Book Title: Aatmanushasanam
Author(s): Parshvanaggani
Publisher: Satyavijay Jain Granthmala
Catalog link: https://jainqq.org/explore/034059/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Scanned by CamScanner श्रीसत्यविजयजैन ग्रन्थमाळा नं. 12 आम् । पूज्यपाद परमगुरु-आचार्य श्री विजयनीतिसूरीश्वरपादपत्रेभ्यो नमः । पण्डित श्री paarshvnaaggnnivircitm||aatmaanushaasnm // सकलत्रिभुवनतिलक, प्रथमं देवं प्रणम्य सर्वज्ञम् । यात्मानुशासनमहं, स्वपरहिताय प्रवक्ष्यामि ॥ 1 ॥ समविषमभित्तियोगे, विविधोपद्रवयुतेऽतिबीभत्से । ahivRshcikgodherk-कृक्लास्गृहोलिकाकोन्ने॥2॥ ॥ कारावेश्मनिवासे, भूशयनं जनविमईसङ्कोचः । साधिक्षेपालापाः, शीतातपवातसन्तापाः ॥ 3 ॥ सूत्रपुरीषनिरोधः,चतुटपीडाविनिद्रताभीतिः । अर्थक्षतिरन्यदपि च, चित्तवपुः क्लेशकृत्प्रचुरम् ॥ 4 ॥ अनुभूतं सकलमिदं, पूर्वार्जितकर्मपरिणतिवशेन । संसारे संसरता, प्रत्यक्ष जीव ! भवतेह ॥ 5 ॥ मनसापि न वैराग्यं,ब्रजसि मनागफि तथापि.मदारमन ! yrukrmpraagbhaaraa-vessttit!nirnessttsccesstt!||6|| Page #2 -------------------------------------------------------------------------- ________________ आत्मानु ॥ 1 ॥ | उद्विजसे दुःखेभ्यः, समीहसे सर्वदैव सौख्यानि । अथ च न करोषि तत्त्वं येन भवत्यभिमतं सकलम् ॥ 7 यज्जीव ! कृतं भवता, पूर्व तदुपागतं तवेदानीम् । किं कुरुषे परितापं, सह मनसः परिणति कृत्वाः॥8॥ यदि भोः पूर्वाचरितैरशुभैः, संढौकितं तवाशर्म । तत्कि परे प्रकुप्यसि, सम्यग्भावेन सह सर्वम् ॥ 9 ॥ | मा व्रज खेदं मागच्छ, दीनतां मा कुरु क्वचित्कोपम् । तत्परिणमत्यवश्यं, यदात्मनोपार्जितं पूर्वम् ॥ 10 ॥ सुखदुःखानां कर्त्ता, हर्त्ताऽपि न कोऽपि कस्यचिज्जन्तोः । इति चिन्तय सबुद्धधा, पुराकृतं भुज्यते कर्म ॥ तत्प्रार्थितमपि यत्नान् न भवेदिह यन्न पूर्वविहितं स्यात् । मनसि न कार्यः शोको, यद्भाव्यं तद्बलाद्भवति । क्रियते नैव विषादो, विपत्सु हर्षो न चैव सम्पत्सु । इत्येष सतां मार्गः, श्रयणीयः सर्वदा धीरैः ॥ 13 ॥ पूर्वकृत सुकृतदुष्कृतवशेन, यदिह हंत सम्पदो विपदः । आयान्ति तदन्यस्मिन् कृतेन किं रोषदोषेण ॥ 14 यदिपूर्वकर्मवशवर्त्तिनो जनाः प्राप्नुवन्ति सुखदुःखम् । तद्भो निमित्तमात्रं, परो भवत्यत्र का भ्रान्तिः 15 मित्रं भवत्यमित्रं, स्वजनोऽपि परो न बन्धुरपि बन्धुः । कर्मकरोऽप्यविधेयः पुंसां विपराङ्मुखे दैवे ॥ 16 ॥ न स्वामिनो न मित्रान्न, बान्धवात्पक्षपातिनो न परात् । किं बहुना कस्मादपि, न सरति कार्यं विधौ विमुखे ॥ | यदि गम्यते सकाशे, परस्य चाटूनि यदि विधीयन्ते । तदपि सुकृतेन विना, केनापि भवेत्परित्राणम् ॥ 