Book Title: Aagam Manjusha 25 Painnagsuttam Mool 02 Aaurpachakhan
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003925/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On ळिने - आगममंजूषा [25] आउरपच्चक्खाणं * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर M.Com.M.Ed. Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत 1998, I. स. 1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागररिजी म.सा. ने किया था। आज तक उन्ही के प्रस्थापित मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa. 2012, विक्रम संवत 2068, वीर संवत -2538 में वो ही आगम- मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। मूल आगम- मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * * है। [1]आवश्यक सूत्र-(आगम-40 ) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ निर्युक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम - 38 ) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है । [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया [4] "ओघनिर्युक्ति"-(आगम-41 ) के वैकल्पिक आगम "पिंडनिर्युक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। Online-आगममंजूषा : Address: Mnui Deepratnasagar, MangalDeep society, Opp. DholeshwarMandir, POST :- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com muni दीपरत्नसागर -मुनि दीपरत्नसागर डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ A311-25- श्रीआतुरमत्याख्यानप्रकीर्णकम् देसिक्कदेसविरओ सम्मट्टिई मरिज जो जीवो । तं होइ बालपंडियमरणं जिणसासणे भणियं ॥ 1 ॥ 64 ॥ पंच य अणुवयाई सत्त उ सिक्खा उ देस्जिध्म्मो। सोण व देसेण व तेण जुओ होइ देसजई ॥ 2 ॥ पाणिवहमुसावाए अदत्तपरदारनियमणेहिं c। अपरिमीच्छाओऽवि य अणुण्याई विरमणाई ॥ 3 ॥ जंच दिसावेरमणं अणत्यदंडाउजं च वेरमणं । देसावगासियंपिय गुणवयाई भवे ताई॥4॥ भोगाणं परिसंखा सामाइयातिहिसंविभागो y। पोसहविही य सबो चौरो सिक्खाउ वुत्ताओ ॥ 5 ॥ आसुक्कारे मरणे अच्छिनाए य जीवियासाए|नाएहि वा अमुको पच्छिमसलेहणमकिच्चा ॥ 6 ॥ आलोइय निस्सल्डो सघरे चेवासहितु sNthaarN। jai marai desavirao तं वृत्तं बालपडिययं ॥ 7 ॥ जो भत्तपरिन्नाए उवक्कमो वित्थरेण निदिडो । सो घेच बालपंडियमरणे नेओ जहाजुग्गं ॥ 8 ॥ वेमाणिएमु कप्पोवगेसु नियमेण तस्स उव्वाओ। नियमा सिझाइ उकोसएण सो सत्तमंमि भवे ॥ 9 ॥ इय बालपंडियं होइ मरणमरिहंतसासणे दित्तुण्। इत्तो पंडियपंडियमरणं बुच्छ समासेणं ॥ 10 ॥ इच्छामि णं भंते ! उत्तम8 पडिकमामि अईयं पडि. कमामि अणागयं पडिकमामि पचुप्पन पडि0 कयं पडि0 कारियं पडि. अणुमोइयं पडि0 मिच्छत्तं पडि0 असंजमं पडि कसायं पडि पावप्पओगं पडिकमामि, मिच्छादसणपरिणामेमु वा इहलोगेसु वा परलोगेसु वा सचित्तेसु वा अचित्तेसु वा पंचसु इंदियत्येसुवा, अमआणंझाणे अणायारं कुंदसणं0 कोहं0 माणं मायं0 लोभं राग0 दोसं0 मोहं010 इच्छं0 मिच्छ मुच्छ संक0 कखं गेहिं आसं0 तण्हं छुहं पंथं.20 पंथाणं निहनियाणं0 नेहं कामं कलुसं0 कलहं0 saM0 निजुजा संग030 संगहं0 ववहारं0 कयविकर्य अणत्थदंड आभोग0 अणाभोग0 अणाइआई वेरैः वियक हिंसंहासं0 पहासं0 पओसं0 फरुसं0 भयं रुवं. अप्पपसंसं0 परनिंदं परगरिहं0 परिम्गहं0 50 परपरिवार्य परदूसर्ण आरंभंसरंभ पावाणुमोअर्ण0 अहिगरण असमाहिमरण कम्मोदयपचयं इंड्ढिगारवं0 रसगारवं060 सायागारवं0 अवेरमणं अमुत्तिमरणझाण, पसुत्तस्स वा पडिबुदस्स वा जो मे कोई देवसिओ राइओ उत्तमद्धे ऐक्कमो बहक्कमो ऐयारो अणायारो तस्स मिच्छामिदुक्क्द्द्ण्।1। एस करेमि पणामं जिणवरवसहस्स ब्द्ध्मान्न्स्त्। सेसाणंपि जिणाणं सगणहराणं च सन्वेसि ॥ 11 ॥ सधं पाणारंभ पञ्चस्वामित्ति अलियबयणं च । सवमदिनादाणं मेहुण्णपरिग्गहं चेव ॥ 2 ॥ सम्मं मे सबभूएसु, वेरं मझ न केन्नी। आसाउ ओसिरितार्ण, समाहिमणुपालए ॥ 3 ॥ सर्व चाहारविहिं सन्नाओ गारबे कसाए y। सच्चं चेव ममत्तं चएमि सर्व समावेमि ॥ 4 ॥ हुज्जा इमंमि समए उवकमो जीवियस्स जै मज्झा एय पथक्खाणं बिउला आराहणा हाउ॥5॥ सवदुक्खपहीणाणं, सिद्धाणं अरहो न्मो। सहहे जिणपातं. पचक्खामि य पाचर्ग ॥ 6 ॥ नमत्य धयपावाणं, सिद्धार्ण च म्हेसिन्न्। संथारं पडिवजामि, जहा केवलिदेसियं ॥ 7 ॥ जं किंचिचि दुश्चरियं तं सवं योसिरामि तिविहेणं । सामाइयं च तिविहं करेमि सर्च निरागारं ॥8॥ब्झ्ण् अम्भितरं उवहि, सरीराइ सभो. यणं । मणसाचयकाएहिं, सबभावेण वोसिरे ॥ 9 ॥ सवं पाणारंभ तं सर्व ॥ 20 ॥ सम्मं मे स्ब्भूएसु0॥1॥राग्ण् बंध पओसं च, हरिसं दीणभावयं । उस्सुगत्तं भयं सोगं, रई अरई च 909 आतुरमत्याख्यानं जाहा-1-21 मुनि दीपरत्नसागर Page #4 -------------------------------------------------------------------------- ________________ bosire // 2 // ममतं परिवजामि, निम्मत्तं उव्द्दिओ। आलंबणं च मे आया, अवसेसं च वोसिरे ॥ 3 ॥ आया हु महं नाणे आया मे दसणे चरिते या आया पञ्चक्खाणे आया मे संजमे जोगे ॥ 4 ॥ एगो वचह जीवो, एगो चेवुव्व्जी। एगस्स चेव मरणं, एगो सिज्झइ नीरओ ॥ 5 ॥ एगो मे सासओ अप्पा, naanndNsnnsNjuo| सेसा मे बाहिरा भावा, सो संजोगलक्खणा ॥ 6 ॥ संजोगमूला जीवेणं, पत्ता दुक्ख्प्र्ण्प्रा। तम्हा संजोगसंबंध, सबभावेण (pra0 सावं तिविहेण) वोसिरे ॥ 7 ॥ मूलगुणे उत्तरगुणे जे मे नाराहिया प्माएन्न्ण्। तमहं सचं निदे पडिकमे आगमिस्साणं ॥ 8 ॥ सत्त भए अहमए सन्ना चत्तारि गारवे तिथि। आसायण तेत्तीसं राग दोसं च गरिहामि ॥ 9 ॥ अस्संजममन्त्राणं मिच्छत्तं सबमेष यममत्तं । जीवेसु अजीयेसु यत निंदे तं च गरिहामि ॥ 30 ॥ निंदामि निंदणिज गरिहामि यजं च मे ग्र्ह्न्निज्। आलोएमि य स सभितरबाहिरं उव्हिण्॥1॥jh बालो जंपतो कज्जमकर्ज च उजुयं भणइ । तं तह आलोइजा मायामोसं पमुत्तूणं (pra0 मायामयविप्पमुको a)॥2॥ नाणंमि दंसणेमि य तवे चरित्ते य चउसुवि अक्ण्पो। धीरो आगमकुसलो अपरिस्सावी रहस्साणं ॥ 3 ॥ रागेण काय दोसेण व जं मे अकयनुया प्माएन्न्। जो मे किंचिवि मणिओ तमहं तिविहेण खामेमि ॥4॥तिविह्ण् भणति मरण पालाणं वालपंडियाणं c। तैयं पंडितमरणं जं केवलिणो अणुमहरति ॥ 5 ॥ जे पुण अट्ठमईया पयलियसन्ना य बंकभाषा y। असमाहिणा मरंति न हु ते आराहगा भणिया ॥ 6 ॥ मरणे विराहिए देवदुमगई दुलहा य किर बोही। संसारो य अणतो होइ पुणो आगमिस्साणं ॥ 7 ॥ का देवतुम्गई का अबोहि केणेव वुझाई म्र्न्न्ण्। केण अर्णतमपारं संसारं हिंडई जीवो ॥ 8 ॥ कंदप्प देवकिम्बिस अभिओगा आसुरी य संमोहा । ता देवदुमाईओ मरणंमि विराहिए हुंति ॥ 9 ॥ मिच्छईसणरत्ता सनियाणा ख्लेस्मोगाद्धा। इय जे मरति जीवा तेसिं दुलहा भचे बोही॥40॥ सम्मईसणरता अनियाणा सुकलेसमो. | गाद्धा। इय जे मरति जीवा तेसिं सुलहा मवे घोही ॥1॥जे पुण गुरुपडिणीया बहुमोहा ससबला कुसीला या असमाहिणा मरंति ते 9ति अन्न्ण्त्स्ण्सारी॥2॥जिन्न्व्य्न्ने अणुरता गुरुवयणं जे करति भावेणं । असबल असंकिलिट्ठा ते 9ति प्रित्त्स्ण्सारी॥3॥ बालमरणाणि बहुसो बहुयाणि अकामगाणि म्र्न्नान्नि। मरिहंति ते बराया जे जिणषयणं न याणति ॥ 4 ॥ सत्थरगहण विसभक्षणं च जलणं च जलपवेसो य । अणयारभंडसेवी जम्मणमरणाणुबंधीणि ॥ 5 ॥ उड्ढमहे तिरियंमिवि मयाणि जीवेण बालमरणाणि । वंसणनाणसहगओ पंडिअमरणं अणुमरिस्सं ॥ 6 ॥ उधेयणर्य जाई मरणं नरएसुधेयणाओ या एयाणि संभरंतो पंडियमरणं मरसु इहि ॥7॥jh उप्पज बुक्स तो वहयो सहावो न्व्र्ण्। किं किं मए न पत्तं संसारे स्ण्स्र्तेन्न्ण्?॥8॥ संसारथकवालंमि सोविय पुग्गला मए भुसो। आहारिया य परिणामिया य नाहं गओ तित्तिं ॥ 9 ॥ तणकटेहिब अम्गी लवणजलो वा niishssehi। न इमो जीवो सको तिप्पेउं कामभोगेहिं ॥ 50 ॥ आहारनिमित्तेणं मच्छा गछति सत्तमि पुढवीं । सचित्तो आहारो न खमो मणसावि पत्येउं ॥ 1 ॥ पुधि कयपरिकम्मो अनियाणो ऊहिऊण मिबुद्धी। पच्छा मलियकसाओ सजो मरणं पडिच्छामि ॥ 2 ॥ अकंडेऽचिरभाविय वे पुरिसा म्र्न्न्देस्काल्म्मि। पुचकयकम्मपरिभावणाए पच्छा परिवहति ॥ 3 ॥ तम्हा चंदगविसं सकारणं उज्जुएण पुरिसेणं । जीवो अविरहियगुणो कायको मुक्खमगंमि ॥ 4 ॥ बाहिरजोगविरहिओ अम्भित्र्मान्न्जोग्म्तीन्नो। जह तंमि देसकाले अमूढसनो चयह वेहं ॥ 5 ॥ तूण रागदोस छित्तूण ya atttthkmmsNghaayN| जम्मणमरणरह भित्तूण भवा विमुधिहिति ॥ 6 ॥ एवं सवएसं जिणदिट्ट सहहामि तिविहेणं । तसथावरखेमकरं पारं निशाणमग्गस्स ॥7॥न्हु तम्मि देसकाले सको बारसविहो सुय्क्ख्ण्धो। सबो अणुषितेउं धणियपि समस्यचित्तेणं ॥ 8 ॥ एगमिवि जम्मि पए संवेग वीयरायमर्गमि । गच्छा नरो अभिवंत मरणं तेण म्रियाई।9। ता एगपि सिगं जो पुरिसो म्र्न्न्देस्काल्म्मि। आराहणोवउत्तो चिंतंतो राहगो होइ॥60॥ आराहणोषौत्तो कालं काऊण सुविहिओ सर्म । उकोस तिन्नि भवे गंतूर्ण लहै निघाणं ॥ 1 ॥ समणोनि अहं par3हमं बीर्य सात्य स्ण्जोमित्ति। सच बोसिरामी एवं भणियं समासेणं ॥ 2 ॥ लवं अलवपुर्ष जिणवयण सुभासियं अमयभूयं । गहि. ओ सग्गइमग्गो नाहं मरणस्स बीहेमि ॥ 3 ॥ धीरेणधि मरिया काउरिसेणवि अवस्स मरियम् । दुण्डपि हुमरियचे वरं खुधीरतणे मरिउ~ ॥ 4 ॥ सीलणवि मरियाई निस्सीलेणवि अवस्स मरियर्छ । दुहपि हुमरियवे वर खुसीलत्तणे मरि ॥ 5 ॥ नाणस्स देसणस्स य सम्मत्तस्स य चरित्तजुत्तस्स । जो काही उवओगं संसारा सो विमुश्चिहिए ॥ 6 ॥ चिरौसियभयारी पप्फोडेऊण सेसयं क्म्म्। अणुपुची विसुद्धो गच्छइ सिदिं धुयकिलेसो ॥ 7 ॥ निकसायस्स दंतस्स, सूरस्स व्व्साइन्नो। संसारपरिमीयस्स, पचक्खाणं सुहं भवे ॥ 8 ॥ एवं पचक्खाणं जो काही म्र्न्न्देस्काल्म्मि। धीरो अमूढसो सो गच्छइ सासयं त्थान्न्ण्॥9॥ धीरो जरमरणविऊवीरो विनान्न्नान्न्स्ण्प्यो|लोग्स्सुजोय्ग्रो विसौ खयं स्ब्दुक्खान्न्ण्॥7॥1,133॥ इति प्र्त्याख्यान्म्|aap11-6- श्रीमहाप्रत्याख्यानप्रकीर्णकम्-एस करेमि पणामं तित्पयराणं अणुत्तरगईणं सोसिंच जिणार्ण सिद्धाणं संजयाणं c|||।134॥saadkkhpphii PATTERNATO