयरगमंडिया जाव सिरीए अतीवअतीव उवसोभेमाणा-उवसोभेमाणा चिट्ठति तेसि णं पासाय-वडेंसगाणं उप्पिं बहवे अट्ठमंगलगा पन्नत्ता सोत्थिय तधेव जाव छत्ताइछत्ता | __ [१६९] विजयस्स णं दारस्स उभओ पासिं दुओ निसीहियाए दो दो तोरणा पन्नत्ता वण्णओ जाव सहस्सपत्तहत्थगा तेसि णं तोरणाणं पुरतो दो-दो सालभंजियाओ पन्नत्ताओ वण्णओ तेसि णं तोरणाणं पुरतो दो-दो नागदंतगा पन्नत्ता नागदंतावण्णओ उवरिमणागदंता नत्थि तेसि णं तोरणाणं पुरतो दो-दो हयसंघाडा जाव उसभसंघाडा सव्वरयणामया अच्छा जाव पडिरूवा एवं पंतीओ वीहीओ मिहणगा दो दीपरत्नसागर संशोधितः] [60] [१४-जीवाजीवाभिगम] Page #62 -------------------------------------------------------------------------- ________________ दो पउमलयाओ जाव पडिरूवाओ तेसि णं तोरणाणं पुरतो-दो-दो दिसासोवत्थिया पन्नत्ता सव्वरयणामया अच्छा जाव पडिरूवा तेसि णं तोरणाणं पुरतो दो-दो वंदनकलसा पन्नत्ता वण्णओ तेसि णं तोरणाणं पुरतो दो-दो भिंगारगा पन्नत्ता वरकमलपइट्ठाणा जाव महता-महता मत्तगयमहामनुहागितिसमाणा पन्नत्ता समणाउसो तेसि णं तोरणाणं पुरतो दो-दो आयंसगा पन्नत्ता तेसि णं आयंसगाणं अयमेयारूवे वण्णावासे पन्नत्ते तं जहा- तवणिज्जमया पयंठगा वेरुलियमया छरुहा वइरामया वरंगा नानामणिमया वलक्खा अंकमया मंडला अणोग्धसियनिम्मलाए छायाए समणुबद्धा चंडमंडलपडिणिकासा महता-महता अद्धकायसमाणा पन्नत्ता समणाउसो तेसि णं तोरणाणं पुरतो दो-दो वइरणाभा थाला पन्नत्ता ते णं थाला अच्छ-तिच्छाडय-सालितंदुल-नहसंदट्ठ-पडिपुन्ना इव चिट्ठति सव्वजंबूनदमया अच्छाजाव पडिरूवा महतामहता रहचक्कसमाणा पन्नत्ता समणाउसो तेसि णं तोरणाणं पुरतो दो-दो पातीओ पन्नत्ताओ ताओ णं पातीओ अच्छोदय-पडिहत्थाओ नानाविहस्स फलहरितगस्स बहुपडिपुन्नाओ विव चिट्ठति सव्वरयणामईओ अच्छाओ जाव पडिरूवाओ महया-महया गोकलिंगजगचक्कसमाणाओ पन्नत्ताओ समणाउसो | तेसि णं तोरणाणं पुरतो दो-दो सुपतिहगा पन्नत्ता ते णं सुपितिहगा सुसव्वोसहि-पडिपुन्ना नाणाविहस्स य पसाधणभंडस्स बहुपडिपुन्ना इव चिट्ठति सव्व रयणामया अच्छा जाव पडिरूवा तेसि णं तोरणाणं पुरतो दो-दो मणोगुलियाओ पन्नत्ताओ तओ णं मणोगुलियाओ सव्ववेरुलियामईओ अच्छाओ जाव पडिरूवाओ तासु णं मणोगुलियासु बहवे सुवण्णरुप्पामया फलगा पन्नत्ता तेसु णं सुवण्णरुप्पामहएसु फलएसु बहवे वइरामया नागदंतगा पन्नत्ता तेसु णं वइरामएसु नागदंतएसु बहवे रययामया सिक्कया पन्नत्ता तेसु णं रययामएसु सिक्कएसु बहवे वायकरगा पन्नत्ता ते णं वायकरगा किण्हसुत्तसिक्कग-गवच्छिया जाव सुक्किलसुत्तसिक्कग-गलच्छिया सव्ववेरुलियामया अच्छा जाव पडिरूवा तेसि णं तोरणाणं पुरओ दो-दो चित्ता रयणकरंडगा पन्नत्ता से जहनामए रण्णो चाउरंतचक्कवट्टिस्स चित्ते रयणकरंडए वेरुलियमणि-फालियपडल-पच्चोयडे साए पभाए ते पदेसे सव्वतो समंता ओभासइ उज्जोवेइ तावेई पभासेइ एवामेव तेविचित्ता रयणकरंडगा साए पभाए ते पदेसे सव्वतो समंता ओभासेंति उज्जोवेंति पडिवत्ति -३ तावंति पभासेंति तेसि णं तोरणाणं पुरतो दो-दो हयकंठा गयकंठा जाव उसभकंठा पन्नत्ता सव्वरयणामया अच्छा जाव पडिरूवा तेसि णं तोरणाणं पुरतो दो-दो सीहासणाइं पन्नत्ताइं तेसि णं सीहासणाणं वण्णओ जाव दामा तेसि णं तोरणाणं पुरतो दो-दो रुप्पच्छदा छत्ता पन्नत्ता ते णं छता वेरुलियविमलदंडा जंबूणयकण्णिका वइरसंधी मत्ताजालपरिगता अट्ठसहस्सवरकंचणसालागा वद्दरमलयसुगंधी सव्वोउसुरभिसीयलच्छाया मंगलभत्तिचित्ता चंदा-गारोवमा तेसि णं तोरणाणं पुरतो दो-दो चामराओ पन्नत्ताओ ताओ णं चामराओ चंदप्पभ-वइर-वेरुलियनानामणिरयणखचियचित्तदंडाओ सुहुमरयतदीहवालाओ संखंककुंददग-रय-अमयमहि-यफेणपुंजसण्णिकासाओ सव्वरयणामयाओ अच्छाओ जाव पडिरूवाओ तेसि णं तोरणाणं पुरतो दो-दो तेल्लसमुग्गा कोट्ठसमुग्गा पत्तसमुग्गा चोयसमुग्गा तगरसमुग्गा एलासमुग्गा हरियालसमुग्गा हिंगुलयसमुग्गा मणोसिलासमुग्गा अंजणसमुग्गा सव्वरयणामया अच्छा जाव पडिरूवा | [१७०] विजये णं दारे अट्ठसतं चक्कज्झयाणं एवं मिगज्झयाणं गरुडज्झयाणं ऋच्छज्झयाणं छत्तज्झयाणं पिच्छज्झयाणं सउणिज्झयाणं सीहज्झयाणं उसभज्झयाणं अट्ठसतं सेयाणं च उविसाणाणं नागवरकेऊणं एवामेव सुपव्वावरेणं विजयदारे असीयं केउसहस्सं भवतित्ति मक्खायं विजये णं दारे [दीपरत्नसागर संशोधितः] [61] [१४-जीवाजीवाभिगम] Page #63 -------------------------------------------------------------------------- ________________ नव भोमा पन्नत्ता तेसि णं भोमाणं अंतो बहुसमरमणिज्जा भूमिभागा पन्नत्ता जाव मणीणं फासो तेसि णं भोमाणं अंतो बहसमरमणिज्जा भूमिभागा पन्नत्ता जाव मणीणं फासो तेसि णं भोमाणं उप्पिं उल्लोया पउमलयाभत्तिचित्ता जाव सामलया भत्तिचित्ता सव्वतवणिज्जमया अच्छा जाव पडिरूवा तेसि णं भोमाणं बहुमज्झदेसभाए जेसे पंचमे भोमे तस्स णं भोमस्स बहुमज्झदेसभाए एत्थ णं महं एगे सीहासणे पन्नत्ते सीहासणवण्णओ विजयदूसे अंकुसे जाव दामा चिट्ठति तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरत्थिमेणं एत्थ णं विजयस्स देवस्स चउण्हं सामाणियसहस्साणं चत्तारि भद्दासणसाहस्सीओ पन्नत्ताओ तस्स णं सीहासणस्स दाहिणेणं एत्थ णं विजयस्स देवस्स मज्झिमियाए परिसाए दसण्हं देवसाहस्सीणं दस भद्दासणसाहस्सीओ पन्नत्ताओ तस्स णं सीहासणस्स दाहिणपच्चत्थिमेणं एत्थ णं विजयस्स देवस्स बाहिरियाए परिसाए बारसण्हं देवसाहस्सीणं बारस भद्दासणसाहस्सीओ पन्नत्ताओ तस्स णं सीहासणस्स पच्चत्थिमेणं एत्थ णं विजयस्स देवस्स सत्तण्हं अणियाहिवतीणं सत्त भद्दासणा पन्नत्ता तस्स णं सीहासणस्स पुरत्थिमेणं दाहिणेणं पच्चत्थिमेणं उत्तरेणं एत्थ णं विजयस्स देवस्स सोलस आयरक्ख-देवसाहस्सीणं सोलस भद्दासणसाहस्सीओ पन्नत्ताओ तं जहा- परत्थिमेणं चत्तारि साहस्सीओ एवं चउसुवि जाव उत्तरेणं चत्तारि साहस्सीओ अवसेसेस भोमेसु पत्तेयं-पत्तेयं सीहासणे पन्नत्ते भद्दासणा पन्नत्ता | [१७१] विजयस्स णं दारस्स उवरिमागारे सोलसविहेहिं रतणेहिं उवसोभिते तं जहा- रयणेहिं विरेहिं वेरुलिएहिं जाव रिटेहिं विजयस्स णं दारस्स उप्पिं अट्ठमंगलगा पन्नत्ता तं जहा- सोत्थिय सिरिवच्छ जाव दप्पणा सव्वरयणामया अच्छा जाव पडिरूवा विजयस्स णं दारस्स उप्पिं बहवे कण्हचामरज्झया जाव सव्वरयणामया अच्छा जाव पडिरूवा विजयस्स णं दारस्स उप्पिं बहवे छत्तातिच्छत्ता | [१७२] से केणटेणं भंते एवं वच्चति-विजए णं दारे विजए णं दारे गोयमा विजए णं दारे विजए नाम देवे महिड्ढीए महज्जुतीए जाव महाणुभावे पलिओवमट्टितीए परिवसति से णं तत्थ चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं विजयस्स णं दारस्स विजयाए रायहाणीए अण्णेसिं च बहूणं विजयाए रायहाणीए वत्थव्वगाणं देवाणं देवीण य आहेवच्चं जाव दिव्वाइं भोगभोगाइं भुंजमाणे पडिवत्ति-३ विहरइ से तेणटेणं गोयमा एवं वुच्चति-विजए दारे-विजए दारे अदुत्तरं च णं गोयमा विजयस्स णं दारस्स सासए नामधेज्जे पन्नत्ते-जं नं कयाइ नासि नं कयाइ नत्थि न कयाइ न भविस्सइ जाव अवढिए निच्चे विजए दारे । [१७३] कहि णं भंते विजयस्स देवस्स विजया नाम रायहाणी पन्नत्ता गोयमा विजयस्स णं दारस्स पुरत्थिमेणं तिरियमसंखेज्जे दीवसमुद्दे वीतिवतित्ता अण्णंमि जंबुद्दीवे दीवे बारस जोयणसहस्साई ओगाहित्ता एत्थ णं विजयस्स देवस्स विजया नाम रायहाणी पन्नत्ता-बारस जोयणसहस्साई आयामविक्कंभेणं सत्ततीसं जोयणसहस्साइं नव य अडयाले जोयणसए किंचिविसेसाहिया परिक्खेवेणं पन्नत्ता सा णं एगेणं पागारेणं सव्वतो समंता संपरिक्खित्ता से णं पागारे सत्तसीसं जोयणाई अद्धजोयणं च उडढं उच्चत्तेणं मले अद्धतेरसस जोयणाई विक्खंभेणं मज्झे सक्कोसाई छ जोयणाई विक्खंभेणं उप्पिं तिण्णि सद्धकोसाइं जोयणाई विक्खंभेणं मूले विच्छिण्णे मज्झे संखित्ते उप्पिं तणुए बाहिं वट्टे अंतो चउरंसे गोपुच्छसंठाणसंठिते सव्वकणगामए अच्छे जाव पडिरूवे से णं पागारे नानाविहपंचवण्णेहिं कविसीसएहिं [दीपरत्नसागर संशोधितः] [62] [१४-जीवाजीवाभिगम] Page #64 -------------------------------------------------------------------------- ________________ उवसोभिए तं जहा- किण्हेहिं जाव सुक्किलेहिं ते णं कविसीलका अद्धको आयामेणं पंचधणुसताई विक्खंभेणं देसोणमद्धकोसं उड्ढं उच्चतेणं सव्वमणिमया अच्छा जाव पडिरूवा विजयाए णं रायहाणीए एगमेगाए बाहाए पणुवीसं पणुवसं दारसतं भवतीति मक्खायं ते णं दारा बावट्ठि जोयणाइं अद्धजोयणं च उड्ढं उच्चत्तेणं एक्कतीसं जोयणाइं कोसं च विक्खंभेणं तावतियं चेव पवेसेणं सेता वरकणगथूभियागा वण्णओ जाव वणमालाओ ईहामिय तहेव जहा - विजए दारे जाव तवणिज्जवालुगपत्थडा सुहफासा सस्सिरीया सरूवा पासादीया तेसि णं दाराणं उभयो पासिं दुहओ निसीहियाए दो-दो चंदणकलसपरिवाडीओ पन्नत्ताओ तहेव भाणियव्वं जाव वणमालाओ तेसि णं दाराणं उभओ पासिं दुओ निसीहियाए दो-दो पगंठगा पन्नत्ता ते णं पगंठगा एक्कतीसं जोयणाई कोसं च आयाम - विक्खंभेणं पन्नरस जोयणाई अड्ढाइज्जे य कोसे बाहल्लेणं पन्नत्ता सव्ववइरामया अच्छा जाव पडिरूवा तेसि णं पगंठाणं उप्पिं पत्तेयं-पत्तेयं पासायवडेंसगा पन्नत्ता ते णं पासायवडेंसगा एक्कतीसं जोयणाई कोसं च उड्ढं उच्चत्तेणं पन्नरस जोयणाइं अड्ढाइज्जे य कोसे आयाम - विक्खंभेणं अब्भुग्गयमूसितपहसिया विव वण्णओ उल्लोगा सीहासणाइं जाव मुत्तादामा सेसं इमाए गाहाए अनुगंतव्वं । [तोरण मंगलया सालभंजिया नागदंतरासु दामाई संघाडं पंति वीधी मिधुण लता सोथिया चेव वंदणकलसा भिंगारगा य आदंसगा य थाला पातीओ य सुपतिट्ठा मणोगुलिया वातकरगा य चित्ता रयणकरंडा हयग नरकंठका य चंगेरी पडला सीहासण छत्त चामरा उवरि भोमा य] एवामेव सुपव्वावरेणं विजयाए रायहाणीए एगमेगे दारे असीतं असीतं केउसहस्सं भवतीति मक्खायं तेसि णं दाराणं पुरओ सत्तरस भोमा पन्नत्ता तेसि णं भोमाणं भूमिभागा उल्लोया य भाणियव्वा तेसि णं भोमाणं बहुमज्झदेसभाए जेते नवमनवमा भोमा तेसि णं भोमाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं मद्दासणा पन्नत्ता तेसि णं दाराणं उवरिमागारा सोलसविधेहिं रयणेहिं उवसोभिया तं चेव जाव छत्ताइछत्ता एवामेव पुव्वावरेण विजयाए रायहाणीए पंच दारसता भवंतीति मक्खाया । पडिवत्ति-३ [१७४] विजयाए णं रायहाणीए चउद्दिसिं पंच-पंच जोयणसताइं अबाहाए एत्थ णं चत्तारि वणसंडा पन्नत्ता तं जहा- असोगवणे - सत्तिवण्णवणे चंपगवणे चूतवणे | [पुव्वेणं असोगवणं दाहिणतो होइ सत्तिवण्णवणं अवरेणं चंपगवणं चूयवणं उत्तरे पासे ते णं वणसंडा साइरेगाई दुवालस जोयणसहस्साइं आयामेणंपंच जोयणसयाइं विक्खंभेणं पन्नत्ता-पत्तेयं-पत्तेयं पागारपरिक्खित्ता किण्हा किण्होभासा वणसंडवण्णओ भाणियव्वो जाव बहवे वाणमंतरा देवा य देवीओ य आसयंति सयंति चिट्ठति निसीदंति तुयट्टंति रमंति ललंति कीलति मोहंत पुरापोराणाणं सुचिण्णाणं सुपरक्कंताणं सुभाणं कम्माणं कडाणं कल्लाणाणं कल्लाणं फलवित्तिविसेस पच्चणुभवमाणा विहरंति तेसि णं वणसंडाणं बहुमज्झदेसभाए पत्तेयं - पत्तेयं पासायवडेंसगा पन्नत्ता ते णं पासायवडेंसगा बावट्ठि जोयणाइं अद्धजोयणं च उड्ढं उच्चत्तेणं एक्कतीसं जोयणाई कोसं च आयाम[दीपरत्नसागर संशोधितः ] [१४- जीवाजीवाभिगमं ] [63] Page #65 -------------------------------------------------------------------------- ________________ विक्खंभेणं अब्भुगतमूसिय-पहसिया विव तहेव जाव अंतो बहसमरमणिज्जा भूमिभागा पन्नत्ता उल्लोया पउमलयाभत्तिचित्ता भाणियव्वा तेसि णं पासायवडेंसगाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं सीहासणा पन्नत्ता वण्णावासो सपरिवारा तेसि णं पासायवडेंसगाणं उप्पिं बहवे अट्ठमंगलगा झया छत्तातिच्छत्ता तत्थ णं चत्तारि देवा महिड्ढीया जाव पलिओवमद्वितीया परिवसंति तं जहा- असोए सत्तिवण्णे चंपए चूते ते णं तत्थ साणं-साणं वणसंडाणं साणं-साणं पासायवडेंसयाणं साणं-साणं सामाणियामं साणं-साणं अग्गमहिसीणं साणं-साणं परिसाणं साणं-साणं आयरक्खदेवाणं आहेवच्चं जाव विहरति विजयाए णं रायहाणीए अंतो बहसमरमणिज्जे भूमिभागे पन्नत्ते जाव पंचवण्णेहिं मणीहिं उवसोभिए तणसद्दविहूणे जाव देवा य देवीओ य आसयंति जाव विहरंति तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगे महं उवगारियालयणे पन्नत्ते-बारस जोयणसयाई आयाम-विक्खंभेणं तिण्णि जोयणसहस्साइं सत्त य पंचाणउत्ते जोयणसते किंचि विसेसाहिए परिक्खेवेणं अद्धकोसं बाहल्लेणं सव्वजंबणयामए अच्छे जाव पडिरूवे से णं एगाए पउमवरवेइयाए एगेणं य वणसंडेणं सव्वतो समंता संपरिक्खित्ते पउमवरवेइयाए वण्णओ वणसंडवण्णओ जाव विहरंति से णं वणसंडे देसूणाई दो जोयणाई चक्कवालविक्खंभेणं उवगारियालयणसमे परिक्खेवेणं । तस्स णं उवगारियलयणस्स चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पन्त्ता वण्णओ तेसि णं तिसोवाणपडिरूवगामं पुरतो पत्तेयं-पत्तेयं तोरणा पन्नत्ता वण्णओ तस्स णं उवगारियलयणस्स उप्पिं बहसमरमणिज्जे भूमिभागे पन्नत्ते जाव मणीणं फासो तस्स णं बहसमरमणिज्जस्स भूमिभागस्स बहमज्झदेसभाए एत्थ णं महं एगे मलपासायवडेंसए पन्नत्ते से णं मल पासायवडेंसए बावहिं जोय-णाई अद्धजोयणं च उड्ढे उच्चत्तेणं एक्कतीसं जोयणाई कोसं च आयाम-विक्खंभेणं अब्भुग्गयमूसियप्पहसिते तहेव तस्स णं मूल पासायवडेंसगस्स अंतो बहसमरमणिज्जे भूमिभागे पन्नत्ते जाव मणिफासे उल्लोए तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे एत्थ णं महं एगा मणिपेढिया पन्नत्ता सा च एगं जोयणमायामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमई अच्छा जाव पडिरूवा तीसे णं मणिपेढियाए उवरिं महं एगे सीहासणे पन्नत्ते एवं सीहासणवण्णओ सपरिवारो तस्स णं पासायवडेंसगस्स उप्पिं बहवे अट्ठमंगलगा झया छत्तातिछत्ता से णं मूल पासायवडेंसए अण्णेहिं चउहिं तद्धच्चत्तप्पमाणमेत्तेहिं पासायवडेंसएहिं सव्वतो समंता संपरिक्खित्ते तेणं पासायवडेंसगा एक्कतीसं जोयणाई कोसं च उडढं पडिवत्ति-३ उच्चत्तेणं अद्धसोलसजोयणाई अद्धकोसं च आयाम-विक्खंभेणं अब्भुगतमूसियपहसिया विव तहेव तेसि णं पासायवडेंसयाणं अंतो बहसमरमणिज्जा भूमिभागा उल्लोया तेसि णं बहसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं सीहासणं पन्नत्तं वण्णओ तेसिं परिवारभूता भद्दासणा पन्नत्ता तेसि णं अट्ठमंगलगा झया छत्तातिछत्ता ते णं पासायवडेंसगा अण्णेहिं चउहिं तदछुच्चत्तप्पमाणमेत्तेहिं पासायवडेंसएहिं सव्वतो समंता संपरिक्खित्ता ते णं पासायवडेंसगा अद्धसोलसजोयणाइं अद्धकोसं च उड्ढं उच्चत्तेणं देसूणाई अट्ठ जोयणाई आयाम-विक्खंभेणं अब्भुग्गयमूसियपहसिया विव तहेव तेसि णं पासायवडेंसगाणं अंतो बहसमरमणिज्जा भूमिभागा उल्लोया तेसि णं बहसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं पउमासणा पन्नत्ता तेसि णं पासायवडेंसगाणं अट्ठमंगलगा झया छत्तातिच्छत्ता ते णं पासायवडेंसगा अण्णेहिं चउहिं तदछुच्चत्तप्पमाणमेत्तेहिं पासायव.सएहिं सव्वतो समंता संप-रिक्खित्ता ते णं पासायवडेंसगा देसूणाई अट्ठ जोयणाई उड्ढं उच्चत्तेणं देसूणाई चत्तारि जोयणाई [दीपरत्नसागर संशोधितः] [१४-जीवाजीवाभिगम] [64] Page #66 -------------------------------------------------------------------------- ________________ आयाम-विक्खंभेणं अब्भुग्गतमूसियपहसिया विव भूमिभागा उल्लोया भद्दासणाइं उवरिं मंगलगा झया छत्तातिछत्ता ते णं पासायवडेंसगा अण्णेहिं चउहिं तदद्धच्चत्तप्पमाणमेत्तेहिं पसायवडेंसएहिं सव्वतो समंता संपरिक्खित्ता ते णं पासायवडेंसगा देसूणाइं चत्तारि जोयणाई उड्ढं उच्चत्तेणं देसूणाई दो जोयणाई आयाम-विक्खंभेणं अब्भुग्गयमूसियपहसिया विव भूमिभागा उल्लोया पउमासणाई उवरिं मंगलगा झया छत्ताइच्छत्ता | [१७५] तस्स णं मूलपासायवडेंसगस्स उत्तरपुरत्थिमेणं एत्थ णं विजयस्स देवस्स सभा सुधम्मा पन्नत्ता-अद्धत्तेरसजोयणाई आयामेणं छ सक्कोसाइं जोयणाइं विक्खंभेणं नव जोयणाई उड्ढं उच्चत्तेणं अणेगखंभसतसंनिविट्ठा अब्भुग्गयसुकयवइरवेदियातोरण-वररइयसालभंजियासुसिलिट्ठ-विसिट्ठ-लट्ठसंठिय-पसत्थवेरुलियविमलखंभा नाणामणि-कणगरयणखइय-उज्जलबहु-समसुविभत्तभूमिभागा ईहा-मियउसभ-तुरग-जाव सुहफासा सस्सिरीयरूवा कंचणमणिरयण-थूभियागा नाणाविहपंचवण्णघंटापडागपरिमंडितग्गसिहरा धवला मिरीइकवचं विणिम्मयंती लाउल्लोइयमहिया गोसीससरसरत्तचंदणदद्दरदिन्नपंचं. गुलितला उवचियवंदण-कलसा वंदणघडसुकय-तोरण-पडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावा पंचवण्मसरससुरभिमुक्कपुप्फपुंजोवयारकलिता कालागरु-पवरकुंदुरुक्क-तुरुक्कधूवमघमघेतगंधुदुयभिरामा सुगंधवरगंधगंधिया गंधवट्टिभूया अच्छरगणसंघसंविकिण्णा दिव्वतुडियसद्दसपणाइया अच्छा जाव पडिरूवा । तीसे णं सोहम्माए सभाए तिदिसिं तओ दारा पन्नत्ता तं जहा- पुरत्थिमेणं दाहिणेणं उत्तरेणं ते णं दारा पत्तेयं-पत्तेयं दो-दो जोयणाडं उडढं उच्चत्तेणं एग जोयणं विक्खंभेणं तावडयं चेव पवेसेणं सेया वरकणगथूभियागा दारवण्णओ जाव वणामालाओ तेसि णं दारणं पुरओ पत्तेयं-पत्तेयं मुहमंडवे पन्नत्ते ते णं महमंडवा अद्धतेरसजोयणाई आयामेणं छजोयणाई सक्कोसाइं विक्खंभेणं साइरेगाई दो जोयणाइं उड्ढं उच्चत्तेणं अणेगखंभसयसंनिविट्ठा जाव उल्लोया भूमिभागवण्णओ तेसि णं मुहुमंडवाणं उवरिं पत्तेयं-पत्तेयं अट्ठमंगलगा झया छत्ताइछत्ता तेसि णं मुहमंडवाणं पुरओ पत्तेयं-पत्तेयं पेच्छाघरमंडवे पन्नत्ते ते णं पेच्छाघरमंडवा अद्धतेरसजोयणाई आयामेणं जाव दो जोयणाई उड्ढं उच्चत्तेणं जाव मणीणं फासो तेसि णं बहुमज्झेदसभाए पत्तेयं-पत्तेयं वइरामए अक्खाडगे पन्नत्ते तेसि णं वइरामयाणं अक्खडगाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं वइरामए पन्नत्ता ताओ णं मणिपेढियाओ जोयणमेगं आयाम-विक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ तासि णं मणिपेढियाणं उप्पिं पत्तेयं-पत्तेयं सीहासणे पन्नत्ते पडिवत्ति-३ सीहासणवण्णओ सपरिवारो तेसि णं पेच्छाघरमंडवाणं उप्पिं अट्ठमंगलगा झया छत्तातिछत्ता तेसि णं पेच्छाघरमंडवाणं पुरओ पत्तेयं-पत्तेयं मणिपेढिया पन्नत्ता ताओ णं मणिपेढियाओ दो-दो जोयणाई आयाम-विक्खंभेणं जोयणं बाहल्लेमं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ तासि णं मणिपेढियाणं उप्पिं पत्तेयं-पत्तेयं चेइयथूभे पन्नत्ते ते णं चेइयथूभा दो जोयणाई आयाम-विक्कंभेणं सातिरेगाइं दो जोयणाई उड्ढं उच्चत्तेणं सेया संखंक-कुंद-दगरय-अमयमहियफेणपुंजसण्णिकासा सव्वरयणामया अच्छा जाव पडिरूवा तेसि णं चेइयथभाणं उप्पिं अट्ठमंगलगा बहकिण्हचामरझया छत्तातिछत्ता तेसि णं चेइयथूभाणं पत्तेयं-पत्तेयं चउद्दिसिं चत्तारिमणिपेढियाओ पन्नत्ताओ ताओ णं मणिपेढियाओ जोयणं आयम-विक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ । [दीपरत्नसागर संशोधितः] [65] [१४-जीवाजीवाभिगम] Page #67 -------------------------------------------------------------------------- ________________ तासि णं मणिपेढियाणं उप्पिं पत्तेयं-पत्तेयं चत्तारि जिनपडिमाओ जिणस्सेहपमाणमेत्ताओ पलियंकणिसण्णाओ थूभाभिमुहीओ चिट्ठति तं जहा- उसभा वद्धमाणा चंदाणणा वारिसेणा तेसि णं चेइयथूभाणं पुरओ पत्तेयं-पत्तेयं मणिपेढियाओ दो-दो जोयणाइं आयाम-विक्खंभेणं जोयणं बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ तासि णं मणिपेढियाणं उप्पिं पत्तेयं-पत्तेयं चेइयरुक्खे पन्नत्ते ते णं चेइयरुक्खा अट्ठजोयणाई उड्ढं उच्चत्तेणं अद्धजोयणं उव्वेहेणं दो जोयणाई खंधी अद्धजोयणं विक्खंभेणं छजोयणाई विडिमा बहुमज्झदेसभाए अट्ठजोयणाई आयाम-विक्खंभेणं साइरेगाइं अट्ठजोयणाई सव्वग्गेणं पन्नत्ता तेसि णं चेइयरुक्खाणं अयमेतारूवे वण्णावासे पन्नत्ते तं जहा- वइरामयमलरययसुपतिहि-तयिडिमा रिट्ठामयकंद-वेरुलियरुइल-खंधा सुजात-वरजातरूवपढमगविसाल-साला नानामणिरयणविविध-साहप्पसाह-वेरुलियपत्त-तवणिज्जपत्त-वेंटा जंबूनयरत्तमउयसुकुमालपवालपल्लववरंकुरधरा विचित्तमणिरयण-सुरभिकुसुमफलभरण-मियसाला सच्छाया सप्पभा सस्सिरीया सउज्जोया अधियं नयनमननिव्वुतिकरा अयमरसमरसफला पासादीया दरिसणिज्जा अभिरूवा पडिरूवा ते णं चेइयरुक्खा अण्णेहिं बहुहिं तिलय-लवय-छत्तोवग सिरीस-सत्तिवण्ण-दहिवण्ण-लोद्ध-धवचंदण-अज्जुण-नीव-कुडय-कयंव-पणस-ताल-तमाल-पियाल-पियंग-पारावय-रायरुक्ख-नंदिरुक्खेहिं सव्वओ समंता संपरिक्खित्ता ते णं तिलया जाव नंदिरुक्खा कस-विकस-विसद्धरुक्खमला मूलमंतो कंदमंतो जाव सुरम्मा ते णं तिलया जाव नंदिरुक्खा अण्णाहि बहूहि पउमलयाहिं जाव सामलयाहिं सव्वतो समंता संपरिक्खित्ता ताओ णं पउमलयाओ जाव सामलयाओ निच्चं कुसुमियाओ जाव पडिरूवाओ तेसि णं चेइयरुक्खाणं उप्पिं अट्ठमंगलगा झया छत्तातिछता तेसि णं चेइयरुक्खाणं पुरओ पत्तेयं-पत्तेयं मणिपेढिया पन्नत्ता ताओ णं मणिपेढियाओ जोयणं आयाम-विक्खंभेणं अद्धयजोयणं बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ । तासि णं मणिपेढियाणं उप्पिं पत्तेयं-पत्तेयं महिदज्झए पन्नत्ते ते णं महिंदज्झया अद्धट्ठमाई जोयणाई उड्ढं उच्चत्तेणं अद्धकोसं उव्वेहेणं अद्धकोसं विक्खंभेणं वइरामया-वट्टलट्ठसंठियसुसिलिट्ठपरि-घट्ठमट्ठसुपतिहिता विसिट्ठा अणेगवर-पंचवण्णकुडभीसहस्स-परिमंडियाभिरामा वा उधुयविजयवेजयं-तीपडाग-छत्तातिछत्तकलिया तुंगा गगणतल-मणुलिहंतसिहरा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा तेसि णं महिंदज्झयाणं उप्पिं अट्ठमंगलगा झया छत्तातिछत्ता तेसि णं महिंदज्झयाणं पुरओ पत्तेयं-पत्तेयं नंदा पुक्खरिणी पन्नत्ता ताओ णं पुक्खरिणीओ अद्धतेरस-जोयणाई आयामेणं छ जोयणाइं सक्कोसाइं विक्खंभेणं दस जोयणाई उव्वेहेणं अच्छाओ सण्हाओ पुक्खरिणीवण्णओ पत्तेयं-पत्तेयं पउमवरवेइया-परिक्खित्ताओ पत्तेयं-पत्तेयं वणसंडपरिक्खित्ताओ वण्णओ तासि णं नंदाणं पुक्खरिणीणं तिदिसिं तिसोवाणपपडिवत्ति-३ डिरूवगा पन्नत्ता तेसि णं तिसोवाण-पडिरूवगाणं वण्णओ तोरणा भाणियव्वा जाव छत्तातिच्छत्ता सभाए णं सुहम्माए छ मणोगुलियासाहस्सीओ पन्नत्ता तं जहा- पुरत्थिमेणं दो साहस्सीओ पच्चत्थिमेणं दो साहस्सीओ दाहिणेणं एगा साहस्सी उत्तरेणं एगा साहस्सी तासु णं मणोगुलियासु बहवे सुवण्णरुप्पमया फलगा पन्नत्ता तेसु णं सुवण्णरुप्पामएसु फलगेसु बहवे वइरामया नागदंतगा पन्नत्ता तेसु णं वइरामएसु नागदंतएस बहवे किण्हसुत्तबद्धा वग्घारितमल्लदामकलावा जाव सुक्किलसुत्तबद्धा वग्धारितमल्लदामकलावा ते णं दामा तवणिज्जलंबूसगा जाव चिट्ठति सभाए णं सुहम्माए छ दीपरत्नसागर संशोधितः] [66] [१४-जीवाजीवाभिगम] Page #68 -------------------------------------------------------------------------- ________________ गोमाणसीसाहस्सीओ पन्नत्ताओ तं जहा- पुरत्थिमेणं दो साहस्सीओ एवं पच्चत्थिमेणवि दाहिणेणं सहस्सं एवं उत्तरेणवि तासु णं गोमाणसीसु बहवे सुवण्णरुप्पमया फलगा पन्नत्ता जाव तेसु णं वइरामएसु नागदंतएसु बहवे रययामया सिक्कया पन्नत्ता तेसु णं रययामएसु सिक्कएसु बहवे वेरुलियामईओ धूवघडियाओ पन्नत्ताओ ताओ णं धूवघडियाओ कालागरु-पवरकुंदरुक्क-तुरुक्कधूवमघमघेतगंधुद्धयाभिरामाओ जाव घाणमणनिव्वुइकरेणं गंधेणं ते पएसे सव्वतो समंता आपूरेमाणीओआपूरेमाणीओ सिरीए अतीव-अतीव उवसोभेमाणीओ-उवसोभेमाणीओ चिट्ठति सभाए णं सुधम्माए अंतो बहुसमरणिज्जे भूमिभागे पन्नत्ते जाव मणीणं फासो उल्लोए पउमल-याभत्तिचित्ते जाव सव्वतवणिज्जमए अचअछे जाव पडिरूवे । [१७६] तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगा मणिपेढिया पन्नत्ता सा णं मणिपेढिया दो जोयणाई आयाम-विक्खंभेणं जोयणं बाहल्लेणं सव्वमणिमई अच्छा जाव पडिरूवा तीसे णं मणिपेढियाए उप्पिं एत्थ णं महं एगे माणवए नाम चेइयखंभे पन्नत्तेअद्धदमाई जोयणाई उडढं उच्चत्तेणं अद्धकोसं उव्वेहेणं अद्धकोसं विक्खंभेणं छकोडीए छलंसे छविग्गहिते वइरामयवट्टलट्ठसंठिय-सुसिलिट्ठपरिघट्टमहसुपतिद्विते एवं जहा- हिंदज्झयस्स वण्णणो जाव पडिरूवे तस्स णं माणवकस्स चेतियखंभस्स उवरिं छक्कोसे ओगाहित्ता हेढावि छक्कोसे वज्जेत्ता मज्झे अद्धपंचमेसु जोयणेसु एत्थ णं बहवे सुवण्णरुप्पमया फलगा पन्नत्ता तेसु णं सुवण्णरुप्पमएसु फलएसु बहवे वइरामया नागदंता पन्नत्ता तेसु णं वइरामएसु नागदंतएसु बहवे रययामया सिक्कगा पन्नत्ता तेसु णं रययामयसिक्कएसु बहवे वइरामया गोलवदृसमुग्गका पन्नत्ता तेसु णं वइरामएसु गोलवट्टसमुग्गएसु बयाओ जिण-सकहाओ संनिक्खित्ताओ चिट्ठति जाओ णं विजयस्स देवस्स अण्णेसिं च बहूणं वाणमंतराणं देवाण य देवीणं य अच्चणिज्जाओ वंदणिज्जाओ जाव पज्जुवासणिज्जाओ माणवगस्स णं चेतियखंभस्स उवरिं अट्ठमंगलगा झया छत्तातिछत्ता तस्स णं माणव-कस्स चेतियखंभस्स पुरत्थिमेणं एत्थ णं महं एगा मणिपेढिया पन्नत्ता सा णं मणिपेढिया जोयणं आयाम-विक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमई अच्छा जाव पडिरूवा तीसे णं मणिपेढियाए उप्पिं एत्थ णं महं एगे सीहासणे पन्नत्ते सपरिवारे तस्स णं माणवगस्स चेतियखंभस्स पच्चत्थिमेणं एत्थ णं महं एगा मणिपेढिया पन्नत्ता-जोयणं आयाम-विक्भंभेणं अद्धजोयणं बाहल्लेमं सव्वमणिमई अच्छा जाव पडिरूवा तीसे णं मणिपेढिया उप्पिं एत्थ णं महं एगे देवसयणिज्जे पन्नत्ते तस्स णं देवसयणिज्जस्स अयमेयारूवे वण्णावासे पन्नत्ते तं जहा- नाणामणिमया पडिपादा सोवण्णिया पादा नाणामणिमया पायसीसा जंबूनयमयाइं गत्ताई वइरामया संधी नानामणिमए वेच्चे रययामई तूली लोहियक्खमया बिब्बोयणा तवणिज्जमई गंडोवहाणिया से णं देवसयणिज्जे सालिंगणवट्टिए उभओ बिब्बोयणे दुहओ उण्णए मज्भे नयगंभीर गंगापुलिणवालुयाउद्धालसालिसए ओयवियखोमदुगुल्लपट्ट-पडिच्छयणे आइणगरुत-बूर-नवणीयतूलफासे सुविरइयरयत्ताणे पडिवत्ति -३ रत्तंसुयसंवुते सुरम्मे पासाईए दरिसणिज्जे अभिरूवे पडिरूवे तस्स णं देवसयणिज्जस्स उत्तरपुरत्थिमेणं एत्थ णं महं एगा मणिपेढिया नप्नत्ता-जोयणमेगं आयाम-विक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमई अच्छा जाव पडिरूवा तीसे णं मणिपेढियाए उप्पिं एत्थ णं खुड्डए महिंदज्झए पन्नत्ते पमाणं वण्णओ जो महिंदज्झयस्स तस्स णं खुड्डमहिंदज्झयस्स पच्चत्थिमेणं एत्थ णं विजयस्स देवस्स महं एगे चोप्पाले नाम पहरणकोसे पन्नत्ते-सव्ववइरामए अच्छे जाव पडिरूवे तत्थ णं विजयस्स देवस्स बहवे [दीपरत्नसागर संशोधितः] [67] [१४-जीवाजीवाभिगम] Page #69 -------------------------------------------------------------------------- ________________ फलिहरयणपामोक्खा पहरणरयणा संनिक्खित्ता चिट्ठति-उज्जला सुणिसाय सुतिक्खधारा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा तीसे णं सभाए सुहम्माए उप्पिं बहवे अट्ठमंगलगा झया छत्तातिछत्ता । [१७७] सभाए णं सुधम्माए उत्तरपुरत्थिमेणं एत्थ णं महं एगे सिद्धायतणे पन्नत्ते-अद्धतेरस जोयणाई आयामेणं छ जोयणाई सकोसाइं विक्खंभेणं नव जोयणाई उड्ढं उच्चत्तेणं जाव गोमाणसिया वत्तव्वया जा चेव सहाए सुहम्माए वत्तव्वया सा चेव निरवसेसा भाणियव्वा तहेव दारा मुहमंडवा पेच्छाघरमंडवा झया थूभा चेइयरुक्खा महिंदज्झया नंदाओ पुक्खरिणीओ सुधम्मासरिसप्पमाणं मणगुलिया दामा गोमाणसी धूवघडियाओ तहेव भूमिभागे उल्लोए य जाव मणिफासो तस्स णं सिद्धायतणस्स बहुमज्झदेसभाए एत्थ णं महं एगामणिपेढिया प्नत्ता-दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेमं सव्वमणिमई अच्छा जाव पडिरूवा तीसे णं मणिपेढियाए उप्पिं एत्थ णं महं एगे देवच्छंदए पन्नत्ते-दो जोयणाइंआयाम-विक्खंभेणं साइरेगाइं दो जोयणाई उड्ढं उच्चत्तेणं सव्वरयणामए अच्छे जाव पडिरूवे तत्थ णंदेवच्छंदए अट्ठसतं जिनपडिमाणं जिणुस्सेहप्पमाणमेत्ताणं संनिखित्तं चिट्ठइ तासि णं जिनपडिमाणं अयमेयारूवे वण्णावासे पन्नत्ते तं जहा- तवणिज्जमया हत्थतल-पायतला अंकामयाइं नक्खाई अंतोलोहियक्खप-रिसेयाई कणगामया पादा कणगामया गोप्फा कणगामईओ जंधाओ कणगामया जाणू कणगामया ऊरू कणगामईओ गायलट्ठीओ तवणिज्जमईओ नाभीओ रिट्ठामईओ रोमराईओ तवणिज्जमया चूचुया तवणिज्जमया सिरिवच्छा कणगमईओ वाहाओ कणगमईओ पासाओ कणगमईओ गीवाओ रिट्ठामए मंसू सिलप्पवालमया ओट्ठा फालियामया दंता तवणिज्जमईओ जीहाओ तवणिज्जमया तालुया कणगमईओ नासियाओ अंतोलोहितक्खपरिसेयाओ अंकमयाणि अच्छीणि अंतोलोहि-तक्खपरिसेयाइं रिट्ठामईओ ताराओ रिट्ठमयाइं अच्छिपत्ताइं रिट्ठामईओ भमुहाओ कणगामयाकवोला कणगामया सवणा कणगामयनिडालपट्टियाओ वइरामईओ सीसघडीओ तवणिज्जमईओ केसंतकेसभूमीओ रिट्टामया उवरिमुद्धजा तासि णं जिनपडिमाणं पिट्ठओ पत्तेयं-पत्तेयं छत्तधार-पडिमाओ पन्नत्ताओताओ णं छत्तधारपडिमाओ हिमरययकुंदेंदुप्पगासाइं सकोरेंटमल्लदामधवलाइं आतपताइं सलीलं धारेमाणीओधारेमाणीओ चिति तासि पंजिणपडिमाणं उभओ पासिं दो-दो चामरधारपडिमाओ पन्नत्ताओ तो णं चामरधारपडिमाओ चंदप्पह-वइर-वेरुलिय-नाणामणिरयणखचितचित्तदंडाओ सुहमरयतदीहवालाओ संखंककुंद-दगरय-अमतमथितफेणजसण्णिकासाओ धवलाओ चामराओ गहाय सलील वीजेमाणीओ चिट्ठति तासि णं जिनपडिमाणं पुरओ दो-दो नागपडिमाओदो-दो जक्खपडिमाओ दो-दो भूतपडिमाओ दो-दो कुंडधारपडिमाओ विणयओणयाओ पायवडियाओ पंजलीउडाओ संनिक्खित्ताओ चिटुंति-सव्वरयणामईओ अच्छाओ जाव पडिरूवाओ तत्थ णं देवच्छंदए जिनपडिमाणं पुरओ अट्ठसतं घंटाणं अट्ठसतं वंदनकल-साणं असतं भिगारगाणं एवंआयंसगाणं थालाणं पातीणं सुपतिढकाणं मणगुलियाणं वातकरगाणं पडिवत्ति-३ चित्ताणं रयणकरंडगाणं हयकंठगाणं गयकंठगाणं नरकंठगाणं किन्नरकंठगा ढगाणं महोरगकंठगाणं गंधव्वकंठगाणं उसभकंठगाणं पुप्फचंगेरीणं एवं मल्ल-चुण्ण-गंध-वत्थाभरणचंगेरीणं सिद्धत्थचंगेरीणं लोमहत्थचंगेरीणं पुप्फपडलगाणं जाव लोमहत्थपडलगाणं सीहासणाणं छत्ताणं चामरामं तेल्लसमुग्गाणं कोहसमुग्गाणं पत्तसमुग्गाणं चोयसमुग्गाणं तगरसमुग्गाणं एलासमुग्गाणं हरियालसमुग्गाणं हिंगुलयसमुग्गाणं मणोसिलासमुग्गाणं अंजणसमुग्गाणं अट्ठसयं झयाणं अट्ठसयं] धूवकडुच्छुयाणं [दीपरत्नसागर संशोधितः] [68] [१४-जीवाजीवाभिगम] Page #70 -------------------------------------------------------------------------- ________________ संनिक्खित्तं चिट्ठति तस्सणं सिद्धायतणस्स उप्पिं बहवे अट्ठट्ठमंगलगा झया छत्ताचिछत्ता उत्तिगारा सोलसविहेहिं रयणेहिं उवसोणिया तंजहा- रयणेहिं जाव रिट्ठेहिं । [१७८] तस्स णं सिद्धायतणस्सणं उत्तरपुरत्थिमेणं एत्थ णं महं एगा उववायसभा पन्नत्ता जहा- सुधम्मा तहेव जाव गोमाणसीओ उववायसभाएविदारा मुहमंडलवा उल्लोए भूमिभागे तहेवजाव मणिफासो तस्स णं बहुसमरमणिज्जस्सभूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगा मणिपेढया पन्नत्ता-जोयणं आयाम - विक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमई अच्छा जाव पडिरूवा तीसे णं मणिपेढियाए उप्पिं एत्थ णं महं एगे देवसयणिज्जे पन्नत्ते तस्स णं देवसयणिज्जस्स वण्णओउववायसभाए णंउप्पिं अट्ठट्ठमंगलगा झया छत्तातिछत्ता तीसे णं उववायसभाएउत्तरपुरत्थिमेणं एत्थणं महं एगे हरए पन्नत्तेसे णं हरए अद्धतेरसजोयणि आयामेणं छ जोयणाई सक्कोसाइं विक्खंभेणं दस जोयणाइं उव्वेहेणं अच्छे सण्हे वण्णओ जहेव नंदाणं पुक्खरिणीणं जाव तोरणवण्णओ तस्स णं हरयस्स उत्तरपुरत्थिमेणं एत्थ णं महं एगा अभिसेयसभा पन्नत्ता जहा- सभासुधम्मा तं चेव निरवसेसं जाव गोमाणसीओ भूमिभाए उल्लोए तहेव तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभा एत्थ णं महं एगा मणिपेढिया पन्नत्ता - जोयणं आयाम - विक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमई अच्छा जाव पडिरूवा तीसे णं मणिपेढियाए उप्पिं एत्थ णं महं एगे सीहासणे पन्नत्ते सीहासणवण्णओ अपरिवारो तत्थ णं विजयस्स देवस्स सुबहू अबिसेकभंडे संनिक्खित्ते चिट्ठति अभिसेयसभा उप अट्ठट्ठमंगलगा झया छत्तातिछत्ता तीसे णं अभिसेयसभाए उत्तरपुरत्थिमेणं एत्थ णं महं गा अलंकारियसभा पन्नत्ता अभिसेयसभा वत्तव्वया जाव सीहासणं अपरिवारं तत्थ णं विजयस्स देवस्स सुबहू अलंकारिए भंडे संनिक्खित्ते चिट्ठति अलंकारियसभाए उप्पिं अट्ठट्ठमंगलगा झया छत्ताइछत्ता तीसे णं अलंकारियसभाए उत्तरपुरत्थिमेणं एत्थ णं महं एगा ववसायसभा पन्नत्ता अभिसेयसभा वत्तव्वयाजाव सीहासणंअपरिवारं तत्थ णं विजयस्स देवस्स महं एगे पोत्थयरयणे सनिक्खित्ते चिट्ठति तस्स णं पोत्थयरयणस्स-अयमेयारूवे वण्णावासे पन्नत्तेतं जहा- रिट्ठमईओ कंबियाओ तवणिज्जमए दोरे नाणामणिमए गंठी अंकमयाई पत्ताइं वेरुलियमए लिप्पासणे तवणिज्जमई संकला रिट्ठामए छादणे रिटअठामई मसी वइरामई लेहणी रिट्ठामयाई अक्खराइं धम्मिए लेक्खे ववसायसभाए णं उप्पिं अट्ठट्ठमंगलगाझया छत्तातिछत्ता तीसे णं ववसायसभाए उत्तरपुरत्थिमेणं महं एगे बलिपीढे पन्नत्ते दो जोयणिं आयामविक्खंभेणं जोयणं बाहल्लेणं सव्वरयणामए अच्छे जाव पडिरूवे तस्स णं बलिपीढस्स उत्तरपुरत्थिमेणं एत्थ णं महं एगा नंदापुक्खरिणी पन्नत्ता जं चेव माणं हरयस्स तं चेव सव्वं । [१७९] तेणं कालेणं तेणं समएणं विजए देवे विजयाए रायहाणीए उववातसभाए देवसयणिज्जंसि देवदूसंतरिते अंगुलस्स असंखेज्जतिभागमेत्तीए ओगाहणाए विजयदेवत्ताए उववणे णं से विजए देवे अहुणोववण्णमेत्तए चेव समाणे पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छति तं जहा आहार पडिवत्ति-३ पज्जत्तीए सरीरपज्जत्तीए इंदियपज्जत्तीए आणापाणुपज्जत्तीए भासमणपज्जत्तीए तए णं तस्स विजयस्स देवस्सपंचविहाए पज्जत्तीए पज्जत्ति भावं गयस्स समाणस्स इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-किं मे पुव्वि करणिज्जं किं मे पच्छा करणिज्जं किं मे पुव्विं सेयं किं मे पच्छा सेयं किं मे पुव्विंपि पच्छावि हिताए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सति तए णं तस्स [दीपरत्नसागर संशोधितः ] [69] [१४- जीवाजीवाभिगमं ] Page #71 -------------------------------------------------------------------------- ________________ विजयस्स देवस्स सामाणियपरिसोववण्णगा देवा विजयस्स देवस्स इमं एतारूवं अज्झत्थियं चिंतियं पत्थियं मणोगयं संकप्पं समुप्पण्णं समभिजाणित्ता जेणेव विजए देवे तेणेव उवागच्छंति उवागच्छित्ता विजयं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं वद्धावेंति वद्धावेत्ता एवं वयासी एवं खलु देवाणुप्पियाणं विजये रायहाणीए सिद्धायतणंसि अट्ठसतं जिनपडिमाणं जिणुस्सेहमाणमेत्ताणं संनिक्खित्तं चिट्ठति सभाए सुधम्माए माणवए चेतियखंभे वइरामएसु गोलवट्टसमुग्गएस बहूओ जिन-सकहाओ सन्निक्खित्ताओ चिट्ठति जाओ णं देवाणुप्पियाणं अण्णेसिं च बहूणं विजयरायहाणिवत्थव्वाणं देवाण य देवीण अच्चणिज्जाओ वंदमिज्जाओ जाव चेतियं पज्जवासणिज्जाओ एतण्णं देवाणप्पियाणं पव्विं करणिज्जं एतण्णं देवाणप्पियाणं पच्छा करणिज्जं एतण्णं देवाणुप्पियाणं पुट्विं सेयं एतण्णं देवाणुप्पियाणं पच्छा सेयं एतण्णं देवाणुप्पियाणं पुट्विंपि पच्छावि जाव आणुगामियत्ताए भविस्सति तए णं से विजए देवे तेसिं सामाणियपरिसोववण्णगाणंदेवाणं अंतिए एयमढे सोच्चा निसम्म हट्टतुट्ठ-जाव हियए देवसयणिज्जाओ अब्भुढेइ अब्भुढेत्ता देवदूसं परिहेइ परिहेत्ता देवसयणिज्जाओ पच्चोरुहड़ पच्चोरुहित्ता उववायसभाओ परत्थिमेणं दारेणं निग्गच्छड़ निग्गचअछित्ता जेणेव हरए तेणेव उवागच्छति हरयं अनुपदाहिणं करेमाणे-करेमाणे पुरत्थिमेणं तोरणेणं अनुप्पविसति अनुप्पविसित्ता पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहति पच्चोरुहित्ता हरयं ओगाहति ओगाहित्ता जलमज्जणं करेति करेत्ता जलकिड्डं करेति करेत्ता आयंते चोक्खे परमसूइभूते हरयाओ पच्चुत्तरति पच्चुत्तरित्ता जेणामेव अभिसेयसभा तेणामेव उवागच्छति उवागच्छित्ता अभिसेयसभं पदाहिणं करेमाणे पुरथिमिल्ले णं दारेणं अनुपविसति अनुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छति उवगाच्छित्ता सीहासणवरगते पुरत्थाभिमुहे सण्णिसण्णे । तए णं तस्स विजयस्स देवस्स सामाणियपरिसोववण्णगा देवा अभिओगिए देवे सद्दावेंति सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया विजयस्स देवस्स महत्थं महग्धं महरिहं विपुलं इंदाभिसेयं उवद्ववेह तए णं ते आभिओगिया देवा सामाणियपरिसोववण्णेहिं देवेहिं एवं वुत्था समाणा हद्वतुट्ठ जाव हियया करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं देवा तहत्ति आणाए विणएणं वयणं पडिसुणंति पडिसुणित्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमंति अवक्कमित्ता वेउव्विसमुग्धाएणं समोहण्णंति समोहणित्ता संखेज्जाइं जोयणाई दंड निसिरंति तं जहा- रयणाणं जाव रिट्ठाणं अहाबायरे पोग्गले परिसाइंति परिसाडित्ता अहासुहमे पोग्गले परियायंति परियाइत्ता दोच्चंपि वेउव्वियसमुग्धाएणं समोहण्णंति समोहणित्ता अट्ठसहस्सं सोवणियाणं कलसाणं अट्ठसहस्सं रुप्पामयाणं कलसाणं अट्ठसहस्सं मणिमयाणं अट्ठसहस्सं सुवण्णरुप्पामयाणं अट्ठसहस्सं सुवण्णमणिमयाणं अट्ठसहस्सं रुप्पामणिमयाणं अट्ठसहस्सं सुवण्णरुप्पामणिमयाणं अट्ठसहस्सं भोमेज्जाणं अट्ठसहस्सं भिंगाराणं एवं-गाणं पुप्फ-चंगेरीणं जाव लोमहत्थगचंगेरीणं पुप्फपडलगाणं जाव लोमहत्थगपडलगाणं सीहासणाणं छत्ताणं चामराणं तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं झयाणं अट्ठसहस्सं धूवकडुच्छुयाणं विउव्वंति विउव्वित्ता ते साभाविए य विउव्विए य कलसे य जाव धूवकडुच्छुए य गेण्हंति गेण्हित्ता विजयाओ राययहाणीतो पडिपडिवत्ति-३ णिक्खमंति पडिणिक्खमित्ता ताए उक्किट्ठाए जाव दिव्वाए देवगतीए तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झंमज्झेणं वीईवयमाणा-वीईवयमाणा जेणेव खीरोदे समुद्दे तेणेव उवागच्छंति उवागच्छित्ता खीरोदगं गिण्हंति गिण्हित्ता जाइं तत्थ उप्पलाइं जाव सहस्सपत्ताइं ताइं गिण्हंति गिण्हित्ता जेणेव पुक्खरोदे समुद्दे दीपरत्नसागर संशोधितः] [70] [१४-जीवाजीवाभिगम] Page #72 -------------------------------------------------------------------------- ________________ तेणेव उवागच्छंति उवागच्छित्ता पुक्खरोदगं गेण्हति गेण्हित्ता जेणेव समयखेत्ते जेणेव भरहेरवयाई वासाइं जेणेव मागधवरदामपभासाइं तित्थाई तेणेव उवागच्चंति उवागच्छित्ता तित्थोदगं गिण्हति गिण्हित्ता तित्थमट्टियं गेण्हंति गेण्हित्ता जेणेव गंगा-सिंधु-रत्ता-रत्तवतीओमहानदीओ तेणेव उवागच्छंति उवागच्छित्ता सरितोदगं गेण्हंति गेण्हित्ता उभयतडमट्टियं गेण्हंति गेण्हित्त जेणेव चुल्लहिमवंतसिहरिवासधरपव्वता तेणेव उवागच्छंति उवागच्छित्ता सव्वतुवरे सव्वपुप्फे सव्वगंधे सव्वमल्ले सव्वोसहिसिद्धत्थए य गिण्हंति गिण्हित्ता जेणेव पउमद्दह-पंडरीयद्दहा तेणेव उवागच्छंति उवागच्छित्ता दहोदगं गेण्हंति गेण्हित्ता जाइं तत्थ उप्पलाइं जाव सहस्सपत्ताई ताइं गेण्हंति गेण्हित्ता जेणेव हेमवयहेरण्णवयाइं वासाइं जेणेव रोहियरोहितंस-सुवण्णकूलरुप्पकूलाओ महानदीओ तेणेव उवागच्छंति उवागच्छित्ता सलिलोदगं गेहंति गेण्हित्ता उभयतडमट्टियं गेण्हंति गणेहित्ता जेणेव सद्दावाति-वियडावातिवट्टवेतड्ढपव्वत्ता तेणेव उवागच्छंति उवागच्छित्ता सव्वतुवरे जावसव्वोसहिसिद्धत्थए य गेण्हंति गेण्हित्ता जेणेव महाहिमवंत-रुप्पिवासधरपव्वता तेणेव उवागच्छति उवागच्छित्ता जाव जेणेव महापउमद्दहमहापुंडरीयद्दहहा तेणेव उवागच्छंति उवागच्छित्ता दहोदगं गेण्हंति गेण्हित्ता जाइं तत्थ उप्पलाइं जेणेव हरिवास-रम्मगवासाइं जेणेव हरि-हरिकंत-नरकंत-नारिकताओ महानदीओ तेणेव उइवागच्छंति उवागच्छित्ता सलिलोदगं गेहति गेण्हित्ता उभयतडमट्टियं गेण्हति गेण्हित्ता जेणेव गंधावाति-मालवंतपरियागावटवेयडढपव्वया तेणेव उवागच्छति उवागिच्छत्ता जेणेव निसह-नीलवंत-वासहरपव्वता तेणेव उवागच्छति उवागच्छित्ता जेणेव तिगिच्छिदह-केसरिदहा तेणेव उवागच्छंति उवागच्छित्ता दहोदगं गेण्हति गेण्हित्ता जाइं तत्थ उप्पलाइं जाव सहस्सपत्ताइं ताइं गेण्हति गेण्हित्ता जेणेव पुव्वविदेहावरविदेहवासाइं जेणेव सीया-सीओयाओ महानईओ तेणेव उवागच्छंति उवागच्छित्ता सलिलोदगं गेण्हंति गेण्हित्ता उभयतडमट्टियं गेण्हंति गेण्हित्ता जेणेव सव्वचक्कवट्टिविजया जेणेव सव्वमागहवरदामपभासाइं तित्थाई जेणेव सव्ववक्खारपव्वता तेणेव उवागच्छंति उवागच्छित्ता सव्वत्वरे जाव सव्वोसहिसिद्धत्थए य गेहंति गेण्हित्ता जेणेव सव्वंतरनदीओ तेणेव उवागच्छंति उवागच्छित्ता सलिलोदगं गेण्हंति गेण्हित्ता [उभयतडमट्टियं गेण्हति गेण्हित्ता] जेणेव मंदरे पव्वते जेणेव भद्दसालवणे तेणेव उवागच्छंति उवागच्छित्ता सव्वतुवरे जाव सव्वोसहि-सिद्धत्थए य गिण्हंति गिण्हित्ता जेणेव नंदणवणे तेणेव उवागच्छंति उवागच्छित्ता सव्वतुवरे जाव सव्वोसहिसिद्धत्तए य सरसं च गोसीसचंदणं गिण्हति गिण्हित्ता जेणेव सोमनसवणे तेणेव उवागच्छंति उवागच्छित्ता सव्वतुवरे जाव सव्वोसहिसिद्धत्थए य सरसं व गोसीसचंदणं दिव्वं च समुणदामं गेण्हति गेण्हित्ता जेणेव पंडगवने तेणेव उवागच्छंति उवागच्छितता सव्वतुवरे जाव सव्वोसहिसिद्धत्थए यसरसं च गोसीसचंदणं दिव्वं च समुणदामं ददरमलयसुगंधिए गंधे गेण्हंति गेण्हित्ता एगतो मिलंति मिलित्ता जंबुद्दीवस्स