Book Title: Aagam Manjusha 34 Chheyasuttam Mool 01 Nisiham
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003934/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On ळिने - आगममंजूषा [34] निसीहं * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर M.Com.M.Ed. Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत-1998, I.sa.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था। आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa.-2012,विक्रम संवत-2068,वीर संवत-2538 में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [1]आवश्यक सूत्र-(आगम-40) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम-38) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया तिच् [4] "ओघनियुक्ति"-(आगम-41) के वैकल्पिक आगम "पिंडनियुक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-आगममंजूषा डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ C आगम- 207 श्रीनिशीथसूत्रं 'भाष्ये पीठिकागाथाः 486 प्रक्षिप्ताः 10' जे भिक्खु हत्यकम्मं करेइ करतं वा साइजइ '551' 1 जे भिक्खु अङ्गादार्ण कट्टेण वा कालवा सला गाए वा संचाल संचालनं sA0 586 / 2 / je0 संबाहेज वा पलिमदेज वा संवाहतं वा पलिमद्दतं वा sA0 / 3 / je0 तेद्वेण वा घरण वा बसाए वा नवणीएण वा अभंगेज वा मक्वेज वा अभंगंत मक्खतं वा sA0 / 4 / je0 कक्केण वा लोद्रेण वा पउमचुण्णेण वा व्हाणेण वा सिणाणेण वा चुण्णेहि वा वण्णेहि वा उबट्टेइ वा परिवै वा उष्ठहंतं वा परिवर्हतं वा sA0 / 5 / je0 सीओदगवियडेण वा उसिणोद्गवियडेण वा उच्छोलेज वा पधोएज वा उच्छोलतं वा पधोवतं वा sA0 / 6 / je0 निच्छा वा निच्छवा 949 निशीथं छेवसूत्रं उदेखो. 1 मुनि दीपरत्नसागर कोपन् Page #4 -------------------------------------------------------------------------- ________________ sA017 je0 जिग्घह जिग्छतं वा sA0 "590181je0 अन्नयरंसि अचिसि सोयंसि अणुपवेसेत्ता सुकपोग्गले निग्धायै निग्घायंतं वा सा. '603 / 9 / जे भिक्खू सचित्त. पइट्ठियं गंध जिग्घा जिग्छतं वा saa0608।10।जे भिक्खू पयमगं वा संकम वा अवलंबणं वा '619 / 11 / je0 दगवीणियं '629 / 12 / je0 सिक्कगं वा सिकगणतगं वा '641 / 13 / je0 सोत्तियं वा रज्जुर्य वा चिलिमिणिं vA '651114 je0suuiie|15pipplgss|16| नहच्छेयणगस्स । 17 / कण्णसोहणगस्स उत्तरकरणं अम्नउत्थिएण या गारथिएण वा कारेड कारंतं वा सा.'665'18 जे. अण्णट्ठाए सूई। 19 / पिप्पलगं । 20 नहच्छेयणगं । 20 कण्णसोहणगं जायै जायंत्तं वा सा.'6582जे भिक्खू अविहीए सई जाव जायै जायंतं वा sA0 660 / 23.26 / जे मिक्खू अप्पणो एगस्स अट्ठाए saI0 जाइत्ता अन्नमन्नस्स अणुप्पदेह अणुप्पत वा saa0|27-30॥ जे मिक्ख पडिहारियं सूई जाइत्ता 'वयं sivissAmi'tti पायं सिबै सितं वा saa0॥3100 पिप्पलग जाइत्ता 'वत्वं छिंदिस्सामि त्ति पायं छिंदै छिंदतं वा saa0॥3200 नहच्छेयणगं जाइत्ता 'नहं छिंदिस्सामि 'त्ति सावरणं करेह करतं वा saa0।33।0 कण्णसोहणगं जाइत्ता 'कण्णमलं नीहरिस्सामि 'त्ति दन्तमलं वा नहमलं वा नीहर नीहरंत या saa662|34आजे भिक्खू अविहीए sUI0 पचप्पिणइ पचप्पिणतं वा sA0 '672 / 35.38 जे मिक्खू लाउपाय वा दारुपायं वा महियापायं वा अन्नौस्थिएण वा गारथिएण वा परिघट्टावेइ वा संठवेइ वा जमावेइ वा अलमप्पणो करणयाए सुदमवि नो कप्पर्3a जायमाणे सरमाणे अन्नमन्नस्स वियरै वियरंतं वा सा.'686।39। je0 दण्डयं वा लट्ठियं वा अवलेहणियं वा वेणुसूइयं वा अन्नउत्थिएण या गारस्थिएण वा परिघट्टावेइ सो चेव मम्गिलओ गमओ अणुगंतयो जाव (पार्य तड्डेति) saa0708|40 je0 पायस्स एक तुडियं तड्डेइ तड्डतं वा saa0'714|410 पायस्स परं तिण्हं तुडियाणं तड्डेइ तड्डतं वा sA0 71942je0 पायं अविहीए बंघह बंधतं वा sA072643 je0 पायं एगेणं बंधेणं बंधै पायं पर तिण्ह बंधाणं बंधा बंधत वा sA073645ja0 अरेगबंधणं पायं दिवढाओ मासाओ परेण घरेह धरतं वा सा.745' 46 ॥ je0 वत्यस्स एग पडियाणियं देइ देतं वा sA0 '762 / 470 je0 वत्यस्स परं तिण्हं पडियाणियाणं देह देतं वा sA0 767 / 48 / je0 अविहीए वत्वं सिबै सितं वा सा. '774 / 49 / je0 वत्ये एगं फालियगण्ठियं करेइ करतं वा सा. '777150 / je0 वत्थे परं तिण्हं फालियगण्ठियाण करेइ करतं वा saa0॥51॥ je0 वत्थे एग फालियं गण्ठेइ गंठंतं वा saa0।52। je0 पत्ये परं तिहं फालियाणं गंठेर्3a गंठतं वा saa0।53। je0 वत्थं अविहीए गंठेड गंठतं वा sA0 '778154 je0 वत्यं अतजाएणं गाहेइ माहतं वा सा. '7811155 / je0 ऐरेगगहियं वत्थं परं दिवड्ढाओ मासाओ घरेइ घरंतं वा saa078156| je0 गिहधूमं अबउत्थिएण वा गारथिएण वा परिसाडावेइ परिसाडेंतं वा sA0 *793157 / je0 पूहकम्मं मुंजा मुंजतं वा साइजा, तंसेवमाणे आवजइ मासियं परिहारहाणं अणुग्याइयं '804- 58 ॥ पढमो उद्देसओ स्म्त्तो॥ जे भिक्खू दारुदंडगं पायपुंछणगं करेइ करतं वा sA0 181je0 गिण्हह गिण्हतं वासा020 घरेइ धरतं वा saa0॥30 वियरह वियरेतं वा saa0।4।0 परिभाएइ परिभायंर्त वा sA05/0 परिभुइ परिभु. जंत वा saa021।6। je0 परं दिवढाओ मासाओ घरेइ घरंतं वा सा.'28 जेविसुयावेह विसुयावेत वा sA036'आजे भिक्खू अचित्तपइट्ठियं गंध जिग्घइ जिग्चतं वा सा. '38 / 9 / je0 पयमगंवा संकर्म वा अवलंबणं वा।10।जे दगवीणियं । 11 / सिकर्ग वा सिक्क्ग्न्न्ण्त्र्ग्वा।12। सोत्तियं वारजुर्य वा (चिलिमिणिं वा) करेइ करतं वा saa0|131 je0 मईए । 14 / pipplgss|15|nhccheynngss|16| कण्णसोहणगस्स उत्तरकरणं सयमेव करेइ करत वा saa056| 1जे भिक्खू लहुस्सगं फरसं वयह वयंतं वासा'79।18। je0 मुसं वयह वयं वासा 90 / 19 / जे अदत्तं आइयै आइयंत वा sA0 99 / 20 / जे मिक्खू लहुस्सएण सीओदगवियडेण वा उसिणोदगवियडेण वा हत्याणि वा पायाणि वा कण्णाणि वा अच्छीणि वा दन्ताणि वानहाणि वा मुहं वा उच्छोलेज चा पच्छोलेज वा उच्छोलतं वा पच्छोलंतं वा सा'117|21 je0कसिणाई चम्माई धरेड धरतं वा sA0 '152 / 22 / 0 कसि. NAI वत्थाई 177 / 23 / 0 अभिनाई वत्थाई । 2410 लाउयपायं वा दारुपायं वा मट्टियापायं वा सयमेव परिघट्टाइ वा संठवेइ वा जवेइ वा परिघट्टेतं वा जाव जवेनं वा sA0 180 ॥ 25 ॥ दंडगं वा लट्ठियं वा अवलेहणं वा वेणुसुइयं वा।26।जे नियगगवेसियं पडिमाहगं घरेइ धरेंतं वा sA0 194|2aje0 परगवेसियं । 2800 prgvesiyN|29|0blgvesiyN '204 / 301 लवगवेसियं '210 ॥ 31 ॥ जे भिक्खू नितियं अग्गपिंड मुंजइ भुंजतं वा sA0 219 / 3200 पिंडं । 33 / 0 अवड्ढं ।34।0भाग्ण् । 35/0 उचड्ढभागं ।36।0वास् वसइ वसंतं वा सा. '236॥37जे भिक्खू पुरेसंथवं वा पच्छासंथवं या करेइ करतं वा sA0 265 / 38 जे समाणे वा वसमाणे वा गामाणुगामं दूइनमाणे पुरेसंथुइयाणि वा पच्छासंथुइयाणि वा कुलाई पुकामेव पच्छा वा भिक्वायरियाए अणुपविसइ अणुपविसंतं वा sA0 191139 / जे मिक्खू अनौस्थिएण वा गारिस्थएण वा परिहारिओ वा अपरिहारिएण सद्धिं गाहावै. 9.50 निशीथं छेदसूर्य उत्सो -2 मुनि दीपरत्नसागर Page #5 -------------------------------------------------------------------------- ________________ कुलं पिंडवायपडियाए अणुपविसइ वा निक्खमै वा अणुपविसंत वा निक्खमंतं वा saa0306|40 je0 बहिया विहारभूमि वा वियारभूमि वा निक्खमह वा पविसइ वा निक्खमंतं वा पविसंतं वा sA0 '314 / 41 / je0 गामाणुगामं दूइज्जइ दूइजतं वा sA0 '322 ॥ 42 // जे भिक्खू अन्नयरं भोयणजायं पडिग्गाहेत्ता सुभि सुभि भुञ्जह दुभि दुभि परिट्ठवेइ परिवंतं वा saa0॥43॥ जे. अन्नयरं पाणगजायं पडिग्गाहेत्ता पुष्फर्ग पुष्फगं आइयै कसायं कसायं परिवै परि0 sA0 333'44 जेमणुन्न भोयणजायं पडिग्गाहेत्ता बहपरियावन्न सिया अदुरे तत्थ साहम्मिया संभोइया समणुना अपरिहारिया संता परिवसन्ति ते अणापुच्छित्ता अनिमंतिय परिहवा परिर्वत वा sA0 348 / 45 जे. सागारियपिंड गिण्हड गिण्हतं या saa046| जे भुंजह भुजंतं वा sA0 "415॥47जे सागारियं कुलं अजाणिय अपुच्छिय अगवेसिय पुषामेव पिंडबायपडियाए अणुपविसइ अणुपविसंतं वा sA0 "42048 je0 सागारियनिस्साए असणं वा पार्ण वा खाइम वा साइमं वा ओभासिय जायै जायंत वा saa0427।49। je0 उडुबद्धियं वा सेज्जासंथारगं परं पजोसवणाओ उवाइणावेइ उबायणावेतं वा सा. '457150 je0 वासावासियं सेजासंथारगं परं दसरायकप्पाओ0 "494 / 5100 उडुबद्रियं वा वासावासियं वा सेज्जासंथारंग उवरिसिजमाणं पेहाए न ओसारेइ न ओसारंतं वा sA0 500' ॥52je0 पाडिहारियं सेज्जासंथारगं दोश्चंपि अणुनवेत्ता पाहिं नीणेह नीणतं वा saa0।53। je0 सागारियर्सतिय 154 / je0 पाडिहारियं वा सागारियसंतियं वा 513' 155 / je0 पाडिहारियं सेवासंथारंगं आयाए अपडिहल संपत्रह संपन्नयंत वा sA0 523156 / je0 सागारियसंतियं सेजासंथारगं आयाए अविगरणं कटु अणप्पिणित्ता संपवयै संपव्ययंतं वा sA0 527 / 57 / je0 पाडिहारियं वा सागारियसंतियं वा सेजासंथारगं विप्पणटुं न गवेसइ णगवेसंतं वा sA0 600|58आजे0 इत्तिरियपि उवहिन पडिलेहेइ नपढिलेहतं वा sA0, सेवमाणे आवजह मासियं परिहारट्ठाणं उग्धाइय्ण्। 94159 ॥ वीओ उद्देसओ 2 ॥ जे भिक्खू आगं. तागारेमु वा आरामागारेसु वा गाहावडकुलेसु वा परियावसहेसु वा अन्नउत्वियं वा गारत्थिर्य वा असणं vA0 ओभासइ ओभासंतं वा saa0|110 अन्नौस्थिया वा गारस्थिया वाला। अन्नौस्थिणिं वा गारस्थिणि vaa0।3। 0 अनौस्थिणीओ वा गारस्थिणीओ vaa0।4। 11' je0 अन्नौस्थियं वा गारत्थिआ वा कोऊहलपडियाए पडियागयं समाणं असणं vA015 | ओभासिय ओभासिय जायजायतं वा sA0,एवं एतेणावि चत्तारि गमगा '20' / 5-8 / je0 अन्नउत्थिएण वा गारथिएण वा असणं vA0 अमिहडं आहद दि पडिसेहेत्ता तमेव अणुवत्तिय 2 परिवेढिय 2 परिजविय 2 ओभासिय 2 जायै जायंतं वा sA0, एवं एवेण चेव चत्तारि गमगा '271 / 9-12 / je0 गाहावैकुलं पिण्डवायपडियाए। | पविठू पडियाइक्खित्ते समाणे दोचं तमेव कुलं अणुपविसइ अणुपविसंतं वा saa0'33।13। je0संखडिपलोयणाए असणं वा पडिगाहेइ पडिगाहंत वा सा. '45 / 14 ॥ je0 गाहा वडकुलं पिण्डवायपडियाए अणुपविट्ठ समाणे परं तिघरतराओं असण vA0 अभिहड आहट्टु दिज्जमाण पडिगाहह पडिगाह जेज वा पमजेज वा आमजतं वा पमजतं वा saa057।16। je0 संबाहेज वा पलिमद्देज वा संवाहतं वा पलिमहतं वा saa0|1710तेलेन्न् वा घएण वा वसाए वा नवणीएण वा मक्खेज वा भिलिनेज वा मक्खंतं वा भिलिंगंतं वा sA0 / 180लोद्धेण वा कक्केण वा उल्डोलेज वा उव्ववेज वा उल्लोलतं वा उव्वद्भुतं वा saa0।19।0सीओद्ग्विय्द्देन्न् वा उसिणोदगवियडेण या उच्छोलेज वा पधोएज वा उच्छोलंत वा पोयतं वा सा॥2010 फुमेज वा रएज वा फुमंत रयतं वा sA0 '62 / 21 / जे भिक्खू अप्पणो कायं आमजेज वा पमजेज वा आमजंतं वा पमजंतं वा sA0, एतेण अभिलावेण सो चेव गमो भाणियत्रो जाव रयंतं वा saa063|22-271 जे भिक्खू अप्पणो कायस्स वणेवि ते चेव '72 / 28-33 ॥ जे भिश्व अप्पणो कार्यसि गंडं वा पिलग वा अरैयं वा असियं वा भगंदल वा अन्नयरेणं तिक्खेणं सत्यजाएणं अपिंछदेज वा विच्छिदेज वा अच्छिदंतं वा विच्छिदंतं वा saa0।31॥ अच्छिदित्ता वा विच्छिदित्ता वा पूर्व वा सोणियं वा नीहरेज वा विसोहेज वा णीहरंतं वा विसोहंतं वा sA035/0अच्छि विच्छिनीहरित्ता विसोहेत्ता सीओदगवियडेण वा उसिणोदगवियडेण वा पच्छोलेज वा पधोएज वा उच्छोलंत या पधोवंतं वा saa0|360 अच्छि0 पधोइत्ता अन्नयरेणं आलेवणजाएणं आलिंपेज वा विलिंपेज वा आलिंपतं वा विलिंपतं वा sA03710 अच्छि0 विलिंपित्ता तेहल्लेण वा घएण चा वसाए वा नवणीएणवा अभङ्गेज वा मक्खेज वा अब्भगतं वा मक्खतं वा sA01380 अच्छि मक्खेत्ता अन्नयरेण धूवणजाएण धूवेज वा पधूवेज वा धूवंतं वा पधूवंत या saa0|39) जे भिक्खू अप्पणो पाउकिमियं वा कुच्छिकिमियं वा अगुलिए निवेसिय निवेसिय नीहरै नीहरंतं वा sA0 76'140 je0 दीहाओ नहसिहाओ कप्पेज वा संठवेज वा कप्पंतं वा संठवंतं या sA0410दीहाई jromaaii।42।0vtthi0|43|0ckkhu0||440 kkkh0|45|mNsu0||460dnte आघंसेज वा पर्घसेज्ज वा आघसंतं वा पघसंतं वा sA014710 उच्छोलेज वा पधोएज वा उच्छोलंतं वा पधोयंत वा sA0148A फुमेज वा रएज वा कुर्मतं वा स्यंत वा saa0149| उढे आमज्जेज वा 951 निशीथं छेदसूत्र - र मुनि दीपरत्नसागर Page #6 -------------------------------------------------------------------------- ________________ SistaTVArakara पमजेज वा, एवं ओढे पायगमो भाणियो जाव कुमेज वा रएज वा । 50-55 / je0 दीहाई उत्तरोहरोमाई कप्पेज वा संठवेज वा कप्पतं वा संठवंतं वा saa0156| अच्छिपत्ताई 15710अच्छीणि आमजेज वा एवं अच्छीम पायगमो भाणियचो जावरएज vaa58-63|0दीहाई भुम्ग्रोमाई|6400पास्रोमाई कप्पेज वा संठवेज वा कप्पतं वा संठवतं वा सा. 165 अच्छिमलंबा कण्णमल वा दन्तमल वा नहमलबा नीरज वा विसाहज वाणीहरत या विसाहतवा saa0।66।0कायाआ सयवा जह भिक्खू गामाणुगाम दुइजमाणे अप्पणो सीसवारियं करेन करतं वा sA068A je0 सणकप्पासओ वा उण्णक0 वा पोण्डक0 वा अमिलक0 वा वसीकरणसोत्तिय करेइ करत वा saa069॥ je0गिहंसि वा गिहमुहंसिवा गिहदुवारियंसि वा गिहपडिदुवारंसिवा गिहेलयंसि वा गिहंगणंसि वा गिहवचंसि वा उच्चारं वा पासवर्ण वा परिहवेह परिहवंतं वा sA01700मडगगिहंसि वा मडगच्छारियसि वा मडगथूभियंसि वा मडगआसयंसि वा मडगलेणंसि वा मडगथण्डिलंहि वा मडगवर्षसि vaa0171|0इबाल्दाह्ण्सि वा खारवाहसि वा गायदाहंसि वा तुसदाहसि वा ऊसदाहंसि vA01720 आययणसि वा पंकसि वा पणगंसि vaa0173| नवियासु वा गोतहणियासु नवियासु वा महियावाणीसु परिभुजमाणियासु वा अपरिभुजमाणियासु वा. 174 ॥ 0 उंबरवचंसि वा नग्मोहवर्चसिवा आसत्य वा पिलखुवा डाग0 vA0175/0इक्खुवर्णसि वा सालिवणंसि वा कुसुंभवर्णसिवा कप्पासवर्णसि0760डागवचसि वा सागवा मूलय वा कत्धुइबार0वा खारवा जारियवादमणगळवा मरूम vA7i70असागवणसिवासातवा वएमु पुष्फोवएमु फलोवएमु छाओवएम0 106|780स्पाय्ण्सि वा परपायंसि वा दिया वा राओ वा वियाले वा उम्दाहिजमाणे सपार्य गहाय परपायं वा जाइत्ता उचारपासवर्ण परिशवेत्ता अणुगए सरिये एडेड एडतं वा sA0 117 तं सेवमाणे आवजाइ मासियं परिहारहाणं उग्याइयं । 79 ॥ तइओ उद्देसो3॥जे मिक्सू राय अत्तीकरेइ अत्तीकरत वा sA0, अचीकरेइ अच्चीकरतं वा sA0, अस्थीकरेइ अत्थीकांतं वासा "2811-3 ॥ एवं raayaarkkhiyN|4-6|ngraarkkhiyN / 7.9 / निगमारक्खियं । 10-12 / देसारक्खियं । 13-15 ॥ सधारक्खियं '2816-180 0कसिणाओ ओसहीओ आहारेह आहारतं वा sA0 37।19।0आय्रियुब्ज्झाएहिण् अवीन विगई आहारेइ आहारतं वा sA0 6220|0त्थ्व्न्न्. कुलाई अजाणिय अपुच्छिय अगवेसिय पुषामेव पिण्डवायपडियाए अणुपविसह अणुपविसंतं वा sA0 109|210निग्ग्न्थीर्न्न् उपस्सयंसि अविहीए अणुपक्सी अणुपविसंत वा सा. '2221।22।0निग्ग्न्धीन्न्ण् आगमणपहंसि दण्डगं वा लट्ठियं वा स्यहरण वा मुहपोत्तियं वा अजयरं वा उवगरणजायं ठवेइ ठवंतं वा sA0'233'1230नवाई अणुप्पचाई अहि. गरणाई उप्पाएइ उप्पायंत या सा* '253' |24पोरान्नाई अहिगरणाई खामियविउसमियाई पुणो उदीरे उदीरंतं वा sA0 5258' / 25/0 मुइविष्कालियं हसइ हसंतं या सा. '263' / 26 / 0पासत्थस्स संघाडयं देह पडिच्छा देन्तं वा पडिच्छत वा saa0|27-28aa एवं ओस्न्स्स्|29-30| कुसील्स्स्|31-32| नितियस्स । 33-34 ॥ संसत्तस्स'283' / 35-3610 उदउल्लेण वा ससिणिदेण वा हत्येण वा दशीए वा मायणेण वा असणं vA0 पडिगाहेइ पडिगाहंत वा sA0 ॥ 37 ॥ एवं एकवीसं हत्या माणियचा (दशवै0540 32. 