18 ॥ | श्रायान्ति बलवतामपि, यदि विपदो देवदानवादीनाम् । तद्भो स्वल्पतरायुषि नरजन्मनि को विषादस्ते 19 ॥ 1 ॥ shaasnm| Scanned by CamScanner Page #3 -------------------------------------------------------------------------- ________________ Scanned by CamScanner B| कस्य स्यान्न स्खलितं पूर्णाः,सर्वे मनोरथाः कस्य । कस्येह सुखं नित्यं, देवेन न खण्डितः को वा॥20॥ | स्वच्छाशयाः प्रकृत्या,परहितकरणोयता रता धर्मे । सम्पदि नहि सोत्सेका, विपदि न मुन्ति सत्पुरुषा न सबाष्पं बहुरुदितैर्न, पूस्कृतेनैव चित्तसन्तापैः । न कृतैर्दीनालापैः, पुराकृतात् कर्मणो मुक्तिः ॥ 22 ॥ बहुविविधापन्मध्ये.क्षणमपि यजीव्यते तदाश्चर्यम । न चिरं क्षधितमखस्थं, सरसफलमचर्वितं तिस्स्त्थेत्॥23 नूनं समेऽपि यत्ने, भाव्यं यद् यस्य तस्य तद् भवति । एकस्य विभवलाभः, छेदः प्रत्यक्षमपरस्य ॥ 24 ॥ विकटाटव्यामटनं, शैलारोहणमपांनिधेस्तरणं । क्रियते गुहाप्रवेशो, विहितादधिकं कुतस्तदपि ॥ 25 ॥ यद्यपि पुरुषाकारो. निरर्थको भवति पुण्यरहितानाम् । त्यक्तव्यो नैवात्मा, यथोचितं तदपि क्र्न्नीय्म्। | तिर्यक्त्वे मनुजत्वे, नारकभावे तथा च देवत्वे । न चतुर्गतिकेऽपि सुखं, संसारे तत्वतः किञ्चित् । / 27 ॥ 16 अस्मिन्निष्टवियोगा, जन्मजरामरणपरिभवा रोगाः । त्यक्तो यतिभिरसङ्गै-स्तत एव ह्येष संसारः ॥ 28 ॥ यस्य कृते त्वं मोहा-द्विदधास्यविवेकपातकं सततम् । न भविष्यति तत शरणं, कुटम्बकं घोरन न विधीयतेऽनुबन्धो, येनापगमेऽपि भवति नो दुःखम् । आयाति याति लक्ष्मी-यतोऽतिचपल श्री खतरङ्गतरला, सन्ध्यारागस्वरूपमथ रूपम् । ध्वजपटचपलं च बलं, तडिल्लतोद्योतसममायुः ॥ 31 ॥ ये चान्येऽपि पदार्था, दृश्यन्ते केऽपि जगति रमणीयाः । तेषामपि चारुत्वं, न विद्यते क्षणविनाशित्वात्32 Page #4 -------------------------------------------------------------------------- ________________ Scanned by CamScanner न गर्न हयैर्न रथे-र्न भटैन धनैर्न साधनेर्बहुभिः । न च बन्धुभिषग्देवै-भृत्योः परिरक्ष्यते प्रान्नी॥33॥ आत्मानु विषयव्याकुलितमना, यस्य निकृष्टस्य कारणे वपुषः । पीडयसे प्राणगणं, तदपि न तव शास्वतं मन्ये34 shaasnm। ॥ 2 // | तारुण्ये नलिनीदल,-संस्थितजलबिन्दुगत्वरे दृष्टे । वाताहतदीपशिखा--तरलतरे जीवितव्ये च ॥ 35 ॥ विभवे च मत्तकरिवर-कर्णचले चञ्चले शरीरेऽपि । पापमशर्मकरं ते, क्षणमपि नो युज्यते कर्तुम् ॥ 36 ॥ जननी जनको भ्राता, पुत्रो मित्रं कलत्रमितरो वा । दूरीभवन्ति निधने, जीवस्य शुभाशुभं shrnnm॥37॥ यत्परलोकविरुद्धं, यल्लज्जाकरमिहेव जनमध्ये । अन्त्यावस्थायामपि, तदकरणीयं न करणीयम् ॥ 38 ॥ संप्राप्ते नरजन्मनि, सदुर्लभे निजहितं परित्यज्य । किं कल्मषाणि कुरुषे दृढानि निजबन्धनानीह ॥ 39 ॥ भवकोटीष्वपि दुर्लभ-मिदमुपलभ्येह मानुषं जन्म । येन न कृतमात्महितं, निरर्थक हारितं तेन ॥ 40 ॥ मा चिन्तय परिहारान्, परविभवं माभिवाञ्छ मनसापि । मा ब्रूहि परुषवचनं परस्य पीद्दाक्र्ण्क्त्तुक्म्410| पैशन्यं मात्सर्य, निघृणतां कुटिलतामसन्तोषम् । कपट साहंकारं, ममत्वभावं च विजहीहि ॥ 42 ॥ ये विदधन्युपतापं, परस्य लुब्धा धने कृतान्यायाः। जीवितयौवनविभवा-स्तेषामपि शास्वता नेव्॥4 IRI इष्टं सर्वस्य सुखं, दुःखमनिष्टं विभाव्य मनसीदम् । मा चिन्तय परपापं, क्वचिदप्यात्मनि यथा तद्वत् ॥ 44 ॥ कायेन मानसेन च, वचनेन च तहदेव कर्त्तव्यम् । येन भवे वैराग्यं. प्रशान्तता तापशमनं ca ॥ 45 ॥ Page #5 -------------------------------------------------------------------------- ________________ Scanned by CamScanner व्याधिर्धनस्य हानिः, प्रियविरहा दुर्भगत्वमुढेगः । सर्वत्राशाभङ्गः, स्फुटं भवस्यकृतपुण्यस्य ॥ 4 ॥ न गृहे न वहिर्न जने,न कानने नान्तिकेन वा दूरे । न दिने च क्षणदायां,पापानां भवति ratibhAvaBene 3 दिवसं गतं न रजनी, रजनी याता न याति दिवस च । दुष्कृतिनां पुरुषाणा-मनन्तदुःखौघतानाम् एचिले इह जीवतां परिभवो, घोरे नरके गतिम्रतानान्तु । किं बहुना जीवानां, पापात्सर्वाणि दुःखानि ॥ 19 ॥ ये स्वामिनं गुरुं वा, मित्रं वा वञ्चयन्ति विश्वस्तम् । अपरं तु नास्ति तेषां, नूनं सुख्मुभ्य्लोकेऽपि॥50॥ सत्यं जीवेषु दया, दानं खज्जा जितेन्द्रियत्वं च । गुरुभक्तिः श्रुतममलं, विनयो नृणामलङ्कारः ॥ 51 ॥ पद्भक्तिः सर्वज्ञे, यद्यनस्तत्प्रणीतसिद्धान्ते । यत्पूजन गुणानां, फलमेतज्जीवितव्यस्य ॥ 52 ॥ चिन्तयितामशुचित्वं,हितवचनं शृण्वतां शमं दधताम् । सन्मानयता मुनिजन-महो नयन्तीह पुण्यवतामा परिहतपरिनिन्दानां, सर्वस्योपकृतिकरणनिरतानाम् । धन्यानां जन्मेद, धर्मपराणां सदा व्रजति ॥ 54 ॥ मानुषतामायुष्क, बोधि च सुदुर्लभां सदाचारम् । नीरोगतां च सुकुले, जन्म पटुत्वं च क्र्न्नानामा॥55॥ आसाद्येवं सकलं, प्रमादतो मा कृथा वृथा हन्त । स्त्रहितमनुतिष्ठ तूर्णं, येन पुनर्भवसि नो दुःखी ॥ 56॥ सामग्री परिपूर्णा-मवाप्य विदुषा तदेव कर्त्तव्यम् । संमृतिगहने भीमे, भूयोऽपि न भूयते येन ॥ 57 ॥ / यावच्छरीरपटुता यावन्न जरा म चेन्द्रियग्लानिः । तावन्नरेण तूर्ण स्वहित प्रत्युद्यमः कार्यः ॥ 56 ॥ . IN fawRam ammelan Page #6 -------------------------------------------------------------------------- ________________ आत्मानु 113 11 त्यज हिंसां कुरु करुण, सम्यक् सर्वज्ञशासनेऽभिहिताम् । विजहीहि मानमाया -लोभानृतरागविद्वषान् ॥ 