पुरथिमिल्लेणं दारेणं निग्गच्छंति निग्गच्छित्ता ताए उक्किट्ठाए जाव देवगतीए तिरियमसंखेज्जाणदीवसमुद्दाणं मज्झंमज्झेणं वीईवयमाणा-वीईवयमाणा जेणेव विजया रायहाणी तेणेव उवागच्छंति उवागच्छित्ता विजयं रायहाणिं अनुप्पयाहिणं करेमाणा-करेमाणा जेणेव अभिसेयसभा जेणेव विजए देवे तेणेव उवागच्छंति उवागच्छित्ता करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं वद्धावेंति विद्धावेत्ता विजयस्स देवस्स तं पडिवत्ति-३ महत्थं महगअधं महरिहं विपुलं अभिसेयं उवद्वति । दीपरत्नसागर संशोधितः] [71] [१४-जीवाजीवाभिगम] Page #73 -------------------------------------------------------------------------- ________________ तए णं तं विजयं देवं चत्तारि सामाणियसाहस्सीओ चत्तारि अग्गमहिसीओ सपरिवाराओ तिण्णि परिसाओ सत्त अणिया सत्ता अणियाहिवी सोलस आयारक्खदेवसाहस्सीओ अण्णे य बहवे य विजयरायधाणिवत्थव्वगा वाणमंतरा देवा य देवीओ य तेहिं साभाविएहिं उत्तरवेउव्विएहि य वरकमलपतिढाणेहिं सुरभिवरवारिपडिपुन्नेहिं चंदणकयचच्चाएहिं आविद्धकंठगुणेहिं पउमुप्पलपिधाणेहिं सुकुमालकरतलपरिग्गहिएहिं अट्ठसहस्सेणं सोवण्णियाणं कलसाणं रूप्पामयाणं मणिमयाणं जाव अट्ठसहस्सेणं भोमेज्जाणं कलसाणं सव्वोदएहिं सव्वमट्टियाहिं सव्वतुवरेहिं सव्वपुप्फेहिं सव्वगंधेहिं सव्वमल्लेहिं सव्वोसहिसिद्धत्थएहिं य सव्वढिए सव्वजुतीए सव्वबलेणं सव्वसमुदएणं सव्वायरेणं सव्वविभूतीए सव्वविभूसाए सव्वसंभमेणं सव्वपुप्फगंधमल्लालंकारेणं सव्वदिव्वतुडियसद्दसण्णिणाएणं महया इड्ढीए महया जुतीए महया बलेणं महया समदएणं महया वरतुरियजमगसमगपरड्प्पवादितरवेणं संख-पणव-गडह-भेरि-झल्लरिखरमुहि-हुडुक्क-मुरव-मुइंग-दुंदुहि-निग्घोसनादितरवेणं महया-महया इंदाभि-सेगेणं अभिसिंचंति तए णं तस्स विजयस्स देवस्स महया-महया इंदाभिसेगंसि वट्टमाणंसि अप्पेगतिया देवा विजयं रायहाणिं नच्चोदगं नातिमट्टियं पविरलफुसियं रयरेणविणासणं दिव्वं सुरभिं गंदोदगवासं वासंति अप्पेगतिया देवा विजयं रायहाणि निहतरयं नहरयं भट्ठरय पसंतरयं उवसंतरयं करेंति अप्पेगतिया देवा विजयं रायहाणि सभिंतरबाहिरियं आसियसम्मज्जितोवलित्तं सित्तसुइसम्मट्ठ-रत्यंतरावणवीहियं करेंति अप्पेगतिया देवा विजयं रायहाणिं मंचातिमंचकलितं करेति अप्पेगतिया देवा विजयं रायहाणिं नानाविहरागोसियझयपडागतिपडागमंडितं करेंति अप्पेगतिया देवा विजयं रायहाणिं लाउल्लोइय-महियं गोसीस-सरसरत्तचंदणददरदिण्णपंचंगलितलं करेंति अप्पेगतिया देवा विजयं रायहाणि उवचियवंदणकलसं वंदणघडसकयतोरणपडिदुवारदेसभागं करेंति अप्पेगतिया देवा विजयं रायहाणिं आसत्तोसत्तविपुलवट्टवग्घारितमल्लदामकलावं करेंति अप्पेगइया देवा विजयं रायहाणिं उवचियवंदणकलसं वंदणघडसुकयतोरणपडिदुवारदेसभागं करेंति अप्पेगतिया देवा विजयं रायहाणिं आसत्तोसत्तविपुलवट्टवग्घारितमल्लदामकलावं करेंति अप्पेगइया देवा विजयं रायहाणि पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलितं करेंति अप्पेगइया देवा विजयं रायहाणिं कालागरु-पवरकुंदुरुक्क-तुरुक्क-धूवडज्झंत-मघमतगंधुद्धयाभिरामं सुगंधवरगंधगधियं गंधवट्टिभूयं करेंति अप्पेगइया देवा हिरणवासं वासंति अप्पेगइया देवा सुवण्णवासं वासंति अप्पेगइया देवा एवं रयणवासं पुप्फवासं मल्लवासं गंधवासं चुण्णवासं वत्थवासं आभरणवासं अप्पेगइया देवा हिरणविधिं भाएंति एवंसुवण्णविधिं जाव आभरणविधिं अप्पेगतिया देवा दुतं नट्टविधिं उवदंसेंति अप्पेगतिया देवा विलंबितं नट्टविहिं उवदंसेंति अप्पेगतिया देवा दुतविलंबितं नाम नट्टविधिं उवदंसेंति अप्पेगतिया देवा अंचियं नट्टविधिं उवदंसेंति अप्पेगतिया देवा रिभितं नट्टविधिं उवदंसेंति अप्पेगतिया देवा अंचितरिभिंतं नट्टविधिं उवदंसेंति अप्पेगतिया देवा आरभडं नट्टविधिं उवदंसेंते अप्पेगतिया देवा भसोलं नट्टविधिं उवदंसेंति अप्पेगतिया देवा आरभडभसोलं नट्टविधिं उवदंसेंति अप्पेगतिया देवा उप्पायनिवायपसत्तं संकुचिय-पसारियं रियारियं भंत-संभंतं नाम नट्टविधिं उवदंसेंति अप्पेगतिया देवा चउव्विधं वाइयं वादेति तं जहा- ततं विततं धणं झुसिरं अप्पेगतिया देवा चउव्विधं गेयं गायति तं जहा- उक्खित्तं पवत्तं मंदायं रोइयावसाणं अप्पेगतिया देवा चउव्विधं अभिनयं अभिनयंति तं जहा- दिद्वंतियं पाडिसुयं सामन्नतोविणिवातियं लोगमज्झावसाणियं अप्पेगतिया देवा पीणंति अप्पेगतिया देवा तंडवेंति अप्पेगतिया पडिवत्ति-३ दीपरत्नसागर संशोधितः] [72] [१४-जीवाजीवाभिगम] Page #74 -------------------------------------------------------------------------- ________________ देवा लासेंति अप्पेगतिया देवा बुक्कारेंति अप्पेगतिया देवा पीणंति तंडवेंति लासेंति बुक्कारेंति अप्पेगतिया देवा अप्फोडेंति अप्पेगतिया देवा वग्गंति अप्पेगतिया देवा तिवतिं छिंदंति अप्पेगतिया देवा अप्फोडेंति विगंगंति तिवंति छिंदंति अप्पेगतिया देवा हयहेसियं करेंति अप्पेगतिया देवा हत्थिगुलगुलाइयं करेंति अप्पेगतिया देवा रहघणघणाइयं करेंति अप्पेगतिया देवा उच्छलेंति अप्पेगतिया देवा पोच्छलेंति अप्पेगतिया देवा उक्किटिं करेंति अप्पेगतिया देवा उच्छलेंति पोच्छलेंति उक्किटिं करेंति अप्पेगतिया देवा सीहनादं नदंति अप्पगतिया देवा पाददद्दरयं करेंति अप्पेगतिया देवा भमिचवेडं दलयंति अप्पेगतिया देवा सीहनादं पाददद्दरयं भूमिचवेडं दलयंति अप्पेगतिया देवा हक्कारेंति अप्पेगतिया देवा थक्कारेंति अप्पेगतिया देवा थक्कारेंति अप्पेगतिया देवा नामाइं साहेति अप्पेगतिया देवा हक्कारेंति थुक्कारेंति थक्कारेंति नामाई साहेति अप्पेगतिया देवा ओवयंति अप्पोगतिया देवा उप्पयंति अप्पोगतिया देवा परिवयंति अप्पेगतिया देवा ओवयंति उप्पयंति परिवयंति अप्पेगतिया देवा जलंपि अप्पेगतिया देवातवंति अप्पेगतिया देवा पतवंति अप्पेगतिया देवा जलंति तवंति पतवंति अप्पेगतिया देवा गज्जति अप्पेगइया देवा विज्जुयायंति अप्पेगइया देवा वासं वासंति अप्पेगइया देवा गज्जंति विज्जुयायंति वासं वासंति अप्पेगहतिया देवा देवसन्निवायं करेंति अप्पेगतिया देवा देवुक्कलियं करेंति अप्पेगइया देवा देवकहकहं करेंति अप्पेगतिया देवा देवदुहदुहगं करेंति अप्पेगतिया देवा देवसन्निवायं देवउक्कलियं देवकहकहं देवदुहदुहगं करेंति अप्पेगतिया देवा देवुज्जोयं करेंति अप्पेगतिया देवा विज्जुयारं करेंति अप्पेगतिया देवा चेलुक्खेवं करेंति अप्पेगतिया देवा देवुज्जोयं विज्जुयारं चेलुक्खेवं करेंति अप्पेगतिया देवा उप्पलहत्थगता जाव सहस्सपत्तहत्थगतवंदणकलसहत्थगता जाव धूवकड्च्छयहत्थगता हद्वतुट्ठ-जाव हियया विजयाए रायहाणीए सव्वतो समंता आधावंति परिधावति । तए णं तं विजयं देवं चत्तारि सामाणियसाहस्सीओ चत्तारि अग्गमहिसीओ सपरिवाराओ जाव सोलसआयरक्खदेवसाहस्सीओ अण्णे य बहवे विजयरायहाणीवत्थव्वा वाणमंतरा देवा य देवीओ य तेहिं वरकमलपतिट्ठाणेहिं जाव अट्ठसहस्सेणं सोवण्णियाणं कलसाणं तं चेव जाव अट्ठसहस्सेणं भोमेज्जाणं कलसाणं सव्वोदगेहिं सव्वमट्टियाहिं सव्वतुवरेहिं सव्वपुप्फेहिं जाव सव्वोसहिसिद्धत्थएहिं सव्विड्ढीए जाव निग्घोसनाइयरवेणं महया-महया इंदाभिसेएणं अभिसिंचंति अभिसिंचित्ता पत्तेयं-पत्तेयं करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासि-जय-जय नंदा जय-जय भद्दा जय-जय नंदा भदं ते अजियं जिणाहि जियं पालयाहिं अजितं जिणाहिं सत्तुपक्खं जित्तं पालयाहिं मित्तपक्खं जियमज्झे वसाहि तं देव निरुवसग्गं इंदो इव देवाणं चंदो इव ताराणं चमरो इव असुराणं धरणो इव नागाणं भरहो इव मणुयाणं बहूणि पलिओवमाइं बहूणि सागरोवमाणि बहूणि पलिओवम-सागरोवमाणि चउण्हं सामाणियसाहस्सीम जाव आयरक्खदेवसाहस्सीणं विजयस्स देवस्स विजयाए रायहाणीए अण्णेसिं च बहूणं विजयराय-हाणिवत्थव्वाणं वाणमंतराणं देवाणं देवीण य आहेवच्चं जाव आणा-ईसर-सेणावच्चं कारेमाणे पालेमाणे विहराहित्ति कट्ट महता-महता सद्देणं जय-जय सदं पउंजंति । [१८०] तए णं से विजए देवे महया-महया इंदाभिसेएणं अभिसित्ते समाणे सीहासणाओ अब्भुढेइ अब्भुढेत्ता अभिसेयसाओ पुरत्थिमेणं दारेणं पडिनिक्खमति पडिनिक्खमित्ता जेणेव अलंकारियसभा तेणेव उवागच्छति उवागच्छित्ता अलंकारियसभं अनुप्पयाहिणीकरेमाणे-अनप्पयाहिणीकरेमाणे पुरत्थिमेमं दारेणं अनुपविसति अनुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छति उवागच्छित्ता सीहासणवर दीपरत्नसागर संशोधितः] [73] [१४-जीवाजीवाभिगम] Page #75 -------------------------------------------------------------------------- ________________ पडिवत्ति-३ गते पुरत्थाभिमुहे सण्णिसण्णे तए णं तस्स विजयस्स देवस्स आभि-ओहिया देवा आलंकारियं भंडं उवणेति तए णं तस्स विजयस्स देवस्स आभिओगिया देवा आलंकारियं भंडं उवणेति तए णं से विजए देवे तप्पढमयाए पम्हलसूमालाए दिव्वाए सुरभीए गंधकासाईए गाताइं लूहेति लूहत्ता सरसेणं गोसीसचंदणेमं गाताई अनुलिपति अनुलिपित्ता नासाणी-सासवायवोज्झं चक्खुहरं वण्णफरिसजुत्तं हयलालापेलवातिरेगं धवलं कणगखचियंतकम्मं आगासफलिहसमप्पभं अहतं दिव्वं देवदूसज्यलं नियंसेइ नियंसेत्ता हारं पिणि इ पिणिवेत्ता अद्धहारं पिणि इ पिणिवेत्ता एकावलिं पिणिद्धेत्ति पिणिवेत्ता एवं एतेणं अभिलावेणं मुत्ताबलिं कणगावलिं रयणावलिं कडगाइं तुडियाइं अंगयाइं केयूराइं दसमुद्दियाणतकं कुंडलाइं चूडामणि चित्तरयण-संकडं मउड पिणि इं पिणिवेत्ता गंथिम-वेढिम-पूरिम-संघाइमेणं चउव्विहेणं मल्लेणं कप्परुक्खयं पिव अप्पाणं अलंकियविभूसितं करेति करेत्ता दद्दरमलयसुगंधगंधिएहिं गंधेहिं गाताई भुकुंडेति भुकुंडेत्ता दिव्वं च सुमणदामं पिणिद्धति तए णं से विजए देवे केसालंकारेणं मल्लालंकारेणं आभरणालंकारेणं चउव्विहेणं अलंकारेणं अलंकिते विभूसिए माणे पडिपुन्नालंकारेणं सीहासणाओ अब्भुढेइ अब्भुढेत्ता अलंकारियसभाओ पुरथिमिल्लेणं दारेणं पडिनिक्खमित्ता पडिनिक्खमित्ता जेणेव ववसायसभा तेणेव उवागच्छति उवागच्छित्ता ववसायसभं अनुप्पदाहिणीकरेमाणेअनुप्पदाहिणीकरेमाणे पुरथिमिल्लेणं दारेणं अनुपविसति अनुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छति उवागच्छित्ता सीहासणवरगते पुरत्थाभिम्हे सण्णिसण्णे तए णं तस्स विजयस्स देवस्स आभिओगिया देवा पोत्थयरयणं उवणेति । तए णं से विजए देवे पोत्थयरयणं गेहंति गेण्हित्ता पोत्थयरयणं मुयति मुएत्ता पोत्थयरयणं विहाडेति विहाडेत्ता पोत्थयरयणं वाएति वाएत्ता धम्मियं ववसायं ववसइ ववयसइत्ता पोत्थयरणं पडिणिक्खिवेइ पडिणिक्खिवेत्ता सीहासणाओ अब्भुट्टेति अब्भुढेत्ता ववसायसभाओ पुरथिमिल्लेणं दारेणं पडिणिक्खमइ पडिणिक्खमित्ता जेणेव नंदा पुक्खरिणी तेणेव उवागच्छति उवागच्छित्ता नंदं पुक्खरिणिं अनुप्पयाहिणीकरेमाणे-अनुप्पयाहिणीकरेमाणे पुरथिमिल्लेमं तोरणेणं अनुपविसति अनुपविसित्ता पुरथिमिल्लेणं तिसोपाणपडिरूवएणं पच्चोरुहति पच्चोरुहित्ता हत्थं पादं पक्खालेति पक्खालेत्ता एगं महं सेतं रययामयं विमलसलिलपुन्नं मत्तगयमहमुहाकितिसमाणं भिंगारं गिण्हति गिण्हित्ता जाइं तत्थ उप्पलाइं पउमाइं जाव सहस्सपत्ताई ताइं गिण्हति गिण्हित्ता नंदातो पुक्खरिणीतो पच्चुत्तरेइ पच्चुत्तरेत्ता जेणेव सिद्धायतणे तेणेव पहारेत्थ गमणाए तए णं तस्स विजयस्स देवस्स चत्तारि सामाणियसाहस्सीओ जाव अन्ने य बहवे वाणमंतरा देवा य देवीओ य अप्पेगइया उप्पलहत्थगया जाव सहस्सपत्तहत्थगया विजयं देवं पिट्ठतो-पिट्ठतो अनुगच्छंति तए णं तस्स विजयस्स देवस्स बहवे आभिओगिया देवा देवीओ य वंदणकलसहत्थगता जाव धूवकडुच्छयहत्थगता विजयं देवं पितो- पितो अनगच्छंति तए णं से विजए देवे चउहिं सामाणियसाहस्सीहिं जाव अण्णेहि य बहहिं वाणमंतरेहिं देवेहि य देवीहि य सद्धिं संपरिवुड़े सव्विड्डीए सव्वजुतीए जाव निग्घोसणाइयरवेणं जेणेव सिद्धायतणे तेणेव उवागच्छति उवगच्छित्ता सिद्धायतणं अनुप्पयाहिणीकरेमाणे-अनुप्पयाहिणी करेमाणे पुरथिमिल्लेणं दारेणं अनुपविसति अनुपविसित्ता आलोए जिनपडिमाणं पणामं करेति करेत्ता जेणेव मणिपेढिया जेणेव देवच्छंदए जेणेव जिनपडिमाओ तेणेव उवागच्छड उवागच्छित्तालोमहत्थग परामुसति त्ता जिनपडिमाओ पमज्जति पमज्जित्ता दिव्वाए दगधाराए ण्हावेत्ता सरसेणं गोसीसचंदणेणं दीपरत्नसागर संशोधितः] [74] [१४-जीवाजीवाभिगम] Page #76 -------------------------------------------------------------------------- ________________ गाताई अनुलिप अनुलिंपित्ता जिनपडिमाणं अहयाइं देवदूसजुयलाई नियंसेइ नियंसेत्ता अग्गेहिं वरेहिं गंधेहिं मल्लेहि य अच्चेति अच्चेत्ता पुप्फारुहणं मल्लारुणं पडिवत्ति-३ वण्णारुहणं चुण्णारुहणं गंधारुहणं आभरणारुहणं करेति करेत्ता जिनपडिमणं पुरतो अच्छेहिं सहेहिं रययामएहिं अच्छरसा-तंदुलेहिं अट्ठट्ठमंगलए आलिहति आलिहित्ता कयग्गाहग्ग-हितकरतलपब्भट्ठ-विमुक् दसद्धवण्णेणं कुसुमेणं पुप्फपुंजोवयारकलितं करेति कत्ता चंदप्पभ-वइरवेरुलियविमलदंड कंचणमणिरयणभत्तिचित्तं कालागरु-पवर-कुंदुरुक्क-तुरुक्क-धूवगंधुत्त-माणुविद्दं धूमवहिं विणिम्मुयंतं वेरुलियामयं कडुच्छ्रयं पग्गहित्तु पयतो धूवं दाऊण जिनवराणं सत्तट्ठ पदाणि ओसरति ओसरत्ता दसंगुलिं अंजलिं करिय मत्थयम्मि यपयतो अट्ठसयविसुद्ध गंथजुत्तेहिं अत्थजुत्तेहिं अपुणरुत्तेहिं महावित्तेहिं संथुणइ संथुणित्ता वामं जाणं अंचेइ अंचेत्ता दाहिणं जाणुं धरणितलंसि निवाडेइ तिक्तो मुद्धाणं धरणियलंसि नमेइ नेत्ता ईसिं पच्चुण्णमति पच्चुण्णमित्ता कडयतुडियथंभियाओ भुयाओ साहर साहरित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु वं वयासी नमोत्थु णं अरहंताणं भगवंताणंआदिगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहिआणं लोगपईवाणं लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं अप्पडिहयवरनाणदंसणधराणं विअट्टच्छउमाणं जिणाणं जावयाणं तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणंसव्वन्नूणं सववदरिसीणं सिवं अयलं अरुअं अनंतं अक्खयं अव्वाबाहं अपुणरावित्ति सिद्धिगइनामधेयं ठाणं संपत्ताणं वंदति नमस वंदित्ता नमंसित्ता-जेणेव सिद्धायणस्स बहुमज्झदेसभाए तेणेव उवागच्छति उवागच्छित्ता दिव्वा दगधाराए अब्भुक्ख अब्भुक्खित्ता सरसेणं सीसचंदणेणं पंचंगुलितलं दल दलइत्ता कयग्गहग्गहियकरतलपब्भट्ठ- विमुक्केणं दसद्धवण्णेणं कुसुमेणं पुप्फपुंजोवयारकलियं करेति करेत्ता धूवं दलयति दलइत्ता-जेणेव सिद्धायतणस्स दाहिणिल्ले दारे तेणेव उवागच्छति उवागच्छित्ता लोमहत्थयं गेण्हइ गेण्हित्ता दारचेडीओ य सालभंजियाओ य वालरूवए य लोमहत्थएणं पमज्जति पमज्जित्ता दिव्वाए दगधाराए अब्भुक्खति अब्भुक्खित्ता सरसेणं गोसीसचंदणेणं चच्चए दलयति दलइत्ता पुप्फारुहणं जाव आभारणारुहणं करेति कत्ता आसत्तोसत्तविपुलवट्टवग्धारितमल्लदामकलावं करेति कत्ता कयग्गाहग्गहित-जाव पुंजोवयारकलितं करेति करेत्ता धूवं दलयति दलइत्ता- जेणेव दाहिणिल्ले दारे मुहमंडवे जणेव दाहिणिल्लस्स मुहमंडवस्स बहुमज्झदेसभाए तेणेव उवागच्छति उवागच्छित्ता लोमहत्थगं परामुसइ परामुसित्ता बहुमज्झ-देसभागं लोमहत्थगेणं पमज्जति पमज्जित्ता दिव्वाए दगधाराए अब्भुक्खेति अब्भुक्खेत्ता सरसेणं गोसीसचंदणेणं पंचगुलितलं मंडलगं आलिहति आलिहित्ता कयग्गाह जाव धूवं दलयति दलइत्ता-जेणेव दाहिणिल्लस्स मुहमंडवस्स पच्चत्थिमिल्ले दारे तेणेव उवागच्छति उवागच्छित्ता लोमहत्थगं परामुसति परामुसित्ता दारचेडीओ य सालभंजियाओ य वालरूवए य लोमहत्थगेणं पमज्जति पमजित्ता दिव्वाए दगधाराए अब्भुक्खति अब्भुक्खित्ता सरसेणं गोसीसचंदणेणं जाव धूवं दलयति दलइत्ता जेणेव दाहिणिल्लस्स मुहमंडवस्स उत्तरिल्ला खंभपंती तेणेव उवागच्छति उवागच्छित्ता लोमहत्थगं परामुसति परामुसित्ता खंभे य सालभंजियाओ य वालरूवए य लोमहत्थगेमं पमज्जति [ दीपरत्नसागर संशोधितः ] [75] [१४- जीवाजीवाभिगमं ] Page #77 -------------------------------------------------------------------------- ________________ पमज्जित्ता दिव्वाए दगधारए अब्भुक्खति अब्भुक्खित्ता सरसेणं गोसीसचंदणेणं चच्चए दलयति दलइत्ता पुप्फारुहणं जाव आभरणारुहणं करेइ करेत्ता आसत्तोसत्तविउ-लवडवग्धारियमल्लदामकलावं करेइ करेत्ता कयग्गाहग्गहियकरतलपब्भट्ठविमुक्केणं दसद्धवण्णेणं कुसुमेणं पुप्फपुंजोवयारकलियं करेइ करेत्ता धूवं पडिवत्ति -३ दलयति दलइत्ता-जेणेव दाहिणिल्लस्स मुहमंडवस्स पुरथिमिल्ले दारे तं चेव सव्वं भाणियव्वं जाव दारस्स अच्चणिया जेणेव दाहिणिल्लस्स मुहमंडवस्स दाहिणल्ले दारे तेणेव उवागच्छति तंचेव जेणेव दाहिणिल्ले पेच्छाधरमंडवे जेणेव दाहिणिल्लस्स पेच्छाधरमंडवस्स बहुमज्झदेसभागे जेणेव वइरामए अक्खाडए जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छति उवागच्छित्ता लोमहत्थगं परामसति परामुसित्ता अक्खडगं च मणिपेढियं च सीहासणं च लोमहत्थगेणं पमज्जति पमज्जित्ता दिव्वाए दघधाराए अब्भक्खति अब्भुक्खित्ता सरसेणं गोसीसचंदणेणं चच्चए दलयति दलइत्ता पुप्फारुहणं जावधूवं दलयइ दलइत्ता-जेणेव दाहिणिल्लस्स पेच्छाधरमंडवस्स पच्चत्थिमिल्ले दारे तेणेव उवागच्छति दारच्चणिया जेणेव दाहिणिल्लस्स पेच्छाधरमंडवस्स उत्तरिल्ला खंभपंती तहेव जेणेव दहिणिल्लस्स पेच्छाधरमंडवस्स पुरत्थिमिल्ले दारे तेणेव उवागच्छति तहेव जेणेव दाहिणिल्लस्स पेच्छाधरमंडवस्स दाहिणिल्ले दारे तेणेव उवागच्छइ तहेव जेणेव दाहिणिल्ले चेइयथूभे तेमेव उवागच्छंति उवागच्छित्ता लोमहत्थगंपरामुसति परामुसित्ता चेइयथूभं च मणिपेढियं च लोमहत्थगेमं पमज्जति पमज्जित्ता दिव्वे दगधाराए अब्भुक्खइ अब्भुक्खित्ता सरसेणं गोसीसचंदणेणं चच्चए दलयि दलइत्ता पुप्फारुहणं जाव धूवं दलयति दलइत्ता-जेणेव पच्चत्थिमिल्ला मणिपेढिया जेणेव पच्चत्थिमिल्ला जिनपडिमा तेणेव उवागच्छति उवागच्छित्ता जिनपडिमे आलोए पणामं करेइ करेत्ता जाव नमंसित्ता जेणेव उत्तरिल्ला मणिपेढिया जेणेव उत्तरिल्ला जिनपडिमा तेणेव उवागच्छति उवागच्छित्ता जाव नमंसित्ता जेणेव पुरथिमिल्ला मणिपेढिया जेणेव पुरथिमिल्ला जिनपडिमा तेणेव उवागच्छति उवागच्छित्ता जाव नमंसित्ता जेणेव दाहिणिल्ला मणिपेढिया जेणेव दाहिणिल्ला जिनपडिमा तेणेव उवागच्छति उवागच्छित्ता जाव नमंसित्ता जेणेव दाहिणिल्ले चेइयरुक्खे दारविही जेणेव दाहिणिल्ले महिंदज्झए दारविही ।। जेणेव दाहिणिल्ल नंदा पुक्खरिणी तेणेव उवागच्छइ उवागच्छित्ता लोमहत्थगं परामसति परामुसित्ता तोरणे य तिसोवाणपडिरूवए य सालभंजियाओ य बालरूवए य लोमहत्थगेणं पमज्जति पमज्जित्ता दिव्वाए दगधाराए अब्भुक्खइ अब्भुक्खित्ता सरसेणं गोसीसचंदणेणं चच्चए दलयति दलइत्ता पुप्फारुहणं जाव आरणारुहणं करेइ करेत्ता आसत्तोस-त्तविउलवट्टवग्धारियमल्लदामकलावं करेइ करेत्ता कयग्गाहग्गहिय-करतलपब्भट्ठविमुक्केणं दसद्धवण्णेमं कुसुमेणं पुप्फपुंजोवयारकलियं करेइ करेत्ता धूवं दलयति दलइत्ता-सिद्धायतणं अनुप्पयाहिणीकरेमाणे जेणेव उत्तरिल्ला नंदा पुक्खरिणी तेणेव उवागच्छति उवागच्छित्ता तं चेव जेणेव उत्तरिल्ले महिंदज्झए जेणेव उत्तरिल्ले चेइयरुक्खे जेणेव उत्तरिल्ले चेइयथूभे जेणेव पच्चत्थिमिल्ला मणिपेढिया जेणेव पच्चत्थिमिल्ला जिनपडिमा जेणेव उत्तरिल्ला मणिपेढिया जेणेव उत्तरिल्ला जिनपडिमा जेणेव पुरथिमिल्ला मणिपेढिया जेणेव पुरत्थमिल्ला जिनपडिमा जेणेवदाहिणिल्ला मणिपेढिया जेणेव दाहिणिल्ला जिणपडिमा जेणेव उत्तरिल्ले पेच्छाधरमंडवे जेणेव उत्तरिल्लस्स पेच्छाधरमंडवस्स बहुमज्झदेसभाए जेणेव वइरामे अक्खाइए जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छति उवागच्छित्ता तहेव जहा- दक्खिणिल्लस्स जेणेव उत्तरिल्लस्स पेच्छाघरमंडवस्स पच्चत्थिमिल्ले दारे जेणेव उत्तरिल्लस्स पेच्छाघरमंडवस्स उत्तरिल्ले दारे जेणेव उत्तरिल्लस्स दीपरत्नसागर संशोधितः] [76] [१४-जीवाजीवाभिगम] Page #78 -------------------------------------------------------------------------- ________________ पेच्छाधरमंडवर परथिमिल्ले दारे जेणेव उत्तरिल्लस्स पेच्छाधरमंडवस्स दाहिणिल्ला खंभपंती जेणेव उत्तरिल्ले दारे मुहमंडवे जेणेव उत्तरिल्लस्स मुहमंडवस्स बहुमज्झदेसभाए तेणेव उवागच्छति उवागच्छित्ता जेणेव उत्तरिल्लस्स मुहमंडवस्स पच्चत्थिममिल्ले दारे जेणेव उत्तरिल्लस्स मुहमंडवस्स उत्तरिल्ले दारे जेणेव उत्तरिल्लस्स मुहमंडवस्स पुरपडिवत्ति-३ थिमिल्ले दारे जेणेव उत्तरिल्लस्स मुहमंडवस्स दाहिणिल्ला खंभपती जेणेव सिद्धायतणस्स उत्तरिल्ले दारे जेणेव सिद्धायतणस्स पुरथिमिल्ल दारे जेणेव पुरथिमिल्ले दारे मुहमंडवे जेणेव पुरत्थमिल्लस्स मुहमंडवस्स बहुमज्झदेसभाए तेणेव उवागच्छंति उगच्छित्ता जेणेव पुरत्थमिल्लस्स मुहमंडवस्स दाहिणिल्ले दारे जेणेव पुरत्थिमिल्लस्स मुहमंडवस्स पच्चत्थिमिल्ला खंभपती जेणेव पुरत्थिमिल्लस्स मुहमंडवस्स उत्तरिल्ले दारेजेणेव पुरत्थि-मिल्लस्स मुहमंडवस्स पुरथिमिल्ले दारे जेणेव पुरथिमिल्ले पेच्छाघरमंडवे जेणेव पुरथिमिल्लस्स पेच्छाघरमंडवस्स बहुमज्झदेसभाए जेणेव वइरामए अक्खाए जेणेव मणिपेढिया जेणेव सीहासणे जेणेव पुरथिमिल्लस्स पेच्छाघरमंडवस्स दाहिणिल्ले दारे जेणेव पुरथिमिल्लस्स पेच्छाघरमंडवस्स पच्चत्थिमिल्ला खंभपती जेणेव पुरथिमिल्लस्स पेच्छाघरमंडवस्स उत्तरिल्ले दारे जेणेव परथिमिल्लस्स पेच्छाघरमंडलवस्स पुरथिमिल्ले दारे जेणेव पुरथिमिल्ले चेइयथभे जेणेव दाहिणिल्ला मणिपेढिया । जेणेव दाहिणिल्ला जिनपडिमा जेणेव पच्चत्थिमिल्ला मणिपेढिया जेणेव पच्चत्थिमिल्ला जिनपडिमा जेणेव उत्तरिल्ला मणिपेढिया जेणेव उत्तरिल्ला जिनपडिमा जेणेव पुरथिमिल्ला मणिपेढिया जेणेव पुरथिमिल्ला जिनपडिमा जेणेव पुरथिमिल्ले चेइयरुक्खे जेणेव पुरत्थमिल्ले महिंदज्झए जेणेव पुरथिमिल्ला नंदापुक्खरिणी तेणेव उवागच्छति उवागच्छित्ता जाव धूवं दलयइ दलइत्ता-जेणेव सभा सुहम्मा तेणेव उवागच्छति उवागच्छित्ता सभं सुहम्मं पुरत्थिमिल्लेणं दारेणं अनुप्पविसति अनुप्पविसित्ता जेणेव मणिपेढिया तेणेव उवागच्छति उवागच्छित्ता आलोए जिनसकहाणं पणामं करेति करेत्ता जेणेव माणवए चेतियथंभे जेणेव वइरामया गोलवट्टसमुग्गका तेणेव उवागच्छति उवागच्छित्ता वइरामे गोलवट्टसमुग्गए गेण्हइ गेण्हित्ता विहाडेइ विहाडेत्ता जिणसकहाओ गेण्हइ गेण्हित्ता सोमहत्थगं परामुसइ परामुसित्ता जिणसकहाओ लोमहत्थगेमं पमज्जति पमज्जित्ता दिव्वाए दगधाराए अब्भुक्खइ अब्भुक्खइत्ता सरसेणं गोसीसचंदणेणं अनुलिपति अनुलिंपित्ता अग्गेहिं वरेहिं गंधेहिं मल्लेहि य अच्चेइ अच्चत्ता धूवं दहति दहित्ता वइरामएस गोलवट्टसमुग्गए पक्खिवइ परामुसित्ता मामवकं चेतियखंभं लोमहत्थगेणं पमज्जति पमज्जित्ता दिव्वाए दगधाराए अब्भुक्खड़ अब्भुक्खित्ता सरसेणं गोसीसचंदणेणं चच्चए दलयइ दलइत्ता पुप्फारुहणं जाव धूवं दलयइ दलइत्ता-जेणेव मणिपेढिया जेणेव सीहासणे तेणेव तहेव दारच्चणिया जेणेव मणिपेढिया जेणेव देवसयणिज्जे तेणेव उवागच्छति उवागच्छित्ता जेणेव मणिपेढिया जेणेव खुड्डागमहिंदज्झए तेणेव उवागच्छति उवागच्छित्ता-जेणेव पहरणकोसचोप्पाले तेणेव उवागच्छति उवागच्छित्ता लोमहत्थगं परामुसइ परामुसित्ता फलिहरयणपामोक्खाइं पहरणरयणिं लोमहत्थगेणं पमज्जति पमज्जित्ता दिव्वे दगधाराए अब्भुक्खड़ अब्भुक्खित्ता सरसेणं गोसीसचंदणेणं चच्चए दलयति दलइत्ता पुप्फारुहणं जाव आभरणारुहणं करेति करेत्ता आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावं करेति करेत्ता कयग्गाहग्गहियकरतलपब्भट्ठविमुक्केणं दसद्धवण्णेणं कुसुमेणं पुप्फपुंजोवयारकलियं करेति करेत्ता धूवं दलयति दलइत्ता [दीपरत्नसागर संशोधितः] [77] [१४-जीवाजीवाभिगमं] Page #79 -------------------------------------------------------------------------- ________________ जेणेव सभाए सुहम्माए बहुमज्झदेसभाए तेणेव उवागच्छति उवागच्छित्ता-जेणेव सभा सुहम्माए दाहिणिल्ले दारे तेणेव उवागच्छति उवागच्छित्ता-सभं सुहम्मं अनुप्पयाहिणी करेमाणे जेणेव उत्तरिल्ला नंदापुक्खरिणी तेणेव उवागच्छंति उवागच्छित्ता - जेणेव सभाए सुहम्माए उत्तरिल्ले दारे तेणेव उवागच्छइ उवागच्छित्ता - जेणेव सभाए सुहम्माए पुरत्थिमिल्ले दारे तेणेव उवागच्छइ उवागच्छित्ता-जेणेव पडिवत्ति- ३ उववायसभा तेणेव उवागच्छति उवागच्छित्ता उववायसभं पुरत्थिमिल्लेणं दारेणं अनुप्पविसति अनुप्पविसित्ता जेणेव मणिपेढिया जेणेव देवसयणिज्जे तेणेव उवागच्छति उवागच्छित्ता - जेणेव उववायसभाए बहुमज्झदेसभाए तेणेव उवागच्छइ उवागच्छित्ता- जेणेव उववायसभाए दाहिणिल्ले दारे तेणेव उवागच्छइ उवागच्छित्ता-उववायसभं अनुप्पयाहिणीकरेमाणे जेणेव उत्तरिल्ला नंदापुक्खरिणी तेणेव उवागच्छड्-उवागच्छित्ता-जेणेव उववायसभाए उत्तरिल्ले दारे तेणेव उवागच्छइ उवागच्छित्ता - जेणेव उववायसभाए पुरत्थमिल्ले दारे तेणेव उवागच्छइ उवागच्छित्ता-जेणेव हरए तेणेव उवागच्छइ उवागच्छित्ता तोरणे य तिसोवाणपडिरूवए य सालभंजियाओ य बालरुवए य लोमहत्थगेणं पमज्जति पमज्जित्ता - जेणेव अभिसेयसभा तेणेव उवागच्छति उवागच्छित्ता अभिसेयसभं पुरत्थिमिल्लेणं दारेणं अनुप्पविसति अनुप्पविसित्ता जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छति उवागच्छित्ता-जेणेव सुबहू अभिसेयभंडे तेणेव उवागच्छति उवागच्छित्ता - जेणेव अभिसेयसभाए बहुमज्झदेसभाए तेणेव उवागच्छइ उवागच्छित्ता-जेणेव अभिसेयसभाए दाहिणिल्ले दारे तेणेव उवागच्छति उवागच्छित्ता-अभिसेयसभं अनुप्पयाहिणीकरेमाणे जेणेव उत्तरिल्ला नंदापुक्खरिणी तेणेव उवागच्छइ उवागच्छित्ता- जेणेव अभिसेयसभाए उत्तरिल्ले दारे तेणेव उवागच्छइ उवागच्छित्ता - जेणेव अभिसेयसभाए पुरत्थिमिल्ले दारे तेणेव उवागच्छइ उवागच्छित्ता-जेणेव अलंकारियसभा तेणेव उवागच्छइ उवागच्छित्ता अलंकारियसभं पुरत्थिमिल्लेणं दारेणं अनुप्पविस अनुप्पविसित्ता जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छइ उवागच्छित्ता जेणेव सुबहू अलंकारियभंडे तेणेव उवागच्छति उवागच्छित्ता- जेणेव अलंकारियसभाए बहुमज्झदेसभाए तेव उवागच्छति उवागच्छित्ता जेमेव अलंकारियसभाए दाहिणिल्ले दारे तेणेव उवागच्छति उवागच्छित्ताअलंकारियसभं अनुप्पयाहिणीकरेमाणे जेणेव उत्तरिल्ला नंदा पुक्खरिणी तेणेव उवागच्छति उवागच्छित्ताजेणेव अलंकारिय-सभाए उत्तरिल्ले दारे तेणेव उवागच्छति उवागच्छित्ता-जेमेव अलंकारियसभाए पुरत्थममिल्ले दारे तेणेव उवागच्छति उवागच्छित्ता जेमेव ववसायसभा तेणेव उवागच्छति उवागच्छित्ता ववसायसभं पुरत्थिमिल्लेणं दारेणं अनुप्पविसति अनुप्पविसित्ता जेणेव पोत्थयरयणे तेणेव उवागच्छति उवागच्छित्ता लोमहत्थगं परामुसति परामुसित्ता पोत्थयरयणं लोमहत्थगेणं पमज्जति पमज्जित्ता दिव्व दगधाराए अब्भुक्खति अब्भुक्खित्ता सरसेणं गोसीसचंदणेणं चच्चए दलयति दलइत्ता अग्गेहिं वरेहिं गधेहिं मल्लेहि य अच्चेइ अच्चेत्ता पुप्पारुहणं जाव आभरणारुहणं जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छइ उवागच्छित्ता- जेणेव ववसायसभे बहुमज्झदेसभाए तेणेव उवागच्छति उवागच्छित्ता-जेणेव ववसायसभाए दाहिणिल्ले दारे तेणेव उवागच्छति उवागच्छित्ता- ववसायसभं अनुप्पयाहिणीकरेमाणे जेणेव उत्तरिल्ला नंदापुक्खरिणी तेणेव उवागच्छति उवागच्छित्ता जेणेव ववसायसभए उत्तरिल्ले दारे तेणेव उवागच्छति उवागच्छित्ता - जेणेव ववसा-यसभाए पुरत्थिमिल्ले दारे तेणेव उवागच्छति उवागच्छित्ता-जेणेव बलिपीढे तेणेव उवागच्छति उवागच्छित्ता बलिपीढस्स बहुमज्झदेसभागं दिव्वाए दगधाराए अब्भुक्खति अब्भुक्खित्ता सरसेणं गोसीसचंदणेणं पंचगुलितलं दलयति दलइत्ता कयग्गाहग्गहियकरतलपब्भट्ठविमुक्केणं [दीपरत्नसागर संशोधितः ] [१४- जीवाजीवाभिगमं ] [78] Page #80 -------------------------------------------------------------------------- ________________ दसद्धवण्णेणं कुसुमेणं पुप्फपुंजोव-यारकलियं करेति करेत्ता धूवं दलयति दलइत्ता आभिओगिए देवे सद्दावेति सद्दावेत्ता एं वयासी खिप्पामेव भो देवाणुप्पा विजयाए रायहाणीए सिंधाडगेसु तिएसु चउक्केसु पच्चरे चउम्मुहेसु महापहपहेसु पागारेसु अट्टालएसु चरियासु दारेसु गोपुरेसु तोरणेसु आरामेसु उज्जाणे का वनेसु वनसंडेसु वनराईसु अच्चणियं करेइ करेत्ता ममेयमाणत्तियं खिप्पामेव पच्चप्पिणह तते णं ते आभि पडिवत्ति-३ ओगिया देवा विजएणं देवेणं एवं वुत्ता समाणा हट्ठतुट्ठ-जाव पडिसुणेत्ता विजयाए रायहाणीए सिंघाडगेसु जाव वणराईसु अच्चणियं करेति करेत्ता जेणेव विजए देवे तेणेव उवागच्छंति उवागच्छित्ता [विजयं देवं करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु एयमाणत्तियं पच्चप्पिणंति तए णं से विजए देवे बलिपीढे बलिविसज्जणं करेति करेत्ता जेणेव उत्तरपुरत्थमिल्ला नंदापुक्खरिणी तेणेव उवागच्छति उवागच्छित्ता उत्तरपुरत्थमिल्लं नंदं पुक्खरिणि अनुप्पयाहिणीकरेमाणे पुरत्थमिल्लेणं तोरणेमं अनुप्पविसति अनुप्पविसित्ता पुरत्थमिल्लेणं तिसोमाणपडिरूवएणं पच्चोरुभति पच्चोरुभित्ता हत्थपायं पक्खालेति पक्खालेत्ता नंदाओ पुक्खरिणीओ पच्चुत्तरति पच्चुत्तरित्ता जेणेव सभा सुहम्मा तेणेव पहारेत्थ गमणाए तए णं से विजए देवे चउहिं सामाणियसाहस्सीहिं [चउहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणियाहिं सत्तहिं अणियाहिवईहिं सोलसेहिं आयरक्खदेवसाहस्सीहिं] अण्णेहिं य बहूहिं विजयरायहाणी-वत्थव्वेहिं वाणमंतरेहिं देवेहिं देवीहिंय सद्धिं संपरिवुडे सव्विड्ढीए जाव दुंदुहिनिग्घोसणाइयरवेणं विजयाए रायहाणीए मज्झंमज्झेणं जेणेव सभा सुहम्मा तेणेव उवागच्छति उवागच्छित्ता सभं सुहम्मं पुरत्थिमिल्लेणं दारेणं अनुप्पविसति अनुप्पविसित्ता जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छति उवागच्छित्ता सीहासणवरगते पुरत्थाभिमुहे सणसणे । [१८१] तए णं तस्स विजयस्स देवस्स चत्तारि सामाणियसाहस्सीओ अवरुत्तरेणं उत्तरेणं उत्तरपुरत्थिमेणं पत्तेयं-पत्तेयं पुव्वणत्थेसु भद्दासणेसु निसीयंति तए णं तस्स विजयस्स देवस्स चत्तारिअग्गमहिसीओ पुरत्थिमेणं पत्तेयं-पत्तेयं पुव्वणत्थेसु भद्दासणेसु निसीयंति तए णं तस्स विजयस् देवस्स दाहिणपुरत्थिमेणं अब्भिंतरियाए परिसाए अट्ठ देवसाहस्सीओ पत्तेयं-पत्तेयं पुव्वणत्थेसु भद्दाससु निसीयंति एवं दक्खिणेणं मज्झिमियाए परिसाए दस देवसाहस्सीओ जाव निसीदंति दाहिणपच्चत्थिमेणं बाहिरियाए परिसाए बारस देवसाहस्सीओ पत्तेयं-पत्तेयं जाव निसीदंति तए णं तस्स विजयस्स देवस्स पच्चत्थिमेणं सत्त अणियाहिवती पत्तेयं-पत्तेयं जाव निसीयंति तए णं तस्स विजयस्स देवस्स पुरत्थिमेणं दाहिणेणं पच्चत्थिमेणं उत्तरेणं सोलस आयरक्खदेवसाहस्सीओ पत्तेयं-पत्तेयं पुव्वणत्थेसु भद्दासणेसु निसीदंति तं जहा- पुरत्थिमेणं चत्तारि साहस्सीओ जाव उत्तरेणं चत्तारि साहस्सीओ ते णं आयरक्खा सन्नद्ध-बद्ध-वम्मियकवया उप्पीलियसरासणपट्टिया पिणद्धगेवेज्ज-विमलवरचिंधपट्टा गहियाउहपहरणा ति-नयाई ति-संधीणि वइरामयकोडीणिं धणूइं अभिगिच्झ परियाइयकंडकलावा नीलपाणिणो पीय-पाणिणो-रत्तपाणिणो चावपाणिणो चारुपाणिणो चम्मपाणिणो दंडपाणिणो खग्गपाणिणो पासपाणिणो नील-पीय-रत्त-चाव-चारु-चम्म-दंड-खग्ग- पासधरा आय- रक्खा रक्खोवगा गुत्ता गुत्तपालिता जुत्ता जुत्तपालिता पत्तेयं-पत्तेयं समयतो विनयतो किंकरबूता विव चिट्ठति तए णं से विजए देवे चउण्हं सामाणियसाहस्सीणं चउन्हं अग्गमहिसीणं सपरिवाराणं तिन्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं [दीपरत्नसागर संशोधितः ] [79] [१४- जीवाजीवाभिगमं ] Page #81 -------------------------------------------------------------------------- ________________ अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं विजयस्स णं दारस्स विजयाए रायहाणीए अण्णेसिं च बहूणं विजयाए रायहाणीए वत्थव्वगाणं देवाणं देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणा-ईसर-सेणावच्चं कारेमाणे पालेमाणे महयाहयनट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-घण-मुइंगपडुप्पवाइयरवेणं दिव्वाइं भोगभोगाइं भुंजमाणे विहरइ विजयस्स णं भंते देवस्स केवतियं कालं ठिती पन्नत्ता गोयमा एगं पलिओवमं ठिती पन्नत्ता विजयस्स णं भंते देवस्स सामाणियाणं देवाणं केवतियं कालं ठिती पन्नत्ता गोयमा एगं पलिओवमं ठिती पन्नत्ता एमहिड्ढीए एमहज्जुतीए एमहब्बले एमहायसे एमहासोक्खे एमहाणुपडिवत्ति-३ भागे विजए देवे विजए देवे । ___ [१८२] कहि णं भंते जंबुद्दीवस्स दीवस्स वेजयंते नामं दारे पन्नत्ते गोयमा जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दक्खिणेणं पणयालीसं जोयणसहस्साइं अबाधाए जंबुद्दीवे दीवे दाहिणपेरंते लवणसमुद्ददाहिमद्धस्स उत्तरेणं एत्थ णं जंबुद्दीवस्स दीवस्स वेजयंते नामं दारे पन्नत्ते-अट्ठ जोयणाई उड्ढं उच्चत्तेणं सच्चेव सव्वा वत्तव्वता जाव दारे कहि णं भंते रायहाणी दाहिणे णं जाव वेजयंते देवे वेजयंते देवे, कहि णं भंते जंबुद्दीवस्स दीवस्स जयंते नामं दारे पन्नत्ते गोयमा जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पच्चत्थिमेणं पणयालीसं जोयणसहस्सिं जंबुद्दीवे दीवे पच्चत्थिमपेरंत लवणसमद्दपच्चत्थिमद्धस्स पुरत्थिमेणं सीओदाए महानदीए उप्पिं एत्थ णं जंबुद्दीवस्स दीवस्स जयंते नामं दारे पन्नत्ते तं चेव से पमाणं जयंते देवे पच्चत्थिमेणं से रायहाणि जाव एमहिड्ढीए, कहि णं भंते जंबुद्दीवस्स दीवस्स अपराइए नामं दारे पन्नत्ते गोयमा मंदरस्स उत्तरेणं पणयालीसं जोयणसहस्साइं अबाहाए जंबुद्दीवे दीवे उत्तपेरंते लवणसमुद्दस्स उत्तरद्धस्स दाहिणेणं एत्थ णं जंबुद्दीवे दीवे अपराइए नाम दारे पन्नत्ते तं चेव पमाणं रायहाणी उत्तरेणं जाव अपराइए देवे चउण्हवि अण्णंमि जंबद्दीवे | [१८३] जंबुद्दीवस्स णं भंते दीवस्स दारस्स य दारस्स य एस णं केवतियं अबाधाए अंतरे पन्नत्ते गोयमा अउणासीतिं जोयणसहस्साइं बावण्णं च जोयणाई देसूणं च अद्धजोयणं दारस्स य दारस्स अबाधाए अंतरे पन्नत्ते । [१८४] जंबुद्दीवस्स णं भंते दीवस्स पएसा लवणं समुदं पुट्ठा हंता पुट्ठा ते णं भंते किं जंबुद्दीवे दीवे लवणे समुद्दे गोयमा ते जंबुद्दीवे दीवे नो खलु ते लवणे समुद्दे लवणस्स णं भंते समुद्दस्स पदेसा जंबुद्दीवं दीवं पुट्ठा हंता पुट्ठा ते णं भंते किं लवणे समद्दे जंबुद्दीवे दीवे गोयमा लवणे णं ते समुद्दे नो खल ते जंबुद्दीवे दीवे जंबुद्दीवे णं भंते दीवे जीवा उद्दाइत्ता-उद्दाइत्ता लवणे समद्दे पच्चायति गोयमा अत्थेगतिया पच्चायति अत्थेगतिया नो पच्चायंति लवणे णं भंते समुद्दे जीवा उद्दाइत्ता-उद्दाइत्ता जंबुद्दीवे दीवे पच्चायति गोयमा अत्थेगतिया पच्चायंति अत्थेगतिया नो पच्चायति । [१८५] से केणटेणं भंते एवं वुच्चति-जंबुद्दीवे दीवे गोयमा जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं नीलवंतस्स दाहिणेणं मालवंतस्स वक्खारपव्वयस्स पच्चत्थिमेणं गंधमायणस्स वक्खारपव्वयस्स पुरत्थिमेणं एत्थ णं उत्तरकुरा नाम कुरा पन्नत्ता-पाईणपडिणायता उदीणदाहिणवित्थिण्णा अद्धचंदसंठाणसंठिता एक्कारस जोयणसहस्साइं अट्ठ य बायाले जोयणसते दोण्णि य एक्कोण-वीसतिभागे जोयणस्स विक्खंभेणं तीसे जीवा उत्तरेणं पाईणपडिणायता दुओ वक्खारपव्वयं पुट्ठा पुरथिमिल्लाए कोडीए पुरत्थिमिल्लं वक्खारपव्वतं पुट्ठा पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं वक्खारपव्वयं पुट्ठा तेवण्णं [दीपरत्नसागर संशोधितः] [80] [१४-जीवाजीवाभिगम] Page #82 -------------------------------------------------------------------------- ________________ जोयणसहस्सिं आयामेणं तीसे धणुपडं दाहिणेणं सहिँ जोयणसहस्साई चत्तारि य अट्ठारसुत्तरे जोयणसत्ते दुवालस य एकूणवीसतिभाए जोयणस्स परिक्खेवणं पन्नत्ता उत्तरकुराए णं भंते कुराए केरिसए आगारभावपडोयारे पन्नत्ते गोयमा से जहानामए आलिंगपुक्खरेइ वा जाव तणाणं मणीणं य वण्णो गंधो फासो सद्दो य भाणितव्वो उत्तरकुराए णं कुराए तत्थ-त्थ देसे तहिं-तहिं बहुईओ खुड्डा-खुड्डीयाओ वावीओ जाव बिलपंतियाओ तिसोवामपडिरूवगा तोरणा पव्वयगा पव्वयगेसु आसणाइं घरगा घरएसु आसणाइं मंडवगा मंडवएसु पुढविसिलापट्टगा तत्थ णं बहवे उत्तरकुरा मणुस्सा मणुस्सीओ य आसयंति सयंति जाव फलवित्तिविसेसं पच्चणुभवमाणा विहरंति, उत्तरकुराए णं कुराए तत्थ-तत्थ देसे तहिं-तहिं बहवे सेरियापडिवत्ति-३ गुम्मा जाव महाजाइगुम् ते णं गुम्मा दसवण्णं कुसुमं कुसुमंति जेण कुराए बहुसमरमणिज्जे भूमिभागे वायविहुयग्गसालेहिं मुक्कपुप्फपुंजोवयारकलिए सिरीए अईव उवसोभेमाणे चिट्ठइ उत्तरकुराए णं कुराए तत्थ-तत्थ देसे तहिं-तहिं बहवे रुक्खा हेरुयालवणा भेरुयालवणा मेरुयालवणा सालवणा सरलवणा सत्तवण्णवणा पूयफलिवणा खज्जूरिवणा नालिएरिवणा कुस-विकुस-विसुदधरुक्खमूला मूलमंतो कंदमंतो जाव अणेगसगड-रह-जाण-जुग्ग-गिल्लि-थिल्लि-सीय-संदमाणियपडिमोयणा सुरम्मा पासादीया दरिसणिज्जाअभिरुवा पडिरूवा पत्तेहि य पुप्फेहिय य अच्छण्ण-पडिच्छण्णा सिरीए अतीव-अतीव उवसोभेमाणाउवसोभोमाणा चिट्ठति । उत्तरकुराए णं कुराए तत्थ-तत्थ देसे तहिं-तहिं बहवे उद्दालका कोद्दालका मोद्दालका कतमाला नट्टमाला वट्टमाला दंतमाला सिंगमाला संखमाला सेयमाला नाम दुमगणा पन्नत्ता समाणाउसो कुसविकुस-विसुद्धरुक्खमूला जाव चिट्ठति उत्तरकुराए णं कुराए तत्थ-तत्थ देसे तहिं-तहिं बहवे तिलया लउया छत्तोवा सिरीसा सत्तिवण्णा लोद्धा धवा चंदणा अज्जुणा नीवा कुडया कदंबा फणसा साला तमाला पयाला पियंग पारेयवा रायरुक्खा नंदिरुक्खा कस-विकस-विसद्धरुक्खमला जाव चिट्ठति उत्तरकरए णं कुराए तत्थ-तत्थ-देसे हिं-तहिं बहूओ पउमलयाओ नागलयाओ असोगलयाओ चंपगलयाओ चूयलयाओ वणलयाओ वासंतिकलयाओ अइमुत्तकलयाओ कुंदलयाओ सामलयाओ निच्चं कुसुमियाओ जाव वडिंसयधराओ पासादीयाओ दरिसणिज्जाओ अभिरुवाओ पडिरूवाओ उत्तरकुराए णं कुराए तत्थ-तत्थ देसे तहिंतहिं बहुओ वनराईओ पन्नत्ताओ ताओ णं वनराईओ किण्हाओ किण्होभासाओ जाव अणेगसगड-रह-जाणजुग्ग-गिल्लि-थिल्लि-सीयसंद-माणियपडिमोयणाओ सुरम्माओ पासाईयाओ दरिसणिज्जाओ अभिरुवाओ पडिरूवाओ उत्तर-कुराए णं कुराए तत्थ-तत्थ देसे तहिं-तहिं बहवे मत्तंगया नाम दुमगणा पन्नत्ता समणाउसो जहा- से चंदप्पभ-मणिसिलाग-वरधीसु-वरवारूणि-सुजातपत्त-पुप्फ-फल-चोय-निज्जाससार-बहुदव्व-जुत्तसंभारकालसंधियासवा महु-मेरग-रिट्ठाभ-दुद्धजाति-पसन्न-तेल्लग-सता-उखज्जूरमुद्दियासार-काविसायण-सुपक्कखोयरसवरसुरा-वण्णरसगंध फरिसजुत्त-बलवीरिय-परिणामा मज्जविही बहुप्पगारा तहेव ते मत्तंगयावि दुमगणा अणेगबहुविविहवीससापरिणयाए मज्जविहीए उववेया फलेहिं पुन्ना वीसंदंति कुसविकुस-विसुद्ध-रुक्खमूला जाव चिट्ठति उत्तरकुराए णं कुराए तत्थ-तत्थ देसे तहिं-तहिं बहवे भिंगंगया नाम दुमगणा पन्नता समणाउसो जहा- से करग-घडग-कलस-कक्करि-पायंचणि-उदंक-वद्धणि-सुपइट्ठग-विट्ठर-पारीचसग-भिंगार-करोडि-सरग-परग-पत्ती-थाल-मल्लग-चवलिय-दग-वारक-विचित्तवट्टक-मणि-वट्टकसुत्तिचारुपिणय कंचण-मणि-रयण-भत्तिचित्ता भाजणविधी बहुप्पगारा तहेव ते भिंगंगयावि दुमगणा अणेबहुविविहवीससापरिणताए भाजणविधीए उववेया कुस-विकुस-विसुद्धरुक्खमूला जाव चिट्ठति । [दीपरत्नसागर संशोधितः] [81] [१४-जीवाजीवाभिगम] Page #83 -------------------------------------------------------------------------- ________________ उत्तरकुराए णं कुराए तत्थ-तत्थ देसे तहिं-तहिं बहवे तुडियंगा नाम दुमगणा पन्नत्ता समणुसो जहा- से आलिंग-मुइंग-पणव-पडहदद्दरग-करडि-डिंडिम-भंगा-होरंभ-कणिय-खरमुहि-मगुंद-संखियपिरली-वच्चग-परिवाइणि-वंस-वेणु-सुधोस-विपंचि महति-कच्छभि-रग-सिग तल-ताल-कंसताल-सुसंपउत्ता आतोज्ज-विधी बहुप्पगारा निउण-गंधव्वसमयकुसलेहिं फंदिय तिढाणसुद्धा तहेव ते तुडियंगहयावि दुमगणा अणेगबहुविविधवीससारपरिणयाए तत-वितत-धण-झुसिराए चउव्विहाए आतोज्जविहीए उववेया कुस-विकुसविसुद्धरुक्खमूला जाव चिट्ठति उत्तरकुराए णं कुराए तत्थ-तत्थ देसे तहिं-तहिं बहवे दीवसिहा नाम दुमगणा पन्नत्ता समणाउसो जहा- से संझाविरागसमए नवणिहिपतिणो दीविया-चक्कवालविंदे पभूयपडिवत्ति-३ वट्टिपलित्तणेहे धणिउज्जालिए तिमिरमद्दए कणगणिगरण-कुसुमितपारिजातकवणप्पगासे कंचनमणिरयणविमलमहरिहविचित्तदंडाहि दीवियाहिं सहसापज्जालिउस्सप्पियणिद्ध-तेय-दिप्पंतविमलगहगणसमप्पहाहिं वितिमिरकरसूर-पसरिउज्जोय-चिल्लियाहिं जालुज्जल-पहसियाभिरामाहिं सोभेमाणा तहेव ते दीवसिहावि दुमगणा अणेगबहुविविहवीससापरिणयाए उज्जोयविधीए उववेया कुस-विकुसविसुद्धरुक्खमूला जाव चिट्ठति उत्तरकुराए णं कुराए तत्थ-तत्थ-देसे तहि-तहिंबहवे जोतिसिया नाम दुमगणा पन्नत्ता समणाउसो जहासे अचिरुग्गयसरय-सूरमंडल-पड़तउक्कासहस्स-दिप्पं-तविज्जु-उज्जलहुयवहनिमजलिय निदंतधोयतत्ततवणिज्जकिंसुयासोयजासुयमकुसुमविमउलिय पुंज-मणिरयणकिरण-जच्चहिंगुलुयणिगररूवाइरेगरूवा तहेव ते जोतिसियावि दुमगणा अमेगबहुविविहवीससापरिण उज्जोयविहीए उववेया कुस-विकुस-विसुद्धरुक्खमूला जाव चिट्ठति उत्तरकुराए णं कुराए तत्थ-तत्थ देसे तहिंतहिं बहवे चित्तंगा नाम दुमगणा पन्नत्ता समणाउसो जहा- से पेच्छाघरे विचित्ते रम्मे वरकुसुमदाममालुज्जले