33-34-35) ससरक्खेण वा मट्टियासंसट्टेण वा ऊसासं0 वा लोणियसं0 वा हरियालसं0 वा मणोसिलासं0 वा बग्णियसं0 वा गेस्यसं0 वा सेडियसं0 वा सोरहियर्स0 वा हित्यलगसं0 वा अञ्जणसं0 वा लोडसं0 वा कुकृससं0 वा पिट्ठसं0 वा कंतवसं0 वा कंदमूलसं0 वा सिङ्गत्वेरसं0 वा पुष्फगसं0 वा उकुसं0 वा हत्येण वा. '289॥3800गामार्क्खिय्ण् अत्तीकरेइ अच्चीकरेइ अस्वीकरोड करतं वा सा एवं सो चेव रायगमो यो|39-410 देसारक्खिय0 ॥ 42-440 सीमार्क्खिय्0|45-4710 रणारक्खियं0148-5010 सबारक्खियं0 2901151.53.0 अभमनस्स पाए एवं तैयौद्देसगमेण णेय जाच गामाणुगामं दुज्जमाणो अचमनस्स सीसबुबारियं करेह करतं वा सा. '291154-1060 साणुपाए उच्चारपासवणभूमि न पडिलेहेइ नपडिलेहतं वा sA0 295 / 10710 तओ उच्चारपासवणभूमीओ न पडिलेहेइ नपडिलेइंतं वा सा. '299 / 1080 सुड्डागसि थण्डिलंसि उच्चारपासवणं परिवह परिवंतं वा sA0 '304 / 109 / 0 उच्चारपासवणं अविहीए परिवेइ परिवंतं वा sA0 '307 / 1100 उच्चारपासवर्ण परिहवेत्ता न पुच्छा नपुग्छतं वा saa0|11110 कटेण वा कलिशेण वा अगुलियाए या सलागाए vA punych। पुमतं वा saa0|11200 नायमै नायमंर्त वा saa0|11310 तत्येव आयमा आयमंत वा saa0|11410 अतिदूरे आयमह आयमंतं वा सा॥115। जे भिक्खू परं तिण्हं नावापुराणं आयमै आयमंतं वा sA0 "317 / 11600 अपरिहारिए णं परिहारियं बुया-एहि अजो! तुमं च अहं च एगो असणं वा पडिग्गाहेत्ता तओ पच्छा पत्तेयं पत्तेयं भोक्खामो वा पाहामो वा, जो तमेवं वयै वयंतं वा sA0, तं सेवमाणे आवजइ मासियं परिहारहाण उग्याइयं '329।117॥चुत्थो उद्देसो4॥ जे मिक्खू सचित्तरुक्तमूलंसि ठिचा आलोएब वा पलाएन वा आलोयंतं वा पलोयंत वा saa0।1।je0 सचित्तरुक्खमूले ठाणं वा सेज वा निसीहियं वा चेएइ चेयंतं वा साकारा0 सचित्तरूस्खमूलंसि ठिचा असणं वा आहारेइ आहारतं वा sA0130 उचारपासवर्ण परिहवेह परिहवंतं वा sA0'29 40(238) 952 निशीथं छेदसूत्रं. उदो मुनि दीपरत्नसागर AC Page #7 -------------------------------------------------------------------------- ________________ सज्झायं करेइ करेंतं वा sA0 1540 उदिसइ उदिस्सतं वा saa0।6।0स्मुदिसि समुदिसतं वा sA0171 अणुजाणइ अणुजाणतं वा sA01810वाएइ वायंतं वा saa0।9।0प्द्दिच्छा पडिच्छतं वा sA011010परियटेड परियदृतं वा saa036।11।जे भिक्खू अप्पणो संघाडि अनउत्थिएण वा गारथिएण वा सिवावेइ सिधावतं वा सा.'45'।12।0 अप्पणो संघाडीए वीहसुत्ताई करेइ करतं वा sA0 50 / 13 / 0पिउमंदपलासयं वा पढोलप0 वा बिल्डप0 वा सीओदगवियडेण वा उसिणोदगवियडेण वा संफाणिय संफाणिय आहारे आहा. रंतं का sA0 59 / 1410 पडिहारियं पायपुछणय जाइत्ता तामेव स्यणिए पञ्चप्पिणीस्सामित्ति सुए पञ्चप्पिणा पचप्पिर्णत वा saa0।15।0 पडिहारियं पायपुञ्णय जाइत्ता सुए पचप्पिणैस्सामित्ति तमेव रयणि पचप्पिणइ पचप्पिणतं वा saa0।16। एवं सागारियसतिएवि जे पायपुच्छणयं जाइत्ता दो आलापमा |17-1800पाद्दिहारिय्ण् वमयं वा लट्ठियं वा अवलेहणिज वा वेलुसूई वा एवं एतेहिं दोहिं चेव पाडिहारियं सागारियं गमएहिं यथा । 19.2200 पाडिहारिय सेनासंथारगं पचप्पिणित्ता दोचपि अपणुनविय अहि. द्वेइ अहिढतं वा सा. '81 / 23 / एवं सागारिय्स्तिएवि।24॥ je0 पाडिहारियं वा सागारियसंतियं वा सेजार्सथारयं अप्पचप्पिणित्ता अणुग्णविय अहिरेश अहित का saa0।25।0 सणकप्पासाओ वा पोण्डक0 वा उष्णक वा अमिलकवा दीहसुत्ताई करेइ करतं वा sA0 112 / 260 सचित्ताई करेइ घरेड परिभुजा करत. या saa0|27.29॥ एवं चित्ताई । 30-32 / विचित्ताणि दारुदण्डाणि वा वेलुदण्डाणि वा वेत्तदं0 वा करेइ करतं वा sA0 एवं घरेइ घरंतं वा sA0 परिभुंजइ परिभुजंतं वा sA0 12033-35 / je0 नवगनिवेसंसि गामंसि वा जाव संनिवेसंसि वा अणुपविसित्ता असणं vA0 पडिगाहेइ पडिगाहंतं वा saa0|360 नवगनिवेसंसि अयागरंसि वा तंबागरंसि वा तौआ0 वा सीसा हिरण्णआ0 वा सुवण्णआ0 वा स्यण वा वैरआ0 वा अणुप्पविसित्ता0 129 / 371 je0 मुहवीणियं करेइ करतं वा saa0|3800 दन्तवी0 ॥ 39 ॥ एवं उहबी0 ॥ 40 ॥ नासावी0।41। कक्खवी. 142श हत्थवी0 ॥ 43 ॥ नहबी044A प्त्त्वी0145| पुस्स्फ्वी0146| फ्ल्वी0|47बीय्वी0148aa ह्रिय्वी0149| मुहवीणियं जाव हरियवी. वाएइ वायंत वा sA0 अण्ण. तराणि वा तहापगाराई अणुदिनाई सदाई उदीरेइ उदीरंतं वा saa0.132|50-6110 उद्देसियं सज्ज अणुपविसइ अणुपविसंतं वा saa062|0स्पाहुद्दिय्ण् । ' जे. 'नस्थि संभोगवत्तिया kiriya'ti पयह पयंत वा सा.'275'65 वत्थं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा अलं चिरं धुर्व धरणिज पलिच्छिदिय पलिच्छिविय परिद्व. वेइ परिट्ठवंतं वा saa0|660 लाउयपायं वा दारुपायं वा महियापा0 baa0|6710 दण्डगं वा जाव पिप्पलसूहगं वा पलिभन्जिय परिद्ववेह परिहवंतं वा सा. 2811 / 6810 अरे. गपमाणं स्यहरणसीसाई धरेह धरतं वा sA069/0सुहुमाई स्यहरणसीसाइं करेइ करतं वा sA01710 रयहरणस्स एक बंध देश देतं वा saa0171|0र्य्ह्र्न्न्स्स् पर तिण्हं बंधाणं देइ दें या saa0172| je0 स्यहरणं अविहीए पंधर बंधतं वा sA017310 कण्डसगबंधेण बंधै बंधतं वा saa0174|0वोस्? घरेड धरत वा sA0175/0 अनिसर्दु धरेर धरत वा sA017610 अभिक्खणं अभिक्खणं अहिडेड अहिहत यासा017710 उस्सीसमूले ठवै ठवतं वा sA0178आतुडतुइडतं वा सात सेवमाणे आवजह मासिय परिहारहाणं उग्घाइयं *311179 ॥ पशमो उद्देसी 5 ॥ जे भिक्यू माउग्गाम मेहुणवडियाए विन्नवेइ वा विष्णवंतं वा sA0 51 / 1 / je0 माउग्गामस्स मेहुणवडियाए हत्थकम्मं करेइ करतं वा sA0 1220 अंगादाणं कद्वेण वा कलिंचेण वा अंगुलियाए वा संचालेड संचालतं वा sA0, एवं mAuggAma'bhilAveNa पढमुद्देसाइगमो यत्रो जाव सोयसुर्य, je0 माउग्गामस्स मेहुणवडियाए अन्नयरंसि अचित्तंसि सोयंसि अणप्पविसित्ता सकपोग्गले निग्याएइ निग्घायंत वा saa0|3-10 je0 माउग्गाम मेहुणवडियाए सब कुजा सर्य या करत vA0 sA0 ॥ 11 ॥ जे. एल् माउग्गामस्स मेहणवडियाए कलहंकजा कलहंज्या कलहवडियाए गच्छा गच्छतं वा saa0।12।0 लेह लिहा लेह लिहावेहलहवाडियाए गच्छा गच्छंत वा saa069|1310 पिटुतं वा सोयतं वा पोसतं वा भाडायएण उपाएइ उप्पायंत vaasaa0।14।0pittuNtN vA सोयतं वा पोसतं वा भातायएण उप्पाएत्ता सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज वा पधोएज vaa0|150 पिटुतं वा सोयंत वा पोसंत वा भाडायएण उप्पाएता तेण वा एवं जहा तइए उद्देसए गंडादीण जो गमो सो चेव इहंपि यो जाब अण्णयरेणं आले. वणजाएणं आलिंपेज वा विलिंपेज वा आलिंपतं वा चिलिंपतं वा sA0 / 16 / एवं जाव धूवेज वा पधूवेज वा । 17-18 / कसिणाई वत्थाई घरे धरत वा saa0।19। एवं 2010 घोषमलिणाई |210चित्ताई|20विचित्ताई|230 अप्पणो पाए आमजेज वा पमजेज वा आमजतं वा पमजतं वा सा एवं तायौसे जो गमओ सो र इह मेहुणवडियाए यत्रो जाव जे माउम्गामस्स मेहुणवडियाए गामाणुगामं दूइजमाणे अप्पणो सीसदुवारियं करेह करतं वा saa0|24.76|0लीर्ण् वा दहि वा नषणीयं वा गुलं वा खण्डं वा सकरं वा मच्छण्डिय वा अनयरं वा पणीय आहारं आहारेइ आहारतं वा साइजइ'88' तं सेवमाणे आवजइ चाउम्मासियं परिहारहाणं अन्नुग्धाइये|7आछ्त्त्त्थो उदेसओ 6 ॥ 