Book Title: Aagam Manjusha 22 Uvangsuttam Mool 11 Pupfchuliya
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003922/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo nimmaladaMsaNassa pUjya AnaMda-kSamA-lalita-suzIla-sudharmasAgara gurUbhyo namaH On Line - AgamamaMjUSA [22] pupphacUliyANaM * saMkalana evaM prastutakartA * muni dIparatnasAgara M.Com.M.Ed., Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || kiMcit prAstAvikam || ye Agama-maMjUSA kA saMpAdana Ajase 70 varSa pUrva arthAt vIra saMvata 2468, vikrama saMvata-1998, I.sa.1942 ke daurAna huA thA, jinakA saMpAdana pUjya AgamoddhAraka AcAryazrI AnaMdasAgarasarijI ma.sA.ne kiyA thA| Aja taka unhI ke prasthApita-mArga kI rozanI meM saba apanI-apanI dizAe~ DhUMDhate Age bar3ha rahe haiN| hama 70 sAla ke bAda Aja I.sa.-2012,vikrama saMvata-2068,vIra saMvata-2538 meM vo hI Agama-maMjUSA ko kucha upayogI parivartanoM ke sAtha iMTaraneTa ke mAdhyama se sarvathA sarvaprathama " OnLine-AgamamaMjUSA " nAma se prastuta kara rahe haiN| * mUla Agama-maMjUSA ke saMpAdana kI kiMcit bhinnatA kA svIkAra * [1]Avazyaka sUtra-(Agama-40) meM kevala mUla sUtra nahIM hai, mUla sUtroM ke sAtha niyukti bhI sAmila kI gaI hai| [2]jItakalpa sUtra-(Agama-38) meM bhI kevala mUla sUtra nahIM hai, mUlasUtroM ke sAtha bhASya bhI sAmila kiyA hai| [3]jItakalpa sUtra-(Agama-38) kA vaikalpika sUtra jo "paMcakalpa" hai, unake bhASya ko yahA~ sAmila kiyA gayA tic [4] "oghaniyukti"-(Agama-41) ke vaikalpika Agama "piMDaniyukti" ko yahA~ samAviSTa to kiyA hai, lekina unakA mudraNa-sthAna badala gayA hai| [5] "kalpa(bArasA)sUtra" ko bhI mUla AgamamaMjUSA meM sAmila kiyA gayA hai| -muni dIparatnasAgara muni dIparatasAgara : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-AgamamaMjUSA Date:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ - puphiyA samattA 10 // rAma-21- zrIpuSphacUliyA-jai NaM bhaMte ! samaNeNaM bhagavatA ukkhevao jAva isa ajjhayaNA paM0 naM0-'siri hiri cini kinIo pudI lacchI ya hoi boddhabbA / ilAdevI surAdevI rasa(pa. saha )devI gaMdhadevI y||4|| jai NaM bhaMte ! samaNeNaM bhagavayA jAva saMpaneNaM ubaMgANaM pautthassa vaggassa puSphalANaM isa ajma yaNA paM0 paDhamassa NaM bhaMte! umsevao. evaM khalu jaMbU ! teNaM kAleNaM- rAyagihe nagare guNasilae cehae seNie rAyA sAmI samosaDhe, parisA niggayA, neNaM kAleNa siridevI so. hamme kappe sisviDisae vimANe sabhAe suhammAe sirisi sIhAsaNaMsi cauhi sAmANiyasAhassIhiM cauhi mahttariyAhiM saparivArAhiM jahA bahupuniyA jAva naTTavihiM upadasinA paDi. gatA, navaraM dAriyAo nanthi, puSabhavapucchA, evaM khalu jaMcU ! neNaM kAleNaM- rAyagihe nagare guNasilae cehae jiyasanU rAyA, nasya gaM rAyagihe nayare sadasaNe nAma gAhAbaI parivasati aDDe0, tassa NaM sudaMsaNassa gAhAvaissa piyA nAma bhAriyA hotyA somAlA.tassa rNa sudaMsaNassa gAhAvaissa dhUyA piyAe gAhAvatiNIe aniyA bhUyA nAma dAriyA honthA baDDA va. iDakumArI juNNA juSNakumArI paDitaputasthaNI varagaparivajiyA yAci honthA, neNaM kAleNa0 pAse arahA purisAdANIe jAva navarayaNIe vaNao so kSetra, samosaraNaM, parisA niggayA, nate NaM sA bhUyA dAriyA imIse kahAe laTThA samANI haTThA jeNeva ammApiyaro neNeva uvA evaM vadAsI-evaM khalu ammanAo! pAse arahA purisAdANIe puSaNapUrSi caramANe jAva devagaNaparikhuDhe viharati, taM icchAmiNaM ammayAo! numbhehiM abhaNuNNAyA samANI pAsamsa arahao purisAdANIyamsa pAyabaMdiyA gaminae, ahAmuhaM devANupiyA ! mA paDibaMdha, nate NaM sA bhUyA dAriyA pahAyA jAva sarIrA ceDIcakavAlaparikiNNA sAo gihAo paDinisvamani tA jeNeva bAhiriyA ubaTThANasAlA neNeva uvA nA dhammiyaM jANappavaraM durUdA, nane gaM sA bhUyA dAriyA niyaparivAraparighuDA rAyagihaM nagaraM mAmaleNaM niggacchati ttA jeNeva guNasilae ceie neNeva uvA0 lA unAdIe