भासंतमुक्कपप्फपंजोवयारकलिए विरल्लियविचित्तमल्ल-सिरिसमुदयप्पगब्भे गंथिमवेढिमपूरिमसंघाइमेणं मल्लेणं छेयसिप्पिय-विभागरइएण सव्वतो चेव समणुबद्धे पविरल-लंबंत-विप्पइटेहिं पंचवण्णेहिं कुसुमदामेहिं सोमाणे वणमालकतग्गए चेव दिप्पमाणे तहेव ते चित्तंगयावि दुमगणा अणेगबहुविविहवीससापरिणयाए मल्लविहीए उववेया कुस-विकुस-विसुद्धरुक्ख-मूला जाव चिट्ठति उत्तरकुराए णं कुराए तत्थ-तत्थ देसे तहिं-तहिं बहवे चित्तरसा नाम दुमगणा पन्नत्ता समणाउसो जहा- से सुगंधवरकलमसालितंदुल-विसिट्ठणिरुवहत-दुद्धरद्धे सारयघयगुड-खंड-महुमेलिए अति-रसे परमण्णे होज्ज उत्तमवण्णगंधमंते रण्णो जहा- वा चक्कवडिस होज्ज निउणेहिं सुयपुरिसेहिं सज्जिए चउरकप्पसेयसित्ते इव ओदणे कलमसालिणिव्वत्तिए विपक्के सबप्फ-मिठ-विसय-सगलसित्थे अणेगसालणगसंजुत्ते अहवा पडिपुन्नदव्वुवक्खडे सुसक्कए वण्णगंधरसफरिसजुत्त-बलविरियपरिणामे इंदियबलपुट्ठिवद्धणे खुप्पिवासमहणे पहाणगुलकढियखंडमच्छंडिघओवणी-एव्व मोयगे सहसमियगब्भे पन्नत्ते तहेव ते चित्तरसा वि दुमगणा अणेगबहुविविहवीससापरिणयाए भोजणविहीए उववेया कुस-विकुस-विसुद्ध-रुक्ख-मूला जाव चिट्ठति । उत्तरकुराए णं कुराए तत्थ-तत्थ देसे तहिं-तहिं बहवे मणियंगा नाम दुगणा पन्नत्ता समणाउसो जहा- से हारहार-वेढणग-मउड-कुंडल-वामुत्तगहेमजाल-मणिजाल-कणगजालग-सुत्तग-ओविय कडग-खुड्डियाएगावलि-कंठसुत्त-मगरिग-उरत्थगेवेज्ज-सोणिसुत्तग-चूलामणि-कणगतिलग-फुल्लगसिद्धत्थय-कण्णवालि-ससि-सूर-उसभ-चक्कग-तलभंगय-तुडिय-हत्थ-मालग-हरिसय-केयूर-वलय-पालंब अंगुलेज्जग-वलक्ख-दीणारमालिया-कंची-मेहला-कलाव-पयरग-पारिहेरग-पायजाल-घंडिया-खिंखिणीरयणोरुजाल-वरणेउर-चलणमालिया-कणगणिगलमालिया-कंचणमणिरयणभत्तिचित्ता भस [दीपरत्नसागर संशोधितः] [82] [१४-जीवाजीवाभिगम] Page #84 -------------------------------------------------------------------------- ________________ तहेव ते मणियंगावि दुमगणा अणेबविविहवीससापरिणताए भूसणविहीए उववेया कुसविकुसविसुद्धरुक्खमूला जाव चिह्रति उत्तरकुराएओ णं कुराए तत्थ-तत्थ देसे तहिं-तहिं बहवे गेहागारा नाम दुमगणा पन्नत्ता समणाउसो जहा- से पागारट्टालग-चरिय-दार-गोपुर-पासायाकासतल-मंडव-एगसालग बिसालगतिसालग-चउसा-लग-गब्भघर-मोहणधर-वलभिधर-चित्तसालमा-लय-भत्तिधरवट्टतंसचउरंसनंदियावत्तसंठिया पंडुरतलमुंडमालहम्मियं अहव णं धवलहर-अद्ध-मागहविब्भमसेलद्धसेलसुट्ठिय-कूडागारड्ढ-सुविहिकोढग-अमेगधर-सरण-लेणं-आवणा विडंग-जालवंद-निज्जूह-अपवरकचंदसालियरूव-विभत्तिकलिता भवणविही बहुविकप्पा तहेव ते गेहागारावि दुमगणा अणेगबहुविधिववीससापरिणयाए सुहारुहण-सुहोत्ताराए सुहनिक्खिमणप्पवेसाए दद्दरसोपाणपंतिकपडिवत्ति-३ लिताए पइरिक्कसुहविहाराए मनोनुकूलाए भवणविहीए उववेया कुस-विकुस-विसुद्धरुक्खमूला जाव चिट्ठति उत्तरकुराए णं कुराए तत्थ-तत्थ देसे तहिं-तहिं बहवे अणिगणा नाम दुमगणा पन्नत्ता समणाउसो जहासे आइगण-खोम-तणुय-कंबल-दुगुल्ल-कोसेज्ज-कालमिगपट्ट-अंसुय-चीणंसुय-पट्टा आभरण-चित्त-सहिणगकल्लाणग-भिंगिणील-कज्जलबवण्ण-रत्त-पीत-सुक्किल-सक्कय-मिगलो-महेमप्प-रल्लग-अवरुत्तर-सिंधुउसभ-दामिल-वंग-कलिंग-नलिणतंतु-मयभत्तिचित्ता वत्थविही बहुप्पकारा हवेज्ज वरपट्टणुग्गता वण्णरागकलित्ता तहेव ते अणिगणावि दुमगणा अमेगबहुविविहवीससापरिणताए वत्थविधीए उववेया कुस-विकुसविसुद्धरुक्खमूला जाव चिट्ठति । उत्तरकुराए णं भंते कुराए मणुयाणं केरिसए आगारभावपडोयारे पन्नत्ते गोयमा ते णं मण्या अतीव सोमचारुरूवा भोगुत्तमगयलक्खणा भोगसस्सिरीया सुजायसव्वंग-सुंदरंगा सुपतिट्ठियकुम्मचारु-चलणा रत्तुप्पलपत्त-मउयसुकुमालकोमलतला नग-नगर-मगर-सागर-चक्कंकहरंकलक्खणंकियचलणा अनु-पुव्वसुसाहतंगुलीया उण्णय-तणु-तंबणिद्धणखा संठिय-सुसिलिट्ठ-गूढगुप्फा एणीकुरुविंद-वत्त-वट्टाण-पुव्वजंघा समुग्ग-निमग्ग-गूढजाणू गयससण-सुजात-सण्णिभोरू वरवारणमत्ततुल्लविक्कम-विलासितगती पमुइयवरतुरग-सीहलरलट्टियकडी वरतु-रग-सुजातगुज्झदेसा आइण्णहयव्व निरुवलेवा साहसयसोणंदमुसल-दप्पण-निगरितवरकण-गच्छरुसरिस-वरवइरवलितमज्झा उज्जुय-समसंहितसुजात-जच्चत्तणु-कसिण-निद्ध-आदेज्ज-लडह-सुकुमाल-मध्य-रमणिज्जरोमराई गंगावत्तय-पयाहिणावत्ततरंगभंगुर-रविकिरणतरुणबोधिय-आ-कोसायंतपउम-गंभीरवियडणाभा झस-विहग-सुजातपीणकुच्छी झसोदरा सुइकरणा सण्णयपासा संगत-पासा सुंदरपासा सुजातपासा मितमाइय-पीणइयपासा अकरंडुयकणगरुयनिम्मल-सुजाय-निरुवहयदेहधारी कणगसिलातलुज्जल-पसत्थ-समतल-उवचिय-विच्छिण्णपिलवच्छा सिरिवच्चं-कियवच्छा जुगसन्निभपी-णरतियपीवरपउट्ठ-संठियसुसिलिट्ठविसिद्धणथिरसुबद्धसंधी पुरवरफ-लिह-वट्टियभुया भुयगीसरविपुल-भोग-आयाणफलिहउच्छूढ-दीहबाहू रत्ततलोवइत-मध्य-मंसलसुजाय-अच्छिद्दजालपाणी पीवरकोमलवरंगुलीया आतंब-तलिण-सुचि-रुइर-निद्धणक्खा चंदपाणिलेहा सूरपालिणेहा संखपाणिलेहा चक्कपाणिलेहा दिसासो-वत्थियपाणिलेहा चंद-सूर-संख-चक्क-दिसासोवत्थियपाणिलेहा अनेगवरलक्खणुत्तम-पसत्य-सुविरइयपाणि-लेहा वरमहिस-वराह-सीह-सर्दुल-उसभ-नागवरपडिपुन्नविउलखंधा चउरंगुलसुप्पमाण-कंबुवरसरिसगीवा मंस-लसंठिय-पसत्थ-सद्दूलविपुलहणुया अवहितसुविभत्त-चित्तमंसू ओयवियसिलप्पवाल-बिंबफल-सन्निभाह-रोढा पंडुरससिसगल-विमलनिम्मलसंखगोखीरफेणकुंद-दगरयमुणालिया-धवलदंतसेठी अखंडदंता अप्फुडि-यदंता सुजातदंता अविरलदंता [दीपरत्नसागर संशोधितः] [83] [१४-जीवाजीवाभिगम] Page #85 -------------------------------------------------------------------------- ________________ एगदंतसेढिव्व अणेगदंता हुतवहनिदंतधोत-तत्ततवणिज्ज-रत्ततलतालुजीहा गरुलायत-उज्जुतुंगणासा कोकासित-धवलपत्तलच्छा विप्फालिय-पुंडरीयनयणा आणामियचावरुइल-तणु-कसिण-निद्धभुया अल्लीणप्पमाणजुत्त-सवणा सुसवणा पीम-मंसल-कवोल-देसभागा निव्वण-सम-लट्ठ-मट्ठ-चंदद्दसमनिडाला उडुवतिपडिपुन्नसोमवदणा धणणिचियसुबद्धलक्ख-नुण्णयकूडागारणिभ-पिंडियसिरा छत्तागारुत्तमंगदेसा दाडिमपुप्फपगास-तवणिज्जसरिस-निम्मल-सुजाय-केसंतकेसभूमी सामलिबोंडधणाणि-चियछोडियमिउविसयप-सत्थसुहमलक्खण-सुगंधसुंदर-भुयभमोयगभिंगि-नील-कज्जल-पहQभमरगणनिद्ध-निरंबनि-चियकुंचिय-पयाहिणावत्त-मुद्धसिरया लक्खणवंजणगुणोववेया सुजायसुविभत्तसुरूवगा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा । णं भं केरिसए आगारभावपडोयारे पन्नत्ते गोयमा ताओ णं पडिवत्ति-३ मणुईओ सुजायसव्वंगसुंदरीओ पहाणमहेलागुणजुत्ताओ अइकंग-विसप्पमाण-पउमसूमाल-कुम्मसंठितविसिहचलणा उज्जु-मउय-पीवर-पुट्ठ-साहयंगुलीओ उण्णय-रतिय-तलिणतंव-सुइ-निद्धणखा रोमरहिय-वट्टलट्ठसंठिय-अजहण्णपसत्थलक्खणजंध-जुयला सुणिम्मिय-सुगूढजाणू मंसलसुबद्धसंधी कयलीखंभातिरेगसंठिय-निव्वण-सुकुमल-मउय-कोमल-अविरल-सम-संहत-सुजात-वट्ट-पीवर-निरंतरोरू अट्ठावयवीचियपट्टसंठिय-पसत्थ-विच्छिण्ण-पिहुलसोणी वदणाया मप्पमाणदुगुणितविलास-मंसलसुबद्धजहणवरधारणीओ वज्जविराइय-पसत्थलक्खनिरोदरा तिव-लियलिय-तणुणमियमज्झिआओ उज्जुय-समसंहित-जच्चतणुकसिण-निद्ध-आदेज्ज-लडह-सुवि-भत्त-सुजात-सोभंत-रुइल-रमणिज्जरोमराई गंगावत्तय-पयाहिणावत्ततरंगभं-गुर-रविकिरण-तरुणबोधिय-आकोसायंतपउम-गंभीरवियडणाभा अनुब्भड-पसत्थ-पीणकुच्छी सण्णयपासा संगयपासा सुंदरपासा सुजायपासा मितमाइयपीणरइयपासा अकरंडुय-कणगरुयगनिम्मलसुजायनिरुवहय-गातलट्ठी कंचणकलस-सुप्पमाण-सम-संहित-सुजात-लट्ठचूचुयआमेलगाजमलजुगल-वट्टियअब्भुण्णयर-तियसंठियपयोधराओ भुजंगअनुपुव्वतणुय-गोपुच्छवट्टसम-संहिय-नमिय-आएज्ज-ललियवाहा तंबणहा मंसलग्गहत्था पीवरकोमलवरंगुलीआ निद्धपालिणेहा रवि-ससि-संख-चक्क-सोत्थिय-विभत्तसुविरइयपाणिलेहा पीणुन्नयकक्ख-वक्ख-वत्थिप्पदेसा पडिपुन्नगलकबोला चउरंगुलसुप्पमाणकंबुवरसरिसमीवा मंसल-संठिय-पसत्थहणुया दाडिम-पुप्फप्पगास-पीव-रपवराधरा सुंदरोत्तरोट्ठा दधिदगरयचंदकुंदवासंतिमउलधवल-अच्छिद्द-विमलदसणा रत्तुप्पलरत्त-मउयसूमाल-तालुजीहा कणइरमउलअब्भुग्गय-उज्जुतुंगणासा सारयणवकम-लकुमुदकुवलयवि-मुक्कदल-निगरसरिस-लक्खणअंकियनयणा पत्तल-चवलायंत-तंबलोयणाओ आणामि-तच्चाव-रुइल-किण्हब्भराइसंठिय-संगत-आयय-सुजात-तणु-कसिणनिद्धभमुया अल्लीण-पमाणजुत्तं-सवणा पीण-मट्ठ-रमणिज्जगंडलेहा चउरंस-पसत्थ-समणिडासला कोमुइरयणिकर-विमलपडिपुन्न-सोमवयणा छत्तुन्नयउत्तिमंगा कुडिल-सुसिणिद्ध-दीहसिरया छत्त-ज्झयजूव-थूभ-दामिणि-कमंडलु कलस-वावि-सोत्थिय-पडाग-जव-मच्छ-कुम्म-रहवर-मगर-सुक-थाल-अंकुस-अट्ठावयसुपइ-दुक-मऊर-सिरिदामाभिसेय-तरण-मेइणि-उदधि वरभवण-गिरि-वरआयंस-ललि-यगय-उसभ-सीह-चामरउत्तमपसत्थबत्तीसलक्खणधरीओ हंसस-रिसगतीओ कोई -सस्सराओ कंताओ सव्वस्स अनुमयाओ ववगतवलिपलिया वंग-दुव्वण्ण-वाही-दोभग्ग-सोग-मुक्काओ उच्चत्तेण य नराण थोवूणमूसियाओ सभावसिंगारचरुवेसा संगय-गय-हसिय-भणिय-चेट्ठिय-विलास-सेलाव-निउणजुत्तोवयारकुसला दीपरत्नसागर संशोधितः] [84] [१४-जीवाजीवाभिगम] Page #86 -------------------------------------------------------------------------- ________________ सुंदरथण-जहण-वयण-कर-चरण-नयण-ला-वण्ण-वण्ण-रूव-जोव्वण-विलासकलिया नंदनवनचारिणीओव्वं अच्छराओ अच्छेरगपेच्छणिज्जा पासाईयाओ दरिसणिज्जाओ अभिरुवाओ पडिरूवाओ । ते णं मण्या ओहस्सरा हेसस्सरा कोंचस्सरा नंदिसस्सरा नंदिधोसा सीहस्सरा सीहधोसा मंजुस्सरा मंजुधोसा सुस्सरा सुस्सरनिग्धोसा पउमुप्पगलगंधसरिसनीसाससुरभिवयणा छवी निरातंकउत्तमपसत्थअइसेस-निरुवमतणू जल्ल-मल-कलंक-सेय-रय-दोसवज्जिय-सरीर-निरुवलेवा छाया-उज्जोइयंगमंगा अनुलोमवाउवेगा कंकग्गहणी कवोतपरिणामा सउणिपोस-पिटुंतरोरुपरिणता विग्गहिय-उन्नयकुच्छी वज्जरिसभनारायसंघयणा समचउरंससंठाणसंठिया छधणुसहस्समूसिया तेसिं मणुयाणं दोछप्पन्नपिट्ठिककरंडगसता पन्नत्ता समणाउसो ते णं मणुया पगतिभद्दगा पगतिउवसंता पगतिपयणुकोहमानमायालोभा मिउमद्दवसंपन्ना अल्लीणा भद्दगा विणीया अप्पिच्छा असंनिहिसंचया अचंडा विडिमंतरपरिवसणा जहिच्छियकामगामिणो य ते मणुयगणा पन्नत्ता समणाउसो तेसि णं भंते मणुयाणं केवतिकालस्स आहारडे पडिवत्ति-३ समुप्पज्जति गोयमा अट्ठमभत्तस्स आहारढे समुप्पज्जति ते णं भंते मणुया किमाहारमाहारेंति गोयमा पुढवीपुप्फफलाहारा ते मणुयगणा पन्नत्ता समणाउसो तीसे णं भंते पुढवीए केरिसए आसाए पन्नत्ते गोयमा से जहानामए गुलेति वा खंडेति वा सक्कराति वा मच्छंडियाति वा पप्फडमोयएति वा भिसकंदेति वा पुप्फुत्तराइ वा पउमुत्तराइ वा विजयाति वा महाविजयाति वा उवमाति वा अणोवमाति वा चाउरक्के वा गोक्खीरे खंडगुलमच्छंडिउवणीए पयत्तमंदग्गिकढिए वण्णेणं उववेते गंधेणं उववेते रसेणं उववेते फासेणं उववेते भवेयारूवे सिया नो तिणढे समढे तीसे णं पुढवीए एत्तो इद्वतराए चेव कंततराए चेव पियतराए चेव मणुण्णतराए चेव मणामतराए चेव आसाए णं पन्नत्ते तेसि णं भंते पुप्फफलाणं केरिसए आसाए पन्नत्ते गोयमा से जहानामए रणो चाउरंतचक्कवट्टिस्स कल्लाणे भोयणे सतसहस्सनिप्फन्ने वण्णेणं उववेते गंधेणं उववेते रसेणं उववेते फासेणं उववेते आसादणिज्जे वीसादणिज्जे दीवणिज्जे दप्पणिज्जे मयणिज्जे बिंहणिज्जे सव्विंदियगातपल्हायणिज्जे भवेयारूवे सिया नो तिणद्वे समझे तेसि णं ५ इतराए चेव जाव मणामतराए चेव आसाए णं पन्नत्ते ।। ते णं भंते मणुया तमाहारमाहारित्ता कहिं वसहिं उर्वति गोयमा रुक्खगेहालया णं ते मण्यगणा पन्नत्ता समणाउसो ते णं भंते रुक्का किं संठिया पन्नत्ता गोयमा अप्पेगा कडागारसंठिया अप्पेगापेच्छाघरसंठिया अप्पेगा छत्तसंठिया अप्पेगा झयसंठिया अप्पेगाथूभसंठिया अप्पेगा तोरणसंठिया अप्पेगा गोपुरसंठिया अप्पेगा वेइयसंठिया अप्पेहा चोप्पालसंठिया अप्पेगा अट्टालग संठिया अप्पेगा वीहिसंठिया अप्पेहा वपासायसंठिया अप्पेगा हम्मियतलसंठिया अप्पेगा गवक्खसंठिया अप्पेगा वालग्गपोतियसंठिया अप्पेगा बलभीसंठिया अप्पेगा वरभवणविसिट्ठ-संठाण-संठिया सुहसीयलच्छाया णं ते दुमगणा पन्नत्ता समणाउसो अत्थि णं भंते उत्तरकराए कराए गेहाणि वा गेहाययणाणि वा नो तिणद्वे समटे रुक्खगेहालया णं ते मण्यगणा पन्नत्ता समणाउसो अत्थि णं भंते उत्तरकराए कराए गामाति वा नगराति वा जाव सन्निवेसाति वा नो तिणढे समढे जहिच्छियकामगामिणो णं ते मण्यगणा पन्नत्ता समणुसो अत्थि णं भंते उत्तरकुराए कुराए असीति वा मसीति वा किसीति वा विवणीति वा पणीति वा वाणिज्जाति वा नो तिणद्वे समढे ववगयअसिमसिकिसिविवणिपणिवाणिज्जा णं ते मणयगणा पन्नत्ता समणाउसो अत्थि णं भंते उत्तरकुराए कुरए हिरण्णेति वा सुवण्णेति वा कंसेति वा दूसेति वा मणिमोत्तियसंखसिलप्पवा-लसंतसारसावएज्जेति वा हंता अत्थि नो चेव णं तेसिं मणुयाणं तिव्वे [दीपरत्नसागर संशोधितः] [85] [१४-जीवाजीवाभिगम] Page #87 -------------------------------------------------------------------------- ________________ ममत्तभावे समुप्पज्जति अत्थि णं भंते उत्तरकुराए कुराए रायाति वा जुवरायाति वा ईसरेति वा तलवरेइ वा कोडुबि-एति वा मांडबिएति वा इब्भेति वा सेट्ठीति वा सेणावतीति वा सत्थवाहेति वा नो तिणढे समढे ववग-यइढिसक्कारा णं ते मण्यगणा पन्नत्ता समणाउसो अत्थि णं भंते उत्तरकुराए कुराए दासेति वा पेसेति वा सिस्सिति वा भयगेति वा भाइल्लगेति वा कम्मरएति वा नो तिणढे समढे वगगतआभिओगिया णं ते मणुयगणा पन्नत्ता समणाउसो अत्थि णं भंते उत्तरकुराए कुराए माताति वा पियाति वा भायाति वा भइणीति वा भज्जाति वा पुत्ताति वा धूयाति वा सुण्हाति वा ता अत्थि नो चेव णं तेसि णं मणुयाणं तिव्वे पेज्जबंधणे समुप्पज्जति पयणुपेज्जबंधणा णं ते मणुयगणापन्नत्ता समणाउसो | अत्थि णं भंते उत्तरकराए अरीति वा वेरीति वा घातकेति वा वहकेति वा पडिणीएति वा पच्चामित्तेति वा नो तिणढे समढे ववगतवेराणुबंधा णं ते मण्यगणा पन्नत्ता समणुसो अत्थि णं भंते उत्तरकुराए कुराए मित्तेति वा वयंसेति वा सहीति वा सुहिएति वा संगतिएति वा नो तिणट्टे समढे ववगपडिवत्ति-३ तनेहाणरागा ते मणयगणा पन्नत्ता समणाउसो अत्थि णं भंते उत्तरकराए कराए आवाहाति वा वीवाहाति वा जन्नाति वा सद्धाति वा थालिपाकाति वा पितिपिंडनिवेदणाति वा चूलोवणयणाति वा सीमंतोवणयणाति वा नो तिणढे समढे ववगतआवाहवीवाहजन्नसद्धथालिपागपितिपिंडनिवेदणचूलेवणसयणसीमंतो-वणयणा णं ते मणुयगणा पन्नत्ता समणाउसो अत्थि णं भंते उत्तरकुराए कुरे इंदमहातिवा खंदमहाति वा रुद्दमहाति वा सिवमहाति वा वेसमणमहाति वा नागमहाति वा जक्खमहाति वा भूतमहाति वा मगंद महाति वा कूवम-हातिवातलागमहातिवानदिमहातिवा दहमहातिवा पव्वयमहातिवा रुक्खमहाति वा चेइयमहाति वा थभमहाति वा नो तिणढे समढे ववगतमहामहिमा णं ते मणयगणा पन्नत्ता समणसो अत्थि णं भंते उत्तरकुराए कुराए नडपेच्छाति वा नट्टपेच्छाति वा जल्लपेच्छाति वा मल्लपेच्छाति वामुट्ठियपेच्छाति वा वेलंबग-पेच्छाति वाकहगपेच्छाति वा पवगपेच्छाति वा लासगपेच्छाति वा अक्खाइगपेच्छाति वा लंखपेच्छाति वा मंखपेच्छाति वा तणइल्लपेच्छाति वा तंबवीणपेच्छाति वा अक्खाइगपेच्छाति वा लंखपेच्छाति वा मंख-पेच्छाति वा तूणइल्लपेच्छाति वा तुंबवीणपेच्छाति वा कावपेच्छाति वा मागहपेच्छाति वा नो तिणढे समढे ववगतकोउहल्ला णं ते मणउयगणा पन्नत्ता समणाउसो अत्थि णं भंते उत्तरकुराए कुराए सगडाति वा रहाति वा जाणाति वा जुग्गाति वा गिल्लीति वा थिल्लीति वा सीयाति वा संदमाणियाति वा नो तिणढे समढे पादचारविहारिणो णं ते मणुयगणा पन्नत्ता समणाउसो अत्थि णं भंते उत्तरकुराए कुराए-आसाति वा इत्थीति वा उट्टाति वा गोणाति वा महिसाति वा खराति वा घोडाति वा अजाति वा एलाति वा हंता अत्थि नो चेव णं तेसिं मणयाणं परिभोगत्ताए हव्वमागच्छंति अत्थि णं भंते उत्तरकुराए कुराए गावीति वा महिसीति वा उट्टीति वा अयाति वा एलिगति वा हंता अत्थि नो चेव णं तेसिं मणुयाणं परिभोगत्ताए हव्वमागच्छंति । अत्थि णं भंते उत्तरकुराए कुराए सीहाति वा वग्धाति वा विगाति वा दीविगाति वा अच्छाति वा परस्पराति वा सियालाति वा विडालाति वा सुणगाति वा कोलसुणगाति वा कोकंतियाति वा ससगाति वा चित्तलाति वा चिल्ललगाति वा हंता अत्थि नो चेव णं ते अण्णमण्णस्स तेसिं वा मणुयाणं किंचि आबाहं वा वाबाहं वा छविच्छेदं वा करेंति पगतिभद्दगा णं ते सावयगणा पन्नत्ता समणाउसो अत्थि णं भंते उत्तरकुरे कुरा सालीति वा वीहिति वा गोधूमाति वा जवाति वा तिलाति वा उक्खूति वा हंता अत्थि नो चेव णं तेसिं मणुयामं परिभोगत्ताए हव्वमागच्छंति अत्थि णं भंते उत्तरकुराए कुराए खाणूति दीपरत्नसागर संशोधितः] [१४-जीवाजीवाभिगम] [86] Page #88 -------------------------------------------------------------------------- ________________ वा कंटएति वा हीएति वा सक्कराति वा तणकयवराति वा पत्तकयवराति वा असुईति वा पूइयातिवा दुब्भि-गंधाति वा अचोक्खाति वा नो तिणढे समढे ववगयखाणु-कंटक-हीर-सक्कर-तणकयवर-पत्तकयवरअसुई-पूइय-दुब्भिगंधमचोक्खपरिव-ज्जिया णं उत्तरकुरा पन्नत्ता समणाउसो अत्थि णं भंते उत्तरकुराए कुराए गड्डाति वा दरीति वा घसीति वा भिगूति वा विसमेति वा धूलीति वा पंकेति वा चलणीति वा नो तिणढे समढे उत्तरकुराए णं कुराए बहुसमरमणिज्जे भूमिभागे पन्नत्ते समणाउसो अत्थि णं भंते उत्तरकुराए कुराए दंसाति वा मसगाति वा ढिंकणाति वा जूवाति वा लिक्खाति वा नो तिणढे समट्टे ववगतोवद्दवा णं उत्तरकुरा पन्नत्ता समणाउसो अत्थि णं भंते उत्तरकुराए कुराए अहीति वा अयगराति वा महोरगाति वा हंता अत्थि नो चेव णं ते अण्णमण्णस्स तेसिं वा मणुयाणं किंचि आबाहं वा वाबाहं वा छविच्छेयं वा करेंति पगइभद्दगा णं ते बालगणा पन्नत्ता समणाउसो अत्थि णं भंते उत्तरकुराए कुराए गहदंडाति वा गहमुसलाति वा गहगज्जिताति वा गहजुद्धाति वा गहसंघाडगाति वा गहअवसववति वा पडिवत्ति-३ अब्भाति वा अब्भरुक्खाति वा संझाति वा गहजुद्धाति वा गहसंघाडगाति वा गहअवसव्वाति वा अब्भाति वा अब्भरुक्खाति वा संझाति वा गंधव्वनगराति वा गज्जितातिवा विज्जुताति वा उक्कापाताति वा दिसादाहाति वा निग्घाताति वा पंसुविट्ठीति वा जूवगाति वा जक्खालित्ताति वा धूमियाति वा महियाति वा रउग्धाताति वा चंदोवराति वा सूरोवरागाति वा चंदपरिवेसाति वा सूरपरिवेसाति वा पडिचंदाति पडिसूराति वा इंदधणूति वा उदगमच्छाति वा कविहसियाति वा अमोहाति वा पाईणवायाति वा पडीणवायाति वाजाव सुद्धवाताति वा गामदाहाति वा नगरदाहाति वा जाव सण्णि-वेसदाहाति वा पाणक्खय-भूतक्खयकुलक्खयाति वा नो तिणट्टे समटे । अत्थि णं भंते उत्तरकुराए कुराए डिंबाति वा डमराति वा कलहाति वा बोलाति वा खाराति वा वेराति वा महाजुद्धाति वा महासंगामाति वा महासन्नाहाति वा महापुरिसनिपडणाति वा महासत्थनिडणाति वा ववगतडिंब-डमर-कलह-बोल-खार-वेराणं ते मणयगणा पन्नत्ता समणाउसो अत्थि णं भंते उत्तरकुराए कुराए इब्भूयाति वा कुलरोगाति वा गामरोगाति वा नगररोगाति वा मंडलरोगाति वा पंडुरोगाति वा पोट्टरोगाति वा सिरोवेदणाति वा अच्छिवेदणाति वा कण्णवेदणाति वा नखवेदणाति वा दंतवेद-णाति वा कासाति वा सासाति वा सोसाति वा जराति वा दाहाति वा कच्छति वा खसराति वा कट्ठाति वा अरि-साति वा अजीरगाति वा भगंदलाति वा इंदग्गहाति वा खंदग्गहाति वा कुमारग्गहाति वा नागरगहाति वा जक्खग्गहाति वा भूतग्गहाति वा धणुग्गहाति वा उव्वेगाति वा एगाहियाति वा बेयाहियाति वा तेयाहियाति वा चाउत्थगाहियाति वा हिययसूलाति वा मत्थगसूलाति वा पाससूलाति वा कुच्छिसूलाति वा जोणिसूलाति वा गाममारीति वा जाव सन्निवेसमारीति वा पाण-क्खयाति वा जणक्खयाति वा धणक्खायति वा कुलक्खयाति वा वसणभूतमणारियाति वा नो तिणढे समढे ववगतरोगातंका गं ते मणुयगणा पन्नत्ता समणाउसो तेसि णं भंते मण्या णं केवतिकालं ठिती पन्नत्ता गोयमा जहण्णेणं देसूणिं तिण्णि पलिओवमाई पलिओवमस्स असंखेज्जतिभागेणं ऊणगाणि उक्कोसेणं तिण्णि पलिओवमाइं, ते णं भंते मण्या कालमासे कालं किच्चा कहिं गच्छंति कहिं उववज्जति गोयमा ते णं मणुया छम्मासावेसाउया जुयलगं पसवंति पसवित्ता एगूणपन्नं राइंदियाइं अनुपालेंति अनुपालेत्ता कासित्ता छीइत्ता जंभाइत्ता अक्किट्ठा अव्वहित्ता अपरियाविया कालमासे कालं किच्चा देवलोएस उववज्जंति देवलोगपरिग्गहिया णं ते मणुयगणा पन्नत्ता दीपरत्नसागर संशोधितः] [87] [१४-जीवाजीवाभिगमं] Page #89 -------------------------------------------------------------------------- ________________ समणाउसो उत्तरकुराए णं भं कुराए कतिविधा मणुया अनुसज्जंति गोयमा छवविहा मनुया अनुसज्जंति तं जहा- पउमगंधा मियगंधा अममा तेतली सहा सणिचरा । [१८६] कहि णं भंते उत्तरकुराए जमगा नाम दुवे पव्वता पन्नत्ता गोयमा नीलवंतस्स वासध-रपव्वयस्स दाहिणिल्लाओ चरिमंताओ अट्ठचोत्तीसे जोयणसत्ते चत्तारि य सत्तभागे जोयणस्स अबाधाए सीताए महानदीए पुरत्थिम-पच्चत्थिमेणं उभओ कूले एत्थ णं उत्तरकुराए जमगा नाम दुवे पव्वता पन्नत्ता-एगमेगं जोयणसहस्सं उड्ढं उच्चत्तेणं अड्ढाइज्जाई जोयणसताणि उव्वेहेणं मूले एगमेगं जोयण-सहस्सं आयामविक्खंभेणं मज्झे अद्धट्ठमाइं जोयणसताई आयाम - विक्खंभेणं उवरिं पंचजोयणसयाई आयाम-विक्खंभेणं मूले तिण्णि जोयणसहस्साइं एगं च बावट्ठे जोयणसतं किंचिविसेसाहियं परिक्खेवेणं पन्नत्ता मज्झे दो जोणसहस्साइं तिण्णि य बावत्तरे जोयणसते किंचिविसेसाहिए परिक्खेवेणं पन्नत्ता उवरिं एगं जोयणसहस्सं पंच य एक्कासीते जोयणसते किंचिविसेसाहिए परिक्खवेणं पन्नत्ता मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुया गोपुच्छसंठाण-संठिता सव्वकणगामया अच्छा जाव पडिरूवा पत्तेयं-पत्तेयं पडिवत्ति-३ पउम-वरवियापरिक्खित्ता पत्तेयं पत्तेयं वनसंडपरिक्खित्ता वण्णओ तेसि णं जमगपव्वयाणंउप्पिं बहुसमरमणिज्जा भूमिभागा पन्नत्ता वण्णओ जाव आसयंति तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं पासायवडेंसगा पन्नत्ता ते णं पासायवडेंसगा बावट्ठि जोयणाइं अद्धजोयणं च उड्ढं उच्चत्तेणं एकत्तीसं जोयणाई कोसं च विक्कंभेणं अब्भुग्गतमूसित पहसिता वण्णओ उल्लोए भूमिभागो मणिपेढिया दो जोयणाई आयाम - विक्खंभेणं जोयणं बाहल्लेणं सीहासणं विजयसे अंकुसा दामा णं च मुणेतव्वे विधी जावतेसि णं सीहासणाणं अवरुत्तरेणं उत्तरेणं उत्तरपुरत्थिमेणं एत्थ णं जगाणं देवाणं पत्तेयं-पत्तेयं चउण्हं सामाणियसाहस्सीणं चत्तारि भद्दासणसाहस्सीओ पन्नत्ताओ परिवारो वत्तव्वो तेसि णं पासायवडेंसगाणं उप्पिं अट्ठट्ठमंगलगा जाव सहस्सपत्तहत्थगा से केणणं भंते एवं वुच्चति-जमगा पव्वता जमगा पव्वता गोयमा जमगपव्वतेसु णं खुड्डा - खुड्ड्डयासु जाव बिलपंतियासु बहूइं उप्पलाई जाव सहस्सपत्ताइं जमगप्पभाई जमगागाराई जमगवण्णाइं जमगा य एत्थ दो देवा महिड्ढिया जाव पलिओवमट्ठितीया परिवसंति ते णं तत्थ पत्तेयं-पत्तेयं चउण्ह सामाणियसाहस्सीणं जाव सोलसण्हं आयरक्खदेवसाहस्सीणं जमगपव्वताणं जमगाण य रायहाणीणं अण्णेसिं च बहूणं वाणमंतराणं देवाण य देवीण य आहेवच्चं जाव पालेमाणा विहरंति से तेणट्टेणं गोयमा एवं वुच्चति जमगा पव्वता जमगा पव्वता अदु च णं गोयमा जाव निच्चा कहि णं भंते जमगाणं देवाणं जमगाओ नाम रायहाणीओ पन्नत्ताओ गोयमा जमगपव्वयाणं उत्तरेणं तिरियमसंखेज्जे दीवसमुद्दे वीइवइत्ता अण्णंमि जंबुद्दीवे दीवे बारस जोयणसहस्साइं ओगाहित्ता एत्थ णं जमगाणं देवाणं जमगाओ नाम रायहाणीओ पन्नत्ताओ- बारस जोयणसहस्साइं जहाविजयस्स जाव एमहिड्ढिया जमगा देवा जमगा देवा । [१८७] कहि णं भंते उत्तरकुराए कुराए नीलवंतद्दहे नामं दहे पन्नत्ते गोयमा जमगपव्वाणं दाहिणिल्लाओ चरिमंताओ अट्ठचोत्तीसे जोयणसते चत्तारि सत्तभागा जोयणस्स अबाहाए सीताए महानईए बहुमज्झदेसभाए एत्थ णं उत्तरकुराए कुराए नीलवंत हे नामं दहे पन्नत्ते - उत्तरदक्खिणायते पाईणपडीणविच्छिण्णे एगं जोयणसहस्सं आयामेणं पंच जोयणसताइं विक्खंभेणं दस जोयणाइं उव्वेहेणं अच्छे सण्हे रययामयकूले जाव अणेगसउणगणमिथुइणपविचरिय-सद्गुण्णइयम-हुरसरणाइयए पासादीए दरिसणिज्जे [दीपरत्नसागर संशोधितः ] [१४- जीवाजीवाभिगमं ] [88] Page #90 -------------------------------------------------------------------------- ________________ अभिरूवे पडिरूवे उभओ पासिं दोहि य पउमवरवेइयाहिं वणसंडेहिं सव्वतो समंता संपरिक्खित्ते दोण्हवि वण्णओ नीलवंतद्दहस्स णं दहस्स तत्थ-तत्थ देसे तहिं-तहिं बहवे तिसोमाणपडिरूवगा पन्नत्ता वण्णओ तेसि णं तिसोमाणपडिरूवगाणं पुरतो पत्तेयं-पत्तेयं तोरणे पन्नत्ते वण्णओ लतस्स नीलवंतद्दहस्स बहमज्झ-देसभाए एत्थ णं महं एगे पउमे पन्नत्ते-जोयणं आयाम-विक्खंभेणं अद्धजोयणं बाहल्लेणं दस जोयणाई उव्वेहेणं दो कोसे ऊसिते जलंतातो सातिरेगाई दसजोयणिं सव्वग्गेणं पन्नत्ते तस्स णं पउमस्स अयमेयारूवे वण्णावासे पन्नत्ते तं जहा- वइरामए मले रिहामए कंदे वेरुलियामए नाले वेरुलियामया बाहिरपत्ता जंबूनयमया अभिंतरपत्ता तवणिज्जमया केसरा कणगमई कण्णिय नानामणिमया पुक्खरत्थिभुया सा णं कण्णिया अद्धजोयणं आयाम-विक्खंभेणं कोसं बाहल्लेणं सव्वप्पणा कणगमई अच्छा जाव पडिरूवा तीसे णं कण्णियाए उवरिं बहसमरमणिज्जे भूमिभागे जाव मणीणं वण्णो गंधो फासो तस्स णं बहुसमर-मणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे भवणे पन्नत्ते-कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणं कोसं उड्ढे उच्चत्तेणं अणेगखंभसतसंनिविटुं वण्णओ जाव दिव्वतुडियसद्दसंपणाइए अच्छे जाव पडिरूवे तस्स णं भवणस्स तिदिसिं ततो दारा पन्नत्ता तं जहापुरत्थिमेणं दाहिणेणं उत्तरेणं पडिवत्ति-३ ते णं दारा पंचधणुसयाइं उड्ढं उच्चत्तेणं अड्ढाइज्जाइं धणुसताइं विक्खंभेणं तावतयं चेव पवेसेणं सेया वरकणगथूभियागा दारवण्णओ जाव वणमालाओ । तस्स णं भवणस्स उल्लोओ अंतो बहसमरमणिज्जो भूमिभागो जाव मणीणं वण्णो गंधो फासो तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं मणिपेढिया पन्नत्ता-पंचधणुसयाइं आयाम-विक्खंभेणं अड्ढाइज्जाइं धणुसताइं बाहल्लेणं सव्वमणिमई अच्छा जाव पडिरूवा तीसे णं मणिपेढियाए उप्पिं एत्थ णं महं एगे देवसयणिज्जे पन्नत्ते सयणिज्जवण्णओ तस्स णं भवणस्स उप्पिं अट्ठमंगलगा जाव सहस्सपत्तहत्थगा से णं पउमे अण्णेणं अट्ठसतेणं तदद्धुच्चत्तप्पमाणमेत्ताणं परमाणं सव्वतो समंता संपरिक्खित्ते ते णं पउमा अद्धजोयणं आयाम-विक्खंभेणं कोसं बाहल्लेणं दस जोयणाई उव्वेहेणं कोसं ऊसिया जलंताओ साइरेगाइं दस जोयणाइं सव्वग्गेणं पन्नत्ताई तेसि णं परमाणं अयमेयारूवे वण्णावासे पन्नत्ते तं जहावइरामया मूला जाव कणगामईओ कण्णियाओ नाणामणिमया पुक्खरत्थिभुगा ताओ णं कण्णियाओ कोसं आयाम-विक्खंभेणं अद्धकोसं बाहल्लेणं सव्वकणगामईओ अच्छाओ जाव पडिरूवाओ तासि णं कण्णियाणं उप्पिं बहुसमरमणिज्जा भूमिभागा जाव मणीणं वण्णो गंधो फासो तस्स णं पउमस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरत्थिमेणं नीलवंतस्स नागकुमारिंदस्स नागकुमाररण्णो चउण्हं सामाणियसाहस्सीणं चत्तारि पउमसाहस्सीओ पन्नत्ताओ एतेणं सव्वो परिवारो पउमाणं भाणियतव्वो से णं पउमे अण्णेहिं तिहिं पउमपरिक्खेवेहिं सव्वतो समंता संपरिक्खित्ते तं जहाअभिंतरेणं मज्झिमेणं बाहिएणं अब्भितरए पउमपरिक्खेवे बत्तीसं पउमसयसाहस्सीओ पन्नत्ताओ मज्झिमए पउमपरिक्खेवे चत्तालीसं एवमेव सपुव्वावरेणं एगा पठमकोडी वीसं च पउमसतसहस्सा भवंतीति मक्खायं, से केणतुणं भंते एवं वुच्चतिनीलवंतबहे नीलवंतबहे गोयमा नीलवंतबहे णं तत्थ-तत्थ देसे तहिंतहिं बहूइं उप्पलाइं जाव सहस्सपत्ताइं नीलवंतप्पभाई नीलवंतागारइं नीलवंतवण्णाइं नीलवंतवण्णाभाई नीलवंते एत्थ नागकुमारिंदे नागकुमारराया महिढिए जाव पलिओवमद्वितीए परिवसति से णं तत्थ चउण्हं सामाणिय-साहस्सीणं जाव सोलसण्हं आयरक्खदेवसाहस्सीणं नीलवंतद्दहस्स नीलवंताए य रायहाणीए [दीपरत्नसागर संशोधितः] [89] [१४-जीवाजीवाभिगम] Page #91 -------------------------------------------------------------------------- ________________ अण्णेसिं च बहूणं वाणमंतराणं देवाणं य देवीणं य आहेवच्चं जाव विहरति से तेणटेणं गोयमा एवं वच्चति-नीलवंतद्दहे नीलवंतबहे । [१८८] कहि णं भंते नीलवंतस्स नागकमाररिंदस्स नागकुमाररण्णो नीलवंता नाम रायहाणी, नीलवंतद्दहस्सुत्तरेणं अण्णंमि जंबुद्दीवे दीवे बारस जोयणसहस्साइं जहा- विजयस्स | [१८९] नीलवंतद्दहस्स णं पुरत्थिम-पच्चत्थिमेणं दस-दस जोयणाई अबाधाए एत्थ णं दसदस कंचणगपव्वता पन्नत्ता ते णं कंचणगपव्वता एगमेगं जोयणसतं उड्ढं उच्चत्तेणं पणवीसं पणवीसं जोयणाई उव्वेहेणं मूले एगमेगं जोयणसतं विक्खंभेणं मज्झे पन्नत्तरि जोयणाई विक्खंभेणं उवरिं पन्नासं जोयणाई विक्खंभेणं मले तिण्णि सोलसत्तरे जोयणसते किंचिविसेसाहिए परिक्खेवेणं मज्झे दोन्नि सत्ततीसे जोयणसते किंचिविसेसूणे परिक्खेवेणं उवरिं एगं अट्ठावण्णं जोयणतं किंचिविसेसूणे परिक्खेवेणं मूले वित्थिण्णा मज्झे संखित्ता उप्पिं तणुया गोपुच्छसंठाणसंठिता सव्वकंचणमया अच्छा जाव पडिरूवा पत्तेयं-पत्तेयं परमवरवेइयापरिक्खित्ता पत्तेयं-पत्तेयं वणसंडपरिक्खित्ता वण्णओ तेसि णं कंचणगपव्वताणं उप्पिं बहुसमरमणिज्जा भूमिभागा पन्नत्ता जाव आसयंति तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झ-देसभाए पत्तेयं-पत्तेयं पासाय-वडेंसए पन्नत्ते-सड्ढबावहिँ जोयणाई उड्ढं उच्चत्तेणं एक्कतीसं जोयणाई कोसं पडिवत्ति-३ च विक्खंभेणं मणिपेढिया दोजोयणिया सीहासणा सपरिवारा, से केणटेणं भंते एवं वुच्चतिकंचणगपव्वता कंचणगपव्वता गोयमा कंचणगेसु णं पव्वतेसु तत्थ-तत्थ देसे तहिं-तहिं वावीसु उप्पलाइं जाव कंचणगवण्णाभाई कंचणगा य एत्थ देवा महिड्ढीया जाव विहरंति से तेणटेणं रायहाणीओ वि तहेव उत्तरेणं विजयरायहाणिसरिसियाओ अण्णंमि जंबुद्दीवे कहिणं भंते उत्तरकुराए कुराए उत्तरकुरूद्दहे नामं दहे पन्नत्ते गोयमा नीलवंतद्दहस्स दाहिणिल्लाओ चरिमंतओ अट्ठचोत्तीसे जोयणसते एवं सो चेव गमो नेतव्वो जो नीलवंतद्दहस्स सव्वेसिं सरिसको दहसरिनामा य देवा सव्वेसिं परत्थिमपच्चत्थिमेणं कंचणगपव्वता दस-दस एकप्पमाणा उत्तरेणं रायहाणीओ अण्णंमि जंबुद्दीवे, कहि णं भंते चंदद्दहे एरावणदहे मालवंतद्दहे एवं एक्केक्को नेयव्वो । __ [१९०] कहि णं भंते उत्तरकुराए कुराए जंबू-सुदंसणाए जंबूपोढे नाम पेढे पन्नत्ते गोयमा जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरपुरत्थिमेणं नीलवंतस्स वासधरपव्वतस्स दाहिणेणं मालवंतस्स वक्खारपव्वयस्स पच्चत्थिमेणं गंधमादणस्स वक्खारपव्वयस्स पुरत्थिमेणं सीताए महानदीए पुरथिमिल्ले कूले एत्थ णं उत्तरकुराए कुराए जंबूपेढे नाम पेढे पन्नत्ते-पंचजोयणसताइं आयाम-विक्खंभेणं पन्नरस एक्कासीते जोयणसते किंचिविसेसाहिए परिक्खेवेणं बहुमज्झदेसभाए बारस जोयणाइं बाहल्लेणं तदाणंतरं च णं माताए-माताए पदेसपरिहाणीए परिहायमाणे-परिहायमाणे सव्वेसु चरमंतेसु दो कोसे बाहल्लेणं सव्वजंबनयामए अच्छे जाव पडिरूवे से णं एगाए पउमवरवेइयाए एगेणं य वणसंडेणं संपरिक्खत्ते वण्णओ दोण्हवि तस्स णं जंबूपेढस्स चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पन्नत्ता तं चेव जाव तोरणा जाव छत्तातिछत्ता तस्स णं जंबूपेढस्स उप्पिं बहसमरमणिज्जे भूमिभागे पन्नत्ते से जहानामए आलिंगपुक्खरेति वा जाव मणीणं फासो तस्स णं बहसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगा मणिपेढिया पन्नत्ता-अट्ठ जोयणाई आयाम-विक्खंभेणं चत्तारि जोयणाई बाहल्लेणं मणिमई अच्छा जाव पडिरूवा तीसे णं मणिपेढियाए उवरिं एत्थ णं महं [दीपरत्नसागर संशोधितः] [90] [१४-जीवाजीवाभिगम] Page #92 -------------------------------------------------------------------------- ________________ पन्नत्ता-अट्ठजोयणाई उड्ढं उच्चत्तेणं अद्धजोयणं उव्वेहेणं दो जोयणाई खधे अट्ठ जोयणाई विक्खंभेणं छ जोयणाई विडिमा बहुमज्झदेसभाए अट्ठ जोयणाइं विक्खंभेणं सातिरेगाइं अट्ठ जोयणाइं सव्वग्गेणं पन्नत्ता वइरायमूल-रययसुपतिट्ठियविडिमा रिट्ठामयकंद-वेरुलियरुइरखंधा सुजायवरजायरूवपढमगविसालसाला नानामणिरय-णाविविह-साहप्पसाह-वेरुलियपत्ततवणिज्जपत्तेवेंटा जंबूनयरत्तमउयसुकुमालपवालपल्लवंकुरधरा विचित्त-मणिरयणसुरहिकुसुमफलभर-नमियसाला सच्छाया सप्पभा सस्सिरीया सउज्जोया अहियं मणोनिव्वुइकरी पासाईया दरिसणिज्जा अभिरूवा पडिरूवा | [१९१] जंबूए णं सुंदसणाए चउद्दिसिं चत्तारि साला पन्नत्ता तं जहा- पुरत्थिमेणं दक्खिणेणं उत्तरेणं तत्थ णं जेसे परथिमिल्ले साले एत्थ णं महं एगे भवणे पन्नत्ते-एगं कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणं कोसं उड्ढं उच्चत्तेणं अणेगखंभसतसंनिविट्ठ वण्णओ जाव भवणस्स दारं तं चेव पमाणं पंचधणुसताइं उड्ढे उच्चत्तेणं अड्ढाइज्जइं विक्खंभेणं जाव वणमालाओ भूमिभागा उल्लोया मणिपेढिया पंचधणुसतिया देवसयणिज्जं भाणियव्वं तत्थ णं जेसे दाहिणिल्ले साले एत्थ णं महं डेंसए पन्नत्ते-कोसं च उडढं उच्चत्तेणं अद्धकोसं आयाम-विक्खंभेणं अब्भग्गयमसियपहसिया अंतो बहुसमरमणिज्जे भूमिभागे उल्लोया तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए सीहासणं सपरिवारं भाणियव्वं तत्थ णं जेसे पच्चत्थिमिल्ले साले एत्थ णं महं एगे पासयवडेंसए पन्नत्ते चेव पडिवत्ति-३ पमाणं सीहासणं सपरिवारं भाणियव्वं तत्थ णं जेसे उत्तरिल्ले साले एत्थ णं महं एगे पासायवडेंसए पन्नत्ते तं चेव पमाणं सीहासणं सपरिवारं तत्थ णं जेसे उत्तरिल्ले साले एत्थ णं महं एगे पासायवडेंसए पन्नत्ते तं चेव पमाणं सीहासणं सपरिवारं तत्थ णं जेसे उत्तरिल्ले साले एत्थ णं महं एगे पासायवडेंसए पन्नत्ते तं चेव पमाणं सीहासणं सपरिवारं तत्थ णं जेसे उवरिल्ले विडिमग्गसाले एत्थ णं महं एगे सिद्धायतणे पन्नत्ते-कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणं कोसं उड्ढं उच्चत्तेणं अणेगखंभसतसंनिविढे वण्णओ तिदिसिं तओ दारा पंचधणुसता अड्ढाइज्जधणुसयविक्खंभा मणिपेढिया पंचधणुसतिया तीसे णं मणिपेढियाए उप्पिं एत्थ णं महं एगे देवच्छंदए पन्नत्ते पंचधणुसयाई आयामविक्खंभेणं साइरेगाइं पंचधणुसयाई उड्ढे उच्चत्तेणं सव्वरयणामए अच्छे जाव पडिरूवे तत्थ णं देवच्छंदए अट्ठसयं जिनपडि-माणं जिणुस्सेधप्पमाणाणं एवं सव्वा सिद्धायतणवत्तव्वया भाणियव्वा जाव धूवकडुच्छुया तस्स णं सिद्धाय-तणस्स उवरिं अट्ठद्वमंगलया जाव सहस्सपत्तहत्थगा | मूले बारसहिं पउमवरवेइयाहिं सव्वतो समंता संपरिक्खित्ता वण्णओ जंबू गा अण्णेणं अद्वस तदद्धच्चत्तम-पमाणमेत्तेणं सव्वतो समंता संपरिक्खित्ता ताओ णं जंबूओ चत्तारि जोयणाइं उड्ढे उच्चत्तेणं कोसं उव्वेहेणं जोयणं खंधो कोसं विक्खंभेणं तिण्णि जोयणाई विडिमा बहुमज्झदेसभाए चत्तारि जोयणाई आयाम-विक्खंभेणं सातिरेगाइं चत्तारि जोयणाई सव्वग्गेणं वइरामयमूल-रययसुपइट्ठियविडिमा रुक्खवण्णओ जंबूए णं सुंदसणाए अवरुत्तरेणं उत्तरेणं उत्तरपुरत्थिमेणं एत्थ णं अणाढियस्स देवस्स चउण्हं सामाणियसाहस्सीणं चत्तारि जंबूसाहस्सीओ पन्नत्ताओ एवं जंबू परिवारो जाव आयरक्खाणं जंबू णं सुदंसणा तिहिं सइएहिं वनसंडेहिं सव्वतो समंता संपरिक्खित्ता तं जहा- अब्भंतरएणं मज्झिमेणं बाहिरेणं जंबूए णं सुदंसणाए पुरित्थिमेणं पढमं वनसंडं पन्नासं जोयणाइं ओगाहित्ता एत्थ णं महं एगे भवणे पन्नत्ते पुरत्थमिभवणसरिसे भाणियव्वे जाव सयणिज्जं एवं दाहिणेणं दीपरत्नसागर संशोधितः] [91] [१४-जीवाजीवाभिगम] Page #93 -------------------------------------------------------------------------- ________________ पच्चत्थिमेमं उत्तरेणं जंबूए णं सुदंसणाए उत्तर-पुरत्थिमेणं पढमं वनसंड पन्नासं जोयणाई ओगाहित्ता एत्थ णं महं चत्तारि नंदापुक्खरिणीओ पन्नत्ताओ तं जहा- पउमा पउमप्पभा चेव कुमुदा कुमुदप्पभा ताओ णं नंदाओ पुक्खरिणीओ कोसं आयामेणं अद्धकोसं विक्खंभेणं पंचधणुसयाइं उव्वेहेणं वण्णओ पत्तेयंपत्तेयं पउमवरवेइया परिक्खित्ताओ पत्तेयं-पत्तेयं वनसंडपरिक्खित्ताओ वण्णओ तासि णं पुक्खरिणीणं पत्तेयं-पत्तेयं चउद्दिसिं चत्तारि तिसोवाणपडिरूवग पन्नत्ता वण्णओ जाव तोरणा तासि णं नंदापुक्खरिणीणं बहुमज्झदेसभाए एत्थ णं महं एगे पासायव.