953 निशीथं छेदसूत्रं, उदा मुनि दीपरत्नसागर Page #8 -------------------------------------------------------------------------- ________________ je0 माउग्गामस्स मेहुणवडियाए तणमालियं वा मुज0 वा भेण्ड0 वा मयण वा पिंछ0 वा दन्त वा सिंग0 वा संख0 वा हड्ड0 वा कट्ठ0 वा पत्त0 वा पुष्फ0 वा फल0 वा बीय. El वा हरियमालियं वा करेइ करतं वा sA0 घरेइ घरंतं वा sA0 पिणिंघद पिणिधंतं वा saa0|1-30 अयलोहाणि वा तंच0 वा तौय0 वा सीसग0 वा रूप्पग0 वा सुवण्णलोहाणि वा करोड करतं वा sA0 घरेह धरतं वा sA0 परिभुञ्जद परिमुर्जत वा sA014.60 हाराणि वा अदहाराणि वा एगावलिं वा मुत्तावलिं वा कणगावलिं वा रयणावलिं वा कडगाणि वा तुडि. याणि वा केऊराणि वा कुंडलाणि वा पट्टाणि वा मौडाणि वा पलंबसुत्ताणि सुवण्णसुत्ताणि वा करेइ करतं वा sA0 घरेइ घरंतं वा sA0 परिभुञ्जह परिभुञ्जतं वा sA017.910आईणाणि वा आईणपावराणि वा कंबलाणि वा कंबलपा0 कोयरा(वा)णि वा कोयर(ब)pA0 वा कालमियाणि वा नीलमि0 सामाणि वा महासामाणि वा उहाणि वा उट्टलेस्साणि वा वग्याणि वा विवग्याणि वा परवगाणि वा सहिणाणि वा सहिणकलाणाणि वा खोमाणि वा दुगृहाणि वा पट्टणाणि वा आवरताणिवा चीणाणि वा असुयाणि वा कणगकन्ताणि वा कणगखसि(खह)याणि चित्ताणि वा कणगविचित्ताणि वा आभरणविचित्ताणि वा करे जाव परिभुज परिभुजंतं वा saa0110-12| je0 माउग्गाम मेहणवडियाए अक्खसि वा ऊरंसिवा उयरंसिर वा थर्णसि वा गहाय संचालै संचालत वा saa0।13। je0 माउम्गामस्स मेहुणवडियाए अन्नमनस्स पाए आमजेज वा पमजेज बा आमजतं वा पमजतं वा sA0, एवं ततियौहेसगमओ णेयत्रो जाव je0 माउग्गामस्स मेहुणवडियाए गामाणुगाम दुइजमाणे अन्नमन्नस्स सीसदुवारियं करेइ करतं वा saa0|14-66| je0 माउम्गामस्स मेहुणवडियाए अणंतरहियाए एवं ससिणिद्धाए ससरक्लाए मट्टियाकडाए चित्तमन्ताए पुढवीए निसीयावेज वा तुयट्टावेज वाणिसीयावेतं वा तुयटावेत वा saa0|67-71|0 चित्तमन्ताए सिलाए लेले072-73|0 कोलावासंसि वा दारुए जीवपैटिए साण्डे सपाणे सबीए सहरिए सजओस्से सौदए सौत्तिङ्गपणगद्गमट्टियमक्कडगसंताणगंसि01740 आगन्तारेसु वा जाव परियावसहेसु vA0175/0 आगन्तागारेसु वा जाव परियावसहेसु वा निसीयावेत्ता वा तुयट्टावेत्ता वा असणं vA0 अणुघासेज वा अणुपाएज वा अणुघासंतं वा अणुपायंतं वा सा. 1760 अंकसि वा पलियंकसि वा णिसीयावेत्ता वा तुयट्टावेत्ता वा जाव साइजइ 771 je0 माउग्गामस्स मेहुणवडियाए अंकसि वा पलियंकसि वा णिसीयावेत्ता वा तुयहावेत्ता वा असणं vA0 अणुघासेज वा अणुपाएज वा अणुघासंतं वा अणुपायंतं वा sA0178 je0 माउग्गामस्स मेहुणवडियाए अण्णयरं तेइच्छं आउद्देइ आउठेतं वा sA017900 अमणुन्नाई पोग्गलाई नीहरै नीहरंतं वा sA01810 मणुन्नाई पोग्गलाई उवहरह उवहरंतं वा sA0181 je0 माउम्गामस्स मेहुणवडियाए अन्नयरं पसुजाई वा पक्खिजाई वा पायंसि वा पखंसि वा पुच्छसि वा सीसंसि वा गहाय संचालेड संचालतं वा sA018210 सोयंसि कहू~ वा किलिंचं वा अंगुलीयं वा सलागं वा अणुप्पवेसेत्ता संचालेह संचालंतं वा sA018310 'अयं थी तिकटु आलिङ्गेज वा परिस्सएज वा परिचुंबेज्ज वा आलिंगतं वा परिस्सयंतं वा परिचुंबतं वा sA0184 je0 माउग्गामस्स मेहुणवडियाए असणं vA0 देह देन्तं वा सा. 185.86 ॥ एवं वत्थंपि दोहिं ग्मेहिण्|87-88| सज्झायपि दोहि । 89-9010 अन्नयरेणं इंदिएणं आगारं करेइ करतं वा sA053' तं सेवमाणे आवजइ चाउम्मासियं परिहारट्टाणं अणुग्घाइयं । 91 ॥ सत्तमो उद्देसओ ॥ जे भिक्खू आगन्तारेसु वा जाव परियावसहेसु वा एगो एगित्थीए सद्धिं जाव कहतं वा साइज्जइ '84 / 10 उजाणसि वा उजाणगिहंसि वा उजाणसालंसि वा निजाणंसि वा निजाणगिहंसि वा निजाणसालंसि vaa0।2।0 अमुसि वा अट्टालयसि वा पागारंसि वा चरियसि वा दारंसि वा गोपुरसि वा ego0|310 दगंसि वा दगमगंसि वा दगपहंसि वा दगतीरंसि वा दगठाणसि वा एगो । 40 सुन्नगिहंसि वा सुन्नसालंसि वा भिन्नगिर्हसि वा भिन्नसालंसि वा कुडागारंसि वा कोट्ठागारंसि वा 'एगो0|50 तणगिहंसि वा तणसालंसि वा तुसगिहंसि वा तुससालंसि वा बुसगिर्हसि वा बुससालंसि वा ego0|60 जाणसालंसि वा जालगिहंसि वा जुग्गसालंसि वा जुम्गगिर्हसि वा ego0|710 पणियसालंसि वा पणियगिहंसि वा परियायगिहसि वा परियायसालंसि वा कुवियगिहंसि वा कुवियसालंसि वा ego01810 गोणसालंसि वा गोणगिहंसि वा महाकु. लंसि वा महागिर्हसि वा एगो एगित्थीए सदि विहारं वा करेइ सज्झायं वा करेइ असणं vA0 आहारेइ उच्चारं वा पासवर्ण वा परिववेद अन्नयरं वा अणारियं निठुरं अस्समणपाओग्गं कह कह कहतं वा साक'879 राओ वा वियाले वा इत्थीमजागए इत्यीसंसत्ते इत्थीपरिखुडे अपरिमाणाए कहूं कहेड कहंतं वा sA011010सगणिचियाए वा परगणिमि याए वा निम्गन्धीए सद्धिं गामाणुगाम दुइजमाणे पुरओ गच्छमाणे पिट्टओ रीयमाणे ओहयमणसंकप्पे चिंतासोयसागरसंपविढे करतलपल्हत्यमुहे अजमाणोवगए विहारं करेइ जाब करत वा sA011110 नायगवा अनायग वा उवासय वा अणुवासय वा अन्ता उवस्सयस अद्ध वा राइ कसिणवा राइसवसावह सबसावंत वा saa0॥ नपडियाइर्खतं वा saa0।13। जो तं पहुच निक्खमह वा पविसइ वा. 136 / 14 / जे भिक्खू रनो खत्तियाणं मुदियाणं मुदाभिसित्ताण समवाएमु वा पिण्डमहेसु वा असणं 954 निशीथं छेदसूत्रं ur3ईसा-8 मुनि दीपरत्नसागर 10s Page #9 -------------------------------------------------------------------------- ________________ / vA0 पडिग्गाहेइ पडिग्गाहेंतं वा saa0।15। 0 उत्तरसालंसि वा उत्तरगिहंसि वा रीय्मान्नान्न्ण्0।16। हयसालगयाण वा गयसा0 बा मंतसा वा गुज्झसा बा रहस्ससा वा मेहणसावा01170संनिहिसंनिचयाओ खीरं वा दहि वा नवणीयं वा सप्पिं वा गुलं वा खण्डं वा सकरं वा मच्छण्डियं वा अन्नयरं वा भोयणजायं मच्छण्डियं वा अन्नयरं वा भोयणजायं पडिगाहेर पडिगाडें वा saa0|1810 उस्सट्ठपिंडं वा संसट्टपिण्डे वा अनाहपिण्डं वा किविणपिण्डं वा वणीमगपिण्डं वा पडिगाहेइ जाव साइज्जइ '155' तं सेवमाणे आवजइ चाउम्मासिय परिहारहाणं अणुग्घाइयं । 19 ॥ अट्ठमो उद्देसओ 8 ॥ जे भिक्खू रायपिण्डं गेण्हह गेण्हतं वा saa0|10 मुंजइ मुंजंतं वा sA0 16 / 2 / 0 रायन्तेपुरं पविसइ पविसंतं वा saa013|0 रायन्तेपु. रियं वएजा 'आउसो ! रायंतेउरिए ! नो खलु अम्हं कप्पइ रायन्तेपुरं निक्खमित्तए वा पविसित्तए वा, इमण्हं तुम पडिग्गहगं गहाय रायन्तेपुराओ असणं vA0 निहडियं आहटु दलयाहिजे तं एवं वयै वयंतं वा saa0।4। जे भिक्खू य रायन्तेउरिया वएज्जा आउसन्तो! समणा नो खलु तुझं कप्पर्3a रायन्तेपुरं निक्खमित्तए वा पविसित्तए वा आहरेयं पडि. गहग जाए अहं रायन्तेपुराओ असणं वाणीहडियं आहटु दलयामि' जे एवं पडिसुणेइ पडिसुणतं वा sA029154 जे भिक्खू रखो जाव मुद्धाभिसित्ताणं दुबारियभक्तं वा पसुभत्तं वा भयगभत्तं वा बलमत्तं वा कयगमतं वा हयभत्तं वा गयभत्तं वा कन्तारमत्तं वा दुभिक्खमतं वा दुकालमत्तं वा दमगमत्तं वा गिलाणभत्तं वा वदलियाभत्तं वा पाहुणगभत्तं वा परि गाहेइ पडिगाहंतं वा saa036।6। जे भिक्खू रण्णो खत्तियाण जाव मुदाभिसित्ताणं इमाइं छहोसाययणाई अजाणित्ता अपुच्छिय अगवेसिय परं चौरायपञ्चरायाओ पिण्डवायपडियाए निक्खमह वा पविसइ वा निक्खमन्तं वा पविसन्तं वा साइजइ taM0 कोट्ठागारसालाणि वा भण्डागारसालाणि या पाणसालाणि वा खीरसा0 वा गञ्जसा वा महाणससा0 वा. "42 / 7 / जे भिक्स् रणो जाव मुखाभिसित्ताणं ऐगच्छमाणाण वा निगच्छमाणाण वा. "48'80 इत्थीओ सबालंकारविभूसियाओ पदमविचक्खुदंसणपडियाए गच्छद वा अभिसंधारेह वा गच्छन्तं वा अभिसंधारेन्तं वा sA01910 मंसखायाण वा मच्छखा वा छविखा0 बहिया निम्गयाणं असणं वा जाव साइजि।10।0 अन्नयरं उववृहणीय समीहियं पेहाए तीसे परिसाए अणुट्टियाए अभिनाए अश्वोच्छिनाए जे तं अर्थ पडिगाहेइ पडिगाहेन्तं वा साइजइ, अह पुण एवं जाणेजा 'इहज राया खत्तिए परिवसिए' जे भिक्खू ताए गिहाए ताए पएसाए ताए उवासन्तराए वा विहारं वा करोड सज्झायं वा जाप कहतं वा saa061।11॥ जे भिक्खू रण्णो खत्तियाणं जाव अभिसित्ताणं बहियाजत्तासंठियाणं असणं vA0 पडिगाहेइ पडिगाइंतं वा saa0112| भियाज्त्ताप्द्दिन्निय्त्तार्न्न्0।13। एवं नीज्त्ताप्त्त्त्तियान्न्ण्0।14।0 पडिणियत्ताणं । 150 गिरिज्त्ताप्त्त्त्थियान्न्ण्0।16।