51 धर्मणां पुंसां जीवितमरणे सदैव कल्याणम् । इह जीवतां बहुतपः, सद्गतिगमनं मृतानां च ॥ 60 ॥ | यहदुडूनां शशभृत्, शैलानां मेरूपर्वतो यद्वत् । तद्वद्धर्माणामिह, धर्मप्रवरो दयासारः ॥ 61 ॥ अपि लभ्यते सुराज्यं, लभ्यन्ते पुरवराणि रम्याणि । नहि लभ्यते विशुद्धः, सर्वज्ञोक्तो महाधर्म्मः ॥ 62 ॥ लाङ्गलसहस्त्रभिन्नेऽपि नास्ति धान्यं यथोखरे क्षेत्रे । तद्वज्जन्तूनामिह धर्मेण विना कुतः सौख्यम् 63 ॥ यन्न तृपः शान्तिर्जलं विना क्षुधो विना च नान्नेन । जलदं विना न सलिलं न, शर्म धर्मादृते तद्वत् ॥ 64 ॥ सत्स्वामी सन्मित्रं, सबन्धुः सत्सुतः सत्कलत्रं च । स त्वजनः सभृत्यो. धर्मादन्यदपि सत्सर्वम् ॥ 65 ॥ अतिनिर्मला विशाला, सकलजनानन्दकारिणी प्रवर । कीर्त्तिर्विद्या लक्ष्मी धर्मेण विजृम्भते लोके ॥ 66 ॥ आरोग्यं सौभाग्यं, धनाढ्यता नायकत्वमानन्दः । कृतपुण्यस्य स्यादिह, सदा जयो वाञ्छिता वाप्तिः ॥ 67 ॥ सरभससुरगणसहितः, सुरयोषिज्जनितहर्षसङ्गीतः । सुरलोके सुरनाथो, भवति हि पुण्यानुभावेन ॥ 68 ॥ न करिष्यसि चेद्धम्मै पुनराप्स्यसि दुर्गतौ विशेषेण दहनच्छेदनभेदन --ताडनरूपाणि दुःखानि ॥ 69 ॥ गच्छद्भिरपि प्राणैर्बुद्धिमतां तन्न युज्यते कर्त्तुम् । उभयत्र यद्विरुद्धं, दीर्घभवभ्रमणकृदपथ्यम् ॥ 70 ॥ aaafnai आरि, पुनरिह जननं पुनर्भवे मरणम् । कुर्वन्ति पण्डितास्तद् भूयोरपि न भूयते येन71 ॥ 1 मी वेगाति- विश्वः । = शासनम् । 3 ॥ Scanned by CamScanner Page #7 -------------------------------------------------------------------------- ________________ Scanned by CamScanner | कुरु भक्तिं गुण(जग)दीशे, तदागमे गुरुषु विदिततत्त्वेषु । अपवगोपरि राग; संसारोपरि विरागं c॥72॥ तत्किमपि कुरु विदित्वा, सद्गुरुतो ज्ञानमुत्तमं ध्यानम् । येनेह पूज्यसे त्वं, परत्र मुक्तिं स्माप्नोस्सि॥73॥ यत्र न जरा न मरणं,न भवं न च परिभवो न च क्लेशः । योगक्रियया ज्ञानात्, ध्यानादासाद्यते मुक्तिः मत्वैवं कलिसारं, संसारमनित्यतां च जगतोऽस्य । ज्ञानयुतं ध्यान कुरु, लभसे येनाक्षयं मोक्षम् ॥ 75 ॥ 18 इति पार्श्वनागविरचित-मनुशासनमात्मनो विभावयताम् । सम्यग्भावेन नृणां, न भवति दुःखं कश्चिदपिण झ्यर्पलचत्वारिंशत्, समधिकवत्सरसहस्त्रसवथायाम् । भाद्रपदपूर्णिमास्यां बुधोत्तरा भाद्रपदिकायाम् ॥ 770 ॥ इति श्री वात्मानुशासनं समाप्तम् । / --0(5):-- jAVE // अथ शुद्धिपत्रकम् ॥ 8 बिलि' Rame अशुद्ध शुख पत्र पृ. पं. | अशुद्ध गृहीतुं ग्रहीतुं रत्नमाल रत्नमाला गृहीता. ग्रहीता भौजयते भाजयते साऽपि सोऽपि 'ताम् । 'हता षष्ठीय षटीय . .....1. 12. सव कुशलपदा ... कुशलप्रवाः । वार 43 -56 सर्व . . 'वीर