सए पन्नत्ते-कोसप्पमाणे अद्धकोसं विक्खंभो सो चेव वण्णओ जाव सीहासणं सपरिवारं एवं दक्खिण-पुरत्थिमेणं वि पन्नासं जोयणाइं ओगाहित्ता चत्तारि नंदा पुक्खरिइणीओ उप्पलगुम्मा नलिणा उप्पला उप्पलुज्जला तं चेव पमाणं तहेव पासायवडेसंगो तप्पमाणो एवं दक्षिण-पच्चत्थिमेणवि पन्नासं जोयणाई नवरं भिंगा भिंगणिभा चेव अंजणा कज्जलप्पभा सेसं तं चेव जंबूए णं सुदंसणाए उत्तर-पच्चत्थिमेणं पढमं वणसंडं पन्नासं जोयणाई ओगाहित्ता एत्थ णं चत्तारि नंदाओ पुक्खरिणीओ पन्नत्ताओ तं जहा- सिरिकता सिरिचंदा सिरिनिलया चेव सिरिमहिया तं चेव पमाणं तहेव पासायवडेंसओ । जंबूए णं सुदंसणाए पुरथिमिल्लस्स भवणस्स उत्तरेणं उत्तर-पुर्थमिमिल्लस्स पासायवडेंसगस्स दाहिणेणं एत्थ णं महं एगे कूडे पन्नत्ते-अट्ठ जोयणाई उड्ढं उच्चत्तेणं दो जोयणाई उव्वेहेणं मूले अट्ठ जोयणाई विक्खंभेणं मज्झे छ जोयणाइं विक्खंभेणं उवरिं चत्तारि जोयणाइं विक्कंभेणं मूले सातिरेपडिवत्ति-३ गाइं पणुवीसं जोयणाइं परिक्खेवेणं मज्झे सातिरेगाइं अट्ठारस जोयणाइं परिक्खेवेणं उवरिं सातिरेगाइं बारस जोयणाई परिक्खेवेणं मूले विच्छिण्णे मज्झे संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सव्वजंबूनयामए अच्छे जाव पडिरूवे से णं एगाए पउमवरवियाए एगेण य वणसंडेण सव्वतो समंता संपरिक्खित्ते दोण्हवि वण्णओ तस्स णं कूडस्स उवरिं बहुसमरमणिज्जे भूमिभागे पन्नत्ते जाव मणीणं तणाय य सद्दो तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एगं सिद्धायतणं-कोसप्पमाणं सव्वा सिद्धायतणवत्तव्वया जंबूए णं सुदंसणाए पुरथिमिल्लस्स भवणस्स दाहिणेणं दाहिण-पुरथिमिल्लस्स पासायवडेंसगस्स उत्तरेणं एत्थ णं महं एगे कूडे पन्नत्ते तं चेव पमाणं सिद्धायतणं च जंबूए णं सुदंसणाए दाहिणिल्लस्स भवणस्स पुरत्थिमेणं दाहिण-पुरत्थिमिल्लस्सपासायवडेंसगस्स पच्चत्थिमेणं एत्थ णं महं एगे कूडे पन्नत्ते तं चेव पमाणं सिद्धायतणं च जंबूए णं सुदंसणाए दाहिणिल्लस्स भवणस्स पच्चत्थिमेणं दाहि-णपच्चत्थि मिल्लस्स पासायवडेंसगस्स पुरत्थिमेणं एत्थ णं महं एगे केडू पन्नत्ते तं चेव पमाणं सिद्धा-यतणं च जंबूए णं सुदंसणाए पच्चत्थिमिल्लस्स भवणस्स दाहिणेणं दाहिण-पच्चत्थिमिल्लस्स पासाय-वडेंसगस्स उत्तरेणं एत्थ णं महं एगे कूडे पन्नत्ते तं चेव पमाणं सिद्धायतणं च जंबूए णं सुदंसणाए पच्चत्थिमिल्लस्स भवणस्स उत्तरेणं उत्तर-पच्चत्थिमिल्लस्स पासायवडेंसगस्स दाहिणेणं एत्थ णं महं एगे कूडे पन्नत्ते तं चेव पमाणं सिद्धायतणं च जंबूए णं सुदंसणाए उत्तरिल्लस्स भवणस्स पच्चत्थिमेणं उत्तर-पच्चत्थि-मिल्लस्स पासायवडेंसगस्स पुरत्थिमेणं एत्थ णं महं एगे कूडे पन्नत्ते तं चेव पमाणं सिद्धायतणं च जंबूए णं सुदंसणाए उत्तरिल्लस्स भवणस्स पुरत्थिमेणं उत्तर-पुरथिमिल्लस्स पासायवडेंसगस्स पच्चत्थिमेणं एत्थ णं महं एगे कूडे पन्नत्ते तं चेव पमाणं तहेव सिद्धायतणं जंबूए णं सुदंसणाए तुवालस नामधेज्जा पन्नत्ता [तं जहा] [१९२] सुदंसणा अमोहा य सुप्पबुद्धा जसोधरा ।। दीपरत्नसागर संशोधितः] [92] [१४-जीवाजीवाभिगम] Page #94 -------------------------------------------------------------------------- ________________ विदेहजंबू सोमणसा नियया निच्चमंडिया।। [१९३] सुभद्दा य विसाला य सुजाया सुमणा वि य । सुदंसणाए जंबूए नामधेज्जा वालस ।। [१९४] से केणटेणं भंते एवं वुच्चइ-जंबू सुदंसणा गोयमा जंबूए णं सुदंसणाए जंबूदीवाहिवती अणाढिते नामं देवे महिड्ढीए जाव पलिओवमद्वितीए परिवसति से णं तत्थ चउण्हं सामाणियसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं जंबूदीवस्स जंबूए सुदंसणाए अणाढियाते य रायधाणीए जाव विहरति सेणद्वेणं गोयमा एवं वुच्चति-जंबू सुदंसणा कहि णं भंते अणाढियस्स देवस्स अणाढिया नाम रायहाणी पन्नत्ता गोयमा जंबद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं तिरियमसंखेज्जे एवं जहा विजयस्स देवस्स जाव समत्ता वत्तव्वया रायधाणीए एमहिड्ढीए अदुत्तरं च णं गोयमा जंहुद्दीवे दीवे उत्तरकुराए कुराए तत्थतत्थ देसे तहिं-तहिं बहवे जंबूरुक्खा जंबूवणा जंबूसंडा निच्चं कुसुमिया जाव वडेंसगधरा से तेणटेणं गोयमा एवं वुच्चइ-जंबुद्दीवे दीवे अदुत्तरं च णं गोयमा जंबुद्दीवस्स सासते नामधेज्जे पन्नत्ते-जण्ण कयावि नासि जाव निच्चे। _ [१९५] जंबुद्दीवे णं भंते दीवे कति चंदा पभासिंस वा पभासेंति वा पभासिस्संति वा कति सूरिया तविंसु वा तवंति वा तविस्संति वा कति नक्खत्ता जोयं जोइंसु वा जोयंति वा जोइस्संति वा कति महग्गहा चारं चरिंसु वा चरंति वा चरिस्संति वा कति तारागणकोडाकोडीओ सोभिंसु वा सोभति वा पडिवत्ति-३ सोभिस्संति वा गोयमा जंबुद्दीवे णं दीवे दो चंदा पभासिंस् वा पभासंति वा पभासिस्संति वा दो सूरिया तविंसु वा तवंति वा तविस्संति वा छप्पन्नं नक्खत्ता जोगं जोइंसु वा जोयंति वा जोएस्संति वा छावत्तरं गहसतं चारं चरिंसु वा चरंति वा चरिस्संति वा । [१९६] एगं सतसहस्सं तेत्तीसं खलु भवे सहस्साइं । नव य सया पन्नसा तारागण कोडकोडीणं ।। [१९७] सोभिंसु वा सोंभंति वा सोभिंस्संति वा । [१९८] जंबुद्दीवं दीवं लवणे नामं समुद्दे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ताणं चिट्ठति लवणे णं भंते समुद्दे किं समचक्कवालसंठिते विसमचक्कवालसंठिते गोयमा समचक्कवालसंठिते नो विसमचक्कवाल संठिते लवणे णं समुद्दे दो जोयणसतसहस्साइं चक्कवालविक्खंभेणं पन्नरस जोयणसयसहस्साइं एगासीइसहस्साई सयमेगोणचत्तालीसे किंचिविसेसूणं परिक्खेवणं से णं एक्काए पउमवरवेइयाए एगेणं य वणसंडेणं सव्वतो समंता संपरिक्खित्ते चिट्ठइ दोण्हवि वण्णओ सा णं पउमवरवेइया अद्धजोयणं उड्ढे उच्चत्तेणं पंच धणुसयविक्खंभेणं लवणसमुद्दसमिया परिक्खेवेणं सेसं तहेव से णं वणसंडे देसूणाई दो जोयणाइं जाव विहरइ लवणस्स णं भंते समुद्दस्स कति दारा पन्नत्ता गोयमा चत्तारि दारा पन्नत्ता तं जहा- विजए वेजयंते जयंते अपराजिते कहि णं भंते लवणसमुदस्स विजए नामं दारे पन्नत्ते गोयमा लवणसमुदस्स पुरत्थिमपेरंते धायइसंडदीवपुरत्थिमद्धस्स पच्चत्थिमेणं सीओदाए महानदीए उप्पिं एत्थ णं लवणस्स समुद्दस्स विजए नामं दारे पन्नत्ते जंबुद्दीवविजयसरिसे जाव अट्ठमंगलगा से केणतुणं भंते एवं वुच्चति-विजए दारे विजए दारे जो अट्ठो जंबुद्दीवगस्स कहिं णं भंते लवणगस्स विजयस्स देवस्स विजया नामं रायहाणी पन्नत्ता गोयमा विजयस्स दारस्स पुरत्थिमेणं तिरियमसंखेज्जे अण्णंमि लवणसमुद्दे बारस जोयणसहस्साइं ओगाहित्ता एत्थ णं विजयस्स देवस्स विजया दीपरत्नसागर संशोधितः] [93] [१४-जीवाजीवाभिगम] Page #95 -------------------------------------------------------------------------- ________________ नामं रायहाणी पन्नत्ता जंबुद्दीवगसरिसा वत्तव्वया कहि णं भंते लवणसमुद्दस्स वेजयंते नाम दारे पन्नत्ते गोयमा लवणसमुद्दे दाहिणपेरंते धायइसंडदीवस्स दाहिणद्धस्स उत्तरेणं एत्थ णं वेजयंते नामं दारे पन्नत्ते सेसं तं चैव सव्वं एवं जयंते वि तस्स वि रायहाणी पच्चत्थिमेणं कहि णं भंते लवणसमुद्दस्स अपराजिते तहेव रायहाणी वि उत्तरेणं अपराजित्तस्स दारस्स अण्णंमि लवणे जहा विजयरायहाणि - गमो उड्ढं उच्चत्तं तहा लवणस्स णं भंते समुद्दस्स दारस्स य दारस्स य एस णं केवतियं अबाधाए अंतरे पन्नत्ते गोयमा तिण्णि जोयणसतसहस्साइं पंचाणउई सहस्साइं दोण्णि य असीते जोयणसते कोसं च दारस्स य दारस्स य अबाहाए अंतरे पन्नत्ते | [१९९] तिण्णिवे ससहस्सा पंचाणउतिं भवे सहस्साइं । दो जोयणसत असिता कोसं दारंतरे लवणे ।। [२००] लवणस्स णं [भंते समुद्दस्स पएसा घ्धयइसंडं दीवं पुट्ठा हंता पुट्ठा ते ण भंते किं लवणे समुद्दे धायइसंडे दीवे गोयमा ते लवणे समुद्दे नो खलु ते धायइसंडे दीवे धायइसंडस्स णं भंते दीवस्स पदेसा लवणं समुद्दं पुट्ठा हंता पुट्ठा ते णं भंते किं धायइसंडे दीवे लवणे समुद्दे गोयमा धायइसंडे णं ते दीवे नो खलु ते लवणे समुद्दे] लवणे णं भंते समुद्दे जीवे उद्दाइत्ता- उद्दाइत्ता सो चेव विही एवं धायइसंडेवि से केणद्वेणं भंते एवं वच्चइ - लवणे समुद्दे लवणे समुद्दे गोयमा लवणस्स णं समुद्दस्स उदगे आविले रइले लोणे लिंदे खारए कडुए अपेज्जे बहूणं चउप्पयल-मिय-पसु-पक्खि- सिरीसवाणं नण्णत्थ तज्जोणियाणं पडिवत्ति-३ सत्ताणं सुट्ठिए एत्थ लवणाहिवई देवे महिड्ढीए महज्जुतीए महाबले महायसे महासोक्खे महाणुभ पलिओवमट्ठिईए से णं तत्थ चउण्हं सामाणियसाहस्सीणं जाव लवणसमुद्दस्स सुट्ठियाए रायहाणीए अण्णेसिं जाव विहरइ से एएणट्टेणं गोयमा एवं वुच्चइ - लवणे णं समुद्दे लवणे णं समुद्दे अदुत्तरं च णं गोयमा लवणे समुद्दे सास जाव निच्चे । [२०१] लवणे णं भंते समुद्दे कति चंदा पभासिंसु वा पभासेंति वा पभासिस्संति वा वं पंचण्हवि पुच्छा गोयमा लवणे णं समुद्दे चत्तारि चंदा पभासिंसु वा पभासेंति वा पभासिस्संति वा चत्तारि सूरिया तविंसु वा तवंति वा तविस्संति वा बारसुत्तरं नक्खत्तसयं जोगं जोइंसु वा जोयंति वा जोएस्संति वा तिण्णि बावणा महग्गहसया चारं चरिंसु वा चरंति वा चरिस्संति व दुण्णि सयसहस्सा सत्तट्ठि च सहस्सा नव य सया तारागणकोडकोडीणं सोभं जाव सोभिस्सति वा । [२०२] कम्हा णं भंते लवणे समुद्दे चाउद्दसमुद्धिट्ठपुण्णमासिणीसु अतिरेगं-अतिरगं वड्ढति वा हायति वा गोयमा जंबुद्दीवस्स णं दीवस्स चउद्दिसिं बाहिरिल्लाओ वेइयंताओ लवणसमुद्दे पंचाणउत्तिपंचाणउत्तिं जोयणसहस्साइं ओगाहित्ता एत्थ णं चत्तारि महइमहालया महारंजर - संठाणसंठिया महापायला पन्नत्ता तं जहा- वलयामुहे केयुए जूयए ईसरे ते णं महापाताला एगमेगं जोयणसयसहस्सं उव्वेहेणं मूले दस जोयणसहस्साइं विक्खंभेणं मज्झे एगपदेसियाए सेढीए एगमेगं जोयणसतसहस्सं विक्खंभेणं उवरिं मुहमूले दस जोयणसहस्साइं विक्खंभेणं तेसि णं महापायालाणं कुड्डा सव्वत्थ समा दस-जोयणसतबाहल्ला सव्ववइरामया अच्छा जाव पडिरूवा तत्थ णं बहवे जीवा पोग्गला य अवक्कमंति विउक्कमंति चयंति उववज्जंति सासया णं ते कुड्डा दव्व-ट्ठयाए वण्णपज्जवेहिं गंधपज्जवेहिं रसपज्ज-वेहिं फासपज्जवेहिं असासया तत्थ णं चत्तारि देवा महि - ड्ढीया जाव पलिओवमद्वितीया परिवसंति तं जहा- काले महाकाले वेलंबे पंभजणे तेसि णं महापायालामं पत्तेयं पत्तेयं तओ तिभागा पन्नत्ता तं जहा - हेट्ठिल्ले तिभागे [दीपरत्नसागर संशोधितः] [१४- जीवाजीवाभिगमं ] [94] Page #96 -------------------------------------------------------------------------- ________________ मज्झिल्ले तिभागे उवरिल्ले तिभागे ते णं तिभागा तेत्तीस जोयणसहस्साइं तिण्णि य तेत्तीसे जोयणसते जोयणतिभागं च बाहल्लेणं पन्नत्ता तत्थ णं जेसे हेट्ठिल्ले तिभागे एत्थ णं वाउकाए संचिट्ठति तत्थ णं जेसे मज्झिल्ले तिभागे एत्थ णं वाउकाए य आउकाए य संटिट्ठति तत्थ णं जेसे उवरिल्ले तिभागे एत्थ णं आउकाए संचिट्ठति अदुत्तरं च णं गोयमा लवणसुद्दे तत्थ तत्थ देसे तहिं तहिं बहवे कुड्डालिं जरसंठाणसंठिया खुड्डापायाला पन्नत्ता ते णं खुड्डापायाला एगमेगं जोयणसहस्सं उव्वेहेणं मूले एगमेगं जोयणसतं विक्खंभेणं मज्झे एगपदेसियाए सेढीए एगमेगं जोयणसहस्सं विक्खंभेणं उप्पिं मुहमूले एगमेगं जोयणसतं विक्खंभेणं तेसि णं खुड्डापायालाणं कुड्डा सव्वत्थ समा दसजोयणबाहल्ला सव्ववइरामया अच्छा जाव पडरूवा तत्थ णं बहवे जीवा पोग्गला य जाव असासया पत्तेयं-पत्तेयं अद्धपलिओवमट्ठितीयाहिं देवताहिं परिग्गहिया तेसि णं खुड्डापातालाणं पत्तेयं-पत्तेयं तओ तिभागा पन्नत्ता तं जहा- हेट्ठिल्ले तिभागे मज्झिल्ले तिभागे उवरिल्ले तिभागे ते णं तिभागा तिण्णि तेत्तीसे जोयणसते-जोयणसते जोयणतिभागं च बाहल्लेणं पन्नत्ता तत्थ णं जेसे हेट्ठिल्ले तिभागे एत्थ णं वाउका संचिट्ठति मज्झिल्ले तिभागे वाउआए आउयाए य संचिट्ठति उवरिल्ले आउकाए संचिट्ठति एवामेव सपुव्वावरेणं लवणसमुद्दे सत्त पायालसहस्स अट्ठ य चुलसीता पातालसता भवंतीति मक्खाया तेसि णं खुड्डापातालाणं महापातालाण य हेट्ठिममज्झिल्लेसु तिभागेसु बहवे ओराला वाया संसेयंति संमुच्छंति एयंति वेयंति चलंति घट्टंति खुब्भंति फंदंति उदीरेंति तं तं भावं परिणमंति जया णं तेसिं खुड्डापातालाणं पडिवत्ति-३ महापातालाण य हेट्ठिल्लमज्झिल्लेसु तिभागेसु बहवे ओराला वाया जाव तं तं भावं परिणमंति तया णं से उदए उण्णामिज्जइ जया णं तेसिं खुड्डापायालाणं महापायालाण य हेट्ठिल्लमज्झिल्लेसु तिभागेसु नो बहवे ओला जाव तं तं भावं न परिणमंति तया णं से उदए नो उण्णामिज्जइ अंतरावि य णं ते वाया उदीरेंति अंतरावि य णं से उदगे उण्णामिज्जइ एवं खलु गोयमा लवणे समुद्दे चाउद्दसमुद्धिट्ठपुन्न - मासिणीसु अइगं-अइरेगं वड्ढति वा हायति वा । [२०३] लवणे णं भंते समुद्दे तीसाए मुहुत्ताणं कतिखुत्तो अतिरेगं-अतिरेगं वड्ढति वा हायति वा गोयमा लवणे णं समुद्दे तीसाए मुहुत्ताणं दुक्खुत्तो अतिरेगं - अतिरेगं वड्ढति वा हायति वा केणट्ठेणं भंते एवं वुच्चइ-गोयमा उद्दमंतेसु पायालेसु वड्ढइ आपूरेंतेसु पायालेस हायइ से तेणद्वेणं एवं वुच्चइ लवमे णं समुद्दे तीसाए मुहुत्ताणं दुक्खुत्तो अइरेगं अइरेगं वड्ढइ वा हायइ वा । [२०४] लवणसिहा णं भंते केवतियं चक्कवालविक्खंभेणं केवतियं अगं अगं वड्ढति वा हायति वा गोयमा लवणसिहा णं सव्वत्थ समा दस जोयणसहस्साइं चक्कवालविक्खंभेणं देणं अद्धजोयणं अतिरेगं-अतिरेगं वड्ढति वा हायति वा, लवणस्स णं भंते समुद्दस्स कति नागसाहस्सीओ अब्भिंतरियं वेलं धरंति कति नागसाहस्सीओ बाहिरियं वेलं धरंति कति नागसाहस्सीओ अग्गोदयं धरंति गोयमा लवणसमुद्दस्स बायालीसं नागसाहस्सीओ अब्भितरियं वेलं धरंति बावत्तरिं नागसाहस्सीओ बाहिरियं वेलं धरंति सट्ठि नागसाहस्सीओ अग्गोदयं धरंति एवमेव सपुव्वावरेणं एगा नागसतसाहस्सी चोवत्तरिं च नागसहस्सा भवतीति मक्खाया । [२०५] कति णं भंते बेलंधरनागरायाणो पन्नत्ता गोयमा चत्तारि वेलंधरनागरायाणो पन्नत्ता तं जहा- गोथूभे सिवए संखे मणोसिलए एतेसि णं भंते चउन्हं वेलंधरनागरायाइणं कति आवासपव्वता पन्नत्ता गोयमा चत्तारि आवासपव्वता पन्नत्ता तं जहा- गोथूभे दओभासे संखे दगसीमे [दीपरत्नसागर संशोधितः ] [१४- जीवाजीवाभिगमं ] [95] Page #97 -------------------------------------------------------------------------- ________________ कहि णं भंते गोथूभस्स वेलंधरनागरायस्स गोथूमे नामं आवासपव्वते पन्नत्ते गोयमा जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं लवणसमुदं बायालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं गोथूभस्स वेलंधरनागरायस्स गोथूभे नामं आवासपव्वते पन्नत्ते सत्तरसएक्कवीसाइं जोयणसताइं उड्ढे उच्चत्तेणं चत्तारि तीसे जोयणसते कोसं च उव्वेधेणं मूले दसबावीसे जोयणसते आयाम-विक्कंभेणं मज्झे सत्त तेवीसे जोयण-सते आयाम-विक्कंभेणं उवरिं चत्तारि चउवीसे जोयणसए आयामविक्खंभेणं मूले तिण्णि जोयणसहस्साई दोण्णि य बत्तीसत्तरे जोयणसए किंचिविसेसणे परिक्खेवेणं मज्झे दो जोयणसहस्साई दोण्णि य छलसीते जोयणसते किंचिवि-सेसाहिए परिक्खेवेणं उवरिं एगं जोयणसहस्सं तिण्णि य ईयाले जोयणसते किंचिविसेसूणे परिक्खेवेणं मूले वित्थिण्णे मज्झे संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सव्वकणगामए अच्छे जाव पडिरूवे से णं एगाए पठमवरवेयाए एगेणं य वणसंडेणं सव्वतो समंता संपरिक्खित्ते दोण्हवि वण्णओ गोथूभस्स णं आवासपव्व-तस्स उवरिं बहुसमरमणिज्जे भूमिभागे पन्नत्ते जाव आसयंति तस्स णं बहसमरमणिज्जस्स भूमिभागस्स बहमज्झदेसभाए एत्थ णं एगे महं पासायवडेंसए बावढि जोयणद्धं च उडढं उच्चत्तेणं तं चेव पमाणं अद्ध आयामविक्खंभेणं वण्णओ जाव सीहासणं सपरिवार से केणटेणं भंते एवं-वुच्चइ-गोथूभे आवासपव्वए गोथूभे आवासपव्वए गोयमा गोथूभे णं आवासपव्वत्ते खुड्डा-खुड्डियासु जाव बिलपंतियासु बहूइं उप्पलाइं जाव सहस्सपत्ताइं गोथूभप्पभाई गोथूभागाराइं गोथूभवण्णाइं गोथूभवण्णाभाई गोभे य एत्थ देवे महिड्ढीए जाव पलिओवमद्वितीए परिवसति से णं तत्थ चउण्हं सामाणियसाहस्सीणं जाव गोथूभस्स आवासपव्वपडिवत्ति-३ तस्स गोथूभाए रायहाणीए जाव विहरति से तेणटेणं गोयमा एवं वुच्चति-गोथूभे आवासपव्वते गोथूभे आवासपव्वते जाव निच्चे । रायहाणिपच्छा गोयमा गोथभस्स आवासपव्वतस्स परत्थिमेणं तिरियमसंखेज्जे दीवसमद्दे वीतिवइत्ता अण्णंमि लवणसमुद्दे बारस जोयणसहस्साइं ओगाहित्ता जहा विजया कहि णं भंते सिवगस्स वेलंधरनागरायस्स दओभासणामे आवासपव्वते पन्नत्ते गोयमा जंबुद्दीवे णं दीवे मंदरस्स पव्वयस्स दक्खिणेणं लवणसमुदं बायालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं सिगस्स वेलंधर-नागरायस्स दओभासे नामं आवा-सपव्वते पन्नत्ते जहा गोथूभो जाव सीहासणं सपरिवार से केणटेणं भंते एवं वुच्चइदओभासे आवासपव्वते दोभासे आवासपव्वते गोयमा दोभासे णं आवासपव्वते लवणसमुद्दे अट्ठजोयणिए खेत्ते दगं सव्वतो समंता ओभासेति उज्जोवेति तावेति पभासेति सिवए एत्थ देवे महिड्ढीए जाव रायहाणी से दक्खिणेणं सिविगा दओभासस्स सेसं तं चेव कहि णं भंते संखस्स वेलंधरनागरायस्स संखे नाम आवासपव्वते पन्नत्ते गोयमा । णं दीवे मंदरस्स पव्वयस्स पच्चत्थिमेणं बायालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं संखस्स वेलंधरनागरायस्स संखे नामं आवासपव्वते पन्नत्ते गोथूभगमो जाव सीहासणं सपरिवार से केणटेणं भंते एवं वुच्चइ-संखे आवासपव्वते संखे आवासपव्वते गोयमा संखे आवासपव्वते खुड्डा-खुडियासु जाव बिलपंतियासुबहूइं उप्पलाइं जाव सहस्सपत्ताइं संखप्पभाई संखागाराइं संखवण्णाइं संखवण्णाभाई संखे य एत्थ देवे महिड्ढीए जाव विहरति से तेणटेणं रायहाणी संखपव्वयस्स पच्चत्थिमेणं विजयारायहाणी गमो कहि णं भंते मणोसिलगस्स वेलंधरनागरायस्स दगसीमे नामं आवासपव्वते पन्नत्ते गोयमा जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं लवणसमुदं बायालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं मनोसिलगस्स वेलंधरनागरायस्स दगसीमे नामं आवसपव्वते पन्नत्ते [दीपरत्नसागर संशोधितः] [96] [१४-जीवाजीवाभिगम] Page #98 -------------------------------------------------------------------------- ________________ गोथूभगमेणं जाव सीहासणं सपरिवार से केणटेणं भंते एवं वुच्चइ-दगसीमे आवासपव्वते दगसीमे आवासपव्वते गोयमा दगसीमे णं आवासपव्वते सीतासीतोदाणं महानदीणं सोता तत्थ गता ततो पडिहता पडिणियत्तंति मणोसिलए य एत्थ देवे महिड्ढीए जाव विहरति से तेणटेणं [मणोसिला रायहाणी दगसीमस्स आवासपव्वयस्स उत्तरेणं तिरियमसंखेज्जे दीवसमुद्दे वीतिवतित्ता अण्णंमि लवणे तहेव पा०] कहि णं भंते मणोसिलगस्स वेलंधरनागारायस्स मणोसिला नाम रायहाणी गोयमा दगसीमस्स आवासपव्वयस्स उत्तरेणं तिरि अण्णमि लवणे एत्थ णं मणोसिलया नाम रायहाणी पन्नत्ता तं चेव पमाणं जाव मणोसिलाए देवे । २०६] कणगंकरयफालियमया य वेलंधराणमावासा । अनुवेलंधरराईणं पव्वया हॉति रयणमया ।। [२०७] कइ णं भंते अनुवेलंधरनागरायाणो पन्नत्ता गोयमा चत्तारि अनुवेलंधरनागारायाणो पन्नत्ता तं जहा- कक्कोडए कद्दमए केलासे अरुणप्पभे एतेसि णं भंते चउण्हं अनुवेलंधरनागराईणं कति आवासपव्वया पन्नत्ता गोयमा चत्तारि आवासपव्वया पन्नत्ता तं जहा- कक्कोडए विज्जुप्पभे केलासे अरुणप्पभे कहि णं भंते कक्कोडगस्स अनुवेलंधरनागरायस्स कक्कोडएनाम आवासपव्वते पन्नत्ते गोयमा जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरपुरत्थिमेणं लवणसमुदं बायालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं कक्कोडगयस्स नागरायस्स कक्कोडए नाम आवासपव्वते पन्नत्ते-सत्तरस एक्कवीसाइं जोयणसताइं तं चेव पमाणं जं गोथूभस्स नवरि-सव्वरयणामए अच्छे जाव निरवसेसं जाव सीहासणं सपरिवारं अट्ठो से बहूई पडिवत्ति -३ उप्पलाइं कक्कोडप्पभाई सेसं तं चेव नवरिकक्कोडगपव्वयस्स उत्तरपुरत्थिमेणं एवं तं चेव सव्वं कद्दमस्सवि सो चेव गमओ अपरिसेसिओ नवरि-दाहिणपुरत्थिमेणं आवसो विज्जुप्पभा रायहाणी दाहिणपुरत्थिमेणं केलासेवि एवं चेव नवरिदाहिणपच्चत्थिमेणं केलासावि रायाहाणि ताए चेव दिसाए अरुणप्पभेवि उत्तरपच्चत्थिमेणं रायहाणीवि ताए चेव दिसाए चत्तारि वि एगप्पमाणा सव्वरयणामया य । [२०८] कहि णं भंते सुट्ठियस्स लवणाहिवइस्सा गोयमदीवे नाम दीवे पन्नत्ते गोयमा जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पच्चत्थिमेणं लवणसमुद्दे बारसजोयणसहस्साइं ओगाहित्ता एत्थ णं सुट्ठियस्स लवणाहियइस्स गोयमदीवे नाम दीवे पन्नत्ते-बारसजोयणसहस्साइं आयामविक्खंभेणं सत्ततीसं जोयणसहस्साइं नव य अडयाले जोयणसए किंचिविसेसूणे परिक्खेवेणं जंबूदीवंतेणं अद्धकूणनउति जोयणाई चत्तालिसं च पंचाणउतिभागे जोयणस्स ऊसिए जलंताओ लवण णं दो कोसे ऊसिते जलंतो से णं एगाए पउमवरवेइयाए एगेणं वणसंडेणं सव्वतो समंता संपरिक्खित्ते वण्णओ दोण्हवि गोयमदीवस्स णं दीवस्स अंतो बहुसमरमणिज्जे भूमिभागे पन्नत्ते से जहानामएआलिंगपुक्खरेइ वा जाव आसयंति तस्स णं बहुसमरणिज्जस्स भूमिभागस्स बहुमज्धदेसभागे एत्थ णं सुट्ठियस्स लवणाहिवइस्स महं एगे अइक्कीलावासे नामं भोमेज्जविहारे पन्नत्ते-बावहिँ जोयणाई अद्धजोयणं च उड्ढं उच्चत्तेणं एक्कतीसं जोयणाई कोसं च विक्खंभेणं अणेगखंभसतसन्निविटे भवणवण्णओ भाणियव्वो अइक्कीलावासस्स णं भोमेज्जविहारस्स अंतो बहुसमरमणिज्जे भूमिभागे पन्नत्ते जाव मणीणं फासो तस्स णं बहसमर-मणिज्जस्स भूमिभागस्स बहमज्झदेसभाए एत्थ णं महं एगा मणिपेढिया पन्नत्ता सा णं मणिपेढिया जोयणं आयाम-विक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमई अच्छा जाव पडिरूवा तीसे णं मणिपेढियाए उवरिं एत्थ णं [दीपरत्नसागर संशोधितः] [97] [१४-जीवाजीवाभिगम] Page #99 -------------------------------------------------------------------------- ________________ देवसयणिज्जे पन्नत्ते वण्णओ उप्पिं अट्ठट्ठमंगलगा से केणतुणं भंते एवं वुच्चति-गोयमदीवे गोयमदीवे गोयमा गोयमदीवस्स णं दीवस्स सासते नामधेज्जे पन्नत्ते न कयावि नासि जाव निच्चे सुट्ठिए य एत्थ देवे महिड्ढीए जाव पलिओवमद्वितीए परिवसति से णं तत्थ चउण्हं सामाणियसाहस्सीणं जाव गोयमदीवस्स सुट्टियाए रायहाणीए अण्णेसिं च बहूणं वाणमंतराणं देवाणं देवीण य आहेवच्चं जाव विहरति से तेणटेणं गोयमा एवं वुच्चति-गोयमदीवे गोयमदीवे कहिं णं भंते सुट्ठियस्स लवणाहियइस्स सुढ़िया नाम रायहाणी पन्नत्ता गोयमा गोयमदीवस्स पच्चत्थिमेणं तिरियमसंखेज्जे जाव अण्णंमि लवणसमुद्दे बारस जोयणसहस्साइं ओगाहित्ता एवं तहेव सव्वं नेयव्वं जाव सुत्थिए देवे । [२०९] कहि णं भंते जंबुद्दीवगाणं चंदाणं चंददीवा नामं दीवा, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं लवणसमुदं बारस जोयणसहस्साइं ओगाहित्ता एत्थ णं जंबुद्दीवगामं चंदाणं चंददीवा नामं दीवा पन्नत्ता-बारस जोयणसहस्साइं आयाम-विक्खंभेणं सेसं तं चेव जहा- गोतमदीवस्स परिक्खेवो जंबुद्दीवंतेणं अद्धकोणनउइं जोयणाइं चत्तालीसं पंचानउतिं भागे जोयणस्स ऊसिया जलंताओ लवणसमुदंतेणं दो कोसे ऊसिता जलंताओ परमवरवेइया पत्तेयं-पत्तेयं वणसंडपरिक्खित्ते दोण्हवि वण्णओ भूमिभागा तस्स बहुमज्झदेसभागे पासादवडेंसगा विजयमूलपासादसरिसया जाव सीहासणा सपरिवारा से केणटेणं भंते एवं वुच्चइ-चंददीवा गोयमा बहुसु खुड्डाखुडियासु जाव विलपंतियासु बहूई उप्पलाइं जाव सहस्सपत्ताई चंदप्पभाई चंदागाराइं चंदवण्णाइं चंदवण्णभाई चंदा य एत्थ देवा महिड्ढीया जाव पलिओवमद्वितीया परिवति ते णं तत्थ पत्तेयं-पत्तेयं चउण्हं सामाणियसाहस्सीणं जाव चंददीवाणं चंदाणं य रायहाणीणं अण्णेसिं च बहणं जोतिसियाणं देवाणं देवी य आहेवच्चं जाव विहरंति से तेणद्वेणं गोयमा चंदद्दीवा पडिवत्ति-३ जाव निच्चा, कहि णं भंते जंबद्दीवगाणं चंदाणं चंदाओ नाम रायहाणीओ पन्नत्ताओ गोयमा चंददीवाणं पुरत्थिमेणं तिरियमसंखेज्जे दीवसमुद्दे वीइवइत्ता अण्णमि जंबुद्दीवे दीवे बारस जोयणसहस्साइं ओगाहित्ता तं चेव पमाणं जाव एमहिड्ढीया चंदा देवा चंदा देवा कहि णं भंते जंबुद्दीवगाणं सूराणं सूरदीवा नामं दीवा, जंबूद्दीवे दीवे मंदरस्स पव्वयस्स पच्चत्थिमेणं लवणसमुदं बारस जोयणसहस्साइं ओगाहित्ता तं चेव उच्चत्तं आयाम-विक्खंभेणं परिक्खेवो वेदिया वणसंडा भमिभागा जाव आसयंति पासायवडेंसगाणं तं चेव पमाणं मणिपेढिया सीहासणा सपरिवारा अट्ठो उप्पलाइं सूरप्पभाइ सूरा एत्थ देवा जाव रायहाणीओ सकाणं दीवाणं पच्चत्थिमेणं अण्णंमि जंबुद्दीवे दीवे सेसं तं चेव जाव सूरा देवा । [२१०] कहि णं भंते अब्भितरलावणगाणं चंदाणं चंददीवा नाम दीवा, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं लवणसमुदं बारस जोयणसहस्साइं ओगाहित्ता एत्थ णं अभिंतरलावणगाणं चंदाणं चंददीवा नामं दीवा पन्नत्ता जहा- जंबुद्दीवगा चंदा तहा भाणियव्वा नवरि-रायहाणीओ अण्णंमि लवणे सेसं तं चेव एवं अभिंतरलावणगाणं सूराणवि लवणसमुदं बारस जोयणसहस्साइं तहेव सव्वं जाव रायहाणो, कहि णं भंते बाहिरलावणगाणं चंदाणं चंददीवा नाम दीवा, लवणस्स समुदस्स पुरथिमिल्लाओ वेदियंताओ लवणसमुदं पच्चत्थिमेणं बारस जोयणसहस्साइं ओगाहित्ता एत्थ णं बाहिरलावणगाणं चंदाणं चंददीवा नाम दीवा पन्नत्ता-बारस जोयणसहस्साइं आयामविक्खंभेणं घायइसंडदीवंतेणं अद्धकोणनवतिं जोयणाई चत्तालीसं च पंचनउतिभागे जोयणस्स ऊसिता जलंताओ लवणसमुदंतेणं दो कोसे ऊसिता पउमवरवेइया वणसंडा बहसमरमणिज्जा भूमिभागा मणिपेढिया सीहासणा सपरिवारा सो चेव अट्ठो रायहाणीओ सगाणं [दीपरत्नसागर संशोधितः] [98] [१४-जीवाजीवाभिगम] Page #100 -------------------------------------------------------------------------- ________________ दीवाणं पुरत्थिमेणं तिरियमसंखेज्जे दीव समुद्दे वीइवइत्ता अण्णंमि लवणसमुद्दे तहेव सव्वं कहिं णं भंते बाहिरलावणगाणं सूरा णं सूरदीवा नाम दीवा, लवणसमुद्दपच्चत्थिमिल्लाओ वेदियंताओ लवणसमुई पुरत्थिमेणं बारस जोयणसहस्साइं धावइतसंडदीवंतेणं अद्धे-कूणउतिं जोयणाइं चत्तालीसं च पंचनउतिभागे जोयणस्स लवणसमुदंतेणं दो कोसे ऊसिया सेसं तहेव जाव रायहाणीओ सगाणं दीवाणं पच्चत्थिमेणं तिरियमसंखेज्जे लवणे चेव बारस जोयणा तहेव सव्वं भाणियव्वं । २११] कहि णं भंते घायइसंडदीवगाणं चंदाणं चंददीवा नाम दीवा पन्नत्ता गोयमा घायइसंडस्स दीवस्स पुरथिमिल्लाओ वेदियंताओ कालोयं णं समुदं बारस जोयणसहस्साइं ओगाहित्ता एत्थ णं घायइसंडदीवगाणं चंदाणं चंददीवा नाम दीवा पन्नत्ता सव्वतो समंता दो कोसा ऊसिता जलंताओ बारस जोयणसहस्साइं तहेव विक्खंभ परिक्खेवो भूमिभागो पासायवडिंसया मणिपेढिया सीहासणा सपरिवारा अट्ठो तहेव रायहाणीओ सकाणं दीवाणं पुरत्थिमेणं अण्णंमि घायइसंडे दीवे सेसं तं चेव एवं सूरदीवानि नवरंघायइसंडस्स दीवस्स पच्चत्थिमिल्लातो वेदियंताओ कालोयं णं समुदं बारस जोयणसहस्साइं तहेव सव्वं जाव रायहाणीओ सूराणं दीवाणं पच्चत्थिमेणं अण्णंमि घायइसंडे दीवे सव्वं तहेव ।। [२१२] कहि णं भंते कालोयगाणं चंदाणं चंददीवा नाम दीवा पन्नत्ता गोयमा कालोयसमुद्दस्स पुरथिमिल्लाओ वेदियंताओ कालोयण्णं समुद्द पच्चत्थिमेणं बारस जोयणसहस्साई ओगाहित्ता एत्थ णं कालोयगचंदाणं चंददीवा नाम दीवा पन्नत्ता सव्वतो समंता दो कोसा ऊसिता जलंताओ सेसं तहेव जाव रायहाणो सगाणं दीवाणं पुरत्थिमेणं अण्णंमि कालोयसमुद्दे बारस जोयमसहस्साइं तं चेव सव्वं जाव चंदा देवा, चंदा देवा एवं सूराणवि नवरं-कालोयस्स पच्चत्थिमिल्लातो वेदियंतातो कालोयसमुद्दपुरत्थिमेणं बारस जोयणसहस्साइं ओगाहित्ता तहेव रायहाणीओ सगाणं दीवाणं पच्चत्थिमेणं अण्णमि कालोयसमुद्दे तहेव पडिवत्ति-३ सव्वं एवं पुक्खरवरगाणं चंदाणं पुक्खरवरस्स दीवस्स पुरथिमिल्लाओ वेदियंताओ पुक्खरसमुदं बारस जोयणसहस्साई ओगाहित्ता चंददीवा अण्णंमि पुक्खरवरे दीवे रायहाणीओ तहेव एवं सूराणवि दीवा पुक्खरवरदीवस्स पच्चत्थिमिल्लाओ वेदियंताओ पुक्खरोदंसमुदं बारस जोयणसहस्साइं ओगाहित्ता तहेव सव्वं जाव रायहाणो दीविल्लगाणं दीवे समुद्दगाणं समुद्दे चेव एगाणं अभिंतरपासे एगाणं बाहिरपासे रायहाणीओ दीविल्लगाणं दी [२१३] इमे नामा अनुगंतव्वा । [२१४] जंबुद्दीवे लवणे धायइ-कालोद-पुक्खरे वरुणे । खीर-धय-खोय-नंदी अरुणवरे कुंडले रुयगे ।। [२१५] आभरण-वत्थ-गंधे उप्पल-तिलए य पुढवि-निहि-रयणे । __ वासहर-दह-नईओ विजया वक्खार-कप्पिंदा ।। [२१६] कुरु-मंदर मावासा कूडा नक्खत्त-चंद सूरय एवं भाणियव्वं । [२१७] कहि णं भंते देवद्दीवगाणं चंदाणं चंददीवा नाम दीवा पन्नत्ता गोयमा देवदीवस्स पुरथिमिल्लाओ वेइयंताओ देवोदं समुदं बारस जोयणसहस्साइं ओगाहित्ता एत्थ णं देवदीवगाणं चंदाणं चंददीवा नाम दीवा पन्नत्ता सच्चेव वत्तव्या जाव अट्ठो रायहाणीओ सगाणं दीवाणं पच्चत्थिमेणं देवदीवं असंखेज्जाइं जोयणसहस्साइं ओगाहित्ता एत्थ णं देवदीवगाणं चंदाणं चंदाओ नामं रायहाणीओ पन्नत्ताओ दीपरत्नसागर संशोधितः] [99] [१४-जीवाजीवाभिगम] Page #101 -------------------------------------------------------------------------- ________________ कहि णं भंते देवद्दीवगाणं सूराणं सूरदीवा नाम दीवा पन्नत्ता गोयमा देवदीवस्स पच्चत्थिमिल्लाओ वेइयंताओ देवोदं समुदं बारस जोयणसहस्साइं ओगाहित्ता एत्थ णं देवदीवगाणं सूराणं सूरदीवा नाम दीवा पन्नत्ता तघेव रायहाणीओ सगाणं दीवाणं पुरत्थिमेणं देवदीवं असंखेज्जाइं जोयणसहस्साइं ओगाहित्ता एत्थ णं कहि णं भंते देवसमुद्दगाणं चंदाणं चंददीवा नाम दीवा पन्नत्ता गोयमा देवोदगस्स समुद्दगस्स पुरथिमिल्लाओ वेदियंताओ देवोदगं समुदं पच्चत्थिमेणं बारस जोयण-सहस्साइं तेणेव कमेणं जाव रायहाणीओ सगाणं दीवाणं पच्चत्थिमेणं देवोदगं समुदं असंखेज्जाइं जोयणसहस्साइं ओगाहित्ता एत्थ णं देवोदगाणे चंदाणं चंदाओ नामं रायहाणीओ पन्नत्ताओ तं चेव सव्वं एवं सूराणवि नवरि-देवोदगस्स पच्चत्थिमिल्लाओ वेइयंताओ देवोदगसमदं पुरत्थिमेणं बारस जोयणसहस्साई ओगाहित्ता र सगाणं-सगाणं दीवाणं पुरत्थिमेणं देवोदगं समुदं असंखेज्जाइं जोयणसहस्साइं एवं नागे जक्खे भूतेवि चउण्हं दीवसमुद्दाणं कहि णं भंते सयंभूरमण-दीवगाणं चंदाणं चंददीवा नाम दीवा पन्नत्ता सयंभुरमणस्स दीवस्स पुरथिमिल्लातो वेतियंतातो सयंभुरमणोदगं समुदं बारस जोयणसहस्साइं तहेव रायहाणीओ सगाणं दीवाणं पुरत्थिमेणं सयंभुरमणोदगं समुदं पुरत्थिमेणं असंखेज्जाइं जोयण तं चेव एवं सूराणवि सयंभूरमणस्स पच्चत्थिमिल्लातो वेदियंताओ रायहाणीओ सकाणं सकाणं दीवाणं पच्चत्थिमिल्लाणं सयंभुरमणोदं समुदं असंखेज्जा सेसं तं चेव कहि णं भंते सयंभूरमणसमुद्दकाणं चंदाणं, सयंभुरमणस्स समुदस्स पुरत्थमिल्लाओ वेतियंतातो सयंभुरमणं समुदं पच्चत्थिमेणं बारस जोयणसहस्साइं ओगाहित्ता सेसं तं चेव एवं सूराणवि सयंभुरमणस्स पच्चत्थमिल्लाओ सयंभुरमणीदं समुद्द पुरत्थिमेणंबारस जोयणसहस्साइं ओगाहित्ता राहाणीओ सगाणं दीवाणं पुरत्थिमेणं सयंभुरमण समुदं असंखेज्जाइं जोयणसहस्साइं ओगाहित्ता एत्थ णं सयंभूरमण जाव सूरादेवा । [२१८] अत्थि णं भंते लवणसमुद्दे वेलंधराति वा नागराया अग्घाति वा खन्नाति वा सिंहाति पडिवत्ति-३ वा विजातीति वा हासवुड्ढीति वा हंता अत्थि जहा णं भंते लवणसमुद्दे अत्थि वेलंधराति वा नागराया अग्धाति वा जाव हासवुड्ढीति वा तहा णं बाहिरएसुवि समुद्देसु अत्थि वेलंधराइ वा नागराया अग्धाति वा जाव विजातीति वा हासवुड्ढीति वा नो तिणढे समढे । [२१९] लवणे णं भंते समुद्दे किं ऊसितोदगे पत्थडोदगे खुभियजले अखुभियजले गोयमा लवणे णं समुद्दे ऊसितोदगे नो पत्थडोगे खुभियजले नो अक्खुभियदले जहा णं भंते लवणे समुद्दे ऊसितोदगे नो पत्थडोदगे खुभियजले नो अक्खुभियजले तहा णं बाहिरगा समुद्दा किं ऊसितोदगा पत्थडोदगा खुभियजला अक्खुभियजला गोयमा बाहिरगा समुद्दा नो ऊसितोदगा पत्थडोदगा नो खुभियजला अक्खुभियजला पुन्ना पुन्नप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडत्ताए चिट्ठति अत्थि णं भंते लवणसमद्दे बहवे ओराला बलाहका संसेयंति संमच्छंति वासं वासंति हंता अत्थि जहा णं भंते लवणसमद्दे बहवे ओराला बलाहका संसेयंति संमच्छंति वासं वासंति तहा णं बाहिरएवि समद्देस् बहवे ओराला बलाहका संसेयंति संमुच्छंति वासं वासंति नो तिणढे समढे से केणतुणं भंते एवं वुच्चति-बाहिरगा णं समुद्दा पन्ना पुन्नप्पमाणा वोलट्टमाणा बोसट्टमाणा समभरघडत्ताए चिटुंति गोयमा बाहिरएस णं समुद्देस् बहवे उदगजोणिया जीवा पोग्गला य उदगत्ताए वक्कमति विउक्कमंति चयंति उववज्जंति से तेणटेणं गोयमा एवं वुच्चति-बाहिरगा णं समुद्दा पुन्ना पुन्नप्पमाणा जाव समभरघडत्ताए चिट्ठति | दीपरत्नसागर संशोधितः] [100] [१४-जीवाजीवाभिगम] Page #102 -------------------------------------------------------------------------- ________________ [२२०] लवणे णं भंते समद्दे केवतियं उव्वेह-परिवुड्ढीए पन्नत्ते गोयमा लवणस्स णं समुद्दस्स उभओ पासिं पंचानउति-पदेसे गंता पदेसं उव्वेह-परिवुड्ढीए पन्नत्ते पंचानउति-बालग्गाइं गंता वालग्गं उव्वेह-परिवुड्ढीए पन्नत्ते पंचानउति-लिक्खाओ गंता लिक्खं उव्वेह-परिवड्ढीए पन्नते जूया-जवजयमज्झे अंगुल-विहत्थि-रयणी-कुच्छी-धणु-गाउय-जोयण-जोयणसत-जोयणसहस्साइं गंता जोयणसहस्सं उव्वेह-परिवुड्ढीए पन्नत्ते लवणे णं भंते समुद्दे केवतियंउस्सेह-परिवुड्ढीए पन्नत्ते गोयमा लवणस्स णं समुदस्स उभओपासिं पंचानउति पदेसे गंता सोलसपएसे उस्सेह-परिवुड्ढीए पन्नत्ते पंचानउति-वालग्गाई गंता सोलस-वालग्गाई उस्सेह-परिवुड्ढीए एवं जाव पंचानउति-जोयणसहस्साइं गंता सोलस-जोयणसहस्साई उस्सेघ-परिवुड्ढीए । [२२१] लवणस्स णं भंते समुदस्स केमहालए गोतित्थे, गो. लवणस्स णं समुद्दस्स उभओपासिं पंचाणउतिं जोयणसहस्साइं गोतित्थे पन्नत्ते लवणस्स णं भंते समुद्दस्स केमहालए गोतित्थविरहिते खेत्ते गोयमा लवणस्स णं समुद्दस्स दस जोयणसहस्साइं गोतित्थविरहिते खेत्ते पन्नत्ते लवणस्स भंते समुदस्स केमहालए उदगमाले गोयमा दस जोयणसहस्साइं उदगमाले पन्नत्ते । २२२] लवणे णं भंते समद्दे किंसंठिए पन्नत्ते गोयमा गोतित्थसंठिते नावासंठिते सिप्पिसंपुडसंठिते अस्सखंधसंठिते वलभिसंठिते वट्टे वलयागारसंठिते पन्नत्ते लवणे णं भंते समुद्दे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं केवतियं उव्वेहेणं केवतियं उस्सेहेणं केवतियं सव्वग्गेणं पन्नत्ते गोयमा लवणे णं समुद्दे दो जोयणसहयसहस्साइं चक्कवालविक्खंभेणं पन्नरस जोयणसतसहस्साइं एकासीतिं च सहस्साइं सतं च एगुणयालं किंचिविसेसूणं परिक्खेवेणं एग जोयणसहस्सं उव्वेधेणं सोलस जोयणसहस्साई उस्सेहेणं सत्तरस जोयणसहस्सिं सव्वग्गेणं । [२२३] जइ णं भंते लवणसमुद्दे दो जोयणसतसहस्साइं चक्कवालविक्खंभेणं पन्नरस जोयणसतसहस्साई एकासीतिं च सहस्साई स यालं किंचिविसेसूणं परिक्खेवेणं एग जोयणसहस्सं पडिवत्ति-३ उव्वेहेणं सोलस जोयणसहस्साइं उस्सेधेणं सत्तरस जोयणस्सस्साइं सव्वग्गेणं पन्नत्ते कम्हा णं भंते लवणसमुद्दे जंबुद्दीवे दीवं नो ओवीलेति नो उप्पीलेति नो चेव णं एक्कोदगं करेति गोयमा जंबुद्दीवे णं दीवे भरहेरवएसु वासेसु अरहंता चक्कवट्टी बलदेवा वासुदेवा चारणा विज्जाधरा समणा समणीओ सावया सावियाओ मणुया पगतिभद्दया पगतिविणीया पगतिउवसंता पगतिपयणुकोहमाणमायालोभा मिउमद्दवसंपन्ना अल्लीणा भद्दगा विणीता तेसि णं पणिहाए लवणसमद्दे जंबुद्दीवे दीवं नो ओवीरेति नो उप्पिलेति नो चेव णं एदोगदं करेति चुल्लहिमवंत-सिहरिसु वासहर-पव्वतेसु देवा महिड्ढिया जाव पलिओवमद्वितीया परिवसंति तेसि णं पणिहाए लवणसमुद्दे जंबुद्दीवं दीवं नो ओवीलेति नो उप्पीलेति नो चेव णं एगोदगं करेति हेमवत-हेरण्णवतेसु वासेसु मणुया पगति-भद्दगा जाव विणीता तेसि णं पणिहाए लवणसमुद्दे जंबुद्दीवं दीवं नो ओवीलेति नो उप्पीलेति नो चेव णं एगोदगं करेति सद्दावति-वियडावतिसु वट्टवेयड्ढपव्वतेसु देवा महिढिया जाव पलिवओवमद्वितीया परिवसंतितेसि णं पणिहाए । दीवं नो ओवीलेति नो उप्पिलेति नो चेव णं एगोदगं करेति महाहिमवंत-रुप्पिसु वासहरपव्वतेसु देवा महिड्ढिया जाव पलिओवमद्वितीया परिवसंति तेसि णं पणिहाए लवणसमुद्दे जंबुद्दीवं दीवं नो ओवीलेति जाव एगोदगं करेति दीपरत्नसागर संशोधितः] [101] [१४-जीवाजीवाभिगम] Page #103 -------------------------------------------------------------------------- ________________ हरिवास-रम्मयवासेसु मण्या पगतिभद्दगा जाव विणीति तेसि णं पणिहाए लवणसमुद्दे जंबुद्दीवं दीवं नो ओवीलेति नो उप्पीलेति नो चेव णं एगोदगं करेति गंधावति-मालवंतपरियाएसु वट्टवेयड्ढपव्वतेसु देवा महिड्ढीया जाव पलिवओमद्वितीया परिवसंति तेसि णं पणिहाए लवणसमुद्दे जंबुद्दीवं दीवं नो ओवीलेति नो उप्पीलेति नो चेव णं एगोदगं करेति निसढ-नीलवंतेसु वासधरपव्वतेसु देवा महिड्ढीया जाव पलिओवमद्वितीया परिवसंति तेसि णं पणिहाए लवणसमुद्दे जंबुद्दीवे दीवं नो ओवीलेति नो उप्पीलेति नो चेव णं एगोदगं करेति पुव्वविदेहावराविदेहेसु वासेसु अरहंता चक्कवट्टी बलदेवा वासुदेवा चारणा विज्जाहरा समणा समणीओ सावया सावियाओ मणुया पगतिभद्दगा जाव विणीता तेसि णं पणिहाए लवणसमद्दे जंबद्दीवं दीवं नो ओवीलेति जाव एगोदगं करेति देवकरु-उत्तरकरुस मणया पगतिभद्दगा जाव विणीता तेसि णं पणिहाए लवणसमुद्दे जंबुद्दीवं दीवं नो ओवीलेति जाव एगोदगं करेति जंबूए य सुदंसणाए अणाढिए नामं देवे जंबुद्दीवाहिवती महिड्ढीए जाव पलिओवहितीए परिवसति तस्स पणिहाए लवणसमुद्दे जंबुद्दीवं दीवं नो ओवीलेति जाव एगोदगं करेति अदुत्तगं करेति अदुत्तरं च णं गोयमा लोगहिती लोगाणुभावे जण्णं लवणसमुद्दे जंबुद्दीवं दीवं नो ओवीलेति जाव ए गोदगं करेति । [२२४] लवणसमुदं धायइसंडे नामं दीवे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ताणंचिट्ठति धायइसंडे णं भंते दीवे किं समचक्कवालसंठिते विसमचक्कवालसंठिते गोयमा समचक्कवालसंठिते नो विसमचक्कवालसंठिते धायइसंडे णं भंते दीवे केवइयं चक्कवालविक्खंभेणं केवइयं परिक्खेवेणं पन्नत्ते गोयमा चत्तारि जोयणससहस्साइं चक्कवालविक्खंभेणं इगयालीसं जोयणसतसहस्साई दसजोयणसहस्साई नव य एगटे जोयणसते किंचिविसेसणे परिक्खेवेणं पन्नत्ते से णं एगाए पउमवरवेदियाए एगेणं वणसंडेणं सव्वतो समंता संपरिक्खित्ते दोण्हवि वण्णओ, धायइसंडस्स णं भंते दीवस्स कति दारा पन्नत्ता गोयमा चत्तारि दारा पन्जत्ता तं जहा-विजए वेजयंते जयंते अपराजिए कहि णं भंते धायइसंडस्स दीवस्स विजए नामं दारे पन्नत्ते गोयमा धाइयसंडदीवपुरत्थिमपेरंते कालो यसमद्दपुरत्थिमद्धस्स पच्चत्थिमेणं सीयाए महानदीए उप्पिं एत्थ णं धायइसंडदीवस्स विजए नामं दारे पडिवत्ति-३ पन्नत्ते तं चेव पमाणं रायहाणीओ अण्णंमि धायइसंडे दीवे सा वत्तव्वया भाणियववा एवं चत्तारिवि दारा भाणियव्वा धायसंडस्स णं भंते दीवस्स दारस्स य दारस्स य एस णं केवइयं अबाहाए अंतरे पन्नत्ते गोयमा दस जोयणसयसहस्साइं सत्तावीसं च जोयणसहस्साइं सत्तपणतीसे जोयणसए तिणि य कोसे दारस्स य दारस्स य अबाहाए अंतरे पन्नत्ते धायसंडस्स णं भंते दीवस्स पदेसा कालोयं समुदं पुट्ठा हंता पुट्ठा ते णं भंते किं धायइसंडे दीवे कालोए समुद्दे गोयमा ते धायइसंडे नो खलु ते कालोए समुद्दे एवं कालोयस्सवि धायइसंडे दीवे जीवा उद्दाइत्ता-उद्दाइता कालोए समुद्दे पच्चायति गोयमा अत्थेगतिया पच्चायंति अत्थेगतिया नो पच्चायंति एवं कालोएवि अत्थेगतिया पच्चायति अत्थेगतिया नो पच्चायंति से केणटेणं भंते एवं वुच्चति धायइसंडे दीवे धायइसंडे दीवे गोयमा धाइयसंडे णं दीवे तत्थ-तत्थ देसे तहिंतहिं पएसे बहवे धायइरुक्खा धायइवणा धायइसंडा निच्चं कुसुमिया जाव वडेंसगधारा धायइमहाधायइरुक्खेस यत्थ सुदंसणपियदंसणा दुवे देवा महिढिया जाव पलिओवमद्वितीया परिवसंति से एएणडेणं गोयमा एवं वुच्चति-धायइसंडे दीवे अदुत्तरं च णं गोयमा जाव निच्चे धायइसंडे णं भंते दीवे कति चंदा पभासिंसु वा पभासेंति वा पभासिस्संति वा कति सूरिया तविंसु वा तवंति वा तविस्संति वा कइ महग्गहा चारं चरिंसु वा चरंति वा चरिस्संति वा कइ नक्खत्ता जोगं जोइंसु वा जोयंति वा जोइस्संति वा [दीपरत्नसागर संशोधितः] [102] [१४-जीवाजीवाभिगम] Page #104 -------------------------------------------------------------------------- ________________ कइ तारागणकोडाकोडीओ सोभिंसु वा सोभंति वा सोभिस्संति वा गोयमा बारस चंदा पभासिंसु वा भा वा पभासिस्संति वा एवं [२२५] चउवीसं ससिरविणो नक्खत्तसता य तिण्णि छत्तीसा एगं च सहसं छप्पन्नं धायईसंडे || [२२६] अट्ठेव सयसहस्सा तिण्णि सहस्साइं सत्त य सयाई । धायइयसंडे दीवे तारागण कोडकोडीणं || [२२७] सोभिंसु वा सोभंति वा सोभिस्संति वा । [२२८] धायइसंडं णं दीवं कालोदे नामं समुद्दे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ताणं चिट्ठइ कालोदे णं भंते समुद्दे किं समचक्कवालसंठिते विसमचक्कवालसंठिते गोयमा समच्चक्कवालसंठिते नो विसमचक्कवालसंठिते कालोदे णं भंते समुद्दे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं पन्नत्ते गोयमा अट्ठ जोयणसयसहस्साइं चक्कवालविक्खंभेणं एकानउतिं जोयणसयसहस्साइं सत्तरिं च सहस्साइं छच्च पंचुत्तरे जोयणसते किंचिविसेसाहिए परिक्खेवेणं पन्नत्ते से णं एगाए पउमवरवेदियाए एगेणं वनसंडेणं सव्वओ समंता संपरिक्खित्ते दोण्हवि वण्णओ कालोयस्स णं भंते समुद्दस कति दारा पन्नत्ता गोयमा चत्तारि दारा पन्नत्ता तं जहा - विजए वेजयंते जयंते अपराजि कहि णं भंते कालोदस्स समुद्दस्स विजए नामं दारे पन्नत्ते गोयमा कालोदसमुद्दपुरत्थिमपेरंते पुक्खवरदीवपुरत्थिमद्धस्स पच्चत्थिमेणं सीतोदाए महानदीए उप्पिं एत्थ णं कालोदस्स समुद्दस्स विजए नामं दारे पन्नत्ते जंबुद्दीवगविजयसरिसा नवरं रायहाणीओ पुरत्थिमेणं तिरियमसंखेज्जाई जोयणसहस्साइं ओगाहिता अण्णंमि कालोदे समुद्दे जहा लवणे तहा चत्तारि रायहाणीओ समुद्दनामेसु कालोयस्स णं भंते समुद्दस्स दारस्स य दारस्स य एस णं केवतियं आबाहाए अंतरे पन्नत्ते [गोयमा] | पडिवत्ति-३ [२२९] बावीससयसहस्सा बाणउतिं खलु भवे सहस्साइं । छच्च सया छायाला दारंतर तिण्णिकोसा य || [२३०] दारस्स य दारस्स य आबाहाए अंतरे पन्नत्ते कालोदस्स णं भंते समुद्दस्स फएसा पुक्खरवरदीवं पुट्ठा तहेव एवं पुक्खरवदीवस्सवि कालोदे णं भंते समुद्दे जीवा उद्दाइत्ता - उद्दाइत्ता त भाणियव्वं से केणट्ठेणं भंते एवं वच्चति - कालोए समुद्दे कालोए समुद्दे गोयमा कालोयस्स णं समुद्दस्स उदके आसले मासले पेसले कालए मासरासिवण्णाभे पगतीए उदगरसे पन्नत्ते कालमहाकाला य दो देवा महिड्ढीया जाव पलिओवमद्वितीया परिवसंति से तेणट्ठेणं गोयमा जाव निच्चे, कालोए णं भंते समुद्दे क चंदा पभासिंसु वा पुच्छा गोयमा कालोए णं समुद्दे बायालीसं चंदा पभासिंसु वा पभासेंति वा पभासिस्संति वा । [२३१] बायालीसं चंदा बायालीसं च दिणयरा दित्ता । कालोदधिम्मि एते चरंति संबंद्धले सागा || [२३२] नक्खत्ताणं सहस्सं एगं छावत्तरं च सतमण्णं । छच्च सता छण्णउया महागहा तिण्णि य सहस्सा ।। [२३३] अट्ठावीसं कालोदहिम्मि बारस य सयसहस्साइं । [दीपरत्नसागर संशोधितः] [103] [१४- जीवाजीवाभिगमं ] Page #105 -------------------------------------------------------------------------- ________________ नव य सया पन्नासा तारागणकोडिकोडीणं ।। [२३४] सोभं सोभिंसु वा सोभंति वा सोभिस्संति वा । [२३५] कालोयं णं समुदं पुक्खरवरे नाम दीवे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ताणं चिट्ठति पुक्खरवरे णं दीवे किं समचक्कवालसंठिते विसमचक्कवालसंठिते गोयमा समचक्कवालसंठिते नो विसमचक्कवालसंठिते पुक्खरवरे णं भंते दीवे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं पन्नत्ते गोयमा सोलस जोयणसतसहस्साई चक्कवलविक्खंभेणं [एगा जोयणकोडी-बाउणति च सयसहस्साइं अउणानउति च सहस्सा अट्ठ य सया चउनउया परिक्खेवेणं पन्नत्ते] [२३६] एगा जोयणकोडी बाणउंति खलु भवे सयसहस्सा । अट्ठ सया चउणउया परीरओ पुक्खरवरस्स ।। ___ [२३७] से णं एगे पउमवरवेदियाए एगेणं य वनसंडेणं सव्व ओसमंता संपरिक्खित्ते दोण्हवि वण्णओ, पुक्खरवरस्स णं भंते दीवस्स कति दारा पन्नत्ता गोयमा चत्तारि दारा पन्नत्ता तं जहा-विजए वेजयंते जयंते अपराजिते कहि णं भंते पुक्खरवरस्स दीवस्स विजए नामं दारे पन्नत्ते गोयमा पुक्खरवरदीवपुरत्थिमपेरंते पुक्खरोदसमुद्दपुरत्थिमद्धस्स पच्चत्थिमेणं एत्थ णं पुक्खरवर-दीवस्स विजए नामं दारे पन्नत्ते तं चेव सव्वं एवं चत्तारिविदारा पुक्खरवरस्स णं भंते दीवस्स दारस्स य दारस्स य एस णं केवतियं अबाधाए अंतरे पन्नत्ते गोयमा अडतालीसं जोयणसयसहस्साई बावीसं च सहस्साई चत्तारिय अकुणत्तरे जोयणसते दारस्स य दारस्स य अबाहाए अंतरे पन्नत्ते । [२३८] अडयाल सयसहस्सा बावीसं खल भवे सहस्साइं । अगुणत्तरा य चउरो दारंतर पुक्खरवरस्स ।।। [२३९] पदेसा दोण्हवि पुट्ठा जीवा दोसुवि भाणियव्वा, से केणटेणं भंते एव वुच्चतिपुक्खरवरदीवे-पुक्खरवरदीवे गोयमा पुक्खरवरे णं दीवे तत्थ-तत्थ देसे तहि-तहिं पदेसे बहवे परमरुक्खा परमवणा पउमसंडा निच्चं कुसुमिया जाव वडेंसगधरा पउम-महापउमरुक्खेसु एत्थ णं परम-पुंडरीया नामं दो देवा महिड्ढिया जाव पलिओवद्वितीया परिवसंति से तेणद्वेमं गोयमा एवं वुच्चति-पुक्खरवरदीवे पडिवत्ति -३ जाव निच्चे, पुक्खरवरे णं भंते दीवे केवइया चंदा पभासिंसु वा एवं पुच्छा । [२४०] चोयालं चंदसयं चउयालं चेव सूरियाणं सयं । पुक्खरवरदीवंमि चरंति ते पभासेंता ।। [२४१] चत्तारि सहस्साई बत्तीसं चेव होति नक्खत्ता । छत्त सया बावत्तर महग्गया बारस सहस्सा ।। [२४२] छण्णउइ सयसहस्सा चत्तालीसं भवे सहस्साई । चत्तारि सया पुक्खरवरे उ तारागणकोडकोडीणं ।। [२४३] सोभं सोभिंसु वा सोभंति वा सोभिंस्संति वा, पुक्खरवरदीवस्स णं बहुमज्झदेसभाए एत्थ ण माणुसुत्तरे नाम पव्वते पन्नत्ते वट्टे वलयागारसंठाणसंठिते जो णं पुक्खरवरं दीवं दुहा विभयमाणे-विभयमाणे चिट्ठति तं जहा- अब्भितरपुक्खरद्धं च बाहिरपुक्खरद्धं च अभिंतरपुक्खरद्धे णं भंते केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं पन्नत्ते गोयमा अट्ठ जोयणसयसहसाई चक्कवालविक्खंभेणं । दीपरत्नसागर संशोधितः] [104] [१४-जीवाजीवाभिगम] Page #106 -------------------------------------------------------------------------- ________________ [२४४] कोडी बायालीसा तीसं दोण्णि य सया अगुणवण्णा | पुक्खरअद्धपरिरओ एवं से मणस्सखेत्तस्स ।। [२४५] से केणटेणं भंते एवं वुच्चति-अभिंतरपुक्खरद्धे अभिंतरपुक्खरद्धे गोयमा अभिंतरपुक्खरद्धेणं माणुसुत्तरेणं पव्वतेणं सव्वतो समंता संपरिक्खित्ते से एएणडेणं गोयमा एवं वुच्चतिअभितरपुक्खरद्धे अदुत्तरं च णं जाव निच्चे अभितरपुक्खरद्धे णं भंते केवतिया चंदा पभासिंसु वा पुच्छा सा चेव पुच्छा, जाव तारागणा कोडकोडीओ गोयमा । [२४६] बावत्तरिं च चंदा बावत्तरिमेव दिणकरा दित्ता । पुक्खरवरदीवड्ढे चरति एते पभासेंता ।। [२४७] तिन्नि सया छत्तीसा छच्च सहस्सा महग्गहाणं तु नक्खत्ताणं तु भवे सोलाइ दुवे सहस्साई ।। [२४८] अडयालसयसहस्सा बावीसं खल भवे सहसासइं । दो य सय पक्खरद्धे तारागण कोडिकोडिणं ।। [२४९] सोभं सोभिंसु वा सोभंति वा सोभिस्संति वा । [२५०] समयखेत्ते [मणुस्सखेत्ते] णं भंते केवतियं आयाम-विक्खंभेणं केवतियं परिक्खेवेणं पन्नत्ते गोयमा पणयालीसं जोयणसयसहस्साइं आयाम-विक्खंभेणं एगा जोयणकोडी बायालीसं च सयसहस्साइं तीसं च सहस्साइं दोण्णि य एउणपण्णा जोयणसते किंचिविसेसाहिए परिक्खेवेणं पन्नत्ते] से केणद्वेणं भंते एवं वुच्चति-मणुस्सखेत्ते मणुस्सखेत्ते गोयमा मणुस्सखेत्ते णं तिविधा मणुस्सा परिवसंति तं जहा- कम्मभूमगा अकम्मभूमगा अंतरदीवगा से तेणटेणं गोयमा एवं वुच्चति मणुस्स खेते मणुस्स खेते, अदुत्तरं च णं गोयमा मणुस्सखेत्तस्स सासए नामधेज्जे जाव निच्चे, मणुस्सखेत्ते णं भंते कति चंदा पभासिंसु वा पुच्छा कई सूरा तवइंसु वा पुच्छा [गोयमा] । [२५१] बत्तीसं चंदसयं बत्तीसं चेव सूरियाणं सयं । सयलं मणुस्सलोयं चरेंति एते पभासेंता ।। पडिवत्ति-३ [२५२] एक्कारस य सहस्सा छप्पि य सोला महग्गहाणं तु | छच्च सया छण्णउया नक्खत्ता तिण्णि य सहस्सा [२५३] अडसीइ सयसहस्सा चत्तालीस सहस्स मणुयलोगमि सत्त य सता अणूणा तारागणकोडकोडीणं ।। [२५४] सोभं सोभिंसु वा सोभंति वा सोभिस्संति वा । [२५५] एसो तारापिंडो सव्वसमासेण मण्यलोगंमि । बहिया पुण ताराओ जिणेहिं भणिया असंखेज्जा ।। [२५६] एवइयं तारगं जं भणियं माणुसंमि लोगंमि । चारं कलंबुयापुप्फसंठियं जोइस चरइ ।। दीपरत्नसागर संशोधितः] [105] [१४-जीवाजीवाभिगम] Page #107 -------------------------------------------------------------------------- ________________ पडिवत्ति-३ [२५७] रविससिगहनक्खत्ता एवइया आहिया मणुयलोए । जेसिं नामागोत्तं न पागाया पन्नवेहिंति || [२५८] छावट्ठि पिडगाई चंदाइच्चाणं मणुयलोमि I दो चंदा दो सूरा होंति एक्केक्कए पिडए || [२५९] छावट्ठि पिडगाई नक्खत्ताणं तु मणुयलोगंमि । छप्पन्नं नक्खत्ता होंति एक्केक्कए पिडए || [२६०] छावट्ठि पिडगाई महग्गहाणं तु मणुयोगं छावत्तरं गहसयं होइ य एक्केक्कए पिडए [२६१] चत्तारि य पंतीओ चंदाइच्चाण मणुयोगं । छावट्ठी-छावट्ठी य होंति य एक्केक्किया पंती ।। [२६२] छप्पन्नं पंतीओ नक्खत्ताणं तु मणुयलोगं । छावट्ठी-छावट्ठी य होंति य एक्केक्किया पंती ।। [२६३] छावत्तरं गहाणं पंतिसयं होइ मणुयलोगंमि । छावट्ठी-छावट्ठी य होंति एक्केक्किया पंती || [२६४] ते मेरुमणुचरंता पयाहिणावत्तमंडला सव्वे I अणवट्ठितेहिं जोगेहिं चंदा सूरा गहगणा य [२६५] नक्खत्ततारगाणं अवट्ठिया मंडला मुणेयव्वा । तेवि य पयाहिणावत्तमेव मेरुं अणुचरंति ॥ [२६६] रयणियरदिणयराणं उड्ढे व अहे व संकमो नत्थि । || मंडलसंकमणं पुण सब्भंतरबाहिरं तिरिए || [२६७] रयणियरदिणयराणं नक्खत्ताणं महग्गहाणं च | चारविसेसेण भवे सुहदुक्खविही मणुस्साणं || [२६८] तेसिं पविसंताणं तावक्खेत्तं तु वड्ढ नियम । । ।। तेणेव कमेण पुणो परिहायइ निक्खमंताणं ।। [२६९] तेसिं कलंबुयापुप्फसंठिया होइ तावखेत्ता | अंतो य संकुया बाहिं वित्थडा चंदसूराणं ।। [२७०] केणं वड्ढति चंदो परिहामी केण होइ चंदस्स । कालो वा जोहो वा केणणुभावेणं चंद ॥ [२७१] किण्हं राहुविमाणं निच्चं चंदेण होइ अविरहियं । चउरंगुलमप्पत्तं हेट्ठा चंदस्स तं चरइ || [२७२] बावट्ठि-बावट्ठि दिवसे दिवसे उ सुक्कपक्खस्स I जं परिवड्ढइ चंदो खवेइ तं चेव कालेणं ॥ [२७३] पन्नरसइभागेण य चंदं पन्नरसमेव तं वरइ । पन्नरसइभागेण य पुणोवि तं चेवतिक्कम ।। [106] [दीपरत्नसागर संशोधितः ] [१४- जीवाजीवाभिगमं ] Page #108 -------------------------------------------------------------------------- ________________ पडिवत्ति-३ [२७४] एवं वड्ढइ चंदो परिहाणी एव होइ चंदस्स । कालो वा जोण्हो वा तेणणुभावेण चंदस्स || [२७५] अंतो मणुस्सखेत्ते हवंति चारोवगा य उववण्णा । पंचविहा जोइसिया चंदा सूरा गहगणा य || [२७६] तेणं परं जे सेसा चंदाइच्चगहतारनक्खत्ता | नत्थि गई नवि चारो अवट्ठिया ते मुणेयव्वा ।। [२७७] दो चंदा इह दीवे चत्तारि य सागरे लवणतोए । धायइसंडे दीवे बारस चंदा य सूरा य || [२७८ ] दो-दो जंबुद्दीवे ससिसूरा दुगुणिया भवे लवणे । लावणिगा य तिगुणिया ससिसूरा धयईसंडे ।। [२७९] घायइसंडप्पभितिं उद्दिट्ठा तिगुणिया चंद आइल्लचंदसहिया अनंतरानंतरे खेत्ते || [२८०] रिक्खग्गहतारग्गं दीवसमुद्देसु इच्छसी नाउं | तस्स ससीहिं गुणियं रिक्खग्गहतारयग्गं तु [ २८१] चंदातो सूरस्स य सूरा चंदस्स अंतरं होइ । पन्नास सहस्साइं जोयणाणं अणूणाई || [२८२] सूरस्स य सूरस्स य ससिणो ससिणो य अंतरं होई । बहियाओ माणुसनगस्स जोयणाणं सयसहस्सं । [ २८३] सूरतरिया चंदा चंदंतरिया य दिनयरा दित्ता । चित्तंतरलेसागा सुहलेसा मंदलेसा य || [ २८४] अट्ठासीइं च गहा अट्ठावीसं च होंति नक्खत्ता । एससीपरिवारो तो ताराण वोच्छामि || [२८५] छावट्ठिसहस्साइं नव चेव सयाई पंचसयराई । एससी परिवारो तारागणकोडकोडीणं || [२८६] बहियाओ माणुसनगस्स चंदसूराणवट्ठिया जोगा । चंदा अभिइजुत्ता सूरा पुण होंति पूसेहिं ।। [२८७] माणुसुत्तरे णं भंते पव्वते केवतियं उड्ढं उच्चत्तेणं केवतियं उव्वेहेणं केवतियं मूले विक्खंभेणं केवतियं मज्झे विक्खंभेणं केवतियं उवरिं विक्खंभेणं केवतियं अंतो गिरिपरिरएणं केवतियं बाहि गिरिपरिरएणं केवतियं मज्झे गिरिपरिरएणं केवतियं उवरि गिरिपरिरएणं गोयमा माणुसुत्तरे णं पव्वते सत्तरस एक्कवीसाइं जोयणसयाई उड्ढं उच्चत्तेणं चत्तारि तीसे जोयणसए कोसं च उव्वेहेणं मूले दसबावीसे जोयणसते विक्खंभेणं मज्झे सत्ततेवीसे जोयणसते विक्खंभेणं उवरि चत्तारिचउवीसे जोयणसते विक्खंभेणं एगा जोयणकोडी बायालीसं च सयसहस्साइं तीसं च सहस्साइं दोण्णि य अउणापन्ने जोयणसते किंचिविसेसाहिए अंतोगिरिपरिरएणं एगा जोयणकोडी बायालीसं च सतसहस्साइं छत्तीसं च सहस्साइं सत्त चोद्दसोत्तरे जोयणसते बाहिं गिरिपरिरएणं एगा जोयणकोडी बायालीसं च सतसहस्साइं चोत्तीसं च सहस्सा [दीपरत्नसागर संशोधितः ] [१४- जीवाजीवाभिगमं ] [107] Page #109 -------------------------------------------------------------------------- ________________ अट्ठ य तेवीसुत्तरे जोयणसते मज्झे गिरिपरिरएणं एगा जोयणकोडी बायालीसं च सयसहस्साई बत्तीसं च सहस्साइं नव य बत्तीसं जोयणसते उवरि गिरिपरिरएणं मूले विच्छिण्णे मज्झे संखित्ते उप्पिं तणुए अंतो सण्हे मज्झे उदग्गे बाहिं दरिसणिज्जे ईसिं सण्णिसण्णे सीहनिसाई अवड्ढजव-रासिसंठाणसंठिते सव्वजंबूनयामए अच्छे सण्हे जाव पडिरूवे उभओपासिं दोहिं पठमवरवेदियाहिं दोहि य वणसंडेहि सव्वतो समंता संपरिक्खिते वण्णओ दोण्हवि से केणद्वेणं भंते एवं वुच्चति-माणुसुत्तरे पव्वते माणुसुत्तरे पव्वते गोयमा माणुसुत्तरस्स णं पव्वतस्स अंतो मणुस्सा उप्पिं सुवण्णा बाहिं देवा अदुत्तरं च णं गोयमा माणुसुत्तरं पव्वतं मणुस्सा णं कयाइ वीतिवइंसु वा वीतिवयंति वा वीतिवइस्संति वा नन्नत्थ चारणेणं वा विज्जाहरेण वा देवकम्मणा वा से तेणटेणं गोयमा एवं वच्चति-माणसत्तरे पव्वते माणुस्त्तरे पव्वते अद्त्तरं च णं जाव निच्चे । जावं च णं माणुसुत्तरे पव्वते तावं च णं अस्सिं लोए त्ति पवुच्चति जावं च णं वासाति वा वासधरपव्वताति वा तावं च णं अस्सिं लोएत्ति पच्चति जावं च णं गेहाइ वा गेहा यनाति वा तावं च णं अस्सिं लोएत्ति पवुच्चति जावं च णं गामाति वा जाव सन्निवसाति वा तावं च णं अस्सिं लोएत्ति पवुच्चति जावं च णं अरहंता चक्कवट्टी बलदेवा वासुदेवा चारणा विज्जाहरा समणा समणीओ सावया सावियाओ मण्या पगतिभद्दगा जाव विणीता तावं च णं अस्सिं लोएत्ति पवुच्चति जाव च णं बहवे ओराला बलाहका संसेयंति संमुच्छंति वासं वासंति तावं च णं अस्सिं लोएत्ति पवुच्चति जावं च णं बादरे विज्जुकारे बादरे थणियसद्दे तावं च णं अस्सिं लोएत्ति पवुच्चति जावं च णं बायरे अगणिकाए तावं च णं अस्सिं लोएत्ति पवुच्चति जावं च णं आगाराति वा नदीओइ वा निहीति वा तावं च णं अस्सिं लोएत्ति पवुच्चति जावं च णं समयाति वा आवलियाति वा आणापाणूति वा थोवाइ वा लवाइ वा मुहुत्ताइ वा दिवसाति वा अहोरत्ताति वा पक्खाति वा मासाति वा उदूति वा अयनाति वा संवच्छराति वा जुगाति वा वाससताति वा वाससहस्साति वा वाससयसहस्साति वा पुव्वंगाति वा पुव्वाति वा तुडियंगाति वा एवं पुव्वे तुडिए अड्डे अववे हुहुए उप्पले पउमे नलिणे अत्थनिउरे अउते नउते पउते चूलिया सीसपहेलिया जाव य सीसपहेलियंगेति वा सीसपहेलियाति वा पलिओवमेति वा सागरोवमेति वा ओसप्पिणीति वा उस्सप्पिणीति वा तावं च णं अस्सिं लोएत्ति पवुच्चति जावं च णं चंदोवरागाति वा सूरोवरागाति वा चंदपरिएसाति वा सूरपरिएसाति वा पडिचंदाति वा पडिसूराति वा इंदधणुइ वा उदगमच्छेइ वा अमोहाइ वा कपिहसिताणि वा तावं च णं अस्सिं लोएत्ति पवुच्चति जावं च णं चंदिमसूरियगहगणनक्खत्ततारारूवाणं अभिगमण निग्गमपडिवत्ति-३ ण-वुढि-निवुढि-अणव-ट्ठियसंठाणसंठिती आघविज्जति तावं च णं अस्सिं लोएत्ति पवुच्चति । [२८८] अंतो णं भंते माणुसुत्तरस्स पव्वतस्स जे चंदिमसूरियगहगणनक्खत्ततारारूवा ते णं भंते देवा किं उड्ढोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा चारद्वितीया गतिरतिया गतिसमावण्णगा गोयमा ते णं देवा नो उड्ढोववण्णगा नो कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा नो चारद्वितीया गतिरतिया गतिसमावण्णगा उड्ढीमुहकलंबुयापुप्फसंठाणसंठितेहिं जोयणसाहस्सितेहिं तावखेत्तेहिं साहस्सियाहिं बाहिरियाहिं वेउव्वियाहिं परिसाहिं महयाहयनट्ट-गीत-वादित-तंती-तल-ताल-तुडियधण-मुइंग-पडुप्पवादितरवेणं दिव्वाइं भोगभोगाइं भुंजमाणा महया उक्किठसीहनायबोलकलकलरवेणं पक्खुभितमहासमुद्दरवभूतं पिव करेमाणा अच्छं पव्वयरायं पदाहिणावत्तमंडलचारं मेरुं अनुपरियडंति तेसि [दीपरत्नसागर संशोधितः] [108] [१४-जीवाजीवाभिगम] Page #110 -------------------------------------------------------------------------- ________________ णं भंते देवाणं जाहे इंदे चवति से कहमिदाणिं पकरेंति गोयमा ताहे चत्तारि पंच वा सामाणिया देवा तं ठाणं उवसंपज्जित्ताणं विहरंति जाव एत्थ अण्णे इंदे उववण्णे भवति इंदट्ठाणे णं भंते केवतियं कालं विरहिते उववातेणं गोयमा जहण्णेणं एक्कं समयं उक्कोसेणं छम्मासा बहिया णं भंते माणुसुत्तरस्स पव्वतस्स जे चंदिम-सूरियग-हनक्खत्ततारारूवा ते णं भंते देवा किं उड्ढोववण्णगा जाव गतिसमावण्णगा गोयमा ते णं देवा नो उड्ढोववण्णगा नो कप्पोववण्णगा विमाणोववण्णगा नो चारोववण्णगा चारद्वितीया नो गतिरतिया नो गतिसमावण्णगा पक्किट्टगसंठाणसंठितेहिं जोयणसतसाहस्सिएहिं तावक्खेत्तेहिं साहस्सियाहि य बाहिराहिं परिसाहिं महताहतनट्ट-गीत-वादित-रवेणं दिव्वाइं भोगभोगाई भुंजमाणा महा उक्किट्ठ सीहनायबोलकलकलरवेणं पक्खुभितमहासमुद्दरवभूतं पिव करेमाणा सुहलेस्सा मंदलेस्सा मंदायलेस्सा चित्तंतरलेसा अण्णमण्णसमोगाढाहिं लेसाहिं कूडा इव ठाणट्ठिता ते पदेसे सव्वतो समंता ओभासेंति उज्जोवेंति तवेंति पभासेंति तेसिं णं भंते देवाणं जाहे इंदे चवति से कहमिदाणिं पकरेतिं गोयमा ताहे चत्तारि पंच वा सामाणिया देवा तं ठाणं उवसंपज्जित्ताणं विहरंति जाव तत्थ अण्णे इंदे उववण्णे भवति, इंदट्ठाणे णं भंते केवतियं कालं विरहओ उववातेणं गोयमा जहण्णेणं एक्कं समयं उक्कोसेणं छम्मासा । [२८९] पुक्खरवरण्णं दीवं पुक्खरोदे नामं समुद्दे वट्टे वलयागारसंठाणसंठिते [सव्वतो समंता] संपरिक्खित्ताणं चिट्ठति पुक्खरोदे णं भंते समुद्दे किं समचक्कवालसंठिते विसमचक्कवालसंठिते गोयमा समचक्कवालसंठिते नो विसमचक्कवालसंठिते पुक्खरोदे णं भंते समुद्दे केवतियं चक्कवाल - विक्खंभेणं केवतियं परिक्खेवेणं पन्नत्ते गोयमा संखेज्जाई जोयणसयसहस्साइं चक्कवालविक्खंभेणं संखेज्जाई जोयणसयसहस्साइं परिक्खेवेणं पन्नत्ते से णं एगाए पउमवरवेदियए एगेणं वनसंडेणं सव्वओ समंता संपरिक्खित्ते दोण्हवि वण्णओ पुक्खरोदस्स णं समुद्दस्स कति दारा पन्नत्ता गोयमा चत्तार पन्नत्ता तहेव सव्वं पुक्खरोदसमुद्दपुरत्थिमपेरंते वरुणवरदीवपुरत्थिमद्धस्स पच्चत्थिमेणं एत्थ पुक्खरोदस्स विजए नामं दारे पन्नत्ते एवं सेसाणवि, दारंतरंमि संखेज्जाई जोयण-सयसहस्साइं अबाहा अंतरे पन्नत्ते पदेसा जीवा य तहेव से केणद्वेणं भंते एवं वच्चतिपुक्खरोदे समुद्दे पुक्खरोदे समुद्दे गोमा पुक्खरोदस्स णं समुद्दस्स उदगे अच्छे पत्थे जच्चे तणुए फलिहवण्णाभे पगतीए उदगरसे पन्नत्ते सिरिधर-सिरिप्पभा यत्थ दो देवा महिड्ढीया जाव पलिओवमद्वितीया परिवसंति से एतेणद्वेणं जाव निच्चे पुक्खरोदे णं भंते समुददे कति चंदा पभासिंसु वा पभासेंति व पभासिस्संति वा संखेज्जा चंदा पभासेंसु वा जाव संखेज्जा तारागणकोडकोडीओ सोभं सोर्भेसु वा सोभंति वा सोभिस्संति वा । [२९०] पुक्खरोदण्णं समुद्दं वरुणवरे नामं दीवे वट्टे वलयागारे जाव चिट्ठति तहेव सम पडिवत्ति - ३ चक्कवालसंठिते केवतियं चक्कवालविक्खंभेणं केवइयं परिक्खेवेणं पन्नत्ता गोयमा संखिज्जाइं जोयणसयसहस्साइं चक्कवालविक्खंभेणं संखेज्जाएं जोयणसतसहस्साइं परिक्खेवेणं पन्नत्ते पउमवरवेदियावणसंडवण्णओ दारंतरं पदेसा जीवा तहेव सव्वं, से केणणं भंते एवं वच्चइवरुणवरे दीवे वरुणवरे दीवे गोयमा वरुणवरे णं दीवे तत्थ-तत्थ देसे तहिं तहिं बहुईओ खुड्डाखुड्डियाओ जाव बिलपंतियाओ अच्छाओ सद्दुण्णइयमहुरसनइयाओ वारुणिवरोदग पडिहत्थाओ पत्तेयं-पत्तेयं पउमवरवेइयापरिक्खित्ताओ पत्तेयंपत्तेयं वणसंडपरिक्खित्ताओ वण्णओ पासादीयाओ दरिसणिज्जाओ अभिरूवाओ पडिरूवाओ तिसोमाणतोरणा तासु णं खुड्डा-खुड्डियासु जाव बिलपंतियासु बहवे उप्पातपव्वया जाव पक्खंदोलगा [ दीपरत्नसागर संशोधितः ] [109] [१४- जीवाजीवाभिगमं ] Page #111 -------------------------------------------------------------------------- ________________ सव्वफालियामया अच्छा जाव पडिरूवा तेसु णं उप्पायपव्वेसु जाव पक्खंदोलएसु बहूइं हासासणाइं जाव दिसासोवत्थियासणाइं सव्वफालियामयाइं अच्छाइं जाव पडिरूवाइं वरुणवरे णं दीवे तत्थ-तत्थ देसे तहिंतहिं बहवे आलिघरगा जाव कुसुमघरगा सव्वफालियामया अच्छा जाव पडिरूवा तेसु णं आलिघरएस् जाव कुसुमघरएसु बहूइं हासासणाई जाव दिसासोवत्थियासणाई सव्वफालियामयाइं अच्छाई जाव-पडिरूवाइं वरुणवरे णं दीवे तत्थ-तत्थ देसे तहिं-तहिं बहवे जातिमंडवगा जाव सामलतामंडवगा सव्वफालियामया अच्छा जाव पिडरूवा तेस् णं जातिमंडवएस् जाव सामलतामंडवएस् बहवे पढविसिलापट्टगा पन्नत्ता तं जहा- अप्पेगतिया हंसासणसंठिता जाव अप्पेगतिया वरसयणविसिट्ठ-संठाणसंठिता सव्वफालियामया अच्छा जाव पडिरूवा तत्थ णं बहवे वाणमंतरा देवा जाव विहरंति से तेणटेणं गोयमा एवं वुच्चति-वरुणवरे दीवे वरुणवरे दीवे वरुण-वरुणप्पभा यत्थ दो देवा महिइढिया जाव पलिओवमद्वितीया परिवति जोतिसं संखेज्जं । [२९१] वरुणवरण्णं दीवं वरुणोदे नामं समुद्दे वट्टे वलयागार जाव चिट्ठति पुक्खरोदत्तव्वत्ता जाव जीवोववातो से केणद्वेणं भंते एवं वच्चि-वरुणोदे समद्दे वरुणोदे समद्दे गोयमा वरुणोदस्स णं समुदस्स उदए से जहानामए-चंदप्पभाई वा मणिसिला-गाइ वा वरसीधूति वा वरवारुणीइ वा पत्तासवेइ वा पुप्फासवेइ वा फलासवेइ वा चोयासवेइ वा मधूति वा मेरएति वा जातिप्पसन्नाइ वा खज्जूरसारेइ वा मुद्दियासारेइ वा कापिसायणेइ वा सुपक्खखोयरस्सेइ वा अट्ठपिट्ठणिहिताइ वा जंबूफलकालियाइ वावरपसण्णाइ वा उक्कोसमदपत्ता आसला मासला पेसला ईंसिं ओढावलंबिणी ईसिं तंबच्छिकरणी सि वोच्छेदकडई वण्णेणं उववेता गंधेणं उववेता रसेणं उववेता फासेणं उववेता आसादणिज्जा वीसादणिज्जा दीवणिज्जा दप्पणिज्जा मयणिज्जा बिहणिज्जा सव्विंदियगातपल्हायणिज्जा भवेतारूवे सिया गोयमा नो इणढे समढे वरुणोदस्स णं समुद्दस्स उदए एत्तो इद्रुतरा चेव जाव मणामतराए चेव आसादे णं पन्नत्ते वारुणिवारुणिकंता यत्थ दो देवा महिढिया जाव पलिओवमद्वितीया परिवसंति से तेणटेणं गोयमा एवं वच्चतिवरुणोदे समुद्दे वरुणोदे समुद्दे जोतिसं संखिज्जकेणं नायव्वं वारुणवरेणं दीवे कइ चंदापमासिंसु वा। [२९२] वरुणोदण्णं समुदं खीरवरे नामं दीवे वट्टे जाव चिटुंति तधेव जाव-से केणटेणं भंते एवं वुच्चति-खीरवरे दीवे खीरवरे दीवे गोयमा खीरवरे णं दीवे तत्थ-तत्थ देसे तहिं-तहिं बहुईओ खुड्डाखुडियाओ जाव बिलपंतियाओ अच्छाओ जाव सक्षुण्णइयमहरसनाइयाओ खीरोदगपडिहत्थाओ पासादीयाओ दरिसणिज्जाओ अभिरू-वाओ पडिरूवाओ पव्वतगा पव्वतएस् आसणा धरहा धरएस आसणा मंडला मंडवएस् पढविसि-लापट्टगा सव्वरयणामया अच्छा जाव पडिरूवा पंडरग-प्प्फदंता यत्थ दो देवा महिइढिया जाव पलिओवमद्वितीया परिवसंति से तेणटेणं खीरवरण्णं दीवं खीरोदे नामं समुद्दे वट्टे जाव चिट्ठति तधेव जाव-से केणद्वेणं भंते एवं वुच्चति-खीरोदे समुद्दे खीरोदे समुद्दे गोयमा खीरोदस्स णं पडिवत्ति-३ समुदस्स उदए से जहानामे-रण्णो चाउरंतचक्कवट्टिस्स चाउरक्के गोक्खीरे खंडगुलमच्छंडियोवणीते पयत्तमंदग्गिसुकढिए वण्णेणं उववेते गंधेणं उववेते रसेणं उववेते फासेणं उववेते आसादणिज्जे जाव बिहणिज्जे सव्विंदयगातपल्हायणिज्जे भवेतारूवे सिया गोयमा नो इणढे समढे खीरोदस्स णं समुदस्स उदए एत्तो इद्वतराए चेव जाव मणामतराए चेव आसादेणं पन्नत्ते विमल-विमलप्पभा यत्थ दो देवा महिइढिया जाव पलिओवद्वितीया परिवसंति से तेणटेणं जोतिसं संखेज्जं चंदा जाव तारा | दीपरत्नसागर संशोधितः] [110] [१४-जीवाजीवाभिगम] Page #112 -------------------------------------------------------------------------- ________________ [२९३] खीरोदण्णं समुदं घयवरे नाम दीवे वट्टे वलयागारसंठाणसंठिते जाव चिट्ठति जाव-से केणटेणं भंते एवं वुच्चति-घयवरे दीवे घयवरे दीवे गोयमा घयवरे णं दीवे तत्थ-तत्थ देसे तहिं-तहिं बहुईओ खुड्डा-खुडियाओ जाव विहरंति नवरं-घयोदगपडिहत्थाओ पव्वतादी सव्वकणगमया कणगकणगप्पभा यत्थ दो देवा महिढिया जाव पलिओवमद्वितीया परिवसंति से तेणटेणं जोतिसं संखेज्जं घयवरण्णं दीवं घयोदे नामं समुद्दे वट्टे जाव चिटुंति जाव-से केणद्वेणं भंते एवं वुच्चति-घयोदे समुद्दे घयोदे समुद्दे गोयमा घयोदस्स णं समुदस्स उदए से जहानामए-सारइयस्स गोघयवरस्स मंडे सुकढिते उद्दा सज्जविसंदिते विस्संते सल्लइ कण्णियार पुप्फवण्णभे वण्णेणं उववेते गंधेणं उववेते रसेणं उववेते फासेणं उववेते आसादणिज्जे जाव पल्हायणिज्जे भवेतारूवे सिया गोयमा नो इणढे समढे घयोदस्स णं समुद्दस्स उदए एत्तो इतृतराए चेव जाव मणामतराए चेव आसादे णं पन्नत्ते कंतसुकंता यत्थ दो देवा महिड्ढिया जाव पलिओवमद्वितीया परिवसंति से तेणटेणं चंदादी तधेव, घयोदण्णं दिवरे नामं दीवे वट्टे जाव चिट्ठति जाव,-से केणटेणं भंते एवं वुच्चति-खोदवरे दीवे खोदवरे दीवे गोयमा खोदवरे णं दीवे तत्थ-तत्थ देसे तहिं-तहिं बहुईओ खुड्डा-खुड्डियाओ वावीओ जाव विहरंति नवरं-खोदोदगपडिहत्थाओ पववतगादी सव्ववेरुलियामया सुप्पभ-महप्पभा यत्थ दो देवा महिढिया जाव पलिओवमद्वितीया परिवसंति से तेणटेणं चंदादी संखेज्जा, खोदवरण्णं दीवं खोदोदे नामं समुद्दे वट्टे जाव चिट्ठति जाव, से केणटेणं भंते एवं वुच्चतिखोदोदे समुद्दे खोदोदे समुद्दे गोयमा खोदोदस्स णं समुद्दस्स उदए से जहानामए-उच्छृणं जच्चाणं वरपुंडगाणं हरिताभाणं भेरुंडच्छूण वा कालपोराणं हरिताल-पिंजराणं अवणीतमूलाणं तिभागणिव्वादितवाडाणं गंठिपरिसोधिताणं खोदरसे होज्ज वत्थपरिपूते चाउज्जा-तगसुवासिते अधियपत्थे लहुए वण्णेणं उववेते जाव फासेणं उववेते आसादणिज्जे जाव सव्विंदियागा-तपल्हायणिज्जे भवेतारूवे सिया गोयमा नो इणढे समढे खोदेसदस्स णं समुद्दस्स उदए एत्तो इतराए चेव जाव मणामतराए चेव आसादे णं पन्नत्ते पुन्नपुन्नप्पभा यत्थ दो देवा महिढिया जाव पलिओवमद्वितीया परिवसंति से तेणटेणं गोयमा एवं वुच्चतिखोदोदे समुद्दे खोदोदे समुद्दे चंदा [दीण जधा पुक्खरोदस्स] [२९४] खोदोदण्णं मसुदं नंदिस्सरवरे नामं दीवे वट्टे जाव चिट्ठति पुव्वक्कमेणं जाव जीवोववातो से केणटेणं भंते एवं वुच्चति-नंदिस्सरवरे दीवे नंदिस्सरवरे दीवे गोयमा नंदिस्सरवरे णं दीवे तत्थ-तत्थ देसे तहिं-तहिं खुड्डा-खुडियाओ वावीओ जाव विहरंति नवरं-खोदोदगपडिहत्थाओ पव्वतगादी पव्वभणिता सव्ववइरामया अच्छा जाव पडिरूवा अदत्तरं च णं गोयमा नंदिस्सरवरे दीवे चउद्दिसिं चक्कवा-लविक्खंभेणं बहुमज्झदेसभागे चत्तारि अंजनगपत्ता पन्नत्ता तं जहा- पुरत्थिमेमं दाहिणेणं पच्चत्थिमेणं उत्तरेणं ते णं अंजण-गपव्वता चतुरासीतिं जोयणसहस्साइं उड्ढं उच्चत्तेणं एगं जोयणसहस्सं उव्वेहेणं मले साइरेगाइं दसजोयणसहस्साइं विक्खंभेणं घरणियले दसजोयणसहस्साई आयाम-विक्खंभेणं तदाणंतरं पडिवत्ति-३ मायाए-मायाए परिहायमाणा-परिहायमाणा उवरिं एग जोयणसहस्सं आयाम-विक्खंभेणं मूले एक्कतीसं जोयणसहस्साइं छच्च तेवीसे जोयणसते किंचिविसेसा-हिए परिक्खेवेणं धरणियले एक्कतीसं जोयणसहस्साइं छत्त तेवीसे जोयणसते देसूणे परिक्खेवेणं उवरिं तिण्णि-जोयण-सहस्साइं एकं च बावर्ल्ड जोयणसतं किं चिविसेसाहियं परिक्खेवेणं मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुया गोपुच्छसंठाणसंठिता सव्वंजणमया अच्छा जाव पडिरूवा पत्तेयं-पत्तेयं पउमवरवेदि-यापरिक्खित्ता पत्तेयं-पत्तेयं [दीपरत्नसागर संशोधितः] [111] [१४-जीवाजीवाभिगम] Page #113 -------------------------------------------------------------------------- ________________ वणसंड-परिक्खित्ता वण्णओ तेसि णं अंजनगपव्वयाणं उवरिं पत्तेयं-पत्तेयं बहसमरमणिज्जो भूमिभागो पन्नत्तो से जहानामए आलिंगपक्खरेति वा जाव विहरंति । तेसि णं बहसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं सिद्धायतणे पन्नत्ते ते णं सिद्धायतणा एगमेगं जोयणसतं आयामेणं पन्नासं जोयणाइं विक्खंभेणं बावत्तरि जोयणाई उड्ढं उच्चत्तेणं अणेगखंभसतसंनिविट्ठा वण्णओ तेसि णं सिद्धायतणाणं पत्तेयं-पत्तेयं चउद्दिसिं चत्तारि दारा पन्नत्ता तं जहा- पुरत्थिमेणं दाहिणेणं पच्चत्थिमेणं उत्तरेणं पुरत्थिमेणं देवदारे दाहिणेणं असुरदारे पच्चत्थिमेणं नागद्दारे उत्तरेणं सुवण्णदारे तत्थ णं चत्तारि देवा महिड्ढीया जाव पलिओवमद्वितीया परिवसंति तं जहा- देवे असुरे नागे सुवण्णे ते णं दारा सोलस जोयणाई उड्ढं उच्चत्तेणं अट्ठ जोयणाई विक्खंभेणं तावतियं चेव पवेसेणं सेता वरकणगथूभियागा वण्णओ तेसि णं दाराणं उभयतो पासिं दुहतो निसीधियाए सोलस-सोलस वंदणकलसा पन्नत्ता एवं नेतव्वं जाव सोलस वणमालाओ तेसिं णं दाराणं पुरओ पत्तेयं-पत्तेयं मुहमंडवे पन्नत्ते ते णं मुहमंडवा एगं जोयणसतं आयामेणं पन्नासं जोयणाई विक्खंभेणं साइरेगाइं सोलस जोयणाई उड्ढे उच्चत्तेणं अमेगखंभसयसंनिविट्ठा वण्णओ तेसि णं मुहमंडवाणं पत्तेयं-पत्तेयं तिदिसिं तओ दारा पन्नत्ता ते णं दारा सोलस जोयणाई उड्ढे उच्चत्तेणं अट्ठ जोयणाइं विक्खंभेणं जाव वणमालाओ उल्लोगो भमिभागो उप्पिं अट्ठमंगलगा । तेसि णं मुहमंडवाणं पुरओ पत्तेयं-पत्तेयं पेच्छाघरमंडवे पन्नत्ते मुहमंडवप्पमाणतो वत्तव्वता जाव भूमिभागो तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं अक्खाडाए पन्नत्ते तेसि णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं मणि-पेढिया पन्नत्ता ताओ णं मणिपेढियाओ अट्ठ जोयणाई आयाम-विक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमईओ जाव पडिरूवाओ तासि णं मणिपेढियाणं उप्पिं सीहासणा विजयदूसा अंकुसा दामा उप्पिं अट्ठमंगलगा तेसि णं पेच्छाघरमंडवाणं पुरतो पत्तेयं-पत्तेयं मणिपेढिया पन्नत्ता ताओ णं मणिपेढियाओ सोलस जोयणाई आयाम-विक्खंभेणं अट्ठ जोयणाई बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ तासि णं मणिपेढियाणं उप्पिं पत्तेयं-पत्तेयं चेतियथूभे पन्नत्ते ते णं चेतियथूभा सोलस जोयणाई आयामविक्खंभेणं साइरेगाइं सोलस जोयणाई उड्ढं उच्चत्तेणं संखंक-कुंद-दगरय-अमयमहियफेणपुंजसण्णिकासा अच्छा जाव पडिरूवा उप्पिं अट्ठमंगलगा जाव सहस्सपत्तहत्थगा तेसि णं चेतियथूभाणं पत्तेयं-पत्तेयं चउद्दिसं चत्तारि मणिपेढियाओ पन्नत्ताओ ताओ णं मणिपेढियाओ अट्ठ जोयणाई आयाम-विक्खंभेणं चत्तारि जोयणाई बाहल्लेण सव्वमणिमईओ अच्छाओ जाव पडिरूवाओतासि णं मणिपेढियाणं उप्पिं पत्तेयंपत्तेयं चत्तारि जिनपडिमाओ जिणुस्सेधप्ममाणमेत्तीओ सव्वरयणामईओ संपलियंकनिसण्णाओ थूभाभिमुहीओ चिट्ठति तं जहा- उसभा वद्धमाणा चंदानना वारिसेणा तेसि णं चेतियथूभाणं पुरतो पत्तेयंपत्तेयं मणिपेढियाओ पन्नत्ताओ ताओ णं मणिपेढियाओ सोलस जोयणाई आयाम-विक्खंभेणं अट्ठ जोयणाई बाहल्लेणं सव्वमपडिवत्ति-३ णिमईओ अच्छाओ जाव पडिरूवाओ तासि णं मणिपेढिया णं उप्पि पत्तेयं-पत्तेयं चेतियरुक्खे पन्नत्ते ते णं चेतियरुक्खा अट्ट जोयणाई उडढं उच्चत्तेणं पमाणं वण्णावासो य जहा विजयस्स जाव अमंगलगा तेसि णं चेतियरुक्खाणं पुरतो पत्तेयं-पत्तेयं मणिपेढिया पन्नत्ता ताओ णं मणिपेढियाओ अट्ठ जोयणाई आयाम-विक्खंभेणं चत्तारि जोयणाइं बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ | दीपरत्नसागर संशोधितः] [112] [१४-जीवाजीवाभिगम] Page #114 -------------------------------------------------------------------------- ________________ तासि णं मणिपेढियाणं उप्पिं पत्तेयं-पत्तेयं महिंदज्झए पन्नत्ते ते णं महिंदज्झया सट्ठिजोयणाइं उड्ढं उच्चत्तेणं जोयणं उव्वेधेणं जोयणं विक्खंभेणं वइरामय जाव अट्ठट्ठमंगलगा तेसि णं महिंदज्झयाणं पुरतो पत्तेय- पत्तेय नंदा पुक्खरणी पन्नत्ता ताओ णं नंदाओ पुक्खरणीओ एगमेगं जोयणसतं आयामेणं पन्नासं जोयणाइं विक्खंभेणं दस जोयणाइं उव्वेधेणं अच्छाओ जाव तोरणा, तेसु णं सिद्दायतणेसु पत्तेयं-पत्तेयं अडतालीसं मणोगुलियासाहस्सीओ पन्नत्ताओ तं जहा- पुरत्थिमेणं सोलस्स साहस्सीओ पच्चत्थिओ पच्चत्थिमेणं सोलस साहस्सीओ दाहिणेणं अट्ठ साहस्सीओ उत्तरेणं अट्ठ साहस्सीओ तासु णं मणोगुलियासु बहवे सुवण्णरुप्पमया फलगा जहा विजयारायहाणीओ तेसु णं सिद्धायतणेसु पत्तेयं-पत्तेयं अडतालीसं गोमाणसियासाहस्सीओ पन्नत्ताओ तधेव नवरं धूव-घडियाओ ि णं सिद्धायतणाणं उल्लोया पउमलयाभत्तिचित्ता जाव सव्वतवणिज्जमया अच्छा जाव पडिरूवा तेसि णं सिद्धातणाणं अंतो बहुसमरमणिज्जे भूमिभागे सद्दवज्जं तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयंपत्तेयं मणिपेढियाओ पन्नत्ताओ ताओ णं मणिपेढियाओ सोलस जोयणाइं आयामविक्खंभेणं अट्ठ जोयणाइं बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरुवाओ तासि णं मणिपेढियाणं उप्पिं पत्तेयं-पत्तेयं देवच्छंदए पन्नत्ते ते णं देवच्छदंगा सोलस जोयणाई आयाम - विक्खंभेणं सातिरेगाइं सोलस जोयणाइं उढ्डं उच्चत्तेणं सव्वरयणामया अच्छा जाव पडिरूवा तेसु णं देवच्छंदएस पत्तेयं - पत्तेयं अट्ठसयं जिनपडिमाणं तधेव जाव अट्ठसतं धूवकडुच्छुगाणं तेसि णं सिद्धायतणाणं उप्पिं अट्ठट्ठमंलगा थ णं जेसे पुरत्थिमिल्ले अंजनगपव्वते तस्स णं चतुद्दिसिं चत्तारि नंदाओ पुक्खरणीओ पन्नत्ताओ- नंदिसेणा अमोहा य गोथूभा य सुदंसणा ताओ णं पुक्खरणीओ एगं जोयणसतसहस्सं आयाम - विक्खंभेणं परिरओ य दस जोयणाइं उव्वेधेणं अच्छाओ वण्णओ नवरं वट्टाओ समतीराओ खोदोदगपडिपुननाओ पत्तेयं-पत्तेयं वेझ्यवनसंडपरिक्खित्ताओ वण्णओ । तासि णं पुक्खरणीणं बहुमज्झदेसभाए पत्तेयं-पत्तेयं दधिमुहे पव्वते पन्नत्ते ते णं दधिमुहा पव्वता चउसट्ठि जोयणसहस्साइं उड्ढं उच्चत्तेणं एगं जोयणसहस्सं उव्वेधेणं सव्वत्थ समा पल्लगसंठाण-संठिता परिक्खेवेणं सव्वफालियामया अच्छा जाव पडिरूवा पत्तेयं-पत्तेयं पउमवरवेदियापरिक्खित्ता पत्तेयं-पत्तेयं वनसंडपरिक्खित्ता वण्णओ तेसि णं दधिमुहाणं पव्वत्ताणं उप्पिं बहुसमरमणिज्जे भूमिभागे पन्नत्ते तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभागे पत्तेयंपत्तेयं सिद्धायतणे पन्नत्ते सच्चेव अंजनग-सिद्धायतणवत्तव्वता जाव अट्ठट्ठमंगलगा तत्थ णं जेसे दाहिणिल्ले अंजणगपव्वते तस्स णं चउद्दिसिं चत्तारि नंदाओ पुक्खरणीओ पन्नत्ताओ-नंदुत्तरा य नंदा आनंदा नंदिवद्धणा सेसं तहेव तत्थ णं जेसे पच्चत्थिमिल्ले अंजनगपव्वते तस्स णं चउद्दिसिं चत्तारिं नंदाओ पुक्खरणीओ पन्नत्ताओ - विजया वेजयंती जयंति अपराजिया सेसं तहेव तत्थ णं बहवे भवणवइवाणमंतर-जोइसिय-वेमाणिया देवा तिहिं चाउमासिएहिं पज्जोसवणाए य अट्ठविहाओ य महिमाओ करेंति अण्णेसु य बहूसुं जिनजम्मणनिक्कमण-नामुप्पादपरिनिव्वाणमादिएसु देवकज्जेसु य देवसमितीसु य देवसमवा देवसमुद य समुवा पडिवत्ति- ३ य समाणा पमुदितपक्कीलिता अट्ठाहियारूवाओ महामहिमाओ करेमाणा सुहंसुहेणं विहरंति अदुततरं चणं गोयमा नंदिस्सरवरे दीवे चक्कवालविक्खंभेणं बहुमज्झदेसभाए चउसु विदिसासु चत्तारि रतिकरपव्वता पन्नत्ता तं जहा- उत्तरपुरत्थिमिल्ले रतिकर - पव्वते दाहिणपुरत्थिमिल्ले रतिकरपव्वते [दीपरत्नसागर संशोधितः ] [113] [१४- जीवाजीवाभिगमं ] Page #115 -------------------------------------------------------------------------- ________________ दाहिणपच्चत्थिमिल्ले रतिकरपव्वते उत्तरपच्चत्थिमिल्ले रतिकरपव्वते ते णं रतिकरपव्वता दस जोयणसहस्साइं उड़ढं उच्चत्तेणं एगं जोयणसहस्सं उव्वेहेणं दस जोयणसयाइं उड़ढं उच्चत्तेणं दस गाउयसयाइं उव्वेहेणं सव्वत्थ समा झल्लरिसंठाणसंठिया दस जोयणसहस्साइं विक्खंभेणं एक्कतीसं जोयणसहस्साई च्चत्त तेवीसे जोयणसते परिक्खेवेणं सव्वरयणामया अच्छा जाव पडिरूवा तत्थ णं जेसे उत्तरपुरथिमिल्ले रतिकरपव्वते तस्स णं चउद्दिसि ईसाणस्स देविंदस्स देवरण्णो चउण्हमग्गमहिसीणं जंबुद्दीवप्पमाणाओ चत्तारि रायहाणीओ पन्नत्ताओ तं जहा- नंदुत्तरा नंदा उत्तरकुरा देवकुरा कण्हे कण्हराईए रामरक्खियाए । तत्थ णं जेसे दाहिणपुरथिमिल्ले रतिकरपव्वते तस्स णं चउद्दिसिं सक्कस्स देविंदस्स देवरण्णो चउण्हमग्गमहिसीणं जंबुद्दीवप्पमाणाओ चत्तारि रायहाणीओ पन्नत्ताओ तं जहा- सुमना सोमनसा अच्चिमाली मनोरमा चउमाए सिवाए सचीए अंजूए तत्थ णं जेसे दाहिणपच्चत्थिमिल्ले रतिकरपव्वत्ते तस्स णं चउद्दिसिं सक्कस्स देविंदस्स देवरण्णो चउण्हमग्गमहिसीणं जंबुद्दीवप्पमाणाओ चत्तारि रायहाणीओ पन्नत्ताओ तं जहा भूता भूतवडेंसा गोथूभा सुदंसणा अमलाए अच्छराए नवमियाए रोहिणीए तत्थ णं जेसे उत्तरपच्चत्थिमिल्ले रतिकरपव्वते तस्स णं चउद्दिसिमीसाणस्स देविंदस्स देवरण्णो चउण्हमग्ग-महिसीणं जंबुद्दीवप्पमाणाओ चत्तारि रायहाणीओ पन्नत्ताओ तं जहा- रयणा रतणुच्चया सव्वरतणा रतणसचया वसूए वसुंगुत्ताए वसुमित्ताए वसंधराए केलासहरिवाहणा यत्थ दो देवा महिड्ढीया जाव पलिओवमद्वितीया परिवसंति से तेणद्वेणं जाव निच्चे जोतिसं संखेज्ज । [२९५] नंदिस्सरवण्णं दीवं नंदिस्सरोदे नामं समुद्दे वट्टे जाव चिट्ठइ जच्चेव खोदोदसमुदस्स वत्तव्वता सच्चेव इहं पि अट्ठसाहिया सुमन-सोमनसा यत्थ दो देवा महिड्ढिया जाव पलिओवमद्वितीया परिवसंति [चंदामि संखेज्जा] सेसं जहा तारगस्स । ___[२९६] नंदिसरोदं समुदं अरुणे नामं दीवे वट्टे वलयागार जाव संपरिक्खित्ता णं चिट्ठति अरुणे णं भंते दीवे किं समचक्कवालसंठिते विसमचक्कवालसंठिए गोयमा समचक्कवालसंठिते नो विसमचक्कवालसंठिते केवतियं चक्कवालसंठिते संखेज्जाइं जोयणसयसहस्साइं चक्कवालविक्खंभेणं संखेज्जाइं जोयणसयसहस्साइं परिक्खेवेणं पन्नत्ते पउमवरवनसंडदारा दारंतरा य तहेव संखेज्जाई जोयणसतसहस्साइं दारंतरं जाव अट्ठो वावीओ खोतोदगपडिहत्थाओ उप्पातपव्वयका सव्ववइरामया अच्छा असोग वीतसोगा य एत्थ दुवे देवा महिड्ढीया जाव परिवसंति से तेण. जाव संखेज्जं सव्वं [णंदिस्स-रोदण्णं समुई अरुणे णामं दीवे वट्टे खोदवरदीवं वत्तव्वत्ता अट्ठसहिता सा इहं च नवरं-पव्वतगादी सव्ववइरामया असोगवीतसोगा यत्थ दो देवा.पा.] । [२९७] अरुणण्णं दीवं अरुणोदे नामं समुद्दे तस्स वि तहेव परिक्खेवो अट्ठो खोतोदगे नवरिं सुभद्द सुमनभद्दा एत्थ दो देवा महिड्ढीया सेसं तहेव अरुणोदगं समुदं अरुणवरे नाम दीवे वट्टे वलयागारसंठाण. तहेव संखेज्जगं सव्वं जाव अट्ठो खोदोदगपडिहत्थाओ उप्पायपव्वतया सव्ववइरामया अच्छा अरुणवरभद्द अरुणवरमहाभद्द एत्थ दो देवा महिड्ढीया एवं अरुणवरोदेवि समुद्दे जाव देवा अरुणवर अरुणमहावरा य एत्थ दो देवा सेसं तहेव, अरुणवरोदण्णं समुदं अरुणवरावभासे नामं दीवे वट्टे जाव देवा पडिवत्ति-३ अरुणवरावभासभद्दारुणवरावभासमहाभद्दा यत्थ दो देवा महड्ढीया एवं अरुणवरावभासे समुद्दे नवरि देवा अरुणवरावभासवरारुणवरावभासमहावरा एत्थ दो देवा मड्डिढीया [अरुणण्णं दीवं अरुणोदे नामं समुद्दे वट्टे दीपरत्नसागर संशोधितः] [114] [१४-जीवाजीवाभिगम] Page #116 -------------------------------------------------------------------------- ________________ खोदोदसरिसो गमो सुभद्द - सुमण-भद्दा यत्थ दो देवा अरुणोदण्णं समुद्दं अरुणवरे नामं दीवे वट्टे सोच्चेव गमो नवरं-अरुणवरभद्द-अरुणवरमहाभद्दा यत्थ दो देवा अरुणवरण्णं दीवं अरुणवरोदे नामं समुद्दे वट्टे चिट्ठति तघेव नवरं-अरुणवर - अरुणमहावरा यत्थ दो देवा अरुणवरोदण्णं समुद्दं अरुणवरोभासे नामं दीवे वट्टे जाव चिट्ठति खोददीवगमो नवरं- अरुणवरोभासभद्द-अरुणवरोभासमहाभद्दा यत्थ दो देवा अरुणव-रोभासण्णं दीवं अरुणवरोभासे नामं समुद्दे वट्टे सच्चेव खोदोदसमुद्दवत्तव्वता नवरं- अरुणवरोभासवर-अरुणवरोभासमहावरा यत्थ दो देवा पा. ] | [२९८] कुंडले दीवे कुंडले समुद्दे कुंडलवरे दीवे कुंडलवरे समुद्दे कुंडलवरोभासे दीवे कुंडलवरोभासे समुद्दे एताइं नामाइं देवा - कुंडले दीवे कुंडलभद्द - कुंडलमहाभद्दा यत्थ दो देवा कुंडले समुद्दे चक्खुसुभचक्खुकंता यत्थ दो देवा कुंडलवरे दीवे कुंडलवरभद्द - कुंडलवरमहाभद्दा यत्थ दो देवा कुंडलवरे समुद्दे कुंडलवर-कुंडलमहावरा यत्थ दो देवा कुंडलवरोभासे दीवे कुंडलवरोभासभद्दकुंडलवरोभासमहाभद्दा यत्थ दो देवा कुंडलवरोभासे समुद्दे कुंडलसवरोभासवर - कुंडलवरोभासमहावरा यत्थ दो देवा । [२९९] कुंडलवरोभासं णं समुद्दं रुचगे नामं दीवे वट्टे वलया जाव चिट्ठति किं समचक्क विसमचक्कवाल गोयमा समचक्कवाल नो विसमचक्कवालसंठिते केवतियं चक्कवाल पन्नत्ते सव्व मनोरमा एत्थ दो देवा सेसं तहेव रुयगोदे नामं समुद्दे जहा खोदोदे समुद्दे संखेज्जाई जोयणसत-सहस्साइं चक्कवाल संखेज्जाइं जोयणसतसहस्साइं परिक्खेवेणं दारा दारंतरंपि संखेज्जाई जोतिसंपि सव्वं संखेज्जं भाणियव्वं अट्ठोवि जहेव खोदोदस्स नवरि सुमनसोमनसा एत्थ दो देवा महिड्ढीया तहेव रुयगाओ आतं असंखेज्जं विक्खंभा परिक्खेवो दारा दारंतरं च जोइसं च सव्वं असंखेज्जं भाणियव्वं रुयगोदण्णं समुद्द रुयगवरं णं दीवे वट्टे रुयगवरभद्दरुयगवरमहाभद्दा एत्थ दो देवा रुयगवरोदे रुयगवररुयगवरमहावरा एत्थ दो देवा महिड्ढीया रुयगवरावभासे रुयगवरावभास-भद्द रुयगवरावभासमहाभद्दा एत्थ दो देवा महिड्ढीया रुयगवरावभासे समुद्दे रुयगवरावभास - वररुय - गवरावभासमहावरा एत्थ [ एवं रुयए दीवे रुयए समुद्दे रियगवरे दीवे रुयगवरे समुद्दे रुयग-वरोभा से दीवे रुयगवरोभासे समुद्दे ताओ चेव वत्तव्वताओ नवरं - वे सव्वट्ठ-मनोरमा यत्थ दो देवा रुयए समुद्दे सुमन - सोमनसा यत्थ दो देवा रुयगवरे दीवे रुयगवरभद्दरुयगवरमहाभद्दा यत्थ दो रुयगवरे समुद्दे रुयगवर - रुयगवरमहावरा यत्थ दो देवा रुयवरोभासे दीवे रुयगवरोभासभद्द-रुयगवरोभासमहाभद्दा यत्थ दो देवा रुयगवरोभासे समुद्देरुयगवरोभासवर-रुयगव-रोभासमहारा यत्थ दो देवा पा.] | [३००] हारद्दीवे हारभद्द हारमहाभद्दा एत्थ हारसमुददे हारवरहारवरमहावरा एत्थ दो देवा महिड्ढीया हारवरे दीवे हारवरभद्दहारवरमहाभद्दा एत्थ दो देवा महिड्ढीया हारवरोए समुद्दे हारवरहारवरमहावरा एत्थ हारवराभासे दीवे हारवरावभासभद्दहारवरावभासमहाभद्दा एत्थ हारवरावभासोए समुद्दे हावराभासवरहारवरावभासमहावरा एत्थ एवं सव्वेवि तिपडोयारा नेतव्वा जाव सूरवरोभासोए समुद्दे दीवे भद्दनामा वरनामा होंति उद्दहीसु जाव पच्छिमभावं च खोत्तवरादीसु सयंभूरमणपज्जंतेसु वावीओ खोओदगपडिहत्थाओ पव्वयका य सव्ववइरामया देवदीवे दीवे दो देवा महिड्ढीया देवभद्ददेवमहाभद्दा एत्थ देवोदे समुद्दे देववरदेवमहावरा एत्थ जाव सयंभूरमणे दीवे सयंभूरमणभद्दसयंभूरमणमहाभद्दा एत्थ दो देव पडिवत्ति-३ महिड्ढीया सयंभुरमणण्णं दीवं सयंभुरमणोदे नामं समुद्दे वट्टे वलया जाव असंखेज्जाई जोयणसत-सहस्साइं परिक्खेवणं जाव अट्ठो गोयमा सयंभुरमणोदए उदए अच्छे पत्थे जच्चे तणुए फलिहवण्णा प [दीपरत्नसागर संशोधितः ] [115] [१४- जीवाजीवाभिगमं ] Page #117 -------------------------------------------------------------------------- ________________ उदगरसेणं पन्नत्ते सयंभुरमणवर-सयंभुरमणमहावरा इत्थ दो देवा महिड्ढीया सेसं तहेव जाव असंखेज्जाओ तारागणकोडिकोडीओ सोर्भेसु वा, सोभंति वा, सोभिस्संति वा [हारे दीवे हारे समुद्दे हावरे दीवे हारवरे समुद्दे हारवरोणा-सेदीवे हारवरोभासे समुद्दे ताओ च्चेव वत्तव्वताओ नवरं-हारे दीवे हारभद्दहारमहाभद्दा यत्थ दो देवा हारे मुद्दे हारवर - हारमहावरा यत्थ दो देवा हारवरे दीवे हारवरभद्द-हारवरमहाभद्दा यत्थ दो देवा हारवरे समुद्दे हारवर-हार-वरमहावरा यत्थ दो देवा हारवरोभासे दीवे हारवरोभासभद्दहारवकोभासमहाभद्दा यत्थ दो देवा हारवरोभासे समुद्दे हारवरोभासवरहारवरोभासमहावरा यत्थ दो देवा एवं सेसाभरणाणवि तिपडोयारो भेदो भाणियव्वो जाव कणगरयणमुत्तावली । एवं वत्थादीणं सव्वेसिं तिपडोयारं वत्थं- आणि - यादि गंधा- कोट्ठादि उप्पलादीणि वि तिपडोयारं तिलगादीण वि रुक्खाणं पुढवादीणं छत्तीसाए पदाणं तिपडोयारं निधीणं वि तिपडोयारं चोद्दसहं रयणाणं तिपडोयारं चुल्लहिमवंतादीणं वासधरपव्वताणं पउमादीणं सोलसण्हं दहाणं गंगासिंधु आदीणं महानदी अंतरनदीणं य कच्छादीण वि बत्तीसहं विजयाणं मालवंतादीणं चुण्हं वक्खारपव्वयाणं सोहम्मा-दणं दुवालसण्हं कप्पाणं सक्कादीणं दसण्हं इंदाणं देवकुर - उत्तरकुराणंमंदरस्स आवासाणं चुल्लहिम-वंतीणं बारसण्ह कूडाणं कत्तियादीणं अट्ठावीसण्हं नक्खत्ताणं चंदसूराणं सव्वेसिं तिपडोयारं जाव सूरद्दीवे सूरवरोभासण्णं समुद्दं देवे नामं दीवे वट्टे जाव चिट्ठति तधेव नवरं कहिं णं भंते देवस्स दीवस्स विजए नामं द पन्नत्ते गोयमा देवदीवपुरत्थिमपेरंते देवसमुद्दपुरत्थिमद्धस्स पच्चत्थिमेणं एत्थ णं देवस्स दीवस्स वि नामं दारे पन्नत्ते गोयमा देवदीवपुरत्थिमपेरंते देवसमुद्दपुरत्थिमद्धस्स पच्चत्थिमेणं एत्थ णं देवस्स दीवस्स विजए नामं दारे पन्नत्ते पमाणं वण्णओ य भाणियव्वो जाव विहरति कहि णं भते विजयस्स देवस्स विजया नामं रायहाणी पन्नत्ता गोयमा विजयस्स दारस्स पच्चत्थिमेणं देवदीवं तिरियमसंखेज्जाई जोयणसयसहस्साइं ओगाहित्ता एत्थ णं विजयस्स देवस्स विजया नामं रायहाणी पन्नत्ता जाव एमहाणुभागे विजए देवे विजए देवे एवं वेजयंत- जयंत - अपराइतादी अट्ठो । जोतिसं सव्वं जहा रुयगदीवस्स नवरं देवभद्द - देवमहाभद्दा यत्थ दो देवा देवण्णं दीवं देवोदे नामं समुद्दे वट्टे जाव चिट्ठति जाव-कहि णं भंते देवोदस्स समुद्दस्स विजए नामं दारे पन्नत्ते गोयमा देवसमुद्दपुरत्थिमपेरंते नागदीवपुरत्थिमद्धस्स पच्चत्थिमेणं एत्थ णं देवोदस्स समुद्दस्स विजए नामं दारे पन्नत्ते जाव विहरति राहाण विजयदारस्स पच्चत्थिमेणं देवसमुद्दं तिरियमसंखेज्जाइं जोयणसयसहस्साइं जाव एम्महिड्ढीए विजए देवे जहा देवदीवे तहा नागदीवे जहा देवसमुद्द तहा नागसमुद्द एवं जाव सयंभुरमणसमुद्दे नवरं - सयंभुरमणस्स उदए जहा पुक्खरोदस्स सयंभुरमणे पदेसा न भण्णंति जीवणं उववातो न भण्णति देवे नागे जक्खे भूते सयंभुरमणे एक्केक्के च्चेव भाणियव्वे तिपडोगारं नत्थ नंदिस्सरादीणं सयंभुरमणपज्जवसाणाणं अट्ठ चिंताए वावीओ खोतोदगपडिहत्थाओं उप्पातपव्वतगादी सव्ववइरामया नंदिस्सरादीणं भूतपज्जवसाणाणं समुद्दाणं अट्ठ चिंताए खोदसरिसं उदगं सयंभुरमण-समुद्दस्स पुक्खरोदसरिसं अरुणादीया दीव समुद्दा तिपडोयारा जाव सूरा सेसा पंच एगभेया- देवे समुद्दे नागे दीवे समुद्दे जक्खे दीवे जक्खे समुद्दे भूते दीवे भूते समुद्दे सयंभुरमणे दीवे सयंभुरमणे समुद्दे देवे दीवे देवभद्ददेवमहाभद्दा देवा देवे समुद्दे देववर - देवमहावरा देवा एवं जाव सयंभुरमणे समुद्दे सयंभुवर-सयंभुमहा पडिवत्ति- ३ रवार देवा रुयगादीणं दीवसमुद्दाणं विक्खंभपरिक्खेव - दारंतरजोतिसं च असंखेज्जं पा.] । [ दीपरत्नसागर संशोधितः ] [116] [१४- जीवाजीवाभिगमं ] Page #118 -------------------------------------------------------------------------- ________________ [३०१] केवइया णं भंते जंबुद्दीवा दीवा नामधेज्जेहिं पन्नत्ता गोयमा असंखेज्जा जंबुद्दीवा नामधेज्जेहिं पन्नत्ता केवतिया णं भंते लवणसमुद्दा समुद्दा पन्नत्ता गोयमा असंखेज्जा लवणसमुद्दा नामधेज्जेहिं पन्नत्ता एवं धायतिसंडावि एवं जाव असंखेज्जा सूरदीवा नामधेज्जेहि य एगे देवे दीवे पन्नत्ते एगे देवोदे समुद्दे पन्नत्ते एगं नागे जक्खे भूते जाव एगे सयंभूरमणे दीवे एगे सयंभूरमणसमुद्दे नामधेज्जेणं पन्नत्ते । [३०२] लवणस्स णं भंते समुदस्स उदए केरिसए आसादेणं पन्नत्ते गोयमा खारे कडुए जाव नन्नत्थ तज्जोणियाणं सत्ताणं कालोयस्स णं पुच्छा गोयमा आसले मासले जाव पगतीए उदगरसे णं पन्नत्ते पुक्खरोदस्स णं पुच्छा गोयमा पुक्खरोदस्स उदए अच्छे पत्थे जाव पगतीए उदगरसे णं पन्नत्ते वरुणोदसस्स णं भंते समुद्दस्स केरिसए अस्सादे णं पन्नत्ते गोयमा से जहानामए चंदप्पभाति वा जहा हेट्ठा, खीरोदस्स णं पुच्छा गोयमा से जहानामए रण्णो चाउरंतचक्कवट्टिस्स चाउरक्के गोक्खीरे जाव एतो इतराए, घयोदस्स णं पुच्छा गोयमा जहानामते सारइयस्स गोघयवरस्स मंडे जाव एत्तो मणा-मतराए चेव आसादे णं पन्नत्ते खोतोदस्स णं भंते समुद्दस्स उदए केरिसए आसाए णं पन्नत्ते गोयमा से जहानामए उच्छृणं जाव एत्तो इतृतराए जहा खोतो तहा सेसा वि सयंभुरममस्स जहा पुक्खरोदस्स कति णं भंते समुद्दा पत्तेयरसा पन्नत्ता गोयमा चत्तारि समुद्दा पत्तेयरसा पन्नत्ता तं जहा- लवणे वरुणोदे खीरोदे घयोदे कति णं भंते समुद्दा पगतीए उदरगसा पन्नत्ता गोयमा तओ समुद्दा पन्नत्ता तं जहाकालोए पुक्खरोदे सयंभुरमणे अवसेसा समुद्दा उस्सण्णं खोतरसा पन्नत्ता समणउसो । ___ [३०३] कति णं भंते समुद्दा बहुमच्छकच्छभाइण्णा पन्नत्ता गोयमा तओ समुद्दा पन्नत्ता तं जहा- लवणे कालोए सयंभुरमणे अवसेसा समुद्दा अप्पमच्छकच्छभाइण्णा नो च्चेव णं निम्मच्छकच्चभा पन्नत्ता समणाउसो लवणे णं भंते समुद्दे कति मच्छजातिकुलकोडिजोणी-पमुहसयसहस्सा पन्नत्ता गोयमा सत्त मच्छजाति जाव पन्नत्ता कालोए णं नव, सयंभुरमणे पुच्छा अद्धतेरस मच्छजाति जाव पन्नत्ता लवणे णं भंते समुद्दे मच्छाणं केमहालिया सरीरोगाहणा पन्नत्ता गोयमा जहण्णेणं अंगुलस्स असंखेज्जतिभागं उक्कोसेणं पंच जोयणसयिं कालोए णं सत्त जोयणसताई सयंभूरमणे जोयणसहस्सं [दस जोयणसत्ताई पा.] [३०४] केवतिया णं भंते दीवसमुद्दा नामधेज्जेहिं पन्नत्ता गोयमा जावतिया लोगे सुभा नामा सुभा वण्णा सुभा गंधा सुभा रसा सुभा फासा एवतिया दीवसमुद्दा नामधेज्जेहिं पन्नत्ता केवतिया णं भंते दीवसमुद्दा उद्धारेणं पन्नत्ता गोयमा जावतिया अड्ढाइज्जाणं उद्धारसागरोवमाणं उद्धारसमया एवतिया दीवसमुद्दा उद्धारेणं पन्नत्ता । [३०५] दीवसमुद्दा णं भंते किं पुढविरपरिणामा आउपरिणामा जीवररिणामा पोग्गलपरिणामा गोयमा पुढविपरिणामावि आउपरिणामावि जीवपरिणामावि पोग्गल परिणामावि दीवसमुद्देसु णं भंते सव्वापाणा सव्वभूया सव्वजीवा सव्वसत्ता उववण्णपुव्वा हंता गोयमा असई अदुवा अनंतखुत्तो । ० तच्चाए पडिवत्तीए दीव-समुद्राधिकारो समत्तो . ॥ इंदियविसयाधिगारो । [३०६] कतिविहे णं भंते इंदियविसए पोग्गलपरिणामे पन्नत्ते गोयमा पंचविहे इंदियविसए पडिवत्ति-३ दीपरत्नसागर संशोधितः] [117] [117] [१४-जीवाजीवाभिगम] Page #119 -------------------------------------------------------------------------- ________________ पोग्गलपरिणामे पन्नत्ते तं जहा- सोतिंदियविसए जाव फासिंदियविसए सोतिंदियविसए णं भंते पोग्गलपरि-णामे कतिविहे पन्नत्ते गोयमा दुविहे पन्नत्ते तं जहा- सुब्भिसद्दपरिणामे य दुब्भिसद्दपरिणामे य चक्खिंदि-यपुच्छा गोयमा दुविहे पन्नत्ते तं जहा- सुरूवपरिणामे य दुरूवपरिणामे य घाणिंदयपुच्छा गोयमा दुविहे पन्नत्ते तं जहा- सुब्भिगंधपरिणामे य दुब्भिगंधपरिणामे य, रसपरिणामे दुविहे पन्नत्ते तं जहा- सुरसपरिणामे य दुरसपरिणामे य फासपरिणामे दुविह पन्नत्ते तं जहा- सुफासपरिणामे य दुफासपरिणामे य से नूणं भंत उच्चावएसु सद्दपरिणामेसु उच्चावएसु रूवपरिणामेसु एवं गंधपरिणामेसु रसपरिणामेसु फासपरिणामेसु परिणममाणा पोग्गला परिणमंतीति वत्तव्वं सिया हंता गोयमा उच्चावेसु सद्दपरिणामेसु परिणममाणा पोग्गला परिणमंतित्ति वत्तव्वं सिया से नूणं भंते सुब्भिसद्दा पोग्गला दुब्भिसद्दत्ताए परिणमंति दुब्भिसद्दा पोग्गला सुब्भिसद्दत्ताए परिणमंति हंता गोयमा सुब्भिसद्दा पोग्गला दुब्भिसद्दत्तए परिणमंति दुब्भिसद्दापोग्गला सुब्भिसद्दत्ताए परिणमंति से नूणं भंते सुरूवा पोग्गला दूरूवत्ताए परिणमंति दुरूवा पोग्गला सुरूवत्ताए परिणमंति हंता गेयमा एवं सुब्भिगंधा पोग्गला दुब्भिगंधत्ताए परिणमंति दुब्भिगंधा पोग्गला सुब्भिगंधत्ताए परिणमंति हंता गोयमा एवं सुरसा दूरसत्ताए हंता गोयमा एवं सुफासा सुफासत्ताए हंता गोयमा । • तच्चाए पडिवत्तीए इंदिय विसयाधिकारो समत्तो . । देवाधिकारो । [३०७] देवे णं भंते महिड्ढीए जाव महाणुभागे पुव्वामेव पोग्गलं खिवित्ता पभू तमेव अनुपरियट्टित्ताणं गिण्हित्तए हंता पभू से केणटेणं भंते एवं वुच्चति-देवे णं महिड्ढीए जाव महाणुभागे पुव्वामेव पोग्गलं खिवित्ता पभू तमेव अनुपरियट्टित्ताणं गिण्हित्तए गोयमा पोग्गले णं खित्ते समाणे पव्वामेव सिग्घगती भवति तओ पच्छा मंदगती भवति देवे णं पव्वंपि पच्छावि सीहे सीहगती चेव तरिए तुरियगती चेव से तेणटेणं गोयमा एवं वुच्चति-देवे णं महिड्ढीए जाव महाणुभागे पुव्वामेव पोग्गलं खिवित्ता पभू तमेव अनुपरियट्टित्ताणं गेण्हित्तए देवे णं भंते महिड्ढीए जाव महाणुभागे बहिरए पोग्गले अपरियाइत्ता बालं अच्छेत्ता अभेत्ता पभू गढित्तए नो इणढे समढे देवे णं भंते महिड्ढीए जाव महाणुभागे बाहिरए पोग्गले अपरियाइत्ता बालं छेत्ता भेत्ता पभू गढित्तए नो इणढे समढे देवे णं भंते महिड्ढीए जाव महाणुभागे बाहिरए पोग्गले परियाइत्ता बालं अच्छेत्ता अभेत्ता पभू गढित्तए नो इणढे समढे देवे णं भंते महिड्ढीए जाव महाणुभागे बाहिरए पोग्गले परहियाइत्ता बालं छेत्ता भेत्ता पभू गढित्तए हंतापभू तं चेव णं गंठि छउमत्थे मणूसे णं जाणति न पासति एसुहमं च णं गढेज्जा देवे णं भंते महिड्ढीए जाव महाणुभागे बाहिरए पोग्गले अपरियाइत्ता बालं अच्छेत्ता अभेत्ता पभू दीहीकरित्तए वा ह्रस्सीकरित्तए वा नो इणढे समढे [देवे णं भंते महिड्ढीए जाव महाणभागे बाहिरए पोग्गले अपरियाइत्ता बालं छेत्ता भेत्ता पभू दीहीकरित्तए वा हस्सी करित्तए वा नो इणडे समढे देवे णं भंते महिट्ठीए जाव महाणुभागे बाहिरए पोग्गले परियाइत्ता बालं अच्छेत्ता अभेत्ता पभू दीहीकरित्तए वा हस्सी करित्तए वा नो इणढे समढे देवे णं भंते महिड्ढीए जाव महाणुभागे बाहिरए पोग्गले परियाइत्ता बालं छेत्ता भेत्ता पभू दीहीकरित्तए वा हस्सीकरित्तए वा हंता पभू] तं चेव णं गठिं छउमत्थे मणूसे ने जाणति न पासति एसुहमं च णं दीहीकरेज्ज वा [हृस्सीकरेज्जवा] । पडिवत्ति-३ दीपरत्नसागर संशोधितः] [118] [१४-जीवाजीवाभिगम] Page #120 -------------------------------------------------------------------------- ________________ [] जोइस-उद्देसओ। [३०८] अत्थि णं भंते चंदिम-सूरियाणं हेट्ठिपि तारारूवा अणुंपि तुल्लावि समंपि तारारूवा तुल्लावि उप्पिंपि तारारूवा अणुंपि तुल्लावि हंता अत्थि से केणटेणं भंते एवं वुच्चति-अत्थि णं चंदिमसूरियाणं जाव उप्पिंपि तारारूवा अणुंपि तुल्लावि गोयमा जहा- जहा णं तेसि दे देवाणं तव-नियमबंभचेराइं उस्सियाइं भवंति तहा तहा णं तेसिं देवाणं एवं पन्नायति अणुत्ते वा तुल्लत्ते वा से तेणटेणं गोयमा एवं वुच्चति-अत्थि णं चंदिम-सूरियाणं जाव उप्पिंपि तारारूवा अणुंपि तुल्लावि । [३०९] एगमेगस्स णं भंते चंदिम-सूरियस्स केवतिया नक्खत्ता परिवारो पन्नत्तो केवतिया महग्गहा परिवारो पन्नत्तो केवतिया तारागणकोडिकोडीओ परिवारो पन्नत्तो गोयमा एगमेगस्स णं चंदिमसूरियस्स [३१०] अट्ठासीतिं च गहा अट्ठावीसं च होइ नक्खत्ता । एगससीपरिवारो एत्तो ताराणं वोच्छामि ।। [३११] छावटि सहस्साइं नव य सताइं पंच सयराइं । एगससीपरिवारो तारागणकोडकोडीणं ।। [३१२] जंबुद्दीवे णं भंते दीवे मंदरस्स पव्वयस्स केवतियं अबाहाए जोतिसं चारं चरति गोयमा एक्कारस एक्कवीसे जोयणसते अबाहाए जोतिसं चारं चरति लोगंताओ भंते केवतियं अबाहाए जोतिसे पन्नत्ते गोयमा एक्कारस एक्कारे जोयणसते अबाहाए जोतिसे पन्नत्ते इमीसे णं भंते रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ केवतियं अबाहाए हेढिल्ले तारारूवे चारं चरति केवतियं अबाहाए उवरिल्ले तारारूवे चारं चरति गोयमा सत्त नउते जोयणसते अबाहाए हेडिल्ले तारारूवे चारं चरति अट्ठ जोयणसताइं अबाहाए सूरविमाणे चारं चरति अटठ असीते जोयणसते अबाहाए चंदविमाणे चारं चरति नव जोयणसयाई अबाहाए उवरिल्ले तारारूवे चारं चरति हेद्विल्लाओ णं भंते तारारूवाओ केवतियं अबाहाए सूरविमाणे चारं चरति केवइयं अबाहाए चंदविमाणे चारं चरति केवतियं अबाहाए उवरिल्ले तारारूवे चारं चरति गोयमा दसहिं जोयणेहिं अबाहाए सूरविमाणे चारं चरति नउतीए जोयणेहिं अबाहाए चंदविमाणे चारं चरति दसुत्तरे जोयणसते अबाहाए उवरिल्ले तारारूवे चारं चरति सूरविमाणाओ णं भंते केवतियं अबाहाए चंदविमाणे चारं चरति केवतियं अबाहाए उवरिल्ले तारारूवे चारं चरति गोयमा असीए जोयणेहिं अबाहाए-चंदविमाणे चारं चरति जोयणसए अबाहाए उवरिल्ले तारारूवे चारं चरति चंदविमाणाओ णं भंते केवतियं अबाहाए उवरिल्ले तारारूवे चारं चरति गोयमा वीसाए जोयणेहिं अबाहाए उवरिल्ले तारारूवे चारं चरति गोयमा वीसाए जोयणेहिं अबाहाए उवरिल्ले तारारूवे चारं चरति एवामेव सपुव्वावरेणं दसुत्तरजोयणसतबाहल्ले तिरियमसंखेज्जे जोतिसविसए पन्नत्ते [जोतिसे चारं चरति] | [३१३] जंबुद्दीवे णं भंते दीवे कयरे नक्खत्ते सव्वब्भिंतरिल्लं चारं चरति कयरे नक्खत्ते सव्वबाहिरिल्लं चारं चरति कयरे नक्खत्ते सव्वउवरिल्लं चारं चरति कयरे नक्खत्ते सव्वहेट्ठिल्लं चारं चरति गोयमा अभिइनक्खत्ते सव्वब्भिंतरिल्लं चारं चरति मूले नक्खत्ते सव्वबाहिरिल्लं चारं चरति साती नक्खत्ते सव्वोवरिल्लं चारं चरति भरणीनक्खत्ते सव्वहेडिल्लं चारं चरति । [३१४] चंदविमाणे णं भंते किसंठिते पन्नत्ते गोयमा अद्धकविठ्ठगसंठाणसंठिते सव्वफालिपडिवत्ति-३ दीपरत्नसागर संशोधितः] [119] [१४-जीवाजीवाभिगम] Page #121 -------------------------------------------------------------------------- ________________ यामए अब्भुग्गतमूसितपहलसिते वण्णओ एवं सूरविमाणेवि नक्खत्तविमाणेवि गहविमाणेवि ताराविमाणेवि, चंदविमाणे णं भंते केवतियं आयाम-विक्खंभेणं केवतियं परिक्खेवेणं केवतियं बाह-ल्लेणं पन्नत्ते गोयमा छप्पन्ने एगसट्ठिभागे जोयणस्स आयाम-विक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं अट्ठावीसं एगसट्ठिभागे जोयणस्स बाहल्लेणं पन्नत्ते, सूरविमाणस्सवि सच्चेव पुच्छा गोयमा अडयालीसं एगसहिभागे जोयणस्स आयाम-विक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं चउवीसं एगसट्ठिभागे जोयणस्स बाहल्लेणं पन्नत्ते एवं गहविमाणेवि अद्धजोयणं आयाम-विक्खंभेणं तं तिगणं सविसेसं परिक्खेवेणं कोसं बाहल्लेणं पन्नत्ते नक्खत्तविमाणे णं कोसं आयाम-विक्खंभेणं तं विसेसं परिक्खेवेणं अद्धकोसं बाहल्लेणं पन्नत्ते, ताराविमाणे णं अद्धकोसं आयाम-विक्खंभेणं तं तिगुणं सविसेसं पिरक्खेवेणं पंचधणुसयाइं बाहल्लेणं पन्नत्ते । [३१५] चंदविमाणे णं भंते कति देवसाहस्सीओ परिवहति गोयमा चंदविमाणस्स णं परच्छिमेणं सेयाणं सभगाणं सप्पभाणं संखतलविमलनिम्मलदधिधणगोखीरफेणरययणिगरप्पगासाणं थिर लट्ठपउट्ठवट्टपीवरसुसिलिट्ठविसिट्ठतिक्खदाढाविडंबितमुहाणं रत्तुप्पलपत्तमउयसुमालतालुजी-हाणं मधुगुलियपिंगलक्खाणं पसत्थसत्थवेरुलियभिसंतक्ककडनहाणं विसालपीवरोरुपडिपुन्नविउलखंधाणं मिउविसयपसत्थसुहमलक्खणविच्छिण्णकेसरसडोवसोभिताणं चंकमितललियपुलितधवलगव्वितगतीणं उस्सियसुणिम्मियसुजायअप्फोडियणंगूलाणं वइरामयनक्खाणं वइरामयदंताणं वयरामयदाढाणं तवणिज्जजीहाणं तवणिज्जतालुयाणं तवणिज्जजोत्तगसुजोतिताणं कामगमाणं पीतिगमाणं मनोगमाणं मनोरमाणं मनोहराणं अमीयगतीणं अमियबलवीरियपुरिस्सकारपरक्कमाणं महता अप्फोडियसीहनाइबोलकलयलवरेणं महरेण मनहरेण य पूरेता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ सीहरूवधारीणं देवाणं पुरच्छिमिल्लं बाहं परिवहति चंदविमाणस्स णं दक्खिणेणं सेयाणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिनगोखीरफेणरययणियरप्पभासाणं वइरामयकुंभजुयलसुहितपीवरवरवइरसोंडवियदित्तसुरत्तपउमप्पकासाणं अब्भुण्णयमुहाणं तवणिज्जविसालचंचलचलंतचवलकण्णविमुलज्जलाणं मधुवण्णभिसंतणिद्धपिंगलपत्तलतिवण्णमणिरयणलोयणाणं अब्भुगतमउलमल्लियाणं धवलसरिससंठितणिव्वणदढमसिण फालियामयसुजायदंतमुसलोवसोभिताणं कंचणकोसीपविद्वदंतग्गविमलमणिरयणरुइरपेरंतचित्तरूवगविरायिताणं तवणिज्जविसालतिलगपम्हपरिमंडिताणं नाणामणिरयणगुलियगेवेज्जबद्धगलयवरभूसणाणं वेरुलियविचित्तदंडनिम्मलव-इरामयतिक्खलट्ठअंकुसकुंभजुयलंतरोडियाणं तवणिज्जसुबद्धकच्छदप्पियबलुद्धदुराणं जंबूनयविमलधणमंडलवइरामयलालाललियतालनानामणिरयणघंटपासगरयतामयरज्जूबद्धंबितघंटाजुयलमहरसरमणहराणं अल्लीणपमाणजुत्तवट्टियसुजातलक्खणपसत्थरमणिज्जवालगत्तपरिपुंछणाणं ओयवियपडिपुन्नकुम्मचलणलहविक्कमाणं अंकामयणक्खाणं तवणिज्जतालुयाणं तवणिज्जजीहाणं तवणिज्जजोत्तगसुजोतियाणं कामक-माणं पीतिकमाणं मनोगमाणं मनोरमाणं मनोहराणं अमियगतीणं अमियबलवीरियपुरिसकारपरक्कमाणं महया गंभीरगुलगुलाइयरवेणं महरेणं मनहरेणं पूरेता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ गयरूवधारीणं देवाणं दक्खिणिल्लं बाहं परिवहति । ___ चंदविमाणस्स णं पच्चत्थिमेणं सेताण सुभगाणं सुप्पभाणं चंकमियललियपुलितचलचवलककुदसालीणं सण्णयपासाणं संगयपासाणं सुजायपासाणं मियमाइतपीणरइतपासाण झसविहगसुजातकुच्छीणं पसत्थणिद्धमधुगुलितभिसंतपिंगलक्खाणं विलासपीवरोरुपडिपुन्नविपुलखंधाणंवट्टपडिपुन्नविपुल दीपरत्नसागर संशोधितः] [120] [१४-जीवाजीवाभिगम] Page #122 -------------------------------------------------------------------------- ________________ पडिवत्ति-३ कवो ककिताणं इसिं आणयवसणोवट्ठाणं घणनिचित सुबद्ध लक्खणुण्णत चंकमितल लितपुलियचक्कवालचवलगव्वितगतीणं पीवरोरुवट्टिय सुसंठितक-डीणं ओलंबपलंबलक्खणपसत्थरमणिज्जवालगंडाणं समखुरवालघाणाणं समलिहिततिक्खग्ग सिंगाणं तणुसुहम-सुजातणिद्धलोमच्छविधराणं उलवचितमंसलविसालपडिपुन्नखंधपमुहपुंडराणं वेरुलियभिसंतकडक्खसुणिरिक्खाणाणं जुत्तप्पमाणप्पधाणलक्खणपसत्थरमणिज्जगग्गरगलसोभिताणं घग्घरगसुबद्धकण्ठपरिमंडियाणं नानामणिकणगरयणघण्टेवेयपच्छगसुकयरतियमालियाणं वरघंटागलगलियसोभंतसस्सिरीयाणं पउमुप्पलसगलसुरभिमालाविभूसिताणं वइरखुराणं विविधखुराणं फालियामयदंताणं तवणिज्जजीहाणं तवणिज्जतालुयाणंतणिज्जजोत्तगसुजोत्तियाणं कामकमाणं पीतिकमाणं मनो-गमाणं मनोरमाणं मनोहराणं अमितगतीणं अमियबलवीरियपुरिसयारपरक्कमाणं महया गंभीरगज्जियरवेणं मधुरेणं मनहरेण पूरता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ वसभरूवाधारीणं देवाणं पच्चत्थिमिल्लं बाहं परिवहति । चंदविमाणस्स णं उत्तरेणं सेयाणं सुभगाणं सुप्फभाणं जच्चाणंतरमल्लिहायणाणं हरिमेलाम-उलमल्लियच्छाणं धणणिचितसुबद्धलक्खणुण्णताचंकमियललियपुलियचवलचंचलगतीणं लंघणवग्गधावण धारणतिवइजइणसिक्खितगईणं सण्णतपासाणं संगतपासाणं सुजायपासाणं मितमायितपीणरइयपासाणं झसविहगसुजातकच्छीणं पीणपीवरवट्टितसुसंठितकडीणं ओलंबपलंबलक्खणपसत्थरमणिज्जवालगंडाणं तणुसुहुमसुजायणिद्धलोमच्छविधराणं मिउविसयपसत्थसुहमलक्खणविकिण्णकेसरवालिधराणं ललियस-विलासगतिलाडवरभसणाणं मुहमंडगोचूलचमरथासगपरिमंडियकडीणं तवणिज्जखुराणं तवणिज्जजीहाणं तवणिज्जतालुयाणं तवणिज्जजोत्तगसुजोतियाणं कामकमाणं जाव चत्तारि देवसाहस्सीओ हयरूवधारीणं देवाणं उत्तरिल्लं बाहं परिवहंति एवं सूरविमाणस्सवि पुच्छा गोयमा सोलस देवसाहस्सीओ परिवहति पुव्वकमेणं एवं गहविमाणस्सवि पुच्छा गोयमा अट्ट देवसाहस्सीओ परिवहति तं जहा- सीहरूवधारीणं दो देवाणं साहस्सीओ पुरत्थिमिल्लं बाहं परिवहति गयरूवधारीणं दो देवाणं साहस्सीओ दक्खिणिल्लं दो देवाणं साहस्सीओ उसभरूवधारीणं पच्चत्थिमं दो देवसाहस्सीओ तुरगरूवधारीणं उत्तरिल्लं बाहं परिवहंति एवं नक्खत्तविमास्सवि पुच्छा गोयमा चत्तारि देवसाहस्सीओ परिवहति तं जहा- सीहरूवधारीणं देवाणं एग्गा देवसाहस्सी पुरथिमिल्लं बाहं एवं चउद्दिसिंपि एवं तारगाणवि नवरिं दो देवसाहस्सीओ परिवहति तं जहा सीहरूवधारीणं देवाणं पंचदेवसता पुरथिमिल्लं बाहं परिवहंति एवं चउद्दिसिंपि । [३१६] एतेसि णं भंते चंदिमसूरियगहणनक्खत्तातारारूवाणं कयरे कयरेहिंतो अप्पगती व सिग्घगती वा गोयमा चंदेहितो सूरा सिग्घगती, सूरेहितो गहा सिग्धगती, गहेहिंतो नक्खत्ता सिग्घगती नक्खत्तेहिंतो तारा सिग्घगती, सव्वप्पगती चंदा सव्वसिग्घगती ताराओ । [३१७] एतेसि णं भंते चंदिम जाव तारारूवाणं कयरे कयरेहिंतो अप्पिढिया वा महिइढिया वा गोयमा तारारूवेहिंतो नक्खत्ता महिड्ढीया, नक्खत्तेहिंतो गहा महिड्ढीया, गहेहिंतो सूरा महिड्ढीया, सूरेहिंतो चंदामहिड्ढीया, सव्वप्पिढिया तारारूवासव्वमहिड्ढीया चंदा । [३१८] जंबूद्दीवे णं भंते दीवे तारारुवस्स य ताररूवस्स य एस णं केवतियं अबाधाए अंतरे पन्नत्ते गोयमा दुविहे अंतरे पन्नत्ते तं जहा- बाघाइमे य निव्वाघाइमे य तत्थ णं जेसे निव्वाघातिमे से दीपरत्नसागर संशोधितः] [121] [१४-जीवाजीवाभिगम] Page #123 -------------------------------------------------------------------------- ________________ जहन्नेणं पंचधणुसयाइं उक्कोसेणं दो गाउयाइं तारारूवस्स य तारारूवस्स य अबाहाए अंतरे तत्थ णं जेसे वाघातिमे से जहणणेणं दोण्णि य छावट्ठे जोयणसए उक्कोसेणं बारस जोयणसहस्साइं दोण्णि य बायाले पडिवत्ति - ३ जोयणसए तारारूवस्स य तारारूवस्स य अबाहाए अंतरे । [३१९] चंदस्स णं भंते जोतिसिंदस्स जोतिसरण्णो कति अग्गमहिसीओ पन्नत्ताओ गोयमा चत्तारि अग्गमहिसीओ पन्नत्ताओ तं जहा - चंदप्पभा दोसिणाभा अच्चिमाली पभंकरा तत्थ णं एगमेगाए देवीए चत्तारि-चत्तारि देविसहस्सा परिवारो पन्नत्तो पभू णं ततो एगमेगा देवी अण्णाइं चत्तारि-चत्तारि देविसहस्साइं परिवारं विउव्वित्तए एवामेव सपुव्वावरेणं सोलस देविसहस्सा पन्नत्ता से तं तुडियं । [३२०] पभू णं भंते चंदे जोतिसिंदे जोतिसराया चंदवडेंस विमाणे सभाए सुधा चंद सीहासणंसि तुडिएणं सद्धिं दिव्वाइं भोगभोगाइं भुंजमाणे विहरित्तए नो तिणट्ठे समट्ठे से केणट्ठेणं भंते एवं वुच्चति नो पभू चंदे जोतिसिंदे जोतिसराया चंदवडेंसए विमाणे सभाए सुधम्माए चंदंसि सीहासणंसि तुडिएणं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणे विहरित्तए गोयमा चंदस्स जोतिसिंदस्स जोतिसरणो चंदवडेंस विमाणे सभाए सुधम्माए माणगंसि चेतियखंभंसि वइरामएस गोलवट्टसमुग्गएसु बहुओ जिणसकहाओ सण्णिखित्ताओ चिट्ठति जाओ णं चंदस्स जोतिसिंदस्स जोतिसरण्णो अण्णेसिं च बहू जोतिसियाणं देवाण य देवीण य अच्चणिज्जाओ जाव पज्जुवासणिज्जो तासिं पणिहाए नो पभू चंदे जोतिसिंदे जोतिसराया चंदवडेंसए विमाणे सभाए सुधम्माए चंदंसि सीहासणंसि जाव भुंजमाणे विहरित्तए से एएणट्ठेणं गोयमा एवं वुच्चति-नो पभू चंदे जोतिसिंदे जोतिसराया चंदवडेंसए विमाणे सभाए सुधम्माए चंदंसि सीहासणंसि तुडिएण सद्धिं दिव्वाइं भोगभोगाई भुंजमाणे विहरित्तए पभू णं गोयमा चंदे जोतिसिंदे जोतिसराया चंदवडेंसए विमाणे सभाए सुधम्माए चंदंसि सीहासणंसि चउहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अण्णेहिं बहूहिं जोतिसिएहिं देवेहिंदेवीहिं य सद्धिं संपुरिवडे महयाहय-नट्टगीय-वाईय-तंती-तल-ताल-तुडीय-धण-मुइंग-पडुप्पवाइयरवेणं दिव्वाइं भोगभोगाई भुंजमाणे विहरित्तए केवलं परियारणिड्ढीए नो चेव णं मेहुणवत्तियं । [३२१] सूरस्स णं भंते जोतिसिंदस्स जोतिसरण्णो कति अग्गमहिसीओ पन्नत्ताओ गोयमा चत्तारि अग्गमहिसीओ पन्नत्ताओ तं जहा- सूरप्पभा आयावाभा अच्चिमाली पभंकरा एवं अवसेसं जहा चंदस्स नवरिं-सूरवडेंसए विमाणे सूरंसि सीहासणंसि तहेव सव्वेंसि गहाईणं चत्तारि अग्गमहिसीओ तं जहाविजया वेजयंति जयिं अपराजिया तेसि पि तहेव । [३२२] चंदविमाणे णं भंते देवाणं केवतियं कालं ठिती पन्नत्ता एवं जहा ठिती पए तहा भाणियव्वा जाव ताराणं [गोयमा जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं पलिओवमं वाससयसहस्समब्भहियं देवीणं जहण्णेणं चउब्भागपलिओवमंउक्कोसेणं अद्धपलिओवमं पन्नासाए वासस हस्सेहिं अब्भहियं सूरविमाणे देवाणं जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं पलिओवमं वासस-हस्समब्भहियं देवणं जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं अद्धपलिओवमं पंचहिं वाससतेहिब्भहियं गहविमाणे देवाणं जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं पलिओवमं देवीमं जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं अद्धपलिओवमं नक्खत्तविमाणे देवाणं जहण्णेमं चउब्भगपलिओवमं उक्कोसेणं अद्धपलिओवमं देवीणं जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं सातिरेगं चउब्भागपलिओवमं ताराविमाणे देवाणं जहण्णेणं [दीपरत्नसागर संशोधितः ] [122] [१४- जीवाजीवाभिगमं ] Page #124 -------------------------------------------------------------------------- ________________ अट्ठभागपलिओवमं उक्कोसेणं चउब्भागपलिओवमं देवीणं जहन्नेणं अट्ठभागपलिओवमं उक्कोसेणं सातिरेगं अट्ठभागपलिओवमं] । [३२३] एतेसि णं भंते चंदिमसूरियगहनक्खत्ततारारूवाणं कयरे कयरेहिंतो अप्पा वा बया पडिवत्ति-३ तुल्ला वा विसेसाहिया वा गोयमा चंदिमसूरिया एते णं दोण्णिवि तुल्ला सव्वत्थोवा नक्खत्ता संखेज्जगुणा गहा संखेज्जगुणा ताराओ [संखेज्जगुणाओ] | • तच्चाए पडिवत्तिए जोइस उद्देसओ समत्तो ० । वेमाणिय- पढमो उद्देसओ । [३२४] कहि णं भंते वेमाणियाणं देवाणं विमाणा पन्नत्ता कहि णं भंते वेमाणिया देवा परिवसंति गोयमा इमीसे रयणप्पभाए पुढवीए बहुसमरणणिज्जाओ भूमिभागाओ उड्ढं चंदिमसूरियगहनक्खत्ततारारूवाणं बहूइं जोयणाइं बहूइं जोयणसताइं बहूइं जोयणसहस्साइं बहूइं जोयणसयसहस्साइं बहूई जोयणकोडीओ बहूइं जोयणकोडाकोडीओ उड्ढं दूरं उप्पइत्ता सोहम्मीसाणंजाव अनुत्तरेसु य एत्थ णं वेमाणियाणं चतुरासीतिं विमाणा-वाससतसहस्सा सत्तानउतिं च सहस्सा तेवीसं च विमाणा भवंतीति मक्खाया ते णं विमाणा सव्वरयणामया अच्छा जाव पडिरूवा एत्थ णं बहवे वेमाणिया देवा परिवति सोधम्मीसाण जाव अनुत्तरा य देवा मिग-महिस-वराह-सिंह-छगल-दडुर-जाव आयरक्खदेव-साहस्सीणं विहरंति, कहि णं भंते सोधम्मगाणं देवाणं विमाणा कहि णं भंते सोधम्मगा देवा परिवसंति । दीवे मंदरस्स पव्वयस्स दाहिणे णं इमीसे रयणप्पभाए जाव एत्थ णं सोधम्मे नामं कप्पे, पाईणपडिणायते उदीणदाहिणवित्थिपणे जाव एत्थ णं सोधम्माणं देवाणं बत्तीसं विमाणावाससयसहस्सा पन्नत्ता ते णं विमाणा सव्व-रयणामया अच्छा जाव पडिरूवा तेसि णं विमाणाण देसभाए पंच वडेंसगा पन्नत्ता तत्थ णं बहवे सोधम्मगा देवा परिवसंति जाव विहरंति सक्के यत्थ देविंदे देवराया मघवं पागसासणे जाव विहरंति । [३२५] सक्कस्स णं भंते देविंदस्स देवरणो कति परिसाओ पन्नत्ताओ गोयमा तओ परिसाओ पन्नत्ताओ तं जहा- समिता चंडा जाता अभिंतरिया समिया मज्झिमिया चंडा बाहिरिया जाता सक्कस्स णं भंते देविंदस्स देवरण्णो अभिंतरियाए परिसाए कति देवसाहस्सीओ पन्नत्ताओ मज्झिमियाएपरिसाए तहेव बाहिरियए पुच्छा गोयमा सक्कस्स णं देविंदस्स देवरण्णो अभिंतरिया परिसाए बारस देवसाहस्सीओ पन्नत्ताएओ मज्झिमियाए परिसाए चोद्दस देवसाहस्सीओ पन्नत्ताओ बाहिरियाए परिसाए सोलस देवसाहस्सीओ पन्नत्ताओ तहा अभिंतरियाए परिसा सत्त देवीसयाणि मज्झिमियाए छत्त देवीसयाणि बाहिरियाए पंच देवीसयाणि पन्नत्ताइं सक्कस्स णं भंते देविंदस्स देवरण्णो अभिंतरियाए परिसाए देवाणं केवइयं कालं ठिई पन्नत्ता एवं मज्झिमियाए बाहिरियाएवि गोयमा सक्कस्स देविंदस्स देवरण्णो अभिंतरिया परिसाए पंच पलिओवमाइं ठिती पन्नत्ता मज्झिमियाए परिसाए चत्तारि पलिओवमाइं ठिती पन्नत्ता बाहिरियाए परिसाए देवाणं तिण्णि पलिओवमाइं ठिती पन्नत्ता देवीणं ठिती-अभिंतरियाए परिसाए देवीणं तिण्णि पलिओवमाइं ठिती पन्नत्ता मज्झिमियाए दुण्णि पलिओवमाइं ठिती पन्नत्ता बाहिरियाए परिसाए एग पलिओवमाइं ठिती पन्नत्ता अट्ठो सो चेव जहा [दीपरत्नसागर संशोधितः] [123] [१४-जीवाजीवाभिगम] Page #125 -------------------------------------------------------------------------- ________________ भवणवासीणं कहि णं भंते ईसाणगाणं देवाणं विमाणा पन्नत्ता तहेव सव्वं जाव ईसाणे एत्थ देविंदे देवराया जाव विहरति । ईसाणस्स णं भंते देविंदस्स देवरण्णो कति परिसाओ पन्नत्ताओ गोयमा तओ परिसाओ पन्नत्ताओ तं जहा- समिता चंडा तहेव सव्वं नवरं-अभिंतरियाए परिसाए दस देवसाहस्सीओ पन्नत्ताओ मज्झिमियाए परिसाए बारस देवसाहस्सीओ बाहिरियाए चोद्दस देवसाहस्सीओ देवीणं पुच्छा अभिंतरियाए पडिवत्ति-३ नव देवीसता पन्नत्ता मज्झिमियाए परिसाए अट्ठ देवीसता पन्नत्ता बाहिरियाए परिसाए सत्त देविसता पन्नत्ता देवाणं ठिती पुच्छा अभिंतरियाए परिसाए देवाणं सत्त पलिओवमाइं ठिती पन्नत्ता मज्झिमियाए छ पलि-ओवमाइं बाहिरियाए पंच पलिओवमाइं ठिती पन्नत्ता देवीणं पुच्छा अभितरियाए पंच पलिओवमाइं मज्झिमियाए परिसाए चत्तारि पलिओवमाइं ठिती पन्नत्ता बाहिरियाए परिसाए तिण्णि पलिओव-माइं ठिती पन्नत्ता अट्ठो तहेव भाणियव्वो सणंकुमाराणं पुच्छा तहेव ठाणपदगमेणं जावसणंकुमारस्स तओ परिसाओ समिताई तहेव नवरिं-अभिंतरियाए परिसाए अट्ठ देवसाहस्सीओ पन्नत्ताओ मज्झिमियाए परिसाए दस देवसाहस्सीओ पन्नत्ताओ बाहिरियाए परिसाए बारस देवसाहस्सीओ पन्नत्ताओ अभिंतरियाए परिसाए देवाणं ठितीअद्धपंचमाइं सागरोवमाइं पंच पलिओवमाइं ठिती पन्नत्ता मज्झिमियाए परिसाए अद्धपंचमाइं सागरोवमाइं चत्तारि पलि-ओवमाई ठिती पन्नत्ता बाहिरियाए परिसाए अद्धपंचमाइं सागरोवमाइं तिण्णि पलिओवमाई ठिती पन्नत्ता अट्ठो सो चेव एवं माहिंदस्सवि तहेव तओ परिसाओ नवरिंअभिंतरिया परिसाए छद्देवसाहस्सीओ पन्नत्ताओ मज्झिमियाए परिसाए अट्ठ देवसाहस्सीओ पन्नत्ताओ बाहिरियाए दस देवसाहस्सीओ पन्नत्ताओ ठिती देवाणं-अभिंतरियाए परिसाए अद्धपंचमाइं सागरोवमाइं सत्त य पलिओवमाई ठिती पन्नत्ता मज्झिमियाए परिसाए अदघपंचमाई सागरोवमाइं छत्त पलिओवमाई बाहिरियाए परिसाए अद्धपंचमाइं सागरोवमाइं पंच य पलिओवमाइं ठिती पन्नत्ता | तहेव सव्वेंसि इंदाणं ठाणपयगमेणं विमाणा नेतव्वा ततो पच्छा परिसाओ पत्तेयं-पत्तेयं वच्चति-बंभस्सवितओ परिसाओ पन्नत्ताओ-अभिंतरियाए चत्तारि देवसाहस्सीओ मज्झिमियाए छ देवसाहस्सीओ बाहिरियाए अट्ठ देवसाहस्सीओ देवाणं ठिती-अभिंतरियाए परिसाए अद्धनवमाइं सागरोवमाई पंच पलिओवमाइं मज्झिमियाए परिसाए अद्धनवमाइं सागरोवमाइं चत्तारि य पलिओवमाइं बाहिरि-याए अद्धनवमाई सागरोवमाइं तिण्णि य पलिओवमाइं अट्ठो सो चेव, लंतगस्सवि जाव तओ परिसाओ जाव अब्बिंतरियाए परिसाए दो देवसाहस्सीओ मज्झिमियाए चत्तारि देवसाहस्सीओ पन्नत्ताओ बाहिरियाए छद्देवसाहस्सीओ पन्नत्ताओ ठिति भाणियव्वाअभिंतरियाए परिसाए बारस सागरोवमाइं सत्त पलिओवमाई ठिती पन्नत्ता मज्झिमियाए परिसाए बारस सागरोवमाइं छत्त पलिओवमाइं ठिती पन्नत्ता बाहिरियाए परिसाए बारस सागरोवमाइं पंच पलिओवमाइं ठिती पन्नत्ता महासुक्कस्सवि जाव तओ परिसाओ जाक अभितरियाए एग देवसहस्सं मज्झिमियाए दो देवसाहस्सीओ पन्नत्ताओ बाहिरियाए चत्तारि देवसाहस्सीओ अभिंतरियाए परिसाए अद्धसोलस सागरोवमाइं पंच पलिओवमाई मज्झिमियाए अद्धसोलस सागरोवाइं चत्तारि पलिओवमाई बाहिरियाए अद्धसोलस सागरोवमाइं तिण्णि पलिओवमाइं अट्ठो चेव सहस्सारे पुच्छा जाव अभिंतरियाए परिसाए पंच देवसया मज्झिमियाए परिसाए एगा देवसाहस्सी बाहिरियाए दो देवसाहस्सीओ पन्नत्ताओ ठिती-अभिंतरियाए अद्धट्ठारस सागरोवमाइं सत्त पलिओवमाइं [दीपरत्नसागर संशोधितः] [124] [१४-जीवाजीवाभिगम] Page #126 -------------------------------------------------------------------------- ________________ ठिती पन्नत्ता एवं मज्झिमियाए अद्धवारस छप्लिओवमाई बाहिरियाए अद्धद्वारस सागरोवमाइं पंच पलिओवमाइं अट्ठो सो चेव । आणयपाणयस्सवि पच्छा जाव तओ परिसाओ नवरि-अभिंतरियाए अढाइज्जा देवसया मज्झिमियाए पंच देवसया बाहिरियाए एगा देवसाहस्सी ठिती-अभिंतरियाए एगूणवीसं सागरोवमाइं पंच य पलिओवमाइं एवं मज्झिमियाए एगोणवीसं सागरोवमाइं चत्तारि य पलि-ओवमाई बाहिरियाए परिसाए एगूणवीसं सागरोवमाइं तिण्णि य पलिओवमाइं ठिती अट्ठो सो चेव कहिं णं भंते आरणअच्चुयाणं देवाणं पडिवत्ति-३ तहेव अच्चुए सपरिवारे जाव विहरति अच्चुयस्स णं देविंदस्स तओ परिसाओ पन्नत्ताओ अभिंतरपरिसाए देवाणं पणवीस सयं मज्झिमपरिसाए अड्ढाइज्जा सया बाहिरपरिसाए पंचसया अभिंतरियाए एक्कवीसं सागरोवमाइं सत्त य पलिओवमाई मज्झिमियाए एक्कवीसं सागरोवमाइं छप्पलिओवमाई बाहिरपरिसाए एकवीसं सागरोवमाइं पंच य पलिओवमाइं ठिती पन्नत्ता कहिं णं भते हेद्विमगेवेज्जगाणं देवाणं विमाणा पन्नत्ता कहि णं भंते हेहिमगेवेज्जगा देवा परिवसंति जहेव ठाणपए तहेव एवं मज्झिमगेवेज्जा उवरिमगेवेज्जगा अनुत्तरा य जाव अहमिंदा नामं ते देवा पन्नत्ता समणाउसो । ० तच्चाए पडिवत्तीए वेमाणियस्स पढमो उद्देसओ समत्तो . [] वेमाणिय -बीओ उद्देसो । [३२६] सोहम्मीसाणेसु कप्पेसु विमाणपुढवी किंपइट्ठिया पन्नत्ता गोयमा घणोदहिपइट्ठिया पन्नत्ता सणंकुमार-माहिंदेसु कप्पेसु विमाणपुढवी किंपइट्ठिया पन्नत्ता गोयमा घणवायपइट्ठिया पन्नत्ता बंभलोए णं भंते कप्पे विमाणपुढीव णं पुच्छा घणवायपइट्ठिया पन्नत्ता लंतए तदुभयपइट्ठिया पन्नत्ता महासुक्क-सहस्सारेसुवि तदुभयपइट्ठिया आणय जाव अच्चुएसु णं भंते कप्पेसु पुच्छा ओवासंतरपइट्ठिया पन्नत्ता गेवेज्जविमाणपुढवीणं भंते पुच्छा गोयमा ओवासंतरपइट्ठिया पन्नत्ता अनुत्तरोववाइयपुच्छा ओवासंतरपइट्ठिया पन्नत्ता । [३२७] सोहम्मीसाणकप्पेसु विमाणपुढवी केवइयं बाहल्लेणं पन्नत्ता गोयमा सत्तावीसं जोयणसयाइं बाहल्लें पन्नत्ता एवं पुच्छा-सणंकुमार-माहिदेसु छव्वीसं जोयणसयाई बंभ-लंतएसु पंचवीसं महासुक्क-सहस्सारेसु चउवीसं आणय-पाणयारणाच्चुएसु तेवीसं सयाई गेवेज्जविमाणपुढवी बावीसं अनुत्तरविमाणपुढवी एक्कवीसं जोयणसयाइं बाहल्लेणं । [३२८] सोहम्मीसाणेसु णं भंते कप्पेसु विमाणा केवइयं उड्ढं उच्चत्तेणं गोयमा पंचजोयणसयाई उड्ढं उच्चत्तेणं सणंकुमार-माहिंदेसु छ जोयणसयाइं बंभ-लंतएसु सत्त महासुक्कसहस्सारेसु अट्ठ आणय-पाणयारणाच्चुएसु नव, गेवेज्जविमाणाणं भंते केवइयं उड्ढं उच्चत्तेणं गोयमा दस जोयणसयाइं अनुत्तरविमाणाणं एक्कारस जोयणसयाई उड्ढं उच्चत्तेणं | ___[३२९] सोहम्मीसाणेणं भंते कप्पेसु विमाणा किसंठिया पन्नत्ता गोयमा दुविहा पन्नत्ता तं जहा- आवलियापविट्ठा य आवलियाबाहिरा य तत्थ णं जेते आवलियापविट्ठा ते तिविहा पन्नत्ता तं जहावट्टा तंसा चउरंसा तत्थ णं जेते आवलियाबाहिरा ते णं नानासंठाणसंठिया पन्नत्ता एवं जाव गेवेज्जविमाणा 7 पन्नत्ता तं जहा- वट्टे य तंसा य । अनन्तर दीपरत्नसागर संशोधितः] [125] [१४-जीवाजीवाभिगम] Page #127 -------------------------------------------------------------------------- ________________ [३३०] सोहम्मीसाणेसु णं भंते कप्पेसु विमाणा केवतियं आयाम-विक्खंभेणं केवतियं परिक्खेवेणं पन्नत्ता गोयमा दुविहा पन्नत्ता तं जहा- संखेज्जवित्थडा य असंखेज्जवित्थडा य तत्थ णं जेते संखेज्जवित्थडा ते णं संखेज्जाइं जोयणसहस्साइं आयाम-विक्खंभेणं संखेज्जाइं जोयणसहस्साई परिक्खवेणं तत्थ णं जेते असंखेज्जवित्थडा ते णं असंखेज्जाइं जोयणसहस्साइं आयाम-विक्खंभेणं असंखेज्जाइं जोयणसहस्साइं परिक्खेवेणं एवं जाव गेवेज्जविमाणा, अनुत्तरविमाणा पुच्छा गोयमा दुविहा पन्नत्ता तं जहा- संखेज्जवित्थडे य असंखेज्जवित्थडा य तत्थ णं जेसे संखेज्जवित्थडे से एगं जोयणसयसहस्सं जंबुद्दीवप्पमाणे जाव अद्धगुलगं च तत्थ णं जेते असंखेज्जवित्थडा ते णं असंखेज्जाइं पडिवत्ति-३ जोणसहस्साइं जाव परिक्खेवेणं पन्नत्ता सोहम्मीसाणेसु णं भंते विमाणा कतिवण्णा पन्नत्ता गोयमा पंचवण्णा पन्नत्ता तं जहा- किण्हा नील लोहिया हालिद्दा सुक्किला, सणंकुमारमाहिदेसु चउवण्णा-नीला जाव सक्किला, बंभलोग-लंतएस तिवण्णा-लोहिया हालिद्दा सक्किला, महासुक्क-सहस्सारस् द्वण्णा-हालिद्दा य सुक्किला य आणय-पाणतारणच्चुएसु सुक्किला गेवेज्जविमाणा सुक्किला अनुत्तरोववातियविमाणा परमसुक्किला वण्णेणं पन्नत्ता । सोहम्मीसाणेसु णं भंते कप्पेसु विमाणा केरिसया पभाए पन्नत्ता गोयमा निच्चालोया निच्चज्जोया सयंपभाए पन्नत्ता जाव अनुत्तरविमाणा सोहम्मीसाणेस् णं भंते कप्पेस् विमाणा केरिसया गंधेणं पन्नत्ता गोयमा से जहनामए-कोट्ठपुडाण वा जाव एत्तो इतृतरा चेवजाव अनुत्तरविमाणा, सोहम्मीसाणेस् णं भंते कप्पेस् विमाणा केरिसया फासेणं पन्नत्ता गोयमा से जहा- नामए-आईणेति वा जाव एतो इट्टतरा चेव जाव अनुत्तरविमाणा सोहम्मीसाणेसु णं भंते कप्पेसु विमाणा केमहालया पन्नत्ता गोयमा अयण्णं जंबुद्दीवे दीवे जहा निरयुद्देसे जाव छम्मासेणं वीइवएज्जा-अत्थेगतिए वीतिवएज्जा अत्तगतिए नो वीतिवएज्जा एमहालया णं गोयमा एवं जाव अनुत्तरविमाणा, सोहम्मीसाणेसु णं भंते कप्पेस विमाणा किंमया पन्नत्ता गोयमा सव्वरयणामया अच्छा जाव पडिरूवा तत्थ णं बहवे जीवा य पोग्गला य वक्कमति विउक्कमति चयंति उववज्जति सासया णं ते विमाणा दव्वट्ठयाए वण्णपज्जवेहिं जाव फासपजज्वेहिं य असासया एवं जाव अनुत्तरविमाणा सोहम्मीसाणेसु णं भंते कप्पेस देवा कओहिंतो उववज्जति उववातो जहा वक्कंतीए जाव अनुत्तरविमाणा, सोहम्मीसाणेसु णं भंते कप्पेसु देवा एगसमएणं केवतिया उव-वज्जति गोयमा जहण्णेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववज्जंति एवं जाव सहस्सारे । आणतादी गेवेज्जा अनुत्तरा य जहण्णेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं संखेज्जा उववज्जंति सोहम्मीसाणेसु णं भंते कप्पेसु देवा समए-समए अवहीरमाणा-अवहीरमाणा केवतिएणं कालेणं अवहिया सिया गोयमा ते णं असंखेज्जा समए-समए अवहीरमाणा-अवहीरमाणा असंखेज्जाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति नो चेव णं अवहिया सिया जाव सहस्सारो आणतादिसु चउसु कप्पेसु देवा पुच्छा गोयमा ते णं अंसखेज्जा समए-समए अवहीरमाणा-अवहीरमाणा पलिओवमस्स असंखेज्जतिभागमेत्तेणं कालेणं अवहीरंति नो चेव णं अवहिया सिया एवं जाव अनुत्तरविमाणा सोहम्मीसाणेसु णं भंते कप्पेसु देवाणं केमहालिया सरीरोगाहणा पन्नत्ता गोयमादुविहा पन्नत्ता तं जहा- भवधारणिज्जा य उत्तरवेउव्विया य तत्थ णं जासा भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेज्जतिभागो उक्कोसेणं सत्त रयणीओ तत्थ णं जासा उत्तरवेउव्विया सा जहण्णेणं अंगुलस्स संखेज्जतिभागो उक्कोसेणं जोयणसतसहस्सं एवं [दीपरत्नसागर संशोधितः] [126] [१४-जीवाजीवाभिगम] Page #128 -------------------------------------------------------------------------- ________________ एक्केक्का ओसारेत्ताणं जाव अनुत्तरा णं एक्का रयणी गेविज्जनुत्तराणं एग भवधारणिज्जे सरीरे उत्तरवेउव्विया नत्थि [सणंकुमार- माहिंदेसु भवधारणिज्जा उत्तरवेउव्विया भवधारणिज्जा छरयणीओ उत्तरवेउव्विया तघेव बंभ-लंतसु पंच रयणीओ महासुक्क-सहस्सारेसु चत्तारि रयणीओ आणतपातारणच्चुएसु तिण्णि रयणीओ उत्तरवेउव्विया तघेव जोयणसतसहस्सं सव्वेसिं, गेवेज्जादेवामं भंते केमहालिया सरीरोगाहणा पन्नत्ता गोयमा गेवेज्जादेवाणं एगे भवधारणिज्जे सरीरए पन्नत्ते से जहण्णेमं अंगुलस्स असंखेज्जतिभागे उक्कोसेणं दो रयणीओ अनुत्तरदेवाणं एगा रयणी पा. ] [३३१] सोहम्मीसाणेसु णं भंते कप्पेसु देवाणं सरीरगा किंसंघयणी पन्नत्ता गोयमा छण्हो पडिवत्ति- ३ संघयणाणं असंघयणी-नेवट्ठि नेव छिरा नेव ण्हारूजे पोग्गला इट्ठा कंता पिया सुभा मणुण्णा मणामा तेसिं सरीरसंघातत्ताए परिणमंति एवं जाव अनुत्तरोववातिया सोहम्मीसाणेसु णं भंते कप्पेसु देवाण सरीरगा किसंठिता पन्नत्ता गोयमा दुविहा सरीरा पन्नत्ता तं जहा - भवधारणिज्जा य उत्तरवेउव्विया य तत्थ णं जेते भवधारणिज्जा ते समचउरससंठाणसंठिता पन्नत्ता तत्थ णं जेते उत्तरवेउव्विया नानासंठाणसंठिता पन्नत्ता जाव अ अवेव्विया वज्रा भवधारणिज्जा समचउरससंठाणसंठिता उत्तरवेउव्विया नत्थि [गेवेज्जादेवामण भंते सरीरा किसंठिता पन्नत्ता गोयमा एगे भवधारणिज्जे सरीरए समचउरंस संठाणसंठिते एवं अनुत्तराणवि पा. I [३३२] सोहम्मीसाणेसु णं भंते कप्पेसु देवाणं सरीरगा केरिसया वण्णेणं पन्नत्ता गोयमा कणगत्तयरत्ताभा वण्णेणं पन्नत्ता सणकुमार - माहिंदेसु णं पउमपम्हगोरा वण्णेणं पन्नत्ता एवं बंभेवि लंतए णं भंते गोयमा सुक्किला वण्णेमं पन्नत्ता एवं जाव गेवेज्जा अनुत्तरोववातिया परमसुक्किला वण्णेणं पन्नत्ता सोहम्मीसाणेसु णं भंते कप्पेसु देवाणं सरीरगा केरिसया गंधेणं पन्नत्ता जहा विमा गंधो जाव अनुत्तरोववाइयाणं, सोहम्मीसाणेसुं णं भंते कप्पेसु देवाणं सरीरगा केरिसया फासेणं पन्नत्ता गोयमा थिरमउणिद्धसुकुमालफासेणं पन्नत्ता एवं जाव अनुत्तरोववातियाणं, सोहम्मीसाणेसु णं भंते कप्पेसु देवाणं केरिसया पोग्गला उस्सासत्ताए परिणमंति गोयमा जे पोग्गला इट्ठा कंता पिया सुभा मण्णा मणामा ते तेसिं उस्सासत्ताए परिणमंति जाव अनुत्तरोववातियाणं, एवं आहारत्ताए वि सोहम्मीसाणेसु णं भंते कप्पेसु देवाणं कति लेस्साओ पन्नत्ताओ गोयमा एगा तेउलेस्सा पन्नत्ता सणंकुमार-माहिंदेसु एगा पम्हलेस्सा एवं बंभलोए वि लंतए एगा सुक्कलेस्सा जाव गेवेज्जा ताव सुक्कलेस्सा, अनुत्तरे गा परमसुक्कलेस्सा, सोहम्मीसाणेसु णं भंते कप्पेसु देवा किं सम्मद्दिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी गोमा सम्मदिट्ठीवि मिच्छादिट्ठीवि सम्मामिच्छादिट्ठीवि एवं जाव गेवेज्जा अनुत्तरोववातिया सम्मट्ठी मिच्छादिट्ठी नो सम्मामिच्छादिट्ठी, सोहम्मीसाणेसुं णं भंते कप्पेसु देवा किं नाणी अन्नाणी नाणीव अन्नाणीवि जे नाणी ते नियमा तिन्नाणी तं जहा- आभिणिबोहियनाणी सुयनाणी अवधिनाणी जे अन्नाणी ते नियमा तिअन्नाणी जहा- मतिअन्नाणी सुयअन्नाणी विभंगनाणी य एवं जाव गेवेज्जा अनुत्तरोववातिया नाणी नो अन्नाणी नियमा तिन्नाणी सोहम्मीसाणेसु णं भंते कप्पेसु देवा किं मणजोगी वइजोगी कायजोगी गोयमा मणजोगीवि वइजोगीवि कायजोगीवि जाव अनुत्तरा, सोहम्मीसाणेसु णं भंते कप्पेसु देवा किं सागरोवउत्ता अणागारोवउत्ता गोयमा दुविहावि जाव अनुत्तरा । [दीपरत्नसागर संशोधितः] [127] [१४- जीवाजीवाभिगमं ] Page #129 -------------------------------------------------------------------------- ________________ [३३३] सोहम्मीसाणेसु णं भंते कप्पेसु देवा ओहिणा केवतियं खेत्तं जाणंति पासंति गोयमा जहण्णेमं अंगुलस्स असंखेज्जतिभागं उक्कोसेणं अधे जाव इमीसे रयणप्पभाए पुढवीए हेट्ठिल्ले चरिमंते उड्ढं जाव सगाई विमाणाइं तिरियं जाव असंखेज्जा दीवसमुद्दा एवं [३३४] सक्कीसाणा पढमं दोच्चं च सणंकमारमाहिंदा । तच्चं च बंभ लंगत सुक्कसहस्सारगा चउत्थी ।। [३३५] आणयपाणयकप्पे देवा पासंति पंचमि पुढवीं । तं चेव आरणच्चुय ओहीनाणेण पासंति ।। [३३६] छट्ठी हेहिममज्झिमगेवेज्जा सत्तमिं च उवरिल्ला | संभिन्नलोगनालिं पासंति अनुत्तरा देवा ।। पडिवत्ति-३ __ [३३७] सोहम्मीसाणेसुं णं भंते कप्पेसु देवाणं कति समुग्धाया पन्नत्ता गोयमा पंच समुग्धाया पन्नत्ता तं जहा- वेदणासमुग्धाते कसायसमुग्धाते मारणंतियसमुग्धाते वेठव्वियसमुग्धाते तेजससमुग्धाते एवं जाव अच्चुया गेवेज्जनुत्तराणं पुच्छा गोयमा पंच-वेदणासमुग्धाते जाव तेजससमुग्धाते नो चेव णं वेउव्वियसमुग्धातेणं वा तेयासमुग्धातेणं वा समोहणिंसु वा समोहण्णंति वा, समोहणिस्संति वा सोहम्मीसाणेसु णं भंते कप्पेसु देवा केरिसयं खुह-पिवासं पच्चणुभवमाणा विहरंति गोयमा तेसि णं देवाणं नत्थि खुह-पिवासा एवं जाव अनुत्तरोववातिया सोहम्मीसाणेसु णं भंते कप्पेसु देवा किं एगत्तं पभू विउव्वित्तए पुहत्तं पभूविउव्वित्तए गोयमा एगत्तंपि पभू विउव्वित्तए पुहत्तंपि पभू विउव्वित्तए एगत्तं विउव्वेमाणा एगिंदियरूवं वा जाव पंचेंदियरूवं वा विउव्वंति पहत्तं विउव्वेमाणा