0 गिरि डिणियत्ताणं011710 महाभिसेयंसि वट्टमार्णसि निफ्लमै वा पविसइ वा निक्खमंत या पविसंतं वा sA0 90 / 18 / जे भिक्खू जाव अभिसित्ताणं इमाओ दस आभिसेकाओ रायहाणीओ उदिवाओं गणियाओं वजियाओ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा निक्खमै वा पविसह वा निक्खमन्तं वा पविसन्तं वा साइजह तंजहा-चम्पा महरा वाणारसी सावत्थी साएयं कंपिल कोसंबी मिहिला हस्थिणापुरं रायगिह 100 / 19 / जे भिक्खू स्त्रो0 असणं vA0 परस्स नीहडं पडिगाहेइ पडिगाहेन्तं वा साइज्जइ taM0- खत्तियाण वा राईण वा कराईण वा रायसंसियाण वा रायपेसियाण वा॥2017 नडाण वा नहाण वा कच्छयाण वा जडाण बा मलाण वा मुट्ठियाण वा बेलम्बमाण वा कहगाण वा पवगाण वालास गाण वा दाखलयाण वा छत्ताणुयाण baa0|2160आस्पास्यान्न् वा हत्यिपा0वा महिसपा0 वा वसहपा वा साहपी0 वा वग्य सुणहपो0 वा सूयरपो0 वा मेण्डपो0 वा कुक्कुडगो0 वा तित्तिरपो0 वा वट्टयपो0 वा लावयपो0 वा चीरालपो0 वा हंसपो0 वा मयूरपो0 वा सुयपो0 vaa0॥22॥ एवं आसदमगाण वा हत्यिद याना230आसमिठाण वा हस्थिमिक वा ॥240आस्रोहान्न् वा हत्थिरो0 vaa0|25/0 सत्याहाण वा संवाहावयाण वा अभंगावयाण वा उबट्टावयाण वा मज्जावयाण वा मण्डावयाण वा छत्तम्गहाण वा चामर वा हडप्प0 वा परियट्ट वा दीविय asi0 वा धणुक वा सत्ति कोन्त paa0।26।0 परिसधराण वा कम्युइजाण वा दोबारियाण वा दण्डारक्खियाण vaa0|2710 खुजाण वा चिलाइयाण वा वामणीण वा बडभीण वा बब्बरीण वा पौसीण वा जोणियाण वा पल्हवियाण चा इसिणीण वा थारुगिणीण वा लौसीण बालासीण वा सिंहलीण वा आलवी(रबी)ण वा पुलिन्दीण चा सबरीण चा पारिसीण vA0, ते सेवमाणे आवजइ चाउम्मासियं परिहारट्ठार्ण अणुग्धाइयं 111 / 28 ॥ नवमो उसओ 9 ॥ जे मिक्सू भदन्तं आगाई बयै वयंर्त vA saa0|110 phrsN| 2. आगाढफरसं '35 / 30 अन्नयरीए अचासायणाए अचासाएइ अचासायंत वा sA0 524 / जे भिक्खू अणन्तकायसंजुनं आहारं आहारेइ आहारेंत वा sA0 56150 आहाकम्म भुञ्जइ भुञ्जतं वा सा..81|60 पदुप्पन्न वागरेइ वागरेतं वा sA01710 अणागयं निमित वागरेइ वागरंतं वा sA0 93'80 सेहं विप्परिणामेड विपरिणामंतं वा saa0।9।0 अवहरद अवहरंतं वा sA01100 दिस विपरिणामेइ विप्परिणामंत वा saa0|1100 अबहरै अवहरंत चा 955 निशीथ छेदसूत्र, उदलो-10 मुनि दीपरनसागर Page #10 -------------------------------------------------------------------------- ________________ sA0 -157 / 12 / 0 बहियावासियं आएसं परं तिरायाओ अविफालेत्ता संवसावेइ संवसावेतं वा saa0|1310 साहिगरणं अविओसवियपाहुडं अकडपायच्छित्तं संभुञ्जइ सं जंतं वा सा. '253 / 14 / उग्धाइयं अणुग्धाइयं वयै वयंतं वा saa0|15/0 अणुग्घाइयं उग्धाइय्ण्0|1680 उम्घाइए अणुग्धाइयं देह देतं वा saa0|170 अणुग्धाइए उग्धाइय्ण्0।18। जे भिक्खू उग्धाइयं सोचा नच्चा संभुञ्जइ सं जंतं वा saa0।19।0 उग्धाइय्हेउण्0।20। 0 उम्घाइय्स्ण्क्प्प्ण्0।21। उग्धाइयं वा उग्धाइयहेउं वा उग्धाइयसंकप्पं vaa0।22।0 अणुग्धाइयं0 अणुग्धाइयहेउं0 अणुग्धाइयसंकप्पं0 अणुग्धाइयं वा अणुग्धाइयहेउ~ वा अणुग्धाइयसंक vaa0|23-2600 उग्याइयं वा अणुग्धाइयं vaa0|2710 उग्घाइयहेउं वा अणुग्धाइयहेउं vA0 280 उग्घाइयसंकल्पं वा अणुग्घाइयसंकप्पं vaa0।29।0 उग्धाइयं वा अणुग्धाइयं वा उग्धाइयहेउं वा अणुग्याइयहेउं वा उग्घाइयसंकप्प वा अणुग्धाइयसंकप्पं vaa0।30। जे भिक्खु उग्गयवित्तीए अणत्यमियमणसंकप्पे संथडिए निवीगिच्छासमावन्नेणं अप्पाणेणं असणं cA0 पडिगाहेत्ता संभुञ्जइ संभुञ्जन्तं vA saa॥3100sNgh viigicchaa0|3200 असं. यडिए निविद्द्गिच्छा0|3310 असं0 बीगिच्छा0 (अह पुण एवं जाणेजा-अणुग्गए मुरिए अत्यमिए वा, से जं च मुहे जं च पाणिसि जं च पडिग्गहे तं विगिशिय विसोहिय तं परिहवेमाणे नाइकमै, जो तं भुंजइ मुंजंतं वा साइज्जइ) 325 ॥34जे भिक्खू राजो वा चियाले वा सपाणं सभोवणं उम्गालं उम्गिलित्ता पच्चोगिलै पच्चोगिलतं वा sA0 *356 / 35/ जे भिक्खू गिलाणं सोचा न गवेसइ नगवेसतं वा saa0|360 उम्मगं वा पडिपहं वा गच्छद गच्छंतं वा सा॥37॥ जे भिक्खू गिलाणवेयावचे अम्भुट्टियस्स सएण लामेण असंथरमाणस्स जे तस्स न पडितप्पइ नपडितप्तं वा sA013810 gi0अभुट्टियं गिलाणपाओगे दबजाए अलभमाणे जे तं न पडियाइक्खर्3a नपडियाइक्वंतं वा सा. "512।39।0प्द्ध्म्पाउस्सि गामाणुगाम इनै दूइजत वा sA014010 वासावास पज्जासवियसि इजह दूइज्जत वा saa0॥41॥ saa0142| 0 पजोसवणाए न पजोसवेइ नपजोसवंतं वा saa0।43। 0 पजोसवणाए गोलोमाइंपि वालाई उवाइणावेइ उवाइणावेतं वा saa0144|0 पजोसवणाए इसिरियपि आहारं आहारेइ आहारतं वा सा॥45॥ 0 अन्नउत्थियं वा गारत्थियं वा पजोसवेइ पजोसवेंतं वा सा. 610146 0 पढमसमोसरणुद्देसपत्ताई चीवराई पडिगाहेइ पडिगाहंत वा sA0 1664' तं सेवमाणे आवजह चाउम्मासियं परिहारहाणं अणुग्घाश्यं ॥ 4 ॥ दसमो उद्देसओ 10 ॥ जे भिक्खू अयपायाणि वा कंस0 वा तंब0 वा तौय0 वा रुपया सुवण्ण वा जायरूव0 वा मणि0 वा काय0 कणग0 वा दन्त वा सिंग वा चम्म0 वा चेल0 वा अंकपाळ या संख0 वा बहर वा करेइ करतं वा saa0|10 घरेइ धरत वा saa0।2।0 परिमंजर परिभजन्तं वा saa0।3। अयबंधणाणि वा जाव बहरबंधणाणि वा करेड करेंतं वा sA0 जाव परि जा परिभुजंतं वा sA014.60 परं अजोयणमेराओ पायवडियाए गच्छइ गळतं वा saa0।7।0प्र्ण् अद्धजोयणमेराओ सपचवायंसि पायं अभिहडं आहटु देजमाणं पडिगाहेइ पडिगार्हतं vA sA* '238|0dhmmss अवण्णं वयह पयंत वा साग्र्। अधम्मस्स वर्ण 0.36101 अन्नउत्वियस्स या गारत्थियस्स वा पाए आमजिज वा पमजिज पा आमजतं वा पमजतं वा सा एवं तापाउडेसगमेण या नवरं अन्नौस्थियगारस्थियाभिलावा जाव जे गामाणुगाम दुइजमाणे अण्णउत्थियस्स वा गारत्थियस्स वा सीसवारियं करेइ करंतं वा sA0 '38' / 11-630 अप्पाणं बीभावेड वीभावंतं वा saa0|641. परं650 अप्पाणं विम्हावेह विम्हात वा saa066|0 pr0|6710 अप्पाणं विपरियासेड विप्परियार्सेतं saa0|6810 प्र्|6910 मुहवर्ण करेइ करतं वा sA0.84'1010वेरजविरुदरजंसि सर्ज गमणं आगमणं गमणागमणं करेइ जाव sA0 115'1710 दियाभोयणस्स अवष्णं वयै वयं वा saa0172|0 राइभोयणस्स वणं0 12017310 दिया असणं vA0 पडिगाहेत्ता दिया मुंजइ01740दिया परति bhu01710रत्ति pa0 दिया mu076| रत्ति पडिगाहेड रत्ति मुंजा मुंजतं वा sA0 '191'1990 असणं vA0 अणागादे परिवासेइ परिवासंतं वा sA017810 परिवासियस्स असणस्स वा तयप्पमाणं वा भूइया आहारं आहारेइ आहारतं वा सा. '202' / 7910 मंसाइयं वा मच्छाइयं वा मंसखलं या मच्छखलं वा आहेणं वा पहेणं वा सम्मेलं वा हिंगोलं वा अन्नयरं वा तहप्पगारं विरूवरूर्व हीरमाणं पेहाए ताए आसाए ताए पिचासाए तं स्वणिं अन्नत्य उचाइणावेइ उचातिणावेंतं वा सा* '212 / 800 निवेयणपिण्डं मुंजा मुंजत वा sA0 2151810 अहाछन्दं पसंसह पसंसंतं वा sA018220 बंदै वंदतं वा sA0 226 1831 नायर्ग वा अनायगं वा उवासर्ग वा अणुवासगं वा अणलं वा पचावेद पवावेत वा sA01840 उपहावेइ उचट्ठावंतं वा सा. "491185/0 नायएण वा अनायएण वा उवासएण वा अणुचासएण वा अणलेण वेयावचं कारेइ कारंतं वा sA0 "496 / 8610 सचेले सचेलगाणं मझे संवसह संवसंतं vA sA01810 ace. le sacelamANa 01880sacele acelagANaM01897 acele a0 507 / 9010 पारियासियं पिप्पलिं वा पिप्पलिचुण्णं वा सिंगबेरं वा सिंगवेरचण्णं वा बिलं वा लोणं वा उजिम(भियं वा लोणं आहारे आहारं वा sA0 520 191 / गिरिपडणाणि वा मरुप0 वा भिगुप0 वा तरूप0 वा गिरिपक्खंदणाणि वा मरु0 वा तरु0 जलपवेसाणि वा जलण वा (239) 956निशीथं परेदस्पं, उसी - 11 मुनि दीपरत्नसागर Page #11 -------------------------------------------------------------------------- ________________ जलपक्संदणाणि वा जलण वा पिसभक्षणाणि वा सस्थोबाडणाणि वा अंतोसाइमरणाणि या वेहाणसाणि वा गिद्धपट्ठाणि वा बलयमरणाणि वा जाव अन्नयराणि वा तहप्पगाराणि बालमरणाणि पसंसह पसंसंतं वा सा. 