nindhakarAnisae pAsani, dhammiyAo jANApaparAzro pacorubhinA beDIcakavAlaparikiSNA jeNeSa pAse arahA purisAdANIe neNeva uvA0 nA nikmutto jAva pajuvAsani, nate NaM pAse arahA purisAdANIe bhUyAe dAriyAe tIse ya mahai0 dhammakahA dhammaM socA Nisamma haDa vadani nA evaM padAsI sahahAmi NaM bhaMte ! nigathaM pAvayaNaM jAva ambhuDhemi NaM bhane niggathaM pAvayaNaM se jahenaM numbhe badaha jaM navaraM devANu / piyA! ammApiyaro pucchAmi tane NaM ahaM jAya pAinae, ahAsuhaM devANuppiyA ! mA paDira,tane sA bhUyA dAriyA nameva dhammiyaM jANapavaraM jAva dumhani nA jeNeva rAya gihe nagare teNeva uvAgatA rAyagiha nagaraM majhamajheNaM jeNeva sae gihe neNeva uvAgatA rahAo pacokahinA jeNeva ammApinaro neNeSa upAganA, karatala jahA jamAlI Apucchati, - ahAsuhaM devANuppie '0, tate NaM se sudaMsaNe gAhAbaI viulaM asaNaM. uvakkhaDAveti, mittanAti AmaMteti nA jAva jimiyabhunuttarakAle suIbhane minaNAisamaNito koTuMbiyapurise sadAveni nA evaM vadAsI khipAmeva bho devANupiyA : bhUyAe dAriyAe purisasahassavAhiNIya sIyaM ubaTuveha jAva pacappiNaha, nane NaM tejAba pacappiNani, nane NaM se susaNe gAhAvaI bhUyaM dvAriyaM pahAyaM jAya vibhUsiyasarIraM purisasahassavAhiNi sIyaM durUheni nA mittanAni jArakheNaM rAyagiha nagaraM majjhamajheNaM niggacchada nA jeNeva guNasilae cehae neNeva uvAgane unAIe ninthayarAtisae pAsaninA sIyaM ThAveti nA bhUyaM dAriyaM sIyAo paccorubheni nA tane NaM naM bhUyaM dAriyaM ammApiyaro purato kArDa jeNeva pAse arahA purisAdANIe neNeca uvAgate, tikkhuno vaMdati namaMsati nA evaM vadAsI-evaM khalu devANuppiyA : bhUyA dAriyA amhaM egA dhUyA ihA, esaNaM devANuppiyA ! saMsArabhaviggA bhIyA jAya devANuppiyANaM aM. tie muMDA jAva pavyayAti, taM evaM Na devANuppiyANaM sissiNI bhikkha dalayemutti, paDicchaMtu NaM devANuppiyA ! sissiNIbhikkha, ahAmahaM devANu, nate NaM sA bhUnA dAriyA pAseNaM arahayA evaM bunA samANI havA uttarapuracchimaM0 sayameva AmaraNamADAlaMkAraM umbhuyai jahA devANaMdA puSphacUlANaM aMtie jAca gunabhayAriNI, nane NaM sA bhUnA ajA aNNadA kadAi sarIvAusiyA jAyA yAvi honyA abhikkhaNaM 2hanthe dhocati evaM sIsaM dhovani muhaM ghopani dhaNagaMtarAI ghAvani kasaMtarAI dhovani gujjAtarAI dho vA nisIhiyaM vA ceteti nantharaviya NaM punAmeva pANaeNaM ambhukseni nano pacchA ThANaM vA sijaM vA nisIhiyaM vA ceteni, nane NaM tAto puSphalAno ajAno bhUyaM arja evaM vadAsI905 nirayAvalyAyupAMgapaMcakaM,- pUliyA muni dIparatnasAgara Page #4 -------------------------------------------------------------------------- ________________ amhe NaM devANuppie ! samaNIo nimgaMdhIo IriyAsamiyAo jAva guttabhacAriNIo, no khalu kappati amhaM sarIrabAusiyANaM hottae, tumaM ca NaM devANuppie sarIsvAusiyA a. bhikkhaNaM 2 hatye dhovasi jAva nisIhiyaM cetesi, taM NaM tuma devANuppie! eyassa ThANassa Aloehi0, sesaM jahA subhadAe jAva pADiyarpha uvassayaM upasaMpajjittANaM viharati, tate NaM sA bhUtA ajA aNohahiyA aNivAriyA sacchaMdamaI abhikkhaNa 2hatthe dhovati jAva ceteti, tate NaM sA bhUyA ajjA bahUhiM cautthachaTTa0 bahUI pAsAI sAmaNNapariyAgaM pAuNittA tassa ThANassa aNAloiyapaDikaMtA kAlamAse kAlaM kiccA sohamme kappe sirivaDiMsae vimANe ubavAyasabhAe devasayaNijasi jAva ogAhaNAe siridevittAe ubavaNNA paMcavihAe pajattIe pajattA, evaM khalu go0! sirIe devIe esA diyA deviDDhI ladA pattA0, ThiI erga paliovarma, sirINa bhaMte! devI jAva kahiMgacchihiti ?mahAvidehe vAse sijjhihiti0, evaM khalu jaMbU! nikkhevao,evaM sesANavinavaNhaM bhANiyavaM. sarisanAmA vimANA kappe, putrabhave nagarace iyapiyamAdINaM appaNo ya nAmAdI jahA saMgahaNIe, sabA pAsassa aMtie nikkhaMtA tAto puSpacUlANaM sissiNIyAto sarIrakhAusiyAo savvAo aNaMtaraM caittA mahAvidehe vAse sijinahiti / 29 // puSpacUliyAo samattAo cauttho vaggo 11 // Ama-27 zrIvaSDidazo