एगिदियरूवाणि वा जाव पंचेंदियरूवाणि वा ताइं संखेज्जाइं पि असंखेज्जाइंपि सरिसाइंपि असरिसाइं पि संबद्धाइं पि असंबद्धाइं पि रूवाइं विउव्वंति विउव्वित्ता ततो पच्छा जहिच्छित्ताइं कज्जाइं करेंति एवं जाव अच्चुओ, गेवेज्जादेवा किं एगत्तं पभू विउव्वित्तए पहत्तं पभू विउव्वित्तए गोयमा एगत्तं पि पभू विउव्वित्तए पहत्तं पि प्रभू विउव्वित्तए नो चेव णं संपत्तीए विउव्विंस वा विउव्वंति वा विउव्विस्संति वा एवं अनुत्तरोववातिया सोहम्मीसाणेसु णं भंते कप्पेसु देवा केरिसयं सातासोक्खं पच्चणुभवमाणा विहरंति जाव गेवेज्जा अनुत्तरोववातिया पुच्छा गोयमा अनुत्तरासद्दा जाव अनुत्तरोफासा पच्चणुभवमाणा विहरंति सोहम्मीसाणेसु णं भंते कप्पेस देवा केरिसगा इड्ढीए पन्नत्ता गोयमा महिड्ढीया महज्जुइया महाबला महायसा महेसक्खा महाणुभागा जाव अच्चुओ गेवेज्जा देवा पुच्छा गोयमा सव्वे समिड्ढीया समज्जुइया समबला समयसा समाणुभागा समसोक्खा अणिंदा अप्पेसा अपुरोहिया अहमिंदा नामं ते देवगणा पन्नत्ता समणाउसो [एवं अनुत्तरावि] । ३३८] सोहम्मीसाणेस णं भंते कप्पेस देवा केरिसया विभसाए पन्नत्ता गोयमा दविहा पन्नत्ता तं जहा- भवधारणिज्जा य उत्तरवेउव्विया य तत्थ णं जेते भवधारणिज्जा ते णं आभरणवसणरहिता पगतित्था विभूसाए पन्नत्ता तत्थ णं जेते उत्तरेवउव्विया ते णं हारविराइयवच्छा जाव दस दिसाओ उज्जोवेमाणा पभासेमाणा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा विभूसाए पन्त्ता सोहम्मीसाणेसु णं भंते कप्पेस देवीओ केरिसियाओ विभूसाए पन्नत्ताओ गोयमा दुविधाओ पन्नत्ताओ तं जहा- भव-धारणिज्जाओ य उत्तरवेउव्वियाओ य तत्थ णं जाओ भवधारणिज्जाओ ताओ णं आभरणवसणरहिताओ पगतित्थाओ विभूसाए पन्नत्ताओ तत्थ णं जाओ उत्तरवेउव्वियाओ ताओ णं [दीपरत्नसागर संशोधितः] [128] [१४-जीवाजीवाभिगम] Page #130 -------------------------------------------------------------------------- ________________ अच्छराओ सुवण्णसद्दालाओ सुवण्मसद्दालाई वत्थाइं पवर परिहिताओ चंदाननाओ चंदविलासिणीओ चंदद्धसमनिडालाओ चंदाहियसोमदंसणओ उक्का विव उज्जोवेमाणीओ विज्जुघणमरीइसूरदिप्पंततेयअहियरसण्णिकासाओ सिंगारागारचारूवेसाओ पासादीयो दरिसणिज्जाओ अभिरुवाओ पडिरूवाओ सेसेसु देवादेवीओ नत्थि जाव अच्चुतो गेवेज्जादेवा केरिसया विभूसाए पन्नत्ता गोयमा गेवेज्जादेवाणं एगे भवधारणिज्जे सरीरए आभरणवसणरहिते पगतित्थे विभूसाए पन्नत्ते एवं अनुत्तरावि । [३३९] सोहम्मीसाणेसु णं भंते कप्पेसु देवा केरिसए कामभोगे पच्चणुभवमाणावरं गोयमा इट्ठेसद्दे इट्ठेगंधे इट्ठेरसे इट्ठेफासे पच्चणुभवमाणा विहरंति एवं जाव गेवेज्जा अनुत्तरोववातियाणं अनुत्तरा सद्दा जाव अनुत्तरा फासा । [३४०] ठिती सव्वेसिं भाणियव्वा देवीणवि, अनंतरं चयं चइत्ता जे जहिं गच्छति तं भाणियव्वं । पडिवत्ति - ३ [३४१] सोहम्मे णं भंते कप्पे बत्तीसार विमाणावाससतसहस्सेसु एगमेगंसि विमाणावासंसि सव्वपाणा सव्वभूया सव्वजीवा सव्वसत्ता पुढवीक्कइत्ताए देवत्ताए देवित्ताए आसणसयण-खंभभंडमत्तोवकरणत्ताए उववण्णपुव्वा हंता गोयमा असइं अदुवा अनंतखुत्तो एवमीसाणेवि, सणकुमारे पुच्छा हंता गोयमा असइं अदुवा अनंतखुत्तो नो चेव णं देवित्ताए जाव गेवेज्जा पंचसु णं भंते महतिमहालएसु अनुत्तरविमाणेसु सव्वपाणा जाव देवत्ताए देवित्ताए आसण जाव हंता गोयमा असइं अदुवा अनंत नो चेव णं देवत्ताए वा देवित्ताए से तं देवा । [३४२] नेरइयाणं भंते केवतिकालं ठिती जहन्नेणं दसवाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमाइं तिरिक्खजोणियाणं पुच्छा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाइं एवं मणुस्सा देवा जहा नेरइया, नेरइए णं भंते नेरइयत्ता कालतो केवच्चिरं होति जहा कायट्ठिती देवाणवि एवं चेव तिरिक्खजोणिए णं भंते तिरिक्खजोणियत्ताए कालतो केवच्चिरं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वणस्सति-कालं णुस्से णं भंते मणुस्सेत्ति कालतो केवच्चिरं होति गोयमा जहणणेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडिपुहत्तमब्भहियाइं नेरइयस्स णं भंते केवतिकालं अंतरं जहन्नेणं अंतोतं उक्कोसेणं वणस्सतिकालं तिरिक्खजोणियस्स णं भंते केवतिकालं अंतरं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सागरोवम-सतपुहत्तं सातिरेगं । [३४३] एतेसि णं भंते नेरइयाणं तिरिक्खजोणियाणं मणुस्साणं देवाण य कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा गोयमा सव्वत्थोवा मणुस्सा नेरइया असंखेज्जगुणा देवा असंखेज्जगुणा तिरिक्खजोणिया अनंतगुणा सेत्तं चउव्विहा संसारसमावण्णगा जीवा । मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च तईआ पडिवत्ति समत्ता • [] चउत्थी पडिवती- [पंचविह पडिवती ] [ [३४४] तत्थ णं जेते एवमाहंसु-पंचविहा संसारसमावण्णगा जीवा पन्नत्ता ते एवमाहं तं जहा- एगिंदिया [बेइंदिया तेइंदिया चउरिंदिया] पंचिदिया से किं तं एगिंदिया एगिंदिया दुविहा पन्नत्ता तं जहा- पज्जत्तगा य अपज्जत्तगा य एवं जाव पंचिंदिया दुविहा- पज्जत्तगा य अपज्जत्तगा य एगिंदियस्स णं भंते केवइयं कालं ठिती पन्नत्ता गोयमा जहण्णेमं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साइं बेइंदिया [दीपरत्नसागर संशोधितः] [१४- जीवाजीवाभिगमं ] ० [129] Page #131 -------------------------------------------------------------------------- ________________ जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बारस संवच्छराणि एवं तेइंदियस्स एगूणपण्णं राइंदियाणं चउरिंदियस्स छम्मासा पंचिंदियस्स तेत्तीसं सागरोवमाइं, एगिंदियअपज्जत्तगस्स णं केवतियं कालं ठिती पन्नत्ता गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेवि अंतोमुहुत्तं एवं पंचण्हवि, एगिंदियपज्जत्तगस्स णं जाव पंचिंदियाणं पुच्छा गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीस वाससहस्साइं अंतोमुहुत्तूणाइं एवं उक्कोसियावि ठिती अंतोमुत्तूणा सव्वेसिं पज्जत्ताणं कायव्वा एगिदए णं भंते एगिदिएत्ती कालओ केवचिरं होइ गोयमा जहन्नेणं अंतोमुहत्तं उक्कोसेणं वणस्सतिकालो बेइंदियस्स णं भंते बेइंदिएत्ति कालओ केवचिरं होइ गोयमा जहन्नेणं अंतोमहत्तं उक्कोसेणं संखेज्जं कालं जाव चउरिदिए संखेज्जं कालं, पंचेंदिए णं भंते पंचिंदिएत्ति कालओ केवचिरं होइ गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसहस्सं सातिरेगं एगिदियअपज्जत्तए णं भंते कालओ केवचिरं होति गोयमा जहन्नेणं अंतोमुहत्तं उक्कोसेणवि अंतोमुहुत्तं जाव पंचिंदिय-अपज्जत्तए, एगिदियपज्जत्तए णं भंते कालओ केवचिरं होति गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पडिवत्ति -४ संखिज्जाइं वाससहस्साइं एवं बेइंदिएवि नवरिं-संखेज्जाइं वासाइं तेइंदिए णं भंते संखेज्जा राइंदिया चउरिदिए णं संखेज्जा मासा पंचिंदिए सागरोवमसयपहत्तं सातिरेगं, एगिंदियस्स णं भंते केवतियं कालं अंतरं होति गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं दो सागरोवमसहस्साइं संखेज्जवासमब्भहियाइं बेइंदियस्स णं केवतियं कालं अंतरं होति गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो एवं तेइंदियस्स चउरिंदियस्स पंचेंदियस्स अपज्जत्तगाणं एवं चेव पज्जत्तगाणवि एवं चेव । [३४५] एएसि णं भंते एगिदियाणं बेइंदियामं तेइदियाणं चरिंदियाणं पंचिदियाणं य कयरे कयरेहिंतो अप्पा वा बहया वा तुल्ला वा विसेसाहिया वा गोयमा सव्वत्थोवा पंचेंदिया, चरिंदिया विसेसाहिया, तेइंदिया विसेसाहिया, बेइंदिया विसेसाहिया, एगिंदिया अनंतगुणा, एवं अपज्जत्तगाणंसव्वत्थोवा पंचेंदिया अपज्जत्तगा, चउरिंदिया अपज्जत्तगा विसेसाहिया, तेइंदिया अपज्जत्तगा विसेसाहिया, बेइंदिया अपज्जत्तगा विसेसाहिया, एगिदिया अपज्जत्तगा अनंतगुणा, सव्वत्थोवा चतुरिंदिया पज्जत्तगा, पंचेंदियापज्जत्तगा विसेसाहिया, बेइंदियापज्जत्तगा विसेसाहिया, तेइंदियापज्जत्तगा विसेसाहिया, एगिंदिया पज्जत्तगा अनंतगुणा, एतेसि णं भंते एगिदियाणं पज्जत्तआपज्जत्तगामं कयरे कयरेहितो अप्पा वा जाव विसेसाहिया वा गोयमा सव्वत्थोवा एगिंदिया अपज्जत्तग, एगिंदिया पज्जत्तगा संखेज्जगुणा, एतेसि णं भंते बेइंदियाणं पज्जत्ताअपज्जत्तगाणं अप्पाबहुं गोयमा सव्वत्थोवा बेइंदिया पज्जत्तगा अपज्जत्तगा असंखेज्जगणा एवं तेइंदिय-चरिंदिय-पंचिंदिय वि, एतेसि णं भंते एगिदियाणं जाव पंचिंदियाणं य पज्जत्तगाण य अपज्जत्तगाण य कयरे कयरेहिंतो अप्पा वा जाव विसेसाहिया वा गोयमा सव्वत्थोवा चउरिंदिया पज्जत्तगा, पंचिंदियापज्जत्तगा विसेसाहिया, बेइंदिया-पज्जत्तगा विसेसाहिया, तेइंदियापज्जत्तगा विसेसाहिया, पंचिंदियाअपज्जत्तगा असंखेज्जगुणा, चरिंदियाअपज्जत्ता विसेसाहिया, तेइंदिया अपज्जत्ता विसेसाहिया, वेइंदिया अपज्जत्ता विसेसाहिया, एगिदियाअपज्जता अनंतगुणा, एगिदिया पज्जत्ता संखेज्जगुणा सेत्तं पंचविधा संसारसमावण्णगा जीवा । • मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च चउत्थी पडिवत्ति समत्ता • ॥ पंचमी पडिवत्ती-(छव्विह पडिवत्ती) । दीपरत्नसागर संशोधितः] [130] [१४-जीवाजीवाभिगम] Page #132 -------------------------------------------------------------------------- ________________ [३४६] तत्थ णं जेते एवमाहंसु छव्विहा संसारसमावण्णगा जीवा ते एवमाहंसु तं जहापुढविकाइया आउक्काइया तेउक्काइया वाउकाइया वणस्सतिकाइया तसकाइया, से किं तं पुढविकाकइया पुढविकाइया दुविहा पन्नत्ता तं जहा- सुहुमपुढविकाइया बदरपुढविकाइया य, सुहुमपुढविकाइया दुविहापज्जत्तगा य अपज्जत्तगा य एवं बादरपुढविकाइयावि एवं जाव वणस्सतिकाइया से किं तं तसकाइया तसकाइया दुविहा तं जहा- पज्जत्तगा य अपज्जत्तगा य । [३४७] पुढविकाइयस्स णं भंते केवतियं कालं ठिती पन्नत्ता गोयमा जहण्णेणं अंतोमुहत्तं उकाइयस्स तिण्णि राइंदियाइं वाउकाइयस्स तिण्णि वाससहस्साइं वणस्सतिकाइयस्स दस वाससहस्साई तसकाइयस्स तेत्तीसं सागरोवमाइं अपज्जत्तगाणं सव्वेसिं जहण्णेणवि उक्कोसेणवि अंतोमुहत्तं पज्जत्तगाणं सव्वेसिं उक्कोसिया ठिती अंतोमुत्तूणा कायव्वा । [३४८] पुढविकाइए णं भंते पुढविकायत्ति कालतो केवच्चिरं होइ गोयमा जहण्णेणं नं उक्कोसेणं असंखेज्जं कालं - [असंखेज्जाओ उस्सप्पिणि-ओसप्पिणीओ कालओ खेत्तओ] असंखेज्जा लोया पडिवत्ति-५ एवं आउ-तेउ-वाउक्काइयाणं, असंखेज्जा लोया एवं आउ-तेउ-वाउक्काइयाणं, वणस्सइकाइयाणं अनंतं कालं[अनंताओ उस्सप्पिणी-ओसप्पिणीओ कालओ खेत्तओ अनंता लोगा-असंखेज्जा पोग्गलपरियट्ठा ते णं पोग्गलपरियट्टा] आवलियाए असंखेज्जतिभागे, तसकाइए णं भंते तसकाइयत्ति कालतो केवचिरं होइ गोयमा जहण्णेणं अंतोमहत्तं उक्कोसेणं दो सागरोवमसहस्साई संखेज्जवासब्भहियाई अपज्जत्तगाणं छण्हवि जहण्णेणवि उक्कोसेणवि अंतोमुहत्तं पज्जत्तगाणं । __[३४९] वाससहस्सा संखा पुढविदगाणिलतरूण पज्जत्ता । तेऊ राइंदिसंखा तससागरसपहत्तमब्भहियं ।। [३५०] पज्जत्तगाणं सव्वेसिं एवं पुढविकाइयस्स णं भंते केवतियं कालं अंतरं होति गोयमा जहन्नेणं अंतोमुत्तं उक्कोसेणं वणस्सतिकालो एवं आउ-तेउ-वाउकाइयाणं वणस्सइकालो तसकाइयाणवि वणस्सइकाइयस्स पुढविकाइयकालो एवं अपज्जत्तगाणवि वणस्सइकालो वणस्सईणं पुढविकालो, पज्जत्तगाणवि एवं चेव वणस्सइकालो पज्जत्तवणस्सईणं पुढविकालो [पुढविक्काइपज्जत्तए णं भंते पुढविक्काइयपज्जत्तएत्ति कालओ केवचिरं होइ गोयमा जहण्णेणं अंतोमुहत्तं उक्कोसेणं संखेज्जाइं वाससहस्साइं एवं आऊवि तेउक्काइयपजज्तए णं भंते तेउक्काइयपज्जत्तएत्ति कालओ केवचिरं होइ गोयमा जहण्णेणं अंतोमहत्तं उक्कोसेणं संखेज्जाइं राइंदियाई वाउक्काइयपज्जत्तए णं भंते वाउक्काइयपज्जत्तएत्ति कालओ केवचिरं होइ गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जाइं वाससहस्साई वणस्सइकाइय-पज्जत्तए णं भंते वणस्सइकाइयपज्जत्तएति कालओ केवचिरं होइ गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जाइं वाससहस्साइं तसकाइयपज्जत्तए णं भंते तसकाइयपज्जत्तएत्ति कालओ केवचिरं होइ गोयमा जहन्नेणं अंतोमुहत्तं उक्कोसेणं सागरोवमस-यपुहत्तं सातिरेगं अंतरं पुच्छा गोयमा पुढवीणं वणस्सतिकलो जाव वाऊणं वणस्सतीणं पुढविकालो तसस्स वणस्सतिकालो एवं अपज्जत्ताणं एवं पजज्ताणं अंतरं पा. । _[३५१] अप्पाबयं-सव्वत्थोवा तसकाइया तेउक्काइया असंखेज्जगुणा पुढविकाइयाविसेसाहिया आउकाइयाविसेसाहिया वाउक्काइयाविसेसाहिया वणस्सतिकाइयाअनंतगुणा एवं अपज्जत्तगावि [दीपरत्नसागर संशोधितः] [131] [१४-जीवाजीवाभिगम] Page #133 -------------------------------------------------------------------------- ________________ पज्जत्तगावि एतेसि णं भंते पुढविकाइयाणं पज्जत्तगाण अपज्जत्तगाण य कयरे कयरेहिंतो अप्पा वा जाव विसेसाहिया वा गोयमा सव्वत्थोवा पुढविकाइया अपज्जत्तगा पुढविकाइयापज्जत्तगा संखेज्जगुणा, सव्वत्थोवा आउक्काइयाअपज्जत्तगा पज्जत्तगा संखेज्जगुणा जाव वणस्सतिकाइयावि सव्वत्थोवा तसकाइय पज्जत्तगा तसकाइया अपज्जत्तगा असंखेज्जगुणा एएसि णं भंते पुढविकाइयाणं जाव तसकाइयाणं पज्जत्तग-अपज्जत्तगाण य कयरे कयरेहिंतो अप्पा वा जाव विसेसाहिया वा गोयमा सव्वत्थोवा तसकाइया पज्जत्तगा, तसकाइया अपज्जत्तगा असंखेज्जगुणा, तेउक्काइया अपज्जत्तगा असंखेज्जगुणा, पुढविकाइया आउक्काइया वाउक्काइया अपज्जत्तगा विसेसाहिया, तेउक्काइयापज्जत्तगा संखेज्जगुणा पुढवि-आउ-वाउपज्जत्तगा विसेसाहिया वणस्सतिकाइया अपज्जत्तगा अनंतगुणा वणस्सतिकाइया पज्जत्तगा [संखेज्जगुणा] विसेसाहिय । [३५२] सुहमस्स णं भंते केवतियं कालं ठिती पन्नत्ता गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहत्तं एवं जाव सुहमणिओयस्सं एवं अपज्जत्तगाणवि पज्जत्तगाणवि जहण्णेणवि उक्कोसेणवि । [३५३] सुहुमे णं भंते सुहुमेत्ति कालतो केवचिरं होति गोयमा जहण्णेणं अंतोमुत्तं उक्कोसेणं पडिवत्ति-५ असंखेज्जकालं जाव असंखेज्जा लोया सव्वेसिं पुढविकालो जाव सुहमणिओयस्स पुढविकालो अपज्जत्तगाणं सव्वेसिं जहण्णेणवि उक्कोसणवि अंतोमुहुत्तं एवं पज्जत्तगाणवि सव्वेसिं जहण्णेणवि उक्कोसेणवि अंतोमुहत्तं । [३५४] सुहमस्स णं भंते केवतियं कालं अंतरं होति गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं असंखेज्जं कालं-असंखेज्जाओ उस्सप्पिणी-ओसप्पिणीओ कालओ खेत्तओ अंगुलस्स असंखेज्जतिभागो सुहमपुढविकाइयस्स णं भंते केवतियं कालं अंतरं होति गोयमा जहन्नेणं अंतोमुत्तं उक्कोसेणं अनंत कालं जाव आवलियाए असंखेज्जतिभागे एवं जाव वाऊ सुहमवणस्सति-सुहम-निओगस्स अंतरं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं जहा ओहियस्स अंतरं एवं अपज्जत्ता-पज्जत्तगाणवि [अंतरं] । [३५५] एवं अप्पाबहुगं-सव्वत्थोवा सुहुमतेउकाइया सुहुमपुढविकाइया विसेसाहिया सुहुमआठवाऊ विसेसाहिया, सुहमणिओया असंखेज्जगुणा सुहमवणस्सतिकाइया अनंतगुणा सुहमा विसेसाहिया एवं अपज्जत्तगाणं पज्जत्तगाणवि एवं चेव एतेसि णं भंते सुहमाणं पज्जत्तापज्जत्ताणं कयरे कयरेहितो अप्पा वा जाव विसेसाहिया वा सव्वत्थोवा सुहमा अपज्जत्तगा, सुहमा पज्जत्ता संखेज्जगुणा एवं जाव सुहमणिगोया, एएसि णं भंते सुहमाणं सुहमपुढविकाइयाणं जाव सुहमणिओयाण य पज्जत्ता-पज्जत्ताण य कयरे कयरहितो अप्पा वा जाव विसेसाहिया वा सव्वत्थोवा सुहमतेउकाइया अपज्जत्तगा सुहुमपुढविकाइयाअपज्जत्तगा विसेसाहिया सुहुमआउ-काइयाअपज्जत्ता विसेसाहिया सुहुमवाउकाइया अपज्जत्ता विसेसाहिया सुहुमतेउका-इयापज्जत्तगा संखेज्जगुणा सुहुमपुढवि-आउ-वाउपज्जत्तगा विसेसाहिया सुहुमणिओयाअपज्जत्तगा असंखेज्ज-गुणासुहमणिओया पज्जत्तगा संखेज्जगुणा सुहुमवणस्सतिकाइया अपज्जत्तगा अनंतगुणा सुहुमअपज्जत्ता विसेसाहिया सुहुमवणस्सइकाइया पज्जत्तगा संखेज्जगुणा सुहुमा पज्जत्ता विसेसाहिया । दीपरत्नसागर संशोधितः] [132] [१४-जीवाजीवाभिगम] Page #134 -------------------------------------------------------------------------- ________________ [३५६] बायरस्स णं भंते केवतियं कालं ठिती पन्नत्ता गोयमा जहण्णेणं अंतो मुहत्तं उक्कोसेणं तेत्तीसं सागरोवमाइं ठिई पन्नत्ता एवं बायरतसकाइयस्सवि बायरपुढवीकाइयस्स बावीस वाससहस्साइं बायरआउस्स सत्तवाससहस्सं बायरतेउस्स तिण्णि राइंदिया बायरवुस्स तण्णि वाससहस्साई बायरवण दस वाससहस्साइं एवं पत्तेयसरीरबादरस्सवि निओयस्स जहण्णेणवि उक्कोसेणवि अंतोमु, एवं बायरनिओयस्सवि अपज्जत्तगाणं सव्वेसिं अंतोमुहुत्तं पज्जत्तगाणं उक्कोसिया ठिई अंतोमुहुत्तूणा कायव्वा सव्वेसिं [बादरपुढविकाइयस्स बावीसं वाससहस्साई बादरआउकाइयस्स सत्त वाससहस्साई बादरतेउक्काइ-यस्स तिण्णि राइंदियाइं बादरवाउकाइयस्स तिण्णि वाससहस्साइं बादरवणस्सतिकाइयस्स दसवाससहस्साइं पत्तेयबादरवणस्सतिकाइयस्स दस वाससहस्साइं निओदस्स बादरनिओदस्स य अंतोमुहत्तं जहण्णुक्कस्सं बादरतसकियस्स तेत्तीसं सागरोवमाइं अपज्जत्ताणं सव्वेसिं अंतोमुहत्तं पज्जत्ताणं उक्कोसा अंतोमुहुत्तूणा निओदस्स बादरणिओदस्स य पज्जत्ताणं अंतोमुहत्तं जहण्णेणवि उक्कोसेणवि पा. । __[३५७] बायरे णं भंते बायरेत्तिं कालओ केवचिरं होति गोयमा जहन्नेणं अंतोमुहत्तं उक्कोसेणं असंखेज्जं कालं-असंखेज्जाओ उस्सप्पिणी-ओसप्पिणीओ कालओ खेत्तओ असंखेज्जतिभागो बायरपुढविकाइयाआउतेउ-वाउपत्तेयसरीरबादरवणस्सइकाइयस्स बायर-निओयस्स एतेसिं जहण्णेणं अंतोमुत्तं उक्कोसेणं सत्तरि सागरोवमकोडाकोडीओ संखातीयाओ समाओ अंगुलभागे तहा असंखेज्जा आहे य बायरतरु-अनुबंधो सेसओ वोच्छं [बादरपुढविसंचिट्ठणा जहण्णेणं अंतोमुत्तं उक्कोसेणं सत्तरिसागरोवम-कोडाकोडीओ जाव बादरवाऊ बादरवणस्सिकाइयस्स जहा ओहियओ बादरपत्तेयवणस्सतिकाइयस्स जहा पडिवत्ति-५ बादरपुढवी निओते जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं-अनंताओ उस्सप्पिणी-ओसप्पिणीओ कालओ खेत्तओ अड्ढाइज्जा पोग्गलपरियट्टा बादरणिओते जहा बादरपुढवी बादरतसकाइयस्स दो सागरोवम-सहस्साइं संखेज्जवासमब्भहियाइं अपज्जताणं सव्वेसिं अंतोमहत्तं बादरपज्जत्ताणं संचिट्ठाणा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं बादरपुढविकाइयस्स संखेज्जाइं वाससहस्साइं एवं आऊ तेउकाइयस्स संखेज्जइं राइंदियाइं दुकाइयस्स संखेज्जाइं वाससहस्साइं एवं बादरवणस्सतिपज्जत्तए पत्तेगबादरवणस्सतिकाइयस्सवि बादरणिओदपज्जत्तए जहन्नेणं अंतोमुहुन्तं उक्कोसेणवि अंतोमुहुत्तं निओदपज्जत्तए वि अंतोमुहुत्तं बादरतसकाइयपज्जत्तए सागरोवमसतपुहत्तं सातिरेगं पा । [३५८] उस्सप्पिणि-ओसप्पिणी अड्ढाइय पोग्गलाम परियट्टा । बेउदधिसहस्सा खलु साधिया होंति तसकाए ।। [३५९] अंतोमुत्तकालो होइ अपज्जत्तगाण सव्वेंसि । पज्जत्तबायरस्स य बायरतसकाइयस्सावि ।। [३६०] तेउस्स संख राइंदिया दुविहणिओए मुहत्तमद्धं तु । सेसाणं संखेज्जा वाससहस्सा य सव्वेसि ।। [३६१] बादरस्स णं भंते केवतियं कालं अंतरं होति गोयमा जहण्णेणं अंतोमुहत्तं उक्कोसेणं बादरपुढविकाइयस्स वणस्सतिकालो जाव बादरवाउकाइयस्स बादरवणस्सतिकाइयस्स पुढविकालो दीपरत्नसागर संशोधितः] [133] [१४-जीवाजीवाभिगम] Page #135 -------------------------------------------------------------------------- ________________ पत्तेयादर-वणस्सइकायस्स वणस्सतिकालो निओदो बदरनिओदो य जहा बादरो ओहिओ बादरतसकाइयस्स वणस्स-तिकालो [अपज्जत्ताणं पज्जत्ताणं च एसेव विही] | [३६२] अप्पाबहुयाणि-सव्वत्थोवा बादरतसकाइया बादरतेउकाइया असंखेज्जगुणा पत्तेयसरीरबादरवणस्सतिकाइया असंखेज्जगुणा बादरनिओया असंखेज्जगुणा बादरपुढविकाइया असंखेज्जगुणा आउवा - उकाइया असंखेज्जगुणा बादरवणस्सतिकाइया अनंतगुणा बादरा विसेसाहिया एवं अपज्जत्तगाणवि पज्जत्त-गाणं सव्वत्थोवा बायरतेउक्काइया अनंतगुणा बादरा विसेसाहिया एवं अपज्जत्तगाण पज्जत्तगाणं सव्वत्थोवा बायरतेउक्काइया बायरतसकाइया असंखेज्जगुणा पत्तेगसरीबायरा असंखेज्जगुणा सेसा तहेव जाव बादरा विसेसाहिया एतेसि णं भंते बायराणं पज्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा जाव वीसेसाहिया वा सव्वत्थोवा बायरा पज्जत्ता, बायरा अपज्जत्तगा असंखेज्जगुणा एवं सव्वे व बायरतसकाइया एएसि णं भंते बायराणंबायरपुढविकाइयाणं जाव बायरतसकाइयाण य पज्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा जाव विसेसाहिया वा सव्वत्थोवा बायरतेडक्काइया पज्जत्तगा बादरतसकाइया पज्जत्तगा असंखेज्जगुणा बायरतसकाइया अपज्जत्तगा असंखेज्जगुणा पत्तेयसरीरबायरवणस्सतिकाइया पज्जत्तगा असंखेज्जगुणा बायरतेउकाइया अपज्जत्तगा असंखेज्जगुणा पत्तेयसरीरबायर वणस्सतिकाइया अपज्जत्तगा असंखेज्जगुणा बायरा निओगा अपज्जत्तगा असंखेज्जगुणा बायरपुढवि - आउ वाउकाड्या अपज्जत्तगा असंखेज्जगुणा बायरवणस्सइकाइया पज्जत्तगा अनंतगुणा बायरपज्जत्तगा विसेसाहिया बायर-वणस्सतिकाइया अपज्जत्तगा असंखेज्जगुणा बायरा अपज्जत्तगा विसेसाहिया बायरा विसेसाहिया । एसि णं भंते सुहुमाणं सुहुमपुढविकाइयाणं जाव सुहुमनिगोदाणं बायराणं बायरपुढविकाइयाणं जाव बादरतसकाइयाणं य कयरे कयरेहिंतो अप्पा वा जाव विसेसाहिया वा गोयमा सव्वत्थोवा बादरतसकाइया, बायरतेउकाइया असंखेज्जगुणा, पत्तेयसरीरबायरवणस्सइकाइया असंखेज्जगुणा जाव पडिवत्ति-५ बायरवाउकाइया असंखेज्जगुणा सुहुमतेउक्काइया असंखेज्जगुणा सुहुमपुढविकाइया विसेसाहिया सुहुमआउकाइया सुहुमवाउकाइया विसेसाहिया सुहुमनिओया असंखेज्जगुणा बायरवणस्सतिकाइया अनंतगुणा बायरा विसेसाहिया सुहुमवणस्सइकाइया असंखेज्जगुणा सुहुमाविसेसाहिया एवं अपज्जत्तगावि पज्जत्तगावि नवरि-सव्वत्थोवा बायर उक्काइया पज्जत्ता बायरतसकाइया पज्जत्ता असंखेज्जगुणा पत्तेयसरीरबायर-वणस्सइकाइया असंखेज्जगुणा सेसं तहेव जाव सुहुमा पज्जत्ताणं अपज्जत्ताणं य करे कयरेहिंतो अप्पा वा जाव विसेसाहिया वा गोयमा सव्वत्थोवा बादरा पज्जत्ता, बादरा अपज्जत्ता असंखेज्जगुणा सव्वत्थोवा सुहुमा अपज्जत्ता, सुहुमपज्जत्ता संखेज्जगुणा एवं सुहुमपुढविबायरपुढवि सुहुमनिओया बायरनिओया- नवरं पत्तेयसरीरबायरवणस्सतिकाइया सव्वत्थोवा पज्जत्ता, अपज्जत्ता असंखेज्जगुणा एवं बादरतसकाइयावि, सव्वेसिं पज्जत्तअपज्जत्तगाणं कयरे कयरेहिंतो अप्पा वा व विसेसाहिया वा सव्वत्थोवा बायरतेडक्काइया पज्जत्ता, बायरतसकाइया पज्जत्तगा असंखेज्जगुणा अपज्जत्तगा असंखेज्जगुणा पत्तेयसरीरबायर - वणस्सइकाइया अपज्जत्तगा असंखेज्जगुणा बायरणिओया पज्जत्ता असंखेज्जगुणा बायरपुढविकाइया असंखेज्जगुणा आउवाउकाइया पज्जत्ता असंखेज्जगुणा बारकाइया अपज्जत्तगा असंखेज्जगुणा पत्तेय-सरीरबायरवणस्सइकाइया असंखेज्जगुणा बायरतेउकाइया अपज्जत्तगा असंखेज्जगुणा पत्तेयसरीरबायर-वणस्सइकाइया असंखेज्जगुणा बायरणिओया [ दीपरत्नसागर संशोधितः ] [१४- जीवाजीवाभिगमं ] [134] Page #136 -------------------------------------------------------------------------- ________________ पज्जत्ता असंखेज्जगुणा बायरपुढवि-आउ-वाउकाइया अपज्जत्तगा असंखेज्जगुणा सुहमतेउकाइया पज्जत्तगा संखेज्जगुणा सुहमणिगोया पज्जत्ताग संखेज्जगुणा बायरवणस्सतिकाइया पज्जत्तगा अनंतगुणा बायरा पज्जत्तगा विसेसाहिया बायरवणस्सइकाइया अपज्जत्ता असंखेज्जगुणा बायरा अपज्जत्ता विसेसाहिया बायरा विसेसाहिया सुहुमवणस्सतिकाइया अपज्जत्तगा असंखेज्जगुणा सुहुमा अपज्जत्ता विसेसाहिया सुहुमवणस्सइकाइया पज्जत्ता संखेज्जगुणा सुहुमा पज्जत्तगा वसेसाहिया सुहुमा विसे-साहिया [३६३] कतिविधा णं भंत निओदा पन्नत्ता गोयमा दुविहा पन्नत्ता तं जहा- निओदा य निओदजीवा य निओदा णं भंते कतिविहा पन्नत्ता गोयमा दुविहा पन्नत्ता तं जहा- सुहमनिओदा य बायरणिओदा य सुहमनिओदा णं भंते कतिविहा पन्नत्ता गोयमा दुविहा पन्नत्ता तं जहा- पज्जत्ता य अपज्जता य बादरनिओदावि दुविहा पन्नत्ता तं जहा- पज्जत्ता य अपज्जत्ता य । [३६४] निओदा णं भंते दव्वट्ठयाए किं संखेज् असंखेज्जा अनंता गोयमा नो संखेज्जा असंखेज्जा नो अनंता अपज्जत्ता णं भंते निओदा दव्वट्ठयाए किं संखेज्जा असंखेज्जा अनंता गोयमा नो संखेज्जा असंखेज्जा नो अनंता, पज्जत्ता णं भंते निओदा दव्वट्ठयाए किं संखेज्जा असंखेज्जा अनंता गोयमा नो संखेज्जा असंखेज्जा नो अनंता सहमाणिओदा णं भंते दव्वट्ठयाए किं संखेज्जा असंखेज्जा अनंता गोयमा नो संखेज्जा असंखेज्जा नो अनंता अपज्जत्ता णं भंते सुहमणिओदा दव्वट्ठयाए किं संखेज्जा असंखेज्जा अनंता गोयमा नो संखेज्जा असंखेज्जा नो अनंता पज्जत्ता गंभंते सुहमणिओदा दव्वट्ठयाए किं संखेज्जा असंखेज्जा अनंता गोयमा नो संखेज्जा असंखेज्जा नो अनंता बादरणिओदा णं भंते दव्वट्ठयाए किं संखेज्जा असंखेज्जा अनंता गोयमा नो संखेज्जा असंखेज्जा नो अनंता अपज्जत्ता णं भंते बादरणिओदा दव्वट्ठयाए किं संखेज्जा असंखेज्जा अनंता गोयमा नो संखेज्जा असंखेज्जा नो अनंता निओदा णं भंते पदेसट्ठयाए किं संखेज्जा असंखेज्जा अनंता गोयमा नो संखेज्जा नो असंखेज्जा अनंता एवं पज्जत्तगावि अपज्जत्तगावि एवं सुहमाणवि तिण्णि आलावगा पदेसट्ठयाए सव्वे य अनंता एवं पडिवत्ति-५ पदेसद्वताए बादराणवि तिण्णि आलावगा सव्वे य अनंता एमए दव्वपदेसेहिं अट्ठारस आलागवगा एतेसि णं भंते निओदाणं सुहमाणं बादराणं पज्जत्ताणं अपज्जत्ताणं दव्वट्ठयाणं पदेसट्ठयाए दव्वट्ठपदेसट्ठयाए कतरे कतरेहितो अप्पा वा बह्या वा तुल्ला वा विसेसाहिया वा गोयमा सव्वत्थोवा बादरणिओदा पज्जत्ता दव्वट्ठयाए, बादरणिओदा अपज्जत्ता दव्वट्ठयाए असंखेज्जगुणा सुहमणिओदा अपज्जत्ता दव्वट्ठयाए असंखेज्जगुणा सुहमणिओदा पज्जत्ता दव्वट्ठयाए संखेज्जगुणा पदेसद्वताएसव्वत्थोवा बादरणिओदा पज्जत्ता पदेसट्ठयाए बादरणिओदा अपज्जत्ता पदेसट्ठयाए असंखेज्जगुणा सुहमणओदा अपज्जत्ता पदेसट्ठयाए असंखेज्जगुणा सुहमणिओदा पज्जत्ता पदेसट्ठयाए संखेज्जगुणा दव्वट्ठ-पदेसट्ठयाए-सव्वत्थोवा बादरणिओदा पज्जत्ता दव्वट्ठयाए बादरणिओदा अपज्जत्ता दव्वट्ठयाए असंखेज्जगुणा सुहुमणिओदा दव्वट्ठयाए असंखेज्जगुणा सुहुमनिओदा पज्जत्ता दव्वट्ठयाए संखेज्जगुणा सुहमणिओदेहितो पज्जत्तएहितो दव्वट्ठयाए बादरणिओदा पज्जत्ता पदेसट्ठयाए अनंतगुणा बादरणिओदा अपज्जत्ता पदेसट्ठयाए असंखेज्जगुणा सुहमणिओदा अपज्जत्ता पदेसट्टाए असंखेज्जगा सुहमणिओदा पज्जत्ता पदेसद्वताए संखेज्जगुणा । दीपरत्नसागर संशोधितः] [135] [१४-जीवाजीवाभिगम] Page #137 -------------------------------------------------------------------------- ________________ निओदजीवा णं भंते कतिविहा पन्नत्ता गोयमा दुविहा पन्नत्ता तं जहा - सुहुमणिओदजीवा य बादरणिओदजीवा य सुहुमणिओदजीवा णं भंते कतिविहा पन्नत्ता गोयमा दुविहा पन्नत्ता तं जहा पज्जत्ता य अपज्जत्ता य बादरणिओदजीवा णं भंते कतिविहा पन्नत्ता गोयमा दुविहा पन्नत्ता तं जहापज्जत्ता य अपज्जत्ता य निगोदजीवा णं भंते दव्वट्टयाए किं संखेज्जा असंखेज्जा अनंता गोयमा नो संखेज्जा नो असंखेज्जा अनंता एवं अपज्जत्तावि अनंता पज्जत्तावि अनंता एवं सुहुमावि पज्जत्ता अपज्जत्ता तिविधावि अनंता बादरणिओदजीवा णं भंते दव्वट्टयाए किं संखेज्जा असंखेज्जा अनंता गोयमा नो संखेज्जा नो असंखेज्जा अनंता एवं अपज्जत्तावि एवं पज्जत्तावि एवेते नोदजीवेसु व्या व आलावगासव्वेवि अनंता एव पदेसट्टयाएवि नव आलावगा सव्वेवि अनंता एवमेते निओदजीवेसु सुमबादरेसु दव्वट्ठयाए-पदेसट्ठयाए अट्ठारस आलावगा अनंता एतेसि णं भंते निओदजीवाणंसुहुमाणं बादराणं पज्जत्ताणं अपज्जत्ताणं दव्वट्टयाए पदेसट्टयाए दव्वट्ठ-पदेसट्टयाए कतरे कतरेहिंतो अप्पा वबहुया वा तुला वा विसेसाहिय वा गोयमा सव्वत्थोवा बादरनिओद जीवा पज्जत्ता दव्वट्टयाए बादरणिओदजीवा अपज्जत्ता दव्वट्ठयाए असंखेज्जगुणा सुहुमनिओदजीवा अपज्जत्ता दव्वट्ठयाए असंखेज्जगुणा सुहुमनिओदीवा पज्जत्ता दव्या संखेज्जगुणा पदेसट्टयाएसव्वत्थोव बादरनिओदजीव पज्जत्ता पदेसट्ठयाए बादरनिओदजीवा अपज्जत्ता पदेसट्ठयाए असंखेज्जगुणा सुहुमनिओदजीवा अपज्जत्ता पदेसट्ठयाए असंखेज्जगुणा सुहुमणिओ-दजीवा पज्जत्ता पदेसट्टयाए संखेज्जगुणा दव्वट्ठ-पदेसट्ठयाए-सव्वत्थावा बादरणिओदजीवा पज्जत्ता दव्वट्ठया बादरणओदजीवा अपज्जत्ता दव्वट्ठयाए असंखेज्जगुणा सुहुमणिओदजीवा अपज्जत्ता दव्वट्ठयाए असंखेज्जगुणा सुहुमणिओदजीवा पज्जत्ता दव्वट्ठयाए संखेज्जगुणा सुहुमणिओदजीवेहिंतो पज्जत्तेहिंतो दव्वट्टयाए बादरणिओदजीवा पज्जत्ता पदेसट्ठयाए असंखेज्जगुणा बादरणिओदजीवा अपज्जत्ता पदेसट्ठयाए असंखेज्जगुणा सुहुमणिओदजीवा अपज्जत्ता पदेसट्ठयाए असंखेज्जगुणा सुहुमणिओदजीवापज्जत्ता पदेसट्टयाए संखेज्जगुणा । एतेसिं णं भंते निओदाणं निओदजीवाणं सुहुमाणं बादराणं पज्जत्ताणं अपज्जत्ताणं दव्वट्ठयाए पदेसट्ठयाए दव्वट्ठ-पदेसट्टयाए कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया पडिवत्ति-५ वा गोयमा सव्वत्थोवा बादरणिओदा पज्जत्ता दव्वट्ठयाए बादरणिओदा अपज्जत्ता दव्वट्ठयाए असंखेज्जगुणा सुहुमणिओदा अपज्जत्ता दव्वट्ठयाए असंखेज्जगुणा सुहमणिओदा पज्जत्ता दव्वट्ठयाए संखेज्जगुणा सुहुमणिओदेहिंतो पज्जत्तएहिंतो दव्वट्ठयाए बादरणिओदजीवा पज्जत्ता दव्वट्टयाए अनंतगुणा बादरणिओदजीवा अपज्जत्ता दव्वट्ठयाए असंखेज्जगुणा सुहुमणिओदजीवा अपज्जा दव्वट्टयाए असंखेज्जगुणा सुहमणिओदजीवा पज्जत्ता दव्वट्ठया संखेज्जगुणा पदेसट्टयाए - सव्वत्थोवा बादरणिओदजीवा पज्जत्ता पदेसट्ठयाए बादरणिओदजीवा अपज्जत्ता पदेसट्टयाए असंखेज्जगुणा सुहुमणिओदजीवा अपज्जत्ता पदेसट्ठयाए असंखेज्जगुणा सुहुमणिगोदजीवा पज्जत्ता पदेसट्ठयाए संखेज्जगुणा सुहुमणिओदजीवेहिंतो पज्जत्तेएहिंतो पदेसट्ठयाए बादरणिओदा पज्जत्ता पदेसट्टयाए अनंतगुणा बादरणिओदा अपज्जत्ता पदेसट्ठयाएअसंखेज्जगुणा सुहुमणिओदा अपज्जत्ता पदेसट्ठयाए असंखेज्जगुणा सुहुमणिओदा पज्जत्ता पदेसट्ठयाए संखेज्जगुणा दव्वट्ठ-पदेसट्टयाए - सव्वत्थोवाबादरणिओदा पज्जत्ता दव्वट्ठयाए बादरणिओदा अपज्जत्ता दव्वट्ठयाए असंखेज्जगुणा सुहुमणिओदा अपज्जत्ता दव्वट्ठताए असंखेज्जगुणा सुहुमणिओदा पज्जत्ता दव्वट्ठयाए संखेज्जगुणा सुहुमणिओदेहिंतो पज्जत्तएहिंतो दव्वद्वयाए बादरणिओदजीवा पज्जत्ता [दीपरत्नसागर संशोधितः] [१४- जीवाजीवाभिगमं ] [136] Page #138 -------------------------------------------------------------------------- ________________ दव्वट्ठयाए अनंतगुणा बादरणिओदजीवा अपज्जत्ता दववट्ठयाए असंखेज्जगुणा सुहुमणिओदजीवाअपज्जत्ता दव्वट्ठयाए असंखेज्जगुणा सुहमणिओदजीवा पज्जत्ता दव्वट्ठयाए संखेज्जगुणा सुहमणिओदजीवेहिंतो पज्जत्तएहिंतो दव्वट्ठयाए बादरणिओदजीवा पज्जत्ता पदेसट्ठयाए असंखेज्जगुणाबादरणिओदजीवा अपज्जत्तापदेसट्ठयाए असंखेज्जगुणा सुहमणिओदजीवा अपज्जत्ता पदेसट्ठयाए असंखेज्जगुणासुहमणिओदजीवा पज्जत्ता पदेसट्ठयाए संखेज्जगुणा सुहुमणोदजीवेहिंतो पज्जत्तएहितो पदेसट्ठयाए बादरणिओदा पज्जत्ता पदेसट्ठयाए अनंतगुणा बादरणिओद अपज्जत्ता पदेसट्ठयाए असंखेज्जगुणा सुहुमणिओदा अपज्जत्ता पदेसट्ठयाए असंखेज्जगुणा सुहुमणिओदा पज्जत्ता पदेसट्ठयाए संखेज्जगुणा सेत्तं छव्विहा संसारसमावण्मगा जीवा । ० मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च पंचमी पडिवत्ति समत्ता • । छट्ठी पडिवत्ती-(सत्तविह-पडिवत्ती) । [३६५] तत्थ णं जेते एवमाहंसु सत्तविहा सत्तविहा संसारसमावण्णगा जीवा ते एवमाहंसु तं जहा- नेरइया तिरिक्खा तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ, नेरइयस्स ठितो जहण्णेणं दसवाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमाइं तिरिक्खजोणियस्स जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाइं एवं तिरिक्खजोणिणीएवि मणुस्साणवि मणुस्सीणवि देवाणं ठिती तहा नेरइयाणं देवीणं जहण्णेणं ठिता तहा नेरइयाणं देवीणं जहन्नेणं दसवाससहस्साई उक्कोसेणं पणपन्नपलिओवमाणि, नेरइय-देव-देवीणं जच्चेव ठिती सच्चेव संचिट्ठणा तिरिक्खजोणिएणं भंते तिरिक्खजोणिएत्ति कालओ केवचिरं होइ गोयमा जहण्णेणं अंतोमुहत्तं उक्कोसेणं वणस्सतिकालो तिरिक्खजोणिणीणं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडिपुहत्तमब्भहियाइं एवं मणुस्सस्स मणुस्सीएवि, नेरइयस्स अंतरं जहण्णेणं अंतोमुहत्तं उक्कोसेणं वणस्सतिकालो एवं सव्वाणं तिरिक्खजोणियवज्जाणं तिरिक्खजोणियाणं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसतपुहत्तं सातिरेगं अप्पाबहुयं-सव्वत्थोवाओ मणुस्सीपडिवत्ति-७ ओ, मणुस्सा असंखेज्जगुणा नेरइया असंखेज्जगुणा तिरिक्खजोणिणीओ असंखेज्जगुणाओ देवा असंखेज्जगुणा देवीओ संखेज्जगुणाओ, तिरिक्खजोणिया अनंतगुणा सेत्तं सत्तविहा संसारसमावण्णगा जीवा | • मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च छट्ठी पडिवत्ति समत्ता • ॥ सत्तमी पडिवत्ती-(अहविह पडिवत्ती) । ___ [३६६] तत्थ जेते णं एवमाहंसु अट्ठविहा संसारसमावण्णगा जीवा ते एवमाहंसु-पढमसमयनेरइया अपढमसमयनेरइया पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमणुस्सा अपढमसमयमणुस्सा पढमसमयदेवा अपढमसयमयदेवा, पढमसमयनेरइयस्स णं भंते केवतियं कालं ठिती पन्नत्ता गोयमा एगं समयं ठिती पन्नत्ता अपढमसमयनेरइयस्स जहन्नेणं दसवाससहस्साई समयूणाई उक्कोसेणं तेत्तीसं सागरोवमाइं समयूणाई एवं सव्वेसिं पढमसमयगाणं एगं समयं अपढमसमयतिरिक्खजोणियाणं जहण्णेणं खुड्डागं भवग्गहणं समयूणं उक्कोसेणं तिण्णि पलिओवमाई समयूणाई मणुस्साणं जहण्णेणं खुड्डागं भवग्गहणं समयूणं उक्कोसेणं तिण्णि पलिओवमाइं समयूणाई देवाणं जहा नेरइयाणं नेरइय-देवाणं जच्चेव ठिती सच्चेव संचिट्ठणावि पढमसमयतिरिक्ख-जोणिए णं भंते दीपरत्नसागर संशोधितः] [137] [१४-जीवाजीवाभिगम] Page #139 -------------------------------------------------------------------------- ________________ पढमसमयतिरिक्खजोणिएत्ति कालओ केवचिरं होती गोयमा एक्कं समयं अपढमसमय-तिरिक्खजोणियाणं जहण्णेणं खुड्डागं भवग्गहणं समयूणं उक्कोसेणं वणस्सतिकालो पढमसमयमणुस्साणं एक्कं समयं अपढमसमयमणुस्साणं जहण्णेणं खुड्डागं भवग्गहणं समयूणं उक्कोसेणं तिण्णि पलिओवमाइं पव्वकोडिपुहत्तमब्भहियाइं अंतरंपढमसमयणेरइयस्स जहण्णेणं दसवाससहस्साइं अंतोमुत्तमब्भहियाइं उक्कोसेणं वणस्सतिकालो अपढमसमयणेरइयस्स जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो पढम-समयतिरिक्खजोणियस्स जहण्णेणं खुड्डागं भवग्गहणं समयाहियं उक्कोसेणं सागरोवमसतपुहत्तं सातिरेगं पढमसमयमणुस्सस्स जहण्णेणं दो खुड्डाई भवग्गहणाइं समयूणाई उक्कोसेणं वणस्सतिकालो अपढम-समयमणुस्सस्स जहण्णेणं खुड्डागं भवग्गहणं समयाहियं उक्कोसेणं वणस्सतिकालो, देवा जहा नेरइया | अप्पाबहुगं-एतेसि णं भंते पढमसमयनेरइयाणं जाव पढमसमयदेवाण य कतरे कतरेहिंतो अप्पा वा बहया वा तुल्ला वा विसेसाहिया वा गोयमा सव्वत्थोवा पढमसमयमणुस्सा, पढमसमयनेरइया असंखेज्जगुणा पढमसमयदेवा असंखेज्जगुणा पढमसमयतिरिक्खजोणिया असंखेज्जगुणा, अपढमसमयनेरइयाणं जाव अपढमसमयदेवाणं एवं चेव अप्पाबहं नवरिं-अपढमसमयतिरिक्खजोणिया अनंतगुणएतेसिं पढमसमयनेरइयाणं अपढमसमयनेरइयाणं य कयरे कयरेहिंतो अप्पा वा बहया वा तुल्ला वा विसेसाहिया वा सव्वत्थोवा पढमसमयनेरइया, अपढमसमयनेरइया असंखेज्जगुणा एवं सव्वे नवरं-अपढमसमयतिरिक्खजोणिया अनंतगुणा पढमसमयनेरइयाणं जाव अपढमसमयदेवाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा सव्वत्थोवा पढमसमयमणुस्सा, अपढमसमयमणुस्सा असंखेज्जगुणा पढमसमयनेरइया असंखेज्जगुणा पढमसमयदेवा असंखेज्जगुणापढमसमयतिरिक्खजोणिया असंखेज्जगुणा अपढमसमयनेरइयाअसंखेज्जगुणा अपढमसमयदेवाअसंखेज्जगुणाअपढमसमयतिरिक्खजोणियाअनंतगुणा सेत्तं अट्ठविहा संसारसमावण्णगा जीवा । • मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च सत्तमी पडिवत्ति समत्ता • पडिवत्ति-८ ॥ अहमी पडिवत्ती-(नवविह पडिवत्ती) । [३६७] तत्थ णं जेते एवमाहंसु नवविधा संसारसमावण्णगा जीवा ते एवमाहंसु-पुढविक्काइया आउक्काइया तेउक्काइया वाउक्काइया वणस्सइकाइया बेइंदिया तेइंदिया चरिंदिया पंचेंदिया, ठिती सव्वेसिं भाणियव्वा, पुढविक्काइयाणं संचिट्ठणा पुढविकालो जाव वाउक्काइयाणं वणस्सईणं वणस्सतिकालो बेइंदिया तेइंदिया चउरिंदिया संखेज्जं कालं पंचेंदियाणं सागरोवमहस्सं सातिरेगं अंतरं सव्वेसिं अनंतं कालं वणस्सतिकाइयाणं असंखेज्जं कालं अप्पाबगं-सव्वत्थोवा पंचिंदिया, चरिंदिया विसेसाहिया, तेइंदिया विसेसाहिया, बेइंदिया विसेसाहिया, तेउक्काइया असंखेज्जगुणा, पुढविकाइया विसेसाहिया, आउकाइया विसेसाहिया, वाउकाइया विसेसाहिया, वणस्सतिकाइया अनंतगुणा, सेत्तं नवविधा संसारसमावण्णगा जीवा • मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च अहमी पडिवत्ति समत्ता • ॥ नवमी पडिवत्ती-(दसविह पडिवत्ती) । दीपरत्नसागर संशोधितः] [138] [१४-जीवाजीवाभिगम] Page #140 -------------------------------------------------------------------------- ________________ [३६८] तत्थ णं जेते एवमाहंसु दसविधा संसारसमावण्णगा जीवा ते एवमाहंस तं जहापढमसमयएगिदिया अपढमसमयएगिदिया पढमसमयबेइंदिया अपढमसमयबेइंदिया पढमसमयतेइंदिया अपढमसमयतेइंदिया पढमसमयचरिंदिया अपढमसमयचरिंदिया पढमसमयपंचिंदिया अपढमसमयपंचिंदिया, पढमसमयएगिंदियस्स णं भंते केवतियंकालं ठिती पन्नत्ता गोयमा एगं समयं अपढमसमयएगिदियस्स जहण्णेणं खुड्डागं भवग्गहणंसमयूणं उक्कोसेणं बावीसं वाससहस्साइं समयूणाई एवं सव्वेसिं पढमसमयिकाणं एगं समयं अपढमसमयिकाणं जहण्णेमं खुड्डागं भवग्गहणं समयूणं उक्कोसेणं जाव जस्स ठिती सा समयूणा जाव पंचिंदियाणं तेत्तीसं सागरोवमाइं समयूणाई, संचिट्ठणा-पढमसमयइयस्स एगं समयं अपढमसमयिकाणं जहण्णेणं खुड्डागं भवग्गहणं समयूणं उक्कोसेणं एगिंदियाणं वणस्सतिकालो बेइंदिय-तेइंदिय-चउरिंदियाणं संखेज्जं कालं पंचिंदियाणं सागरोवमसहस्सं सातिरेगं पढमसमएगिंदियाणं केवतियं अंतरं होति गोयमा जहण्णेणं दो खुड्डागाइं भवग्गहणाइं समयूणाई उक्कोसेणं वणस्सतिकालो अपढमसमयएगिदियाणं अंतरं जहण्णेणं खुड्डागं भवग्गहणं समयाहियं उक्कोसेणं दो सागरोवमसहस्साइं संखेज्जवासमब्भहियाई सेसाणं सव्वेसिं पढमसमयिकाणं अंतरं जहण्णेणं दो खुड्डागाइं भवग्गहणाई समयूणाई उक्कोसेणं वणस्सतिकालो अपढमसमयिकाणं सेसाणं जहण्णेमं खुड्डागं भवग्गहणं समयाहियं उक्कोसेणं वणस्सतिकालो पढमसमइयाणं सव्वेसिं सव्वत्थोवा पढमसमयपंचेंदिया, पढमसमयचउरिंदिया विसेसाहिया, पढमसमयतेइंदिया विसेसाहिया, पढमसमयबेइंदिया विसेसाहिया, पढमसमयएगिदिया विसेहाहिया, एवं अपढमसमयिकावि नवरिं-अपढमसमयएगिदिया अनंतगुणा, दोण्हं अप्पबयं-सव्वत्थोवा पढमसमयएगिदिया, अपढमसमयएगिंदिया अनंतगुणा, सेसाणं सव्वत्थोवा पढमसमयिगा अपढमसमयिगा असंखेज्जगुणा एतेसि णं भंते पढमसमयएगिंदियाणं अपढमसमयएगिंदियाणं जाव अपढमसमयपंचंदियाणं य कयरे कयरेहितो अप्पा वा बहया वा तुल्ला वा विसेसाहिया वा सव्वत्थोवा पढमसमयपंचेंदिया, पढमसमय-चउरिंदिया विसेसाहिया, पढमसमयतेइंदिया विसेसाहिया, पढमसमयबेइंदियाविसेसाहिया, पढमसमयएगिंदिया विसेसाहिया, अपढमसमयपंचेंदिया असंखेज्जगुणा, अपढमसमयचरिंदिया विसेसाहिया, पडिवत्ति-९ जाव अपढमसमयएगिंदिया अनंतगुणा, सेत्तं दसविहा संसारसमावण्णगा जीवा सेत्तं संसारसमावण्णगजीवाभिगमे । मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च नवमी पडिवत्ति समत्ता • । पढमा सव्वजीवा-पडिवत्ती ।। [३६९] से किं तं सव्वजीवाभिगमे सव्वजीवेसु णं इमाओ नव पडिवत्तीओ एवमाहिज्जंति एगे एवमाहंसु-दुविहा सव्वजीवा पन्नत्ता जाव दसविहा सव्वजीवा पन्नत्ता तत्थ णं जेते एवमाहंसु दुविहा सव्वजीवा पन्नत्ता ते एवमाहंस तं जहा- सिद्धा चेव असिद्धा चेव. सिदे णं भंते सिद्देति कालओ केवचिरं होति गोयमा साइए अपज्जवसिए, असिद्धे णं भंते असिद्धेत्ति कालओ केवचिरं होति गोयमा असिद्धे दुविहे पन्नत्ते तं जहा- अणाइए वा अपज्जवसिए, अणाइए वा सपज्जवसिए सिद्धस्स णं भंते केवतिकालं अंतरं होति गोयमा साइयस्स अपज्जवसियस्स नत्थि अंतरं असिद्धस्स णं भंते केवइयं अंतरं, होइ गोयमा अणाइयस्स अपज्जवसियस्स नत्थि अंतरं अणाइयस्स सपज्जवसियस्स नत्थि अंतरं एएसि णं भंते दीपरत्नसागर संशोधितः] [139] [१४-जीवाजीवाभिगम] Page #141 -------------------------------------------------------------------------- ________________ सिद्धाणं असिद्धाणं य कयरे कयरेहिंतो अप्पावा बया वा तुल्लावा विसेसाहिया वा गोयमा सव्वत्थोवा सिद्धा, असिद्धा अनंतगुणा । [३७०] अहवा दुविहा सव्वजीवा पन्नत्ता तं जहा- सइंदियाचेव अणिंदिया चेव सइंदिए णं भंते सइंदिएत्तिं कालतो केवचिरं होइ गोयमा सइंदिए दुविहे दुविहे पन्नत्ते-अणाइए वा अपज्जवसिए अणाइए वा सपज्जवसिए अणिदिए साइए वा अपज्जवसिए दोण्हवि अंतरं नत्थि, अप्पाबयंसव्वत्थोवा अणिंदिया, सइंदिया अनंतगुणा अहवा दुविहा सव्वजीवा पन्नत्ता तं जहा- सकाइया चेव अकाइया चेव सकाइयस्स संचिट्ठणंतरं जहा असिद्धस्स अकाइयस्स जहा सिद्धस्स, अप्पाबयंसव्वत्थोवा अकाइया, सकाइया अनंतगुणा अहवा दुविहा सव्वजीवा पन्नत्ता तं जहा- अजोगी य सजोगी य तघेव अहवा दुविहा सव्वजीवा पन्नत्ता तं जहा- सवेदगा चेव अवेदगाचे सवेदए णं भंते सवेदएत्ति कालतो केवचिरं होति गोयमा सवेदए तिविहे पन्नत्ते तं जहा- अणादीए वा अपज्जवसिते अणादीए वा सपज्जवसिए साइए वा सपज्जवसिए तत्थ णं जेसे साइए सपज्जवसिए से जहण्णेणं अंतोमुहत्तं उक्कोसेणं अनंतकालं-अनंताओ उस्सप्पिणी-ओसप्पिणीओ कालओ खेत्तओ अवड्ढं पोग्गलपरियट्टे देसूणं, अवदेए णं भंते अवेदएत्ति कालओ केवचिरं होति गोयमा अवेदए दुविहए पन्नत्ते तं जहा- साइए वा अपज्जवसिते साइएवा सपज्जवसिते तत्थ णं जेसे सादीए सपज्जवसिते से जहण्णेणं एक्कं समयं उक्कोसेणं अंतोमुहुत्तं, सवेदगस्स णं भंते केवतियं कालं अंतरं होति गोयमा अणादियस्स अपज्जवसियस्स नत्थि अंतरं अणादियस्स सपज्जवसियस्स नत्थि अंतरं सादीयस्स सपज्जवसियस्स जहण्णेणं एक्कं समयं उक्कोसेणं अंतोमुहत्तं, अवेदगस्स णं भंते केवतियं कालं अंतरं होइ गोयमा साइयस्स अपज्जवसियस्स नत्थि अंतरं साइयस्स सपज्जवसियस्स जहण्णेणं अंतोमुहत्तं उक्कोसेणं अनंतं कालं जाव अवड्ढं पोग्गलपरियढें देसूणं, अप्पाबहुग-सव्वत्थोवा अवेदगा, सवेदगा अनंतगुणा अहव दुविहा सव्वजीवा-सकसाई य अकसाई य सकसाई जहा सवेदए अकसाई जहा अवेदए, सव्वत्थोवा अकसाई, सकसाई अनंतगुणा अहवा दुविहा सव्वजीवा-सलेसा य अलेसा य जहा असिद्धा सिद्धा सव्वत्थोवा अलेसा सलेसा . [३७१] अहवा दुविहा सव्वजीवा पन्नत्ता तं जहा नाणी चेव अन्नाणी चेव नाणी णं भंते पडिवत्ति-१०/१ नाणीत्ति कालओ केवचिरं होति गोयमा नाणी दुविहे पन्नत्ते-सादीए वा अपज्जवसिए सादीए वा सपज्जवसे तत्थ णं जेसे सादीए सपज्जवसिते से जहण्णेणं अंतोमहत्तं उक्कोसेणं छावहिसागरोवमाई सातिरेगाइं अन्नाणी तिविहे जहा सवेदए, नाणिस्स ण भंते केवतियं कालं अंतरं होति गोयमा सादीयस्स अपज्जवसियस्स नत्थि अंतरं सादीयस्स सपज्जवसियस्स जहण्णेणं अंत उक्कोसेणं अनंतं कालं जाव अवड्ढं पोग्गलपरियढें देसूणं, अन्नाणिस्स अंतरं अणादीयस्स अपज्जवसियस्स नत्थि अंतरं अणादीयस्स सपज्जवसियस्स नत्थि अंतरं सादीयस्स सपज्जवसियस्स जहण्णेमं अंतोमुहुत्तं उक्कोसेणं छावहिँ सागरोवमाइं साइरेगाइं अप्पाबहुयं-सव्वत्थोवा नाणी, अन्नाणी अनंतगुणा अहवा दुविहा सव्वजीवा पन्नत्ता-सागारोवउत्ता य अनागारोवउत्ता य संचिट्ठणा अंतरं जहन्नेणं उक्कोसेणवि अंतोमुहुत्तं अप्पाबहुंसव्वथत्थोवा अणागारोवउत्ता, सागरोवउत्ता संखेज्जगुणा । __ [३७२] अहवा दुविहा सव्वजीवा पन्नत्ता तं जहा- आहारगा चेव अणाहारगा चेव आहारए णं भंते आहारएत्ति कालओ केवचिरं होति गोयमा आहारए दुविहे पन्नत्ते तं जहा- छउमत्थ आहारए य केवलि आहारए य छउमत्थआहारगस्स जहण्णेणं खुड्डागं भवग्गहणं दुसमयूणं उक्कोसेणं असंखेज्जं कालं दीपरत्नसागर संशोधितः] [140] [१४-जीवाजीवाभिगम] Page #142 -------------------------------------------------------------------------- ________________ असंखेज्जाओ उस्सप्पिणि-ओसप्पिणीओ कालओ खेत्तओ अंगुलस्स असंखेज्जतिभागं केवलिआहार [भंते केवलिआहारएत्ति कालओ] केवचिरं होइ गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसणं देसूणा पुव्वकोडी, अणाहारण णं भंते अणाहारएत्ति कालओ केवचिरं होति गोयमा अणाहारए दुविहे पन्नत्ते तं जहाछउमत्थअणाहारए य केवलिअणाहारए य छउमत्थ अणाहारए णं [भंते छउमत्थअणाहारएत्ति कालओ ] केवचिरं होति गोयमा जहण्णेणं एक्कं समयं उक्कोसेणं दो समया केवलिअणाहारए णं भंते केवलिअणाहारएत्ति कालओ केवचिरं होति गोयमा केवलिअणाहारए दुविहए पन्नत्ते तं जहासिद्धकेवलिअणाहारए य भवत्थकेवलिअणाहारए य सिद्धकेवलिअणाहारए णं भंते सिद्धकेवलिअणाहारएत्ति कालओ केवचिरं होति गोयमा साइए अपज्जवसिए, भवत्थकेवलिअणाहारए णं भंते भवत्थकेवलिअणाहारएत्ति कालओ केवचिरं होति गोयमा भवत्थकेवलिअणाहारए दुविहे पन्नत्ते-सजोगिभवत्थकेवलिअणाहारए य अजोगिभवत्थ- केवलि-अणाहार य अजोगिभवत्थकेवलिअणाहारए णं भंते अजोगिभवत्थकेवलिअणाहारएत्ति कालओ केवचिरं होति गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसणावि अंतोमुहुत्तं सजोगिभवत्थ- केवलिअमाहारए णं भंते सजोगिभवत्तकेवलिअणाहारएत्ति कालओ केवचिरं होइ अजहण्ण-मणुक्कोसेणं तिण्णि समया छउमत्थआहारगस्स केवतिय कालं अंतरं होइ गोयमा जहन्नेणं एक्कं समयं उक्कोसेणं दो समया केवलिआहारगस्स अंतरं अजहण्णमणुक्कोसेणं तिण्णि समया छउमत्थअणाहारगस्स अंतरं जहण्णेणं खुड्डागभवग्गहणं दुसमयूणं उक्कोसेणं असंखेज्जं कालं जाव अंगुलस्स असंखज्जतिभागं सजोगिभवत्थकेवलिअणाहारगस्स णं भंते अंतरं केवतिय कालं होइ गोयमा जहन्नेणं अंतोमुहूत्तं उक्कोसणावि अंतोमुहुत्तं अजोगिभवत्थकेवलिअणाहारगस्स नत्थि अंतरं सिद्धकेवलिअणाहारगस्स साइयस्स अपज्जवसियस्स नत्थि अंतरं एएसि णं भंते आहारगाणं अणाहारगाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा गोयमा सव्वत्थोवा अणाहारगा आहारगा असंखेज्जगुणा । [३७३] अहवा दुविहा सव्वजीवा पन्नत्ता तं जहा - भासगा य अभासगा य भासए णं भंते भासएत्तिकालओ केवचिरं होति गोयमा जहण्णेणं एक्कं समयं उक्कोसेणं अंतोमुहुत्तं अभासए णं भंते अभा पडिवत्ति-१०/१ सएत्ति कालओ केवचिरं होति गोयमा अभासए दुविहे पन्नत्ते- साइए वा अपज्जवसिए साइए वा सपज्जवसिए तत्थ णं जेसे साइए सपज्जवसिए से जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो अभासगस्स साइयस्स अपज्जवसियस्स नत्थि अंतरं साइयस्स सपज्जवसियस्स जहण्णेणं एक्कं समयं उक्कोसेणं अंतोमुहुत्तं अप्पाबहुयं सव्वत्थोवा भासगा अभासगा अनंतगुणा अहवा दुविहा सव्वजीवा ससरीरी य असरीरी य ससरीरी जहा असिद्धा असरीरी जहा सिद्धा सव्वत्थोवा असरीरी ससरीरी अनंतगुणा । [३७४] अहवा दुविहा सव्वजीवा पन्नत्ता तं जहा- चरिमा चेव अचरिमा चेव चरिमे णं भंते चरिमेत्ति कालतो केवचिरं होति गोयमा चरिमे अणादीए सपज्जवसिए अचरिमे दुविहे पन्नत्ते- अाइए व अपज्जवसिए साइए वा अपज्जवसिए दोण्हंपि नत्थि अंतरं अप्पाबहुयं सव्वत्थोवा अचरिमा, चरिमा अनंतगुणा सेत्तं दुविहा सव्वजीवा सिद्धसइंदियकाए जोए वेए कसायलेसा य नाणुवओगाहारा भाससरीरी य चरिमेय । [दीपरत्नसागर संशोधितः] [141] [१४- जीवाजीवाभिगमं ] Page #143 -------------------------------------------------------------------------- ________________ मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च पढमा सव्वजीवा पडिवत्ती समत्ता • [] दोच्चा सव्वजीवा-पडिवती [ [३७५] तत्थ णं जेते एवमाहंसु तिविहा सव्वजीवा पन्नत्ता ते एवमाहंसु तं जहा- सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, सम्मदिट्ठी णं भंते सम्मदिट्ठीत्ति कालओ केवचिरं होति गोयमा सम्मदिट्ठी दुविहे पन्नत्ते तं जहा- साइए वा अपज्जवसिए साइए वा सपज्जवसिए तत्थ जेसे साइए सपज्जवसिते से जहण्णेणं अंतोमुहुत्तं उक्कोसेमं छावट्ठि सागरोवमाइं सातिरेगाइं, मिच्छादिट्ठी तिविहे पन्नत्ते अणा-इए वा अपज्जवसिते अणाइए वा सपज्जवसिते साइए वा सपज्जवसिए तत्थ जेसे साइए सपज्जवसिए से जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं जाव अवड्ढं पोग्गलपरियट्टं देसूणं सम्मामिच्छा-दिट्ठी जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अंतोमुहुत्तं सम्मदिट्ठिस्स अंतरं साइयस्स अपज्जवसियस्स नत्थि अंतरं साइयस्स सपज्जवसियस्स जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं जाव अवड्ढं पोग्गलपरियट्टं मिच्छादिट्ठिस्स जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं जाव अवड्ढं पोग्गलपरियट्टं मिच्छादिट्ठिस्स अणादीयस्स अपज्जवसियस्स नत्थि अंतरं अणादीयस्स सपज्जव - सियस्स नत्थि अंतरं साइयस्स सपज्जवसियस्स जहण्णेणं अंतोमुहुत्तं उक्कोसेणं छावट्ठि सागरो-वमाइं सातिरेगाइं सम्मामिच्छादिट्ठीस्स जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं जाव अवड्ढं पोग्गलपरियट्टं देसूणं अप्पाबहुयं-सव्वत्थोवा सम्मामिच्छादिट्ठी, सम्मदिट्ठी अनंतगुणा मिच्छादिट्ठी अनंतगुणा । [ ३७६] अहवा तिविहा सव्वजीवा पन्नत्ता - परित्ता अपरित्ता नोपरित्ता-नोअपरित्ता परित्ते णं भंते परित्तेति कालतो केवचिरं होति परित्ते दुविहे पन्नत्ते-कायपरित्ते य संसारपरित्ते य कायरपरित्ते णं भंते कायपरित्तेति कालतो केवचिरं होति गोयमा जहणणेणं अंतोमुहुत्तं उक्कोसेणं पुढविकालो, संसारपरित्ते णं भंते संसारपरित्तेत्ति कालओ केवचिरं होति गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं जाव अवड्ढं पोग्गलपरियहं देसूणं, अपरित्ते णं भंते अपरित्तेत्ति कालओ केवचिरं होत अपरित्ते दुविहे पन्नत्ते-कायअपरित्ते य संसारअपरित्ते य कायअपरित्ते जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो संसारापरित्ते दुविहे पन्नत्ते तं जहा- अणादीए वा अपज्जवसिते अणादीए वा सपज्जवसिते नोपरित्ते-नोअपरित्ते सादीए अपज्जवसिते, कायपरित्तस्स जहण्णेणं अंतरं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो संसारपरित्तस्स नत्थि पडिवत्ति-१०/२ O अंतरं कायपरित्तस्स जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुढविकालो संसारापरित्तस्स अणाइयस्स अपज्जवसियस्स नत्थि अंतरं अणाइयस्स सपज्जवसियस्स नत्थि अंतरं नोपरित्त-नोअपरित्तस्सवि नत्थि अंतरं, अप्पाबहुयं-सव्वत्थोवा परित्ता नोपरित्ता-नोअपरित्ता अनंतगुणा अपरित्ता अनंतगुणा । [३७७] अहवा तिविहा सव्वजीवा पन्नत्ता तं जहा- पज्जत्तगा अपज्जत्तगा नोपज्जत्तगनोअपज्जत्तगा पज्जत्तगे णं भंते पज्जततगेत्ति कालो केवचिरं होति गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसतपहुत्तं साइरेगं, अपज्जत्तगे णं भंते अपज्जत्तगेत्ति कालओ केवचिरं होति गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं नोपज्जत्त-नोअपज्जत्तए साइए अपज्जवसिते पज्जत्तगस्स अंतरं जहण्णेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं अपज्जत्तगस्स अंतरं जहणेणं उक्कोसेणवि अंतोमुहुत्तं अपज्जत्तगस्स अंतरं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहत्तं [ दीपरत्नसागर संशोधितः ] [१४- जीवाजीवाभिगमं ] [142] Page #144 -------------------------------------------------------------------------- ________________ साइरेगं नोपज्जत्तग-नोअपज्ज-त्तगस्स नत्थि अंतरं अप्पाबहुयं सव्वत्थोवा नोपज्जत्तग-नो अपज्जत्तगा, अपज्जत्तगा अनंतगुणा, पज्जत्तगा संखेज्जगुणा । [३७८] अहवा तिविहा सव्वजीवा पन्नत्ता तं जहा - सुहुमा बायरा नोसुहुमनोबायरा सुहुमे णं भंते सुहुमेत्ति कालओ केवचिरं होइ गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुढविकालो बायर णं भंते बायरेत्ति कालओ केवचिरं होइ गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं असंखेज्जं कालंअसंखेज्जाओ उस्सप्पिणी-ओसप्पिणीओ कालओ खेत्तओ अंगुलस्स असंखेज्जइभागो नोसुहुमनोबायरे साइए अपज्जवसिए सुहुमस्स अंतरं बायरकालो बायरस्स अंतरं सुहुमकालो नोसुहुमनोबायरस्स अंतरं नत्थि अप्पाबहुयं-सव्वत्थोवा नोसुहुम-नोबायरा, बायरा अनंतगुणा सुहुमा असंखेज्जगुणा । [३७९] अहवा तिविहा सव्वजीवा पन्नत्ता तं जहा सण्णी असण्णी नोसण्णी - नोअसण्णी सण्णी णं भंते सण्णीत्ति कालओ केवचिरं होइ गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसतपुहत्तं सातिरेगं असण्णी णं भंते असण्णीत्ति कालओ केवचिरं होइ गोयमा जहणेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो नोसण्मी-नोअसण्णी साइए अपज्जवसिते सण्णिस्स अंतरं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो असण्णस्स अंतरं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं नोसण्णी - नोअसण्णिस्स नत्थि अंतरं अप्पाबहुयं सव्वत्थोवा सण्णी नोसण्णी, नोअसण्णी अनंतगुणा, असण्णी अनंतगुणा । [३८०] अहवा तिविहा सव्वजीवा पन्नत्ता तं जहा - भवसिद्धिया अभवसिद्धिया नोभवसिद्धियनोअभवसिद्धिया भवसिद्धिए अणादीए सपज्जवसिए अभवसिद्धिए अणादीए अपज्जवसिए नोभवसिद्धियअभवसिद्धि सादीए अपज्जवसिए भवसिद्धियस्स नत्थि अंतरं अभवसिद्धियस्स नत्थि अंतरं नोभवसिद्धिय-नोअभविद्धियस्स नत्थि अंतरं अप्पाबहुयं सव्वत्थोवा अभवसिद्धिया, नोभवसिद्धियनोअभवसिद्धिया अनंतगुणा, भवसिद्धिया अनंतगुणा । [ ३८१] अहवा तिविहा सव्व जीवा तं जहा तसा थावरा नोतसानोथावरा तसे णं भंते कालओ अजहण्णेणं अंतोमुहुत्तं उक्कोसेणं दो सागरोवमसहस्साइं साइरेगाइं थावरस्स संचिट्ठणा वणस्सतिकालो नोतसनोथावरा सातीए अपज्जवसिए तसस्स अंतरं वणस्सतिकालो थावरस्स तसकालो नोतसनोथावरस्स नत्थि अंतरं अप्पाबहुगं सव्वत्थोवा तसा, नोतसानोथावरा अनंतगुणा, थावरा अनत गुणा, से तं विधा सव्व जीवा । पडिवत्ति-१०/२ मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च दोच्चा सव्वजीवा पडिवत्ती समत्ता • [] तच्चा सव्वजीवा - पडिवत्ती [३८२] तत्थ णं जेते एवमाहंसु चउव्विहा सव्वजीवा पन्नत्ता ते एवमाहंसु तं जहा मणजोगी वइजोगी कायजोगी अजोगी, मणजोगी णंभंते मणजोगित्ती कालओ केवचिरं होइ गोयमा जहण्णेणं एक्कं समयं उक्कोसेणं अंतोमुहुत्तं एवं वइजोगीवि, कायजोगी णं भंते कायजोगित्ति कालओ केवचिरंहोइ गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो, अजोगी साइए अपज्जवसिए मणजोगिस्स अंतरं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो एवं वइजोगिस्स वि, कायजोगिस्स जहण्णेणं एक्कं समयं ० [ दीपरत्नसागर संशोधितः ] [143] [१४- जीवाजीवाभिगमं ] Page #145 -------------------------------------------------------------------------- ________________ उक्कोसेणं अंतोमुहुत्तं, अयोगिस्स नत्थि अंतरं अप्पाबहुयं सव्वत्थोवा मणजोगी, वइजोगी असंखेज्जगुणा, अजोगी अनंतगुणा कायजोगी अनंतगुणा । [३८३] अहवा चउव्विहा सव्वजीवा पन्नत्ता तं जहा - इत्थिवेयगा पुरिसवेयगा नपुंसगवेयगा अवेयगा, इत्थिवेए णं भंते इत्थिवेयएत्ति कालओ केवचिरं होति गोयमा एगेणं आएसेणं जहा कायद्वितीए पुरिसवेदस्स जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं नपुंसगवेदस्स जहण्णेणं एक्कं समय उक्कोसेणं वणस्सतिकालो अवेयए दुविहे पन्नत्ते- साइए वा अपज्जवसिते साइए वा सज्जवि तत्थ णं जेसे सादीए सपज्जवसिते से जहन्नेणं एक्कं समयं उक्कोसेणं अंतोमुहुत्तं इत्थिवेदस्स अंतरं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो पुरिसवेदस्स अंतरं जहण्णेणं एगे समयं उक्कोसेणं वणस्सइकालो नपुंसगवेदस्स अंतरं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं अवेदगो जहा हेट्ठा अप्पाबहुयं-सव्वत्थोवा पुरिसवेदगा, इत्थवेदगा संखेज्जगुणा अवेदगा संखेज्जगुणा नपुंसगवेदगा अनंतगुणा । [३८४] अहवा चउव्विहा सव्वजीवा पन्नत्ता तं जहा- चक्खुदंसणी अचक्खुदंसणी ओहिदंसणी केवलदंसणी, चक्खुदंसणी णं भंते चक्खुदंसणीत्ति कालओ केवचिरं होति गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसहस्सं सातिरेगं, अचक्खुदंसणी दुविहे पन्नत्ते अणादिए वा अपज्जवसए अणादिव सपज्जवसिए, ओहिदंसणी जहण्णेणं एक्कं समयं उक्कोसेणं दो छावट्ठीओ सागरोवमाणं साइरेगाओ, केवलदंसणी साइए अपज्जवसाए चक्खुदंसणिस्स अंतरं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो, अचक्खुदंणिस्स दुविधस्स नत्थि अंतरं, ओहिदंसणिस्स जहन्नेणं एक्कं समयं उक्कोसणं वणस्सतिकालो केवलदंसणिस्स नत्थि अंतरं अप्पाबहुयं सव्वत्थोवा ओहिदंसणी, चक्खुदंसणी असंखेज्जगुणा, केवलदंसणी अनंतगुणा, अचक्खुदंसणी अनंतगुणा । [३८५] अहवा चउव्विहा सव्वजीवा पन्नत्ता तं जहा- संजया असंजया संजयासंजया नोसंजया-नोअसंजया - नोसंजयासंजया, संजए णं भंते संजएत्ति कालओ केवचरं होति गोयमा जहण्णेणं एक्कं समयं उक्कोसेणं देसूणा पुव्वकोडी असंजया जहा नाणी संजयासंजए जहणणेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुव्वकोडी नोसंजत - नोअसंजत-नोसंजतासंजते साइए अपज्जवसिए संजयस्स संजयासंजयस्स दोण्हवि अंतरं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अवड्ढं पोग्गलपरियहं देसूणं असंजयस्स आदि दुवे नत्थि अंतरं साइयस्स सपज्जवसियस्स जहण्णेणं एक्कं समयं उक्कोसेणं देसूणा पुव्वकोडी चउत्थगस्स नत्थि अंतरं अप्पाबहुयं सव्वत्थोवा संजया, संजयासंजया असंखेज्जगुणा, नोसंजय - नोअसंजय-नोसंजया संजया पडिवत्ति-१०/३ अनंतगुणा, असंजया अनंतगुणा सेत्तं चउव्विहा सव्वजीवा । मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च तच्चा सव्वजीवा पडिवत्ती समत्ता • [] चउत्थी सव्वजीवा - पडिवती [ [३८६] तत्थ जेते एवमाहंसु पंचविधा सव्वजीवा पन्त्ता ते एवमाहंसु तं जहा- कोहकसाई माणकसाई मायाकसाई लोभकसाई अकसाई, कोहकसाई मानकसाई मायाकसाई णं जहण्णेणं अंतोतं उक्कोसेणवि अंतोमुहुत्तं, लोभकसाइस्स जहण्णेणं एकं समयं उक्कोसेणं अंतोमुहुत्तं अकसाई दुविहे जहा [दीपरत्नसागर संशोधितः ] [१४- जीवाजीवाभिगमं ] ० [144] Page #146 -------------------------------------------------------------------------- ________________ हेट्ठा, कोहकसाई मानकसाई मायाकसाई णं अंतरं जहण्णेणं एक्कं समयं उक्कोसेणं अंतोमुत्तं लोहकसाइस्स अंतरं जहण्णेणं अंतोमुहत्तं उक्कोसेणवि अंतोमुत्तं, अकसाई तहेव जहा हेट्ठा [अप्पाबाह्य] [३८७] अकसाइणो सव्वत्थोवा मानकसाई तहा अनंतगुणा । ___ कोहे माया लोभे विसेसमहिया मुणेयव्वा ।। [३८८] अहवा पंचविहा सव्वजीवा पन्नत्ता तं जहा- नेरइया तिरिक्खजोणिया मणुस्सा देवा सिद्धा, संचिट्ठणंतराणि जह हेढा भणियाणि अप्पाबयं-सव्वत्थोवा मणुस्सा, नेरइया असंखेज्जगुणा देवा असंखेज्जगुणा सिद्धा अनंतगुणा तिरिया अनंतगुणा सेत्तं पंचविहा सव्वजीवा | • मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च चउत्थी सव्वजीवा पडिवत्ती समत्ता • ॥ पंचमी सव्वजीवा-पडिवत्ती । _[३८९] तत्थ णं जेते एवमाहंसु छव्विहा सव्वजीवा पन्नत्ता ते एवमाहंसु तं जहा आभिणिबोहियानाणी सयनाणी ओहिनाणी मणपज्जवनाणी केवलनाणी, अन्नाणीआभिणिबोहियनाणी णं भंते आभिणिबोहियनाणित्ति कालओ केवचिरं होइ गोयमा जहण्णेणं अंतोमुहत्तं उक्कोसेणं छावडिं सागरोवमाइं साइरेगाइं एवं सुयनाणीवि, ओहिनाणी णं भंते ओहिनाणीत्ति कालओ केवचिरं होइ गोयमा जहण्णेणं एक्कं समयं उक्कोसेणं छावहिसागरोवमाइं साइरेगाई, मणपज्जवनाणी णं भंते मणपज्जवनाणीत्ति कालओ केवचिरं होइ गोयमा जहण्णेणं एक्कं समयं उक्कोसेणं देसूणा पव्वकोडी, केवलनाणी णं भंते केवलनाणीत्ति कालओ केवचिरं होइ गोयमा सादीए अपज्जवसिए अन्नाणिणो तिविहा पन्नत्ता तं जहा- अणाइए वा अपज्जवसिए, अणाइए वा सपज्जवसिए, साइए वा सपज्जवसिए जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं अवड्ढं पोग्गलपरियट्टे देसूणं अंतरंआभिणिबोहियनाणिस्सं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं अवड्ढं पोग्गलपरियट्टू देसूणं एवं सुयनाणिस्सवि ओहिनाणिस्सवि मणपज्जवनाणिस्सवि केवलनाणिणो नत्थि अंतरं अन्नाणिस्स साइय-सपज्जवसियस्स जहण्णेणं अंतोमुहत्तं उक्कोसेणं छावहिँ सागरोवमाइं साइरेगाई, अप्पाबयं-सव्वत्थोवा मणपजज्वनाणी, ओहिनाणी असंखेज्जगुणा आभिणिबोहियनाणी सुयनाणी सट्टाणे दोवि तुल्ला विसेसाहिया केवलनाणी अनंतगुणा अन्नाणी अनंतगणा । [३९०] अहवा छव्विहा सव्वजीवा पन्नत्ता तं जहा- एगिदिया बेइंदिया तेइंदिया चरिंदिया पंचेंदिया अणिंदिया, संचिट्ठणंतरं जहा हेट्ठा, अप्पाबहुयं-सव्वत्थोवा पंचेंदिया, चउरिंदिया विसेसाहिया पडिवत्ति-१०/५ तेइंदिया विसेसाहिया बेइंदिया विसेसाहिया अणिंदिया अनंतगुणा, एगिंदिया अनंतगुणा, अहवा छव्विहा सव्वजीवा पन्नत्ता तं जहा- ओरालियसरीरी वेउव्वियसरीरी आहारगसरीरी तेयगसरीरी कम्मगसरीरी असररीरी, ओरालियसरीरी णं भंते ओरालियसरीरीत्ति कालओ केवचिरं होइ गोयमा जहन्नेणं खुड्डागं भवग्गहणं दुसमऊणं उक्कोसेणं असंखेज्ज कालं जाव अंगुलस्स असंखेज्जतिभागं वेउव्वियसरीरी जहण्णेणं एक्कं सयमं उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुत्तमब्भहियाइं आहारगसरीरी जहण्णेणं अंतोमुहत्तं उक्कोसेणवि अंतोमुहुत्तं तेयगसरीरी कम्मगसरीरी य पत्तेयं दुविहे तं जहा- अणादीए वा अपज्जवसिए अमादीए वा सपज्जवसिए असरीरी साइए अपज्जवसिए ओरालियसरीरीरस्स अंतरं जहण्णेणं एक्कं समयं उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तमब्भहियाई वेउव्वियसरीरस्स अंतरं जहण्णेणं अंतोमुहुत्तं दीपरत्नसागर संशोधितः] [145] [१४-जीवाजीवाभिगम] Page #147 -------------------------------------------------------------------------- ________________ उक्कोसेणं वणस्सतिकालो आहारगसरीरस्स जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अनंत कालं जाव अवड्ढं पोग्गलपरियट्टे देसूणं तेयग-कम्मगाणं दोण्हवि अणाइय-अपज्जवसियाणं नत्थि अंतरं अणाइयसपज्जवसियाणं नत्थि अंतरं असरीरिस्स साइय-अपज्जवसियस्स नत्थि अंतरं अप्पाबयंसव्वत्थोवा आहारगसरीरी वेउव्वियसरीरी असंखेज्जगुणा ओरालियसरीरीअसंखेज्जगुणा असरीरीअनंतगुणा तेयाकम्मसरीरी दोवि तुल्ला अनंतगुणा सेत्तं छव्विहा सव्वजीवा | • मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च पंचमी सव्वजीवा पडिवत्ती समत्ता • छट्ठी सव्वजीवा-पडिवत्ती । [३९१] तत्थ णं जेते एवमाहंसु सत्तविधा सव्वजीवा पन्नत्ता ते एवमाहंसु तं जहापुढविकाइया आउकाइया तेउकाइया वठकाइया वणस्सतिकाइया तसकाइया अकाइया, संचिट्ठणंतरा जहा हेट्ठा अप्पाबहयं-सव्वत्थोवा तसकाइया, तेउकाइया असंखेज्जगणा पुढविकाइया विसेसाहिया आउकाइया विसेसाहिया वाउकाइया विसेसाहिया अकाइया अनंतगुणा वणस्सइकाइया अनंतगुणा । [३९२] अहवा सत्तविहा सव्वजीवा पन्नत्ता तं जहा- कण्हलेस्सा नीललेस्सा काउलेस्सा तेउलेस्सा पम्हलेस्सा सुक्कलेस्सा अलेस्सा, कण्हलेसे णं भंते कण्हलेसत्ति कालओ केवचिरं होइ गोयमा जहन्नेणं अंतोमुहत्तं उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुत्तमब्भहियाइं नीललेस्से णं भंते नीललेस्सत्ति कालओ केवचिरं होइ गोयमा जहण्णेणं अंतोमहत्तं उक्कोसेणं दस सागरोवमाई पलिओवमस्स असंखेज्जतिभागमब्भहियाई काउलेस्से णं भंते काउलेस्सेत्ति कालओ केवचिरं होइ गोयमा जहन्नेणं अंतोमहत्तं उक्कोसेणं तिण्णि सागरोवमाइं पलिवओमस्स असंखेज्जतिभागमब्भहियाइं तेउलेस्से णं भंते तेउलेस्सेत्ति कालओ केवचिरं होइ गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं दोण्णि सागरोवमाइं पलिओवमस्स असंखेज्जइभागमब्भहियाइं, पम्हलेसे गंभंते पम्हलेसेत्ति कालओ केवचिरं होइ गोयमा जहण्णेणं अंतोमुत्तं उक्कोसेणं दस सागरोवमाइं अंतोमुत्तमब्भहियाई, सुक्कलेसे णं भंते सुक्कलेसेत्ति कालओ केवचिरं होइ गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुत्तमब्भहियाई अलेस्से णं भंते सादीए अपज्जवसिते कण्हलेसस्स णं भंते अंतरं कालओ केवचिरं होति गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुत्तमब्भहियाइं एवं नीललेसस्सवि काउलेस्सवि तेउपम्हसुक्काणं अंतरं जहण्णेणं अंतोमुहत्तं उक्कोसेणं वणस्सतिकालो अलेसस्स णं भंते अंतरं कालओ केवचिरं होइ गोयमा सादीयस्स अपज्जवसियस्स नत्थि अंतरं अप्पाबहुयं-सव्वत्थोवा सुक्कलेस्सा, पम्हपडिवत्ति-१०/६ लेस्सा संखेज्जगुणा, तेउलेस्सा संखेज्जगुणा, अलेस्सा अनंतगुणा, काउलेस्सा अनंतगुणा, नीललेस्सा विसेसा-हिया, कम्हलेस्सा विसेसाहिया सेत्तं सत्तविहा सव्वजीवा | • मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च छट्ठी सव्वजीवा पडिवत्ती समत्ता • । सत्तमी सव्वजीवा-पडिवत्ती । [३९३] तत्थ णं जेते एवमाहंस अट्टविहा सव्वजीवा पन्नत्ता ते एवमाहंसु तं जहाआभिणिबोहियनाणी सुयनाणी ओहिनाणी मणपज्जवनाणी केवलनाणी मतिअन्नाणी सुयअन्नाणी विभंगनाणी, आभिणिबोहियनाणी णं भंते आभिणिबोहियनाणित्ति कालओ केवचिरं होति गोयमा जहण्णेणं दीपरत्नसागर संशोधितः] [146] [१४-जीवाजीवाभिगम] Page #148 -------------------------------------------------------------------------- ________________ अंतोमुहुत्तं उक्कोसेणं छावहिसागरोवमाइं सातिरेगाइं एवं सुयनाणीवि ओहिनाणी णं भंते ओहिनाणित्ति कालओ केवचिरं होति गोयमा जहण्णेणं एक्कं समयं उक्कोसेणं छावद्विसागरोवमाइं सातिरेगाई मणपज्जवनाणी णं भंते मणपज्जवनाणित्ति कालओ केवचिरं होई गोयमा जहन्नेणं एक्कं समयं उक्कोसेणं देसूणा पुव्वकोडी केवलनाणी णं भंते केवलनाणित्ति कालओ केवचिरं होति गोयमा सादीए अपज्जवसिते मतिअन्नाणी णं भंते अमतिअन्नाणित्ति कालओ केवचिरं होति गोयमा मइअन्नाणी तिविहे पन्नत्ते तं जहा- अणादी एवा अपज्जवसिए अणादीए वा सपज्जवसिए सादीए वा सपज्जवसिते तत्थ णं जेसे सादीए सपज्जवसिते से जहण्णेणं अंतोमहत्तं उक्कोसेणं अनंतं कालं जाव अवड्ढं पोग्गलपरियट्ट देसूणं सुयअन्नणी एवं चेव, विभंगनाणी णं भंते विभंगनाणित्ति कालओ केवचिरं होति एक्कं समयं उक्कोसेणं तेत्तीसं सागरोवमाई देसूणाए पुव्वकोडीए अब्भहियाई आभिणिबोहियनाणिस्स णं भंते अंतरं कालओ केवचिरं होइ गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं जाव अवड्ढे पोग्गलपरियट्ट देसूणं एवं सुयनाणिस्सवि ओहिनाणिस्सवि मणपज्जवनाणिस्सवि केवलनाणिस्स णं भंते अंतरं कालओ केवचिरं होति गोयमा सादीयस्स अपज्जवसियस्स नत्थि अंतरं मइअन्नाणियस्स णं भंते अंतर कालओ केवचिरं होति गोयमा अमादियस्स अपज्जवसियस्स नत्थि अंतरं अमादीयस्स सपज्जवसियस्स नत्थि अंतरं सादीयस्स सपज्जवसियस्स जहन्नेणं अंतोमुहुत्तं उक्कोसेणं छावट्ठि सागरोवमाइं सातिरेगाइं ए यअन्नाणिस्स वि, विभंगनाणिस्स णं भंते अंतरं कालओ केवचिरं होति गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो अप्पाबयं-सव्वत्थोवा जीवा मणपज्जवनाणी, ओहिनाणी असंखेज्जगुणा आभिणिबोहियनाणी सुयनाणी सहाणे दोवि तुल्ला विसेसाहिया, विभंगनाणी असंखेज्जगुणा केवलनाणी अनंतगुणा मइअन्नाणी सुयअन्नाणी य सट्ठाणे दोवि तुल्ला अनंतगुणा | __ [३९४] अहवा अट्ठविहा सव्वजीवा पन्नत्ता तं जहा- नेरइया तिरिक्खजोणिया तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ सिद्धा, नेरइए णं भंते नेरइयत्ति कालओ केवचिरं होति गोयमा जहण्णेणं दस वाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमाइं, तिरिक्खजोणिए णं भंते तिरिक्खजोणिएत्ति कालओ केवचिरं होति गोयमा जहन्नेणं अंतोमुहत्तं उक्कोसेणं वणस्सतिकालो तिरिक्खजोणिणी णं भंते तिरिक्खजोणिएति कालओ केवचिरं होति गोयमा जहन्नेणं अंतोमहत्तं उक्कोसेणं वणस्सतिकालो तिरिक्खजोणिणी णं भंते तिरिक्खजोणिणीत्ति कालओ केवचिरं होति गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडिपुहत्तमब्भहियाइं एवं मणूसे मणूसी देवे जहा नेरइए देवी णं भंते देवीत्ति कालओ केवचिरं होति गोयमा जहण्णेणं दस वाससहस्साइं उक्कोसेणं पणपन्नं पलिपडिवत्ति-१०/७ ओमाई, सिद्धे णं भंते सिद्धेत्ति कालओ केवचिरं होति गोयमा सादीए अपज्जवसिए, नेरइयस्स णं भंते भंते अंतरं कालओ केवचिरं होति गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो, तिरिक्खणजोणियस्स णं भंते अंतरं कालओ केवचिरं होति गोयमा जहणेण्णं अंतोमुहुत्तं उक्कोसणं सागरोवमसतपुहत्तं सातिरेगं, तिरिक्खोणिणी णं भंते अंतरं कालओ केवचिरं होति गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो एवं मणुस्सस्सवि मणुस्ससीएवि देवस्सवि देवीएवि सिद्धस्स णं भंते अंतरं कालओ केवचिरं होति गोयमा सादीयस्स अपज्जवसियस्स नत्थि अंतरं अप्पाबहुयं-सव्वत्थोवा मणुस्सीओ, मणुस्सा असंखेज्जगुणा नेरइया असंखेज्जगुणा तिरिक्खजोणिणीओ असंखेज्जगुणाओ देवा दीपरत्नसागर संशोधितः] [147] [१४-जीवाजीवाभिगम] Page #149 -------------------------------------------------------------------------- ________________ असंखेज्जगुणा देवीओ संखेज्ज - गुणाओ सिद्धा अनंतगुणा तिरिक्खजोणिया अनंतगुणा सेत्तं अट्ठविहा सव्वजीवा । मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च सत्तमी सव्वजीवा पडिवत्ती समत्ता • [ अट्ठमी सव्वजीवा-पडिवत्ती ॥ [३९५] तत्थ णं जेते एवमाहंसु नवविधा सव्वजीवा पन्नत्ता ते एवमाहंसु तं जहा एगिंदिया बेइंदिया तेइंदिया चउरिंदिया नेरइया पंचेंदियतिरिक्खजोणिया मणूसा देवा सिद्धा, एगिंदिए णं भंते एगिंदियत्ति कालओ केवचिरं होइ गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणंवणस्सतिकालो बेइंदिए णं भंते बेइंदिएत्ति कालओ केवचिरं होति गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेज्ज कालं एवं इंदिएवि चउरिंदिएवि, नेरइए णं भंते नेरइएत्ति कालओ केवचिरं होति गोयमा जहन्नेणं दस वाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमाइं पंचेंदियतिरिक्खजोणिए णं भंते पंचेंदियतिरिक्खजोणिएत्ति कालओ केवचिरं होति गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडिपुहत्तमब्भहियाइं एवं मणूसेवि देवा जहा नेरइया, सिद्धे णं भंते सिद्धेत्ति कालओ केवचिरं होति गोयमा सादीए अपज्जवसिए, एगिंदियस्सणं भंते अंतरं कालओ केवचिरं होति गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं दो सागरोवमसहस्साइं संखेज्जवासमब्भहियाई, बेइंदियस्स णं भंते अंतरं कालओ केवचिरं होति गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं दो सागरोवमसहस्साइं संखेज्जवासमब्भहियाइं, एवं तेइंदिंयस्सवि चउरिंदियस्सवि नेरइयस्सवि पंचंदियतिरिक्खजोणियस्सवि मणूसस्सवि देवस्सवि सव्वेसिमेवं अंतरं भाणियव्वं सिद्धस्स णं भंते अंतरं कालओ केवचिरं होति गोयमा सादीयस्स अपज्जवसियस्स नत्थि अंतरं अप्पाबहुयं-सव्वत्थोवा मणुस्सा, नेरइया असंखेज्जगुणा देवा असंखेज्जगुणा पंचेंदियतिरिक्खजोणिया असंखेज्जगुणा चउरिंदिया विसेसाहिया तेइंदिया विसेसाहिया बेइंदिया विसेसाहिया सिद्धा अनंतगुणा एगिंदिया अनंतगुणा । [३९६] अहवा नवविधा सव्वजीवा पन्नत्ता तं जहा- पढमसमयनेरइया अपढम समयनेरइया पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमणूसा अपढमसमयमणूसा पढमसमयदेवा अपढमसमयदेवा सिद्धा य, पढमसमयनेरड्या णं भंते पढमसमयनेरइएत्ति कालओ केवचिरं होति गोयमा एक्कं समयं अपढमसमयनेरइए णं भंते अपढमसमयनेरइएत्ति काल-ओ केवचिरं होति गोयमा जहण्णेणं दस वाससहस्साइं समयूणाई उक्कोसेणं तेत्तीसं सागरोवमाई समयूणाई पढमसमयिरिक्खजोणिए णं भंते पढमसमयतिरिक्खजोणिएत्ति कालओ केवचिरं होति गोयमा एक्कं समयं अपढमसमय-तिरिक्खजोणि णं भंते अपढमसमयतिरिक्खजोणिएत्ति कालओ केवचिरं होति गोयमा जहण्णेणं खुड्डागं भवग्गहणं समयूणं उक्कोसेणं वणस्सतिकालो, पढमसमयमणूसे णं भंते पढमसमयमणूसेत्ति कालओ पडिवत्ति-१०/८ ० केवचिरं होति गोयमा एक्कं समयं अपढमसमयमणूसे णं भंते अपढमसमयमणूसेत्ति कालओ केवचिरं होति गोयमा जहण्णेणं खुड्डागं भवग्गहणं समयूणं उक्कोसेणं तिमि पलिओवमाइं पुव्वकोडिपुहत्तमब्भहियाइं देवे जहा नेरइए । [दीपरत्नसागर संशोधितः ] [148] [१४- जीवाजीवाभिगमं ] Page #150 -------------------------------------------------------------------------- ________________ सिद्धे णं भंते सिद्धेत्ति कालओ केवचिरं होति गोयमा सादीए अपज्जवसिते पढमसमयनेरइयस्स णं भंते अतर कालओ केवचिरं होति गोयमा जहण्णेणं दस वाससहस्साइं अंतोमुत्तमब्भहियाई उक्कोसेणं वणस्सतिकालो अपढमसमयनेरइयस्स णं भंते अंतरं कालओ केवचिरं होति गोयमा जहण्णेणं उक्कोसेणं वणस्सतिकालो पढमसमयतिरिक्खजोणियस्स णं भंते अंतरं कालओ केवचिरं होति गोयमा जहण्णेणं दो खुड्डागाइं भवग्गहणाइं समयूणाई उक्कोसेणं वणस्सतिकालो अपढमसमयतिरिक्खजोणियस्स णं भंते अंतरं कालओ केवचिरं होति गोयमा जहण्णेणं खुड्डागं भवग्गहणं समयाहियं उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं पढमसमयमणूसस्स जहा पढमसमयतिरिक्खजोणियस्स अपढमसमयमणूसस्स णं भंते अंतरं कालओ केवचिरं होति गोयमा जहन्नेणं खुड्डागं भवग्गहणं समयाहियं उक्कोसेणं वणस्सतिकालो पढमसमयमदेवस्स जहा पढमसमयनेरइयस्स अप्डमसमयदेवस्स जहा अपढमसमयनेरइयस्स, सिद्धस्स णं भंते अंतरं कालओ केवचिरं होति गोयमा सादीयस्स अपज्जवसियस्स नत्थि अंतरं एएसि णं भंते पढमसमयनेरइयाणं पढमसमयतिरिक्खजोणियाणं पढमसमयमणूसाणं पढमसमयदेवाण य कयरे कयरेहितो अप्पा वा बहया वा तुल्ला वा विसेसाहिया वा गोयमा सव्वथोवा पढमसमयमणूसा, पढमसमयनेरइयाअसंखेज्जगुणा पढमसमयदेवा असंखेज्जगुणा पढमसमयतिरिक्खजोणिया असंखेज्जगुणा एएसि णं भंते अपढमसमयनेरइयाणं अपढमसमयतिरिक्खजोणियाणं अपढमसमयमणूसाणं अपढमसमयदेवाण य कयरे कयरेहिंतो अप्पा वा बया वा तुल्ला वा विसेसाहिया वा गोयमा सव्वत्थोवा अपढमसमयमणूसा, अपढमसमयनेरइया असंखेज्जगुणा अप्ढमसमयदेवा असंखेज्जगुणा अपढमसमयतिरिक्खजोणिया अनंतगुणा । एएसि णं भंते पढमसमयनेरइयाणं अपढमसमयनेरइयाणं य कयरे कयरेहितो अप्पा वा जाव विसेसाहिया वा गोयमा सव्वत्थोवा पढमसमयनेरइया, अपढमसमयनेरड्या असंखेज्जगणा एएसि णं भंते पढमसमयतिरिक्खजोणियाणं अपढमसमयतिरिक्खजोणियाण य कतरे कतरेहितो अप्पा वा जाव गोयमा सव्वत्थोवा पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खोजोणिया अनंतगुणा, मणुयदेवाणं अप्पाबयं जहा नेरियाणं एएसि णं भंते पढमसमयनेरइयाणं पढमसमयतिरिक्खजोणियामं पढमसमयमणूसाणं पढमसमयदेवाणं अपढमसमयनेरइयाणं अपढमसमयतिरिक्खजोणियाणं अपढमसमयमणूसाणं अपढमसमयदेवाणं सिद्धाण य कयरे कयरेहितो अप्पा वा जाव गोयमा सव्वत्थोवा पढमसमयणूसा, अपढमसमयमणूसा असंखेज्जगुणा पढमसमयनेरइया असंखेज्जगुणा पढमसमयदेवा असंखेज्जगुणा पढमसमयतिरिक्खजोणिया असंखेज्जगुणा अप्ढमसमयनेरइया असंखेज्जगुणा अप्ढमसमयदा असंखेज्जगुणा सिद्धा अनंतगुणा अपढमसमयतिरिक्खजोणिया अनंतगुणा सेत्तं नवविहा सव्वजीवा | ० मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च अहमी सव्वजीवा पडिवत्ती समत्ता • ॥ नवमी सव्वजीवा-पडिवत्ती । [३९७] तत्थ णं जेते एवमाहंसु दसविधा सव्वजीवा पन्नत्ता ते एवमाहंसु तं जहा- पुढविकापडिवत्ति-१०/९ इया आउकाइया तेउकाइया वाउकाइया वणस्सतिकाइया बेइंदिया तेइंदिया चरिंदिया पंचेदिया अणिंदिया, पुढविकाइए णं भंते पुढविकाइएत्ति कालओ केवचिरं होति गोयमा जहण्णेणं अंतोमुहत्तं उक्कोसेणं असंखेज्जं कालं-असंखेज्जाओ उस्सप्पिणी-ओसप्पिणीओ कालओ खेत्तओ असंखेज्जा लोया एवं आउ-तेउ दीपरत्नसागर संशोधितः] [149] [१४-जीवाजीवाभिगम] Page #151 -------------------------------------------------------------------------- ________________ वाउकाइए, वणस्सतिकाइए णं भंते वणस्सतिकाइएत्ति कालओ केवचिरं होति गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं बेइदिए णं भंते बेइंदिएत्ति कालओ केवचिरं होति गोयमा जहन्नेणं अंतोतं उक्कोसेणं संखेज्जं कालं एवं तेइंदिएवि चउरिंदिएवि, पंचेंदिए णं भंते पंचेदिएत्ति कालओ केवचिरं होत गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसमहस्स सातिरेगं, अणिदिए णं भंते अणिंदिएत्ति कालओ केवचिरं होति गोयमा सादीए अपज्जवसिए, पुढविकाइयस्स णं भंते अंतरं कालओ केवचिरं होति गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो एवं आउकाइयस्स तेउकाइयस्स वाउकाइयस्स, वणस्इकाइयस्स णं भंते अंतरं कालओ केवचिरं होति गोयमा जा चेव पुढविकाइयस्स संचिट्ठणा, बेइंदियतेइंदिय-चउरिंदिया-पंचेंदियाणं एतिसिं चउण्हंपि अंतरं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो अणिदियस्स णं भंते अंतर कालो केवचिरं होति गोयमा सादीयस्स अपज्जवसियस्स नत्थि अंतरं अप्पाबहुयं-सव्वत्थोवा पंचेंदिया, चउरिंदिया विसेसाहिया तेइंदिया विसेसाहिया बेइंदिया विसेसाहिया उकाइया असंखेज्जगुणा पुढविकाइया विसेसाहिया आउकाइया विसेसाहिया वाउकाइया विसे साहिया, अनिंदिया अनंतगुणा वणस्सतिकाइया अनंतगुणा । [३९८] अहवा दसविहा सव्वजीवा पन्नत्ता तं जहा- पढमसमयनेरड्या अपढमसमयनेरड्या पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमणूसा अपढमसमयमणूसा पढमसमयदेवा अपढमसमयदेवा पढमसमयसिद्धा अपढमसमयसिद्धा, पढमसमयनेरइए णं भंते पढमसमयनेरइत्ति कालओ केवचिरं होति गोयमा एक्कं समयं अपढमसमयनेरइए णं भंते अपढमसमयनेरइएत्ति कालओ केवचिरं होति गोयमा जहण्णेणं दस वाससहस्साइं समयूणाई उक्कोसेणं तेत्तीसं सागरोवमाइं समयूणाइं पढमसमयतिरिक्खजोणिए णं भंते पढमसमयतिरिक्खजोणिएत्ति कालओ केवचिरं होति गोयमा एक्कं समयं अपढमसमयतिरिक्खजोणिए णं भंते अपढमसमयतिरिक्खजोणिएत्ति कालओ केवचिरं होति गोयमा जहण्णेणं खुड्डाणं भवग्गगहणं समयूणं उक्कोसेणं वणस्सइकालो पढमसमयमणूसे णं भंते पढमसमयमणूसेत्ति कालओ केवचिरं होति गोयमा एक्कं समयं अपढमसमयमणूसे णं भंते अपढमसमयमणूसेत्ति कालओ केवचिरं होति गोयमा जहन्नेणं खुड्डागं भवग्गहणं समयूणं उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडिपुहत्तमब्भहियाइं देवे जहा नेरइए पढमसमयसिद्धे णं भंते पढमसमयसिद्धेत्ति कालओ केवचिरं होति गोयमा एक्कं समयं अपढमसमयसिद्धे णं भंते अपढमसमयसिद्धेति कालओ केवचिरं होति गोयमा सादीए अपज्जवसिए पढमसमयनेरइयस्स णं भंते अंतरं कालो केवचिरं होति गोयमा जहण्णेणं दस वाससहस्साइं अंतोमुहुत्तमब्भहियाइं उक्कोसेणं वणस्सतिकालो अपढमसमयनेरइयस्स णं भंते अंतरं कालओ केवचिरं होति गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो । पढमसमयतिरिक्खजोणियस्स णं भंते अंतरं कालो केवचिरं होइ गोयमा जहण्णेणं दो खुड्डागभवग्गहणिं समयूणाई उक्कोसेणं वणस्सतिकालो अपढमसमयतिरिक्खजोणियस्स णं भंते अंतरं कालओ केवचिरं होति गोयमा जहण्णेणं खुड्डागभवग्गहणं समयाहियं उक्कोसेणं सागरोवमसयपुहुत्तं सातिरेगं पढमसमयमणूसस्स णं भंते अंतरं कालओ केवचिरं होति गोयमा जहण्णेणं दो खुड्डागभवग्गपडिवत्ति-१०/९ हणाइं समयूणाइं उक्कोसेणं वणस्सतिकालो अपढमसमयमणूस्स णं भंते अंतरं कालओ केवचिरं होत गोयमा जहण्णेणं खुड्डागं भवग्गहणं समयाहियं उक्कोसेणं वणस्सतिकालो देवस्स णं अंतरं जहा [दीपरत्नसागर संशोधितः] [१४- जीवाजीवाभिगमं ] [150] Page #152 -------------------------------------------------------------------------- ________________ नेरइयस्स पढमसमयसिद्धस्स णं भंते अंतरं कालओ केवचिरं होति गोयमा नत्थि अंतरं अपढमसमयसिद्धस्स णं भंते अंतरं कालो केवचिरं होति गोयमा सादीयस्स अपज्जवसियस्स नत्थि अंतरं, एतेसि णं भंते पढमसमयनेरइयाणं पढमसमयतिरिक्खजोणियाणं पढमसमयमणूसाणं पढमसमयदेवाणं पढमसमयसिद्धाणं य कयतरे कतरेहिंतो अप्पा वा जाव गोयमा सव्वत्थोवा पढमसमयसिद्धा, पढमसमयमणूसाअसंखेज्जगुणा, पढमसमयनेरइया, असंखेज्जगुणा पढमसमयदेवाअसंखेज्जगुणा पढमसमयतिरिक्खजोणियाअसंखेज्जगुणा एतेसि णं भंते अपढमसमयनेरइयाणं जाव अपढमसमयसिद्धाणं य कतरे कतरेहिंतो जाव विसेसाहिया वा गोयमा सव्वत्थोवा अपढमसमयमणूसा, अपढमसमयनेरइयाअसंखेज्जगुणा अपढमसमयदेवाअसंखेज्जगुणा अपढमसमयसिद्धाअनंतगुणा अपढमसमयतिरिक्खजोणिया अनंतगुणा, एतेसि णं भंते पढमसमयनेरइयाणं अपढमसमयनेरइयाणं य कतरे कतरेहिंतो जाव विसेसाहिया वा गोयमा सव्वत्थोवा पढमसमयनेरइया, अपढमसमयनेरइयाअसंखेज्जगुणा, एतेसि णं भंते पढमसयतिरिक्खजोणियाणं अपढमसमयतिरिक्खजोणियाण य कतरे कतरेहिंतो जाव विसेसाहिया वा गोयमा सव्वत्थोवा पढमसमयतिरिक्ख-जोणिया अपढमसमयतिरिक्खजोणिया अनंतगुणा एतेसि णं भंते पढमसमयमणूसाणं अपढमसमयमणूसाण य कतरे कतरेहिंतो जाव विसेसाहिया वा गोयमा सव्वत्थोवा पढमसमयमणूसा, अपढमसमयमणूसाअसंखेज्जगणा एतेसि णं भंते पढमसमयदेवाणं अपढमसमयदेवाण य कतरे कतरेहितो जाव विसेसाहिया वा गोयमा सव्वत्थोवा पढमसमयदेवा, अपढमसमयदेवाअसंखेज्जगुणा | एतेसि णं भंते पढमससयसिद्धाणं अपढमसमयसिद्धाणं य कयरे कयरेहिंतो जाव गोयमा सव्वत्थोवा पढमसमयसिद्धा, अपढमसमयसिद्धाअनंतगुणा एतेसि णं भंते पढमसमयनेरइयाणं अपढमसमयनेरइयाणं पढमसमयतिरिक्खजोणियाणं अपढमसमयतिरिक्खजोणियाणं पढमसमयमणूसाणं अपढमसमयमणूसाणं पढमसमयदेवाणं अपढमसमयदेवाणं पढमसमयसिद्धाणं अपढमसमय-सिद्धाणं य कतरे कतरेहितो जाव गोयमा सव्वत्थोवा पढमसमय सिद्धा, पढमसमयमणूसाअसंखेज्जगुणा अप्ढमसमयमणूसाअसंखेज्जगुणा पढमसमयनेरइयाअसंखेज्जगुणा पढमसमयदेवाअसंखेज्जगुणा पढमसमयतिरिक्खजोणियाअसंखेज्जगुणा अपढमसमयनेरइया असंखेज्जगुणा अपढमसमयदेवाअसंखेज्जगुणा अपढमसमयसिद्धाअनंतगुणा अपढमसमयतिरिक्खजोणियाअनंतगुणा सेत्तंदसविहा सव्वजीवा सेत्तं सव्वजीवाभिगमे / 0 मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च नवमी सव्वजीवा पडिवत्ती समत्ता * * मुनिदीपरत्नसागरेण संशोधितः सम्पादित्तश्च जीवाजीवाभिगमं समत्ता० 14 जीवाजीवाभिगमं -तइयं उवंगं समत्तं Proof correction is not done दीपरत्नसागर संशोधितः] [151] [१४-जीवाजीवाभिगम]