537 त सेवमाणे आवज्जइ चाउम्मासियं परिहारहाणं अणुग्घाइयं । 92 ॥ एकारसमो उद्देसओ 11 ॥ जे भिक्खू कोलणपडियाए अन्नयरिं गपासएण वा मंजपा.वा करपा वा चम्मपा.वा यत्तपावा रजपाल या सत्तपा वा बंधई बंधतं वा साबितर्ग वा मुबह मुर्वतं वा सा.10|20 / अभिक्खणं अभिक्खणं पचखाणं भञ्जइ मंजंतं वा sA0 -15 / 310 परित्तकायसंजुत्तं आहारेइ आहारतं वा sA0 2040 सलोमाई चम्माई घेरेर घरंतं वा sA0 451510 तणपीढगं वा पलालपी0 वा उगणपी0 या कठ्ठपी0 वा परवत्येणोच्छन अहिद्वेइ अहिटुंतं वा saa050।6।0 निग्गन्धीए संपादि अन्नउत्थिएण गारथिएण वा सिवावेइ सिवावंत वा सा* '531910 पुढवीकायस्स या कलमायमवि समारभै समारमंतं वा sA0 एवं जाव वणप्फतिकायस्स '611810 सचित्तरुक्स दुल्हा दुल्हतं वा सा. '66 / 9 / 0 गिहिमत्ते भुजह भुजंतं वा sA01110 गिहिवन्य परिहेड परिहंत वा saa0|110 गिहिनिसेनं वाहेइ वाहतं वा saa0।12।0 गिहितिगिच्छं करेइ करतं वा सा.'82।13।0 परकम्मकडेण हत्येण वा मत्तेण वा दधिएण वा भायणेण वा असणं वा पडिगाड पडिगार्हतं वा sA014 अन्नउत्थियाण वा गारस्थियाण वा सीजादगपरिभाएण. 142 णि वा चित्तक0वा पोत्थक वा दन्तक वा मणिक वा सेलकवा गंठिमाणिवा वेढिमाणि वा परिमाणि वा संघाइमाणि वा पत्तच्छेजाणिवा विविहाणि वा वेहि. माणि वा चक्सुदसणवडियाए अभिसंधारेर अभिसंधारतं वा saa0|1610 वप्पाणि वा फलिहाणि वा उष्फलाणि वा पावलाणि वा उज्झराणि वा निजाराणि वा वावीणि वा पोक्सराणि वा दीहियाणि या गुंजालियाणि वासराणि या सरपंतियाणि वा सरसरपं0 vA011717कच्छाणि वा गहणाणि वा नूमाणि वा वणाणि वा वणविदुग्गाणि वा पत्रयाणि या पायवि0 वा. 118आगामाणि वा नगराणि या खेडाणि या कबडाणि वा मडम्बाणि वा दोणमुहाणि वा पट्टणाणि वा आगराणि वा सम्बाहाणि वा संनिवेसाणि vaa0।19।0गाम्म्हान्नि वा जाव संनिवे. समहाणि vA0200 गामवहाणि वा जाव सनिवेसपहाणि या गामवाहाणि या जाव संनिवेसदाहाणि vaa021|0गाम्फान्नि वा जाव संनिवेसपहाणि vaa0|220आस्क्र्न्नान्नि वा हत्यिक. वा॥2310 आसजद्धाणि वा हस्थिजुवा उद्दजावागाण0 mahisajuvA0/24A0 उज्जहियट्ठाणाणि वाहपजाहयट्ठाणाआण वा गय. जूहियट्ठाणाणि vA0 / 250 अमिसेयहाणाणि वा अक्खाइयट्ठाणाणि चा माणुम्माणियट्टा वा महयापनहगीयचाइयतन्तीतलतालतुडियपटुप्पवाइय. vA0 / 26 10 आघा. यणाणि वा डिम्बाणि वा इमराणि वा खाराणि वा पेराणि वा महाजुराणि वा महासंगामाणि वा कलहाणि वा बोलाणि vaa0|27 विरूवरूवेसु महुस्सवेसु इत्थीणि वा पुरिसाणि वा थेराणि वा मज्झिमाणि वा डहराणि वा अणलंकियाणि वा सुअलंकियाणि चा गायन्ताणि वा वायन्ताणि वा नचन्ताणि वा हसन्ताणि वारमन्ताणि वा मोहन्ताणि वा विउलं असणं वा परिभायन्ताणि वा परिभजन्ताणि वासा |2810ह्द्देस् वा रूवेसं परलोइएसुवा रुवसु दिह्रसुवा अदिसु वा मुएसुपा अमुएसु वा विनाएसुवा विन्नाएसुचारुवसु अज्झोपवजमाणं वा सा 163 / 2910 पढमाए पोरिसीए असणं वा पडिगाहेत्ता पथिहम पोरिस उवाइणावेई उवाईणावंतं वा सा- '189 / 3010 परं अदजोयणमेराओ असणं या उवाइणावेइ उवायणावेंतं वा sA0 218।31।दिया गोमयं पडिगाहेना दिया कायंसि वर्ण आलिम्पेज पा विलिंपेजवा आदिपन वा विरिपंत वा saa032|0 दिया go0pa0 रतिवणं आलिं0 बिलिंपेज वा|3310 रतिं go0pa0 दिया वर्ण A0vi034आरतिगो 50 रति वर्ण A0vi035/0 दिया आलेखणजायं पडिगाहेना दिया कार्यसि वणं जाव चउभंगो 226 / 36-390 अनउत्थिएण चा गारथिएण वा उबहिं वहावेड वहावेतं वा sA01400 तनीसाए असणं vA0 देइ देत वा sA0 230 141 ॥ जे भिक्खू पशिमाओ महण्णवाओ महानईओ उहिट्ठाओ गणियाओ बंजियाओ अन्तो मासस्स दुम्मनो वा तिक्त्तो वा उत्तर वा संतर वा उत्तरन्नं पा संतरन्नं पा साइजड. नंजहा- गंगा जउणा सरऊ एरावई मही'278' तं सेवमाणे आवजइ चाउम्मासियं परिहारदठाणं उम्पाइयं । 42॥बार्स्मो उद्देसओ 12 ॥ जे मिक्स अणन्नरहियाए पढपीए ठाणं वा सेज वा णिसीहियं वा चेएइ चेयंतं वा साजाव मकडासंताणगंसि । 1-80 चूर्णसि वा गिहेलयंसि वा उसुयालंसि वा कामजालंसि वा।9।0 कान्लियसि वा मिनिसि वा सिसि वा लेलयसि वा अन्तलिक्वजायंसि vA11010 खंधसि वा फलहंसि वा मसि वा मण्डवंसि वा मालंसि वा पासायसि वा दुबदे दुण्णिक्खिने अनिकम्पे चनचले 22 / 11 / जे भिक्यू अनौन्थियं वा गारथियं वा सिप्पं वा सिलोगं वा अट्टापयं वा ककडगं वा युगह वा सलाहं (ग) वा सलाहकदहस्थय वा सिक्खायेइ सिक्खावेत या saa0।12। आगाढं वयद वयंनं या सा, करुसं. आगाढफरुसं. अन्नयरीए अचासायणाए अचासाएर anA0 sA0 31 / 13-16 / जे भिक्यू अम. 957 निनीय ठेदसूत्रं, उसो-23 मुनि दीपरत्नसागर Page #12 -------------------------------------------------------------------------- ________________ उत्धियाण या गारस्थियाण वा कौगकम्मं करेइ करतं वा sA01170 भूइकम्मंग180पसिणं खेइन्19|प्सिन्नाप्सिन्न्0|200तीय् निमित्तंबा210 लाव्न्न्ण्0।22।0सुमिन्न्ण् ॥ 23 ॥ विज पउंजइ पौंजतं वा saa050|24एव्ण् मन्तं । 25 / जोगं । 26 / नट्ठाण मुढाणं विप्परियासियाणं मग्गं वा पवेएइ संधिवा pa0 मीण वा संधि pa0 संधीओ वा पवेएतं वा saa0|270 धाउं पवेएइ पवेएंतं वा saa0|28aa निहिं '62 / 29 / जे भिक्खू मत्तए अप्पाणं देहै देहतं या saa0|3010 अदाए॥31॥ एवं असीए । 32 / मणिए |33uiddpaanne । 34 // tele|35| फा(पा)णिए । 36 / वसाए 73'370 वमणं पडिकम्मं करेइ करत वा saa0॥3800विरेव्न्न्ण् 0390वमणविरेयणं0 14010 अरोगियं0 184' / 41 पासत्यं वंदन वंदतं वा sA0 पसंसह पसंसतं वा सा '119142-43 ॥ एवं ओसन । 44-45 ॥ कुसीलं । 46-47 नितियं । 48-49 ॥ संसत्तं । 50-51 / काहियं । 52.53 / पासणिर्य 154-55 / मामगं । 56.57 संपसारगं '119158-590 धाइपिंडं मुंजइ मुंजंतं वा saa0।60। एवं दूइ0।61। निमित्त । 62 / आजीविय्0।63। व्न्नीम्ग्पि064॥ तिगिच्छा0 / 65 / कोः। 66 / मान्न्।67। माया0|68aa लोभ्0।69। विज्ञ्या0170॥ mnt0/71| oga072 चुण 073 / 0 अन्तद्धाण0 216' तं सेवमाणे आवजइ चाउम्मासियं परिहारहाणं उम्घाइयं । 74 ॥ तेरसमो उदेसओ 13 ॥ जे भिक्खू पडिग्गहं किणइ किणावेइ कीर्य आइटु देजमाणं पडिम्गाहेइ पडि0 sA0110पामिचेइ पामि परियहद परियहाइपरियादृयाश0अच्छजनिसिटुभिहड0514आजे भिक्खू ऐरम पडिग्गा गाण उदिसिय गर्माण समुदिसियत गाण अणापुच्छिय अणामन्तिय अन्नमनस्स वियरै वियरतं वा sA0110सुइडगस्स वा सुड्डियाए वा थेरगस्स वा थेरियाए वा अहत्वच्छिन्नस्स अपायच्छिन्नस्स अनासच्छिन्नस्स अकण्णच्छिन्नस्स अणोइच्छिन्नस्स सकस्स देइ देंतं वा sA06/0खुइडगस्स वा जाव थेरियाए वाहत्यच्छिन्नस्स0 ओदृच्छिमस्स असकस्स न देइ नदेतं वा sA0 153'बजे भिक्खू पडिग्गह अणलं अधिरं अधुर्व अधारणिज्जं घरेइ धरतं वा sA01810 अलं थिरं धुर्व धारणिजंन घरेइ नधरतं वा sA0 159'9/जे भिक्खू वण्णमन्तं पडिग्गहं विवणं करेह करेंतं वा सा. / 10 / विषण्णं पडिग्गहं व्न्न्न्न्म्न्त्ण्011॥जे भिक्खू नो नवए मे पडिग्गहे लदे ऽत्तिक1 तेण्डेण वा घएण वा नवणीएण वा वसाए वा मक्खेज वा भिलिंगेज वा मक्खतं वा मिलिंगतं वा sA0 112|0लोदेन्न् वा ककेण वा चण्णण वावणेण वा उडोलेजवा उपलेह)जवा उडोलंतं वा उचलं होतं वा sA01130सीओदगवियडेण वा जाव उसिणोदगवियडेण वा उच्छोलेज वा पधोएज vA1410 बहुदेवसिएण तेडेण vA0 लोहेण vA0 सीओदगवियडेण जाव sA015-17 जेणवए मे पडिग्गहे इतिकटु एवं दोगमा भान्निय्वा॥जे सुम्भिर्गधे पडिग्गहे लदे इतिकटु बहुदेवसिएण सीओदगवियडेण वा जाव saa018-23॥जेनो नवए सुभिगंधणवि दो चेव ग्मा॥ जे दुम्मिगंधे पडिग्गहगेलद्धेत्तिन्दुभिगंधेण दो व गमा यत्रा 174' 24.29 / जे भिक्खू अणन्तरहियाए पुढवीए जाव जीवपतिहिते सांडे जाव ससंकमणंसि चलाचले सपडिग्गहर्ग आयावेज वा पयावेज वा AyA0 पयावतं वा sA030-40 एवं je0 कुलियंसि वा जाव लेलुयंसि वा सपडिग्गहगं AyA0पया0 साइ041| je0 खंघसि जाव पासायंसि वा अन्नयरंसि वा अंतरिक्खजायंसि सपडि0 179 / 4200 पडिग्गहाओ पुढवीकार्य आउकायं नेउकार्य नीहरै नीहावेइ नीहरियं आहटु देजमाणं पडिग्गाहेइ पडिग्गाहतं वा saa43|0क्ण्दान्नि वा मूलाणि वा पत्ताणि वा पुष्पाणि वा फलाणि वा बीयाणि vA0440 oshibiiyaaii0|450 तसपाणजायं0 195146 ॥ जे मिक्स् पडिग्गहग णिकोरेइ णिकोराबेइ णिकोरियं आहद देवमाणं पडिग्गाहेइ पडिगाहंतं वा sA0 200147 / जे भिक्यू नायगं वा अनायर्ग वा उवासर्ग वा अणुवासर्ग वा गामन्तरंसि वा गामपहन्तरंसि वा पडिग्गा ओभासिय 2 जायै जायंतं वा साग480 अणुवासर्ग वा परिसामझाओ उहवेत्ता. 213 / 49 / जे भिक्खू पडिग्गहगनीसाए उडुबई वसइ वसंतं वा saa0|5010 वासावास0217' तं सेवमाणे आवजइ चाउम्मासियं परिहारहाणं उग्घाइयं । 51 ॥ चौहसमो उद्देसओ 14 ॥ जे भिक्खू भिक्खूणं आगाढं वयै वयंत वा sA0 ॥1एव्ण् फरसं0 2 / आगादफरुसं0 130 अभयरीए अचासायणाए अचासाएइ '2 / 4 / जे मिक्स्य सचित्तं अम्ब भुजा मुंजनं या sA01510 विडसइ विडसंतं वा sA060सचित्तं अम्ब वा अम्बपसिंवा अम्बभित्तं वा अम्बसालगं वा अम्बडालग वा अम्बचोयगं वा भुञ्जड भुंजंतं वा sA01710 विडसइ विडसतं वा sA01810 सचिनपैडियं अम्ब भुइ0, एवं सचिनपनिहिएणवि चत्तारि आलाचगा यात्रा '258' / 9-12 / जे भिक्खू अबउथिएण वा गारथिएणवा अप्पणो 0.एवं तैय उदसगमा यो जाव सासदुबारिय. जे गामाणुगाम दुइजमाणे अनउत्थिएण वा गारत्तिएण वा अप्पणा सीसदुवा रिय कारखंड कार sA113-65 जे भिक्षु आगन्तारसुवा जाच महागिर्हसि वा उच्चारपासवर्ण परिहह परिहवन वा सा. 268 / 66-74 जे भिक्ख अन्न स्थियस्स वा गारस्थियस्स या असणं वा दे देंन वा सा । 75 / पडिच्छड पडिच्छतं वा saa0176|0 वत्थं वा पडिग्गहं वा कंबलं वा पायपुञ्छणं वा देड देन वा sA01710 पडिच्छा 958 निशी, हेदसूत्र, उदेसी-15 वरनसागर 11462525 Page #13 -------------------------------------------------------------------------- ________________ पच्छितं वा साः । 78 / जे भिक्खू पासत्थस्स असणं vA0 देइ देतं वा साः पडिच्छति पडि0 sA0, वत्थं वा जाव पायपुञ्छणं वा देति देतं या साः वत्थं वा पछि pa0 सा । 79-82 / एवं ओसन्नस्स । 83.86 / कुसीलस्स । 87-90 / नितियस्स । 91-94 / संसतस्स 304 95 98 / जे भिक्खु जायणावत्थं वा निमन्तणावत्थं वा अजाणिय अपुच्छिय अगवेसिय पडिग्गाहेड पडिग्गाहेन्तं वा साइज से य बत्थे चउन्हं अन्नयरे सिया तंजहा निचनियंसणिए मज्जणिए छणुस्सविए रायद्वारिए 394 / 99 / जे भिक्खू वि भूसापडियाए अप्पणी पाए आमजेज वा पमजेज वा A0 pa0 साति0 एवं तैयौद्देसगमेण जाव जे गामाणुगामं dRijamANe विभूसापडियाए अप्पणो पाए आमजेज वा पमजेज वाः साः । 100-152 / 0 वत्थं वा पडिग्गहं वा कम्बलं वा पायपुञ्छर्ण वा अन्नयरं वा उवगरणजायें घरेइ घरंत या साः । 153 धोवै धोवतं वा sA0 '398' तं सेवमाणे आव ज चाउम्मासियं परिहारद्वार्ण उपाइयं । 154 ॥ पण्णरसमो उद्देसओ 15 ॥ जे भिक्खु सागारिथं से उबागच्छड 30 sA0 133 / 10 सौद्गं से अणुपविसइ अणुपविसंत वा sA0 256' / 2 / 0 सागणियं se0 '293' / 30 सचिनं उच्छ्रे भुंजइ एवं पनरसमे उसे अंबरस जहा गमो सो चैव इहपि यत्रो 410 बिडसइ0 | 50 सचितं अन्तरुच्छ्रय या उच्छ्रखंडिय वा उच्छ्रचोयगं वा उच्छुमेरगं वा उच्छ्रसाल या उच्छुडाल वा भुजै0 [6] विडसइ । a0] सचित्तपट्टियं उच्छ्रं भुंजइ विडसइ0, अंतरुच्छ्रयं 0 296 ॥ 8-1110 आरणगाणं वर्णवयाणं अडवीजनासंपडियाणं असणं या पडिगाहे पडि0 sA0 303 / 1220 सराइयं अवसराइयं वयै ययंत या sA0 । 13|0 अबुस0 sa0 477 / 1410 बुराइयाओ गणाओ अवसराइयं गर्ण संकमै संकर्मतं वा sA0 150 बुग्गह्वकंताणं असणं bA0 देइ देतं वा sA0 / 160 पडिच्छड पडिच्छतं वा sA0 / 17 / एवं वत्थं वा पडिमा वा कम्बलं या पायपुञ्छ वा देइ देते या sA0 / 1800 पडिन्छइ पडि0 sA0 / 19 / एवं सहिवि दोहिं गमएहि dei0 / 20 / पडिच्छइ । 21 / अणुपविसइ0 । 22|0 सज्झायं देइ देतं वा sA0 / 230 सज्झायं पडिच्छइ पडि0 sa0 496 240 विहं (अडविं) अणेगागमणिलं अभिसंधारे अभि0 sa0 '584' / 2510 बिरुवरुबाई दस्सुगाययणाई अणारियाई मिलाई पन्तिया सति लाडे विहाराए सथरमाणे संथरणिजेसु जणवएस बिहारपडियाए अभि0 616' / 26 / 0 दुगुञ्छिय कुलेस असणं वा पडिगाड पडिगानं वा साः । 270 यत्थं या पडिमहं या कम्बलं या पायपुञ्छणं vA0 / 280 सहिः । 290 सज्झायं उदिसइ उद्दिसंतं वा साः। 300 वाएड या वासा0 / 310 पडिच्चाइ पडि0 वा sA0।32।0 असणं वा * पृढवीए निक्खिवड ni0 वा sA0 / 330 संधारए । 340 वेहासे0 '328 35/0 अन्नउत्थीहिं वा गारस्थीहिं वा सहि भुजै भुजतं वा sA0 ॥ 36/0 आवेदियपरिवेदिए मुंज bhU0 वा साः 638 / 3710 आयरिबउवज्झायाणं सेजासंवार पाएणं संघट्टेना हत्थे अणणुन्नवेत्ता धारयमाणे गच्छ गच्छ वा sA0 '642।38। पमाणाइरित्तं वा गणणाइरिनं वा उवहि घरेइ घरं वा sA0 747 / 39 / 0 अनन्तरहियाए पुढवीए चलाचले उच्चारपासवर्ण परिवेइ परिद्रवतं वा sA0 (जाव खंसि0 ) 749' तं सेवमाणे आवज चाउम्मासियं परिहारद्वाणं उग्घाइयं । 40-50 ॥ सोलसमो उद्देसओ 16 ॥ जे भिक्खु कोहलपडियाए अन्नयरं तसपाणजाय तणपासएण वा जाव सुतपास एण वा बंद बंधतं वा sA0 10 बल्गं वा मुयै मुयंतं वा sA0 20 तणमालियं वा जाब हरियमालिय वा पिणदै करेद करेंतं वा sA0 घरेइ धः vA0 8 / 3 50 अयलोहाणि आ जाय सुवणलोहाणि वा करे करें वा सा घरे घर वा sA0 परिभुज 10 sA0 10 1680 हाराणि वा जाव सुवणसुत्ताणि वा कध परिभुञ्ज pa0 sa0] 119-110 आइणाणि वा जाब आभरणविचिनाणि वा करेड करेंतं वा sA0 घरेइ धः साः परिभुंज pa0 sA0 14 / 12-14 / जा निग्गन्धी निम्गन्धस्स पाए अन्नउत्थि एण या गारत्थि एण या आमजावेज वा एवं नतिओसगमेण गेयवं जाय जा निम्गन्धी निम्गन्थस्स गामाशुगाम दुइनमागम्स अन्न0 गार0 सीसद्वारिये कारवेइ0 / 1567 / जे निग्गन्धे निसान्धीए पाए अन्नउत्थिणीए वा गारत्थिणीए वा आमजिज वा जाब सा एवं मग्गिल गमयसरिसं शेयनं जाव निग्गन्थीए गामाणुगामं dRijamANIe अन्नः gA0 सीसवारियं कारयेइ0 28' / 68-1201 जे निग्गन्धे निग्गन्धस्स सरिसगस्स सन्ते ओवासे जन्ते ओवास न देइ नतं वा sA0 1121 / जा निग्गन्धी निम्गन्धीए सरिसियाए जाय साइज्ड '46' / 122 / जे भिक्खु मानोहडं असणं vA0 देजमाणं पडिग्गाइ pa0 sA0 1230 कोडाउन असर्ण वा उक्कुजिय निकुंजिय0 / 12410 महिओलितं असणं pA0 उभिदिय निम्मिदिय0 55' / 125 / जे भिक्खू असणं वा अनयरं पुढवीपैडियं पडिग्गाहेइ0 / 126 / एवं upa0 / 127 / तेपः । 128 / वणस्सैकायप0 '62 / 129 / जे भिक्खू अचुसिणं असणं bA0 सुप्पेण वा विषेण वा तालियष्टे वा पत्ते वा पत्नमङ्गेण वा साहाए वा साहाभङ्गेण वा पेण वा पेहूणहत्थे वा चलेण वा लकणेण वा हत्थेण वा मुहेण वा कुमित्ता या बीता वा आहट देनमार्ण पडिस्गाहेइ 10 sA0 1300 असणं vA0 उसिसिणं पडिगाहेइ pa0 s0।131।0 उस्सेयणं वा संसेयणं वा चाउलोदगं वा बारो959 निशीथं छेदसूत्र उदेसो- 19 मुनि दीपरत्नसागर Page #14 -------------------------------------------------------------------------- ________________ 84 दगं वा निलोदगंवा नुसोदगंवा जवोदगंवा भुसोदगं वा आयामं वा सोवीर वा अम्बकवियं वा सुद्धवियडं बा अहुणाधोयं अर्णबिलं अपरिणयं अवकन्तजीवं अविद्वत्थं पडिमाहेइ pa0 सा'74।132।0 अप्पणो आयरियनाए सक्सणाई पागरेड वागरंत या saa84|1337 गाएज वा बाएज वा नरेज वा अभिणएज वा हयहेसियं हथिगलगलाइयं उकद्र. सीहनाय वा करेन करने या saa0|13410 भेरीसहाणि वा पहः वा मुख वा मुइंग0 या एवं नंदि0 या झाडरिक वा वडरिः चा डमरुगः वा मड्डय वा सद्य वा पएस वा गोल0 वा अन्नयराणि वानहप्पगाराणि वितयाणि सहाणि कपणसायपडियाए अभिसंधारे a0 sA0बारसमौद्देसगमेण न्नेय्|135 वधीसग0 या वीणाइय0 तुंबवीणा0 या झो(पा)त्य वा हुंकुणस0 वा अन्जयराणि वा तहप्पगाराणि वितयाणि shaanni0|1360 तालसहाणि वा फंसताल0 वा लत्निय0 वा गोहियावा मकरिय0 वा कच्छभि0 वा महै वा सणालिया वा बालिया वा अमायराणि वा नष्पगाराणि झुसिराणि 113710संखसहाणि वा बंस वा वेणुः या खरमुहिक या परिलिक वा बेचा या अन्नयराणि वा तह पगाराणि मुसिराणि0 93 113810 वप्पाणि वा फलिहाणि या जाव इह( पर लोइएसु वा सद्देसु जाव अझोववजेमाणं वा sA0 94' ने सेवमाणे आवजइ चाउम्मासियं परिहारद्वाणं उग्घाइयं । 139.151 ॥ सत्तरसमो उद्देसओ 17 ॥ जे भिक्खू अणट्ठाए नार्य दुरुहै दुरु0 sA110 नावं किणइ किणावेद कीयमाहटु दि. जमाणं दुरुहै दुरुहतं वा sA0 एवं जो चोदसमे उद्देसे परिम्गगमो सो यत्रो जाव अच्छेज, णवरं दुरुहतित्ति भाणियावं । 2.50 थलाओ नावं जले ओकसाबेइ o0 saa0|60 जलाओ नावं थले उकसावेद उकः sA01710 पुर्ण नाचं उस्सिजइ u0 sA080सन्नं नाव उप्पिलावेद उप्पिसा01910 पडिणावियं कटूट नावाए दुरुहै du0सा 100 उड्डमामिणि या नावं अहोगामिणि का नावं दुल्है du0 साम1100 जोयणवेलागामिणिं वा अहजोयणवेलागा या नावं दुन्दु0 saa0|1200 नावं आकसावेइ ओकसावेद खेवावेड रजणा वा क्द्द्द्धि0|130 नावं आलिनएणवा पप्फिडएण वा सेण वा वलण वा वाहेद वा saa0|1400 नावाओ उदगं भायणेण वा पडिम्गहेण वा मतेण वा नाबाउस्सिआणेण वा उस्सिआइ u0 saa0|1510 नाचं उनिगेण उदगं आसवमाणिं उवम्बर कजलमाणिं पेहाय हन्येण या पाएण या आसन्थपनेण वा कुसपनेण वा मट्टियाए वा चेलकण्णेण वा पदिपीहेद 50सा । 16 / 0 नावागी ताबागयम्स असणं वा पडिगाहेइ pa0 sA0 '30' एतेण गमेण णावागाओ जळगतस्स णावागतो पंकगयस्स णावागतो थलगतस्स, एवं ज. लगएणवि चनारि पंकगएणवि चत्नारि बलगएणवि चनारि गमा nneyvaa|17-320 vadha kiNakiNAver3a कीयमाहट दिजमाणं पडिग्गाहै pa0 sA0, एवं चोइसमे उद्देसे पडिग्गहए जो गमो भणिओ सो चेव इहंपि वन्थेण यत्रो जाव वासावासं संवसइ संव0 सा नवरं णिकोरण नस्थि '31' तं सेवमाणे आवजा चाउम्मासियं परिहारट्ठाणं उग्घाइय 133.88 ॥ अडादसमो उद्देसओ 18 ॥ जे भिक्खू वियड किणइ किणाचे कीयं आहटु देजमाणं पडिम्गाहेद pa0 saa0|1 / एवं पामिचेति पामिचायेति पामिचियमितिः । 2 / परियति परिबट्टायेति परियट्टियमिति 0 / 30 अच्छेजं अनिसट्टे अभिही।4। जे भिक्खू गिलाणस्सहाए परं तिण्ह वियडवत्तीणं पडिग्गाहेइ pa0 sA0 / 5 / वियर्ड गहाय गामाणुगामं दूइजह दू saa0।6।0 वियढं गाछेद गालावेइ गालिय0 26.1710 च उहि संझाहि सज्झायं करेइ करेनं वा sA0 0. पुवाए संझाए पछिमाए संझाए अवर(मज्झ हे अद्ध्र्ने|810 कालियस्यस्त परं लिव्हं पुच्छाणं पृचछह pu0 saa0।9।0दिद्विवाय्र्स् परं सनण्हं पुच्छाणं पुच्छइ pu0 ला '36 / 1010 च उसु महामहेसु सज्झायं करेइ करेंत वा सात-इन्दमहे खंदमहे जखमहे भयमहे । 11 / च उसु महापाडिवएसु सन्झायं करेड करेतं वा sA020-सुगिम्हियापाडिवए आसाढीपा भहा य्पा0|120 पोरिसिं सञ्झायं उवाइणावेइ uvA0 saa0।13। चाउकालं सज्झायं न करेइ नक0 saa046।14।0 असन्झाइए सज्झायं करेइ क्सा0।15। अप्पणो असमझाइए सज्झार्य करेइ कसा0 152 / 160 हेडिलाइ समोसरणाई अवाएत्ता उपरिहाइ समोसरणाई bA0 vA0वा saa0|1710न्व् बंभचेराई अवाएना उवरिमसुयं वाएइ वा vA0 sA0 169 / 180 अबन वाएद vA0 saa0।19।0 वनं नवाएड नवासा 12010 अपनं वाएर bA0 sA0 121 / 0 पत्तं न पाएनवा0 सा. '215' / 22 / दोण्हपि सरिसगाणं एक संचिक्खायेर एक न संचिक्रवावेइ एक बाएइएक न पाएइ नया sA0 '221 / 2318 आयरियौवज्झाएहि अविदिन गिर आइयद Ai0 saa0|2410 अन्नौ विआ गारस्थियं वा वाएद वा वा saa0|250 पहिच्छह pa0 साका260 एवं पासत्यं । 27-28aa ओसन्न । 29.30 / कुसीन्ण्|21-32| नितियं । 33-34 ॥ संसन '243' तं सेवमाणे आयज्जइ चाउम्मासियं परिहारहाणं उग्घाइयं । 35-36 ॥ एगुणवीसैमो उद्देसओ 19 ॥ जे भिक्यू मासियं परिहारहाणं पडिसेबित्ता आलोएजा अपलिउंचियं आलो. एमाणस्स मासियं पलिउंचिय आलोएमाणस्स दोमासियं, एवं ववहारपढमुद्देसगमो यत्रो जाब दस गमा समना एगत्तसो बनसोबि जाव सबमेवं सकयं एगओ साहणिता जाए य पटुवणाए पट्टविए निविसमाणए पडिसेविजा सावि कसिणा तत्थेव आरुहेयवा सिया 309 / 1-2200 छम्मासियं परिहारहाणं पट्टविए अणगारे अंतरा दोमासियं परिहारहाणं (240) 960निशीथं छेदसूत्रं उसी-20 मुनि दीयरनसागर Page #15 -------------------------------------------------------------------------- ________________ पडिसेवित्ता आलोएजा अहावरा वीसैराइया आरोवणा आइमज्झावसाणे साट्ठ सहेउं सकारणं अहीणमैरित्तं तेण परं सवीसैराइया दो मासा।23।0 पञ्चमासिय एवं चाउम्मासियं0 एवं तेमासियं0 एवं दोमासियं मासियावि0 जाय सवीसराइया दो मासा|24-280स्वीस्राइय्ण् दोमासियं परिहारहाणं पट्टविए अणगारे तेण परं दसराया तिषिण मासा । 290 सदसरायतेमासियं परिहारहाणं जाव तेण परं चत्तारि मासा । 300 चाउम्मासियं परिहारहाणं जाव तेण परं सवीसराइया चत्तारि मासा । 310 सवीसराइयं चाउम्मासियं परिहारटाणं जाव तेण परं सदसराया पञ्च मासा । 3200 सदसरायं पञ्चमासियं परिहारहाणं जाव तेण परं छम्मासा । 33 / 0 छम्मासियं परिहारहाणं पट्टविए अणगारे अन्तरा मासियं परिहारहाणं पडिसेवित्ता आलोएजा अहावरा पक्खिया आरोवणा आइमज्झावसाणे साटुं सहेउं सकारणं अहीणमैरितं तेण परं दिवड्ढो मासो|340 एवं पञ्चमासियं चाउम्मासियं तेमासियं दोमासिय मासियं परिहारट्ठाणं पट्टबिए अणगारे दिवड्ढो मासो । 35-390 दिवढमासियं परिहारहाणं पट्टविए अणगारे अंतरा मासियं0 दो मासा ॥ 40 ॥ दोमासियं परिहारहाणं पट्टविए अणगारे अड्ढाइजा, एवं एनो पक्खे 2 आरोवेयत्रो जाव छम्मासा पुण्णत्ति |41(0दोमासिय्ण् परिहारट्ठाणं पट्टविए जाव तेण परं ऐदाइज्जा मासा । 4110 अड्ढाइजमासियं परिहारट्ठाणं पट्टविए अणगारे तिण्णि मासा । 42 / 0 तेमासिर्य परिहारहाणं पट्टविए अणगारे अदुट्ठा मासा । 4310 अट्टमासियं परिहारहाणं पट्टबिए अणगारे चनारि मासा । 440 चाउम्मासियं परिहारहाणं पट्टविए अणगारे अड्ढपत्र मासा |45/0अद्द्द्ध्प्न्य्च्मासिय्ण् परिहारहाणं पट्टविए अणगारे पत्र मासा|460 पञ्चमासियं परिहारहाणं पट्टविए अणगारे अद्धछट्ठा मासा । 470 अदछट्ठमासियं परिहारहाणं पट्टविए अणगारे छम्मासा । 480 दोमासियं परिहारहाणं पट्टविए अणगारे अन्तरा मासियं परिहारहाणं पडिसविना आलोएजा अहावरा पक्खिया आरोवणा जाव तेण परं अड्ढाइजा मासा|49/अद्द्वाइज्मासिय्ण् परिहारहाणं पट्ठविए अणगारे अन्तरा दोमासियं परिहारहाणं पडिसेविना आयोएजा अहावरा बीसैराइया आरोवणा नेण परं सपकराया तिणि मासा । 50 / सपञ्चरायं तेमासियं परिहारहाणं पट्टविए अणगारे अन्तरा मासियं परिहारहाण पडिसेबित्ता आयोएजा अहावरा पक्खिया आरोवणा जाव तेण परं सवीसैराया तिण्णि मासा|51 / सवीसैरायं तेमासियं परिहारहाणं पट्टबिए अणगारे अन्तरा दोमासियं परिहारट्ठाण पडिसवित्ता आलाएजा अहावरा वीसैराइया आरावणा 0ण पर सदसराया चत्तारि मासा|52 सदसराय चाउम्मासिय परिहारहाण पट्टावएअणगार अ वरा पक्खिया आरोवणा तेण परं पञ्चूणा पञ्च मासा । 531 पञ्चूर्ण पञ्चमासियं परिहारट्टाणं पट्टबिए अणगारे अन्तरा दोमासियं परिहार हाणं पडिसेविना आलोएना अहावरा वीसैराइया आरोवणा 0 तेण परं अदछट्ठा मासा । 54 / अद्धछह मासियं परिहारहाणं पट्ठविए अणगारे अन्तरा मासियं परिहारहाणं पडिसे. वित्ता आलोएना अहावरा पक्खिया आरोवणा लेण परं छम्मासा'369155 उपसंहारः "425 ॥ श्रीसिद्धाचलोपेत्यकायां शिलोत्कीर्णसकलागमे आगममंदिरे श्रीनिशीथच